View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

गणेश षोडश नामावलि, षोडशनाम स्तोत्रम्

श्री विघ्नेश्वर षोडश नामावलिः
ॐ सुमुखाय नमः
ॐ एकदंताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लंबोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूम्रकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचंद्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुंडाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरंबाय नमः
ॐ स्कंदपूर्वजाय नमः

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥

धूम्रकेतु-र्गणाध्यक्षो फालचंद्रो गजाननः ।
वक्रतुंड-श्शूर्पकर्णो हेरंब-स्स्कंदपूर्वजः ॥ 2 ॥

षोडशैतानि नामानि यः पठे-च्छृणु-यादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥




Browse Related Categories: