View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganesha Shodasha Namavali, Shodashanama Stotram

śrī vighnēśvara ṣōḍaśa nāmāvaḻiḥ
ōṃ sumukhāya namaḥ
ōṃ ēkadantāya namaḥ
ōṃ kapilāya namaḥ
ōṃ gajakarṇakāya namaḥ
ōṃ lambōdarāya namaḥ
ōṃ vikaṭāya namaḥ
ōṃ vighnarājāya namaḥ
ōṃ gaṇādhipāya namaḥ
ōṃ dhūmrakētavē namaḥ
ōṃ gaṇādhyakṣāya namaḥ
ōṃ phālachandrāya namaḥ
ōṃ gajānanāya namaḥ
ōṃ vakratuṇḍāya namaḥ
ōṃ śūrpakarṇāya namaḥ
ōṃ hērambāya namaḥ
ōṃ skandapūrvajāya namaḥ

śrī vighnēśvara ṣōḍaśanāma stōtram
sumukhaśchaikadantaścha kapilō gajakarṇakaḥ ।
lambōdaraścha vikaṭō vighnarājō gaṇādhipaḥ ॥ 1 ॥

dhūmrakētu-rgaṇādhyakṣō phālachandrō gajānanaḥ ।
vakratuṇḍa-śśūrpakarṇō hēramba-sskandapūrvajaḥ ॥ 2 ॥

ṣōḍaśaitāni nāmāni yaḥ paṭhē-chChṛṇu-yādapi ।
vidyārambhē vivāhē cha pravēśē nirgamē tathā ।
saṅgrāmē sarva kāryēṣu vighnastasya na jāyatē ॥ 3 ॥




Browse Related Categories: