View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

सरस्वती द्वादश नाम स्तोत्रम्

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणी ।
हंसवाह समायुक्ता विद्यादानकरी मम ॥ 1 ॥

प्रथमं भारती नामा द्वितीयं च सरस्वती ।
तृतीयं शारदादेवी चतुर्थं हंसवाहना ॥ 2 ॥

पंचमं जगतीख्यातं षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ 3 ॥

नवमं बुद्धिधात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघंटा द्वादशं भुवनेश्वरी ॥ 4 ॥

ब्राह्मी द्वादश नामानि त्रिसंध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ 5 ॥




Browse Related Categories: