View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Saraswati Dwadasa Nama Stotram

sarasvatī tvayaṃ dṛṣṭyā vīṇāpustakadhāriṇī ।
haṃsavāha samāyuktā vidyādānakarī mama ॥ 1 ॥

prathamaṃ bhāratī nāmā dvitīyaṃ cha sarasvatī ।
tṛtīyaṃ śāradādēvī chaturthaṃ haṃsavāhanā ॥ 2 ॥

pañchamaṃ jagatīkhyātaṃ ṣaṣṭhaṃ vāgīśvarī tathā ।
kaumārī saptamaṃ prōktamaṣṭamaṃ brahmachāriṇī ॥ 3 ॥

navamaṃ buddhidhātrī cha daśamaṃ varadāyinī ।
ēkādaśaṃ kṣudraghaṇṭā dvādaśaṃ bhuvanēśvarī ॥ 4 ॥

brāhmī dvādaśa nāmāni trisandhyaṃ yaḥ paṭhēnnaraḥ ।
sarvasiddhikarī tasya prasannā paramēśvarī ।
sā mē vasatu jihvāgrē brahmarūpā sarasvatī ॥ 5 ॥




Browse Related Categories: