sarasvatī tvayaṃ dṛṣṭyā vīṇāpustakadhāriṇī ।
haṃsavāha samāyuktā vidyādānakarī mama ॥ 1 ॥
prathamaṃ bhāratī nāmā dvitīyaṃ cha sarasvatī ।
tṛtīyaṃ śāradādēvī chaturthaṃ haṃsavāhanā ॥ 2 ॥
pañchamaṃ jagatīkhyātaṃ ṣaṣṭhaṃ vāgīśvarī tathā ।
kaumārī saptamaṃ prōktamaṣṭamaṃ brahmachāriṇī ॥ 3 ॥
navamaṃ buddhidhātrī cha daśamaṃ varadāyinī ।
ēkādaśaṃ kṣudraghaṇṭā dvādaśaṃ bhuvanēśvarī ॥ 4 ॥
brāhmī dvādaśa nāmāni trisandhyaṃ yaḥ paṭhēnnaraḥ ।
sarvasiddhikarī tasya prasannā paramēśvarī ।
sā mē vasatu jihvāgrē brahmarūpā sarasvatī ॥ 5 ॥