श्री शिव उवाच ।
कथितोऽयं महामंत्रः सर्वमंत्रोत्तमोत्तमः ।
यामासाद्य मया प्राप्तमैश्वर्यपदमुत्तमम् ॥ 1 ॥
संयुक्तः परया भक्त्या यथोक्त विधिना भवान् ।
कुरुतामर्चनं देव्यास्त्रैलोक्यविजिगीषया ॥ 2 ॥
श्रीपरशुराम उवाच ।
प्रसन्नो यदि मे देव परमेश पुरातन ।
रहस्यं परमं देव्याः कृपया कथय प्रभो ॥ 3 ॥
विनार्चनं विना होमं विना न्यासं विना बलिम् ।
विना गंधं विना पुष्पं विना नित्योदितां क्रियाम् ॥ 4 ॥
प्राणायामं विना ध्यानं विना भूतविशोधनम् ।
विना दानं विना जापं येन काली प्रसीदति ॥ 5 ॥
श्री शिव उवाच ।
पृष्टं त्वयोत्तमं प्राज्ञ भृगुवंश समुद्भव ।
भक्तानामपि भक्तोऽसि त्वमेव साधयिष्यसि ॥ 6 ॥
देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम् ।
सदा स्तोत्रप्रियामुग्रां कामकौतुकलालसाम् ॥ 7 ॥
सर्वदाऽऽनंदहृदयामासवोत्सव मानसाम् ।
माध्वीक मत्स्यमांसानुरागिणीं वैष्णवीं पराम् ॥ 8 ॥
श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम् ।
योगप्रभावां योगेशीं योगींद्रहृदयस्थिताम् ॥ 9 ॥
तामुग्रकालिकां राम प्रसीदयितुमर्हसि ।
तस्याः स्तोत्रं परं पुण्यं स्वयं काल्या प्रकाशितम् ॥ 10 ॥
तव तत् कथयिष्यामि श्रुत्वा वत्सावधारय ।
गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ 11 ॥
यस्यैककालपठनात् सर्वे विघ्नाः समाकुलाः ।
नश्यंति दहने दीप्ते पतंगा इव सर्वतः ॥ 12 ॥
गद्यपद्यमयी वाणी तस्य गंगाप्रवाहवत् ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ 13 ॥
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ।
राजानोऽपि च दासत्वं भजंते किं परे जनाः ॥ 14 ॥
निशीथे मुक्तकेशस्तु नग्नः शक्तिसमाहितः ।
मनसा चिंतयेत् कालीं महाकालेन चालिताम् ॥ 15 ॥
पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ।
प्रसन्ना कालिका तस्य पुत्रत्वेनानुकंपते ॥ 16 ॥
यथा ब्रह्ममृतैर्ब्रह्मकुसुमैः पूजिता परा ।
प्रसीदति तथानेन स्तुता काली प्रसीदति ॥ 17 ॥
विनियोगः –
अस्य श्री दक्षिणकालिका सहस्रनाम स्तोत्रस्य महाकालभैरव ऋषिः अनुष्टुप् छंदः श्मशानकाली देवता धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।
ध्यानम् –
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुंडवराभयकरां शिवाम् ।
मुंडमालाधरां देवीं ललाज्जिह्वां दिगंबरां
एवं संचिंतयेत्कालीं श्मशानालयवासिनीम् ॥
स्तोत्रम् –
श्मशानकालिका काली भद्रकाली कपालिनी ।
गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी ॥ 1 ॥
कालिका कालरात्रिश्च महाकालनितंबिनी ।
कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ 2 ॥
कामदा कामिनी कन्या कमनीयस्वरूपिणी ।
कस्तूरीरसलिप्तांगी कुंजरेश्वरगामिनी ॥ 3 ॥
ककारवर्णसर्वांगी कामिनी कामसुंदरी ।
कामार्ता कामरूपा च कामधेनुः कलावती ॥ 4 ॥
कांता कामस्वरूपा च कामाख्या कुलकामिनी ।
कुलीना कुलवत्यंबा दुर्गा दुर्गतिनाशिनी ॥ 5 ॥
कौमारी कलजा कृष्णा कृष्णदेहा कृशोदरी ।
कृशांगी कुलिशांगी च क्रींकारी कमला कला ॥ 6 ॥
करालास्या कराली च कुलकांताऽपराजिता ।
उग्रा उग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ 7 ॥
नीला घना मेघनादा मात्रा मुद्रा मितामिता ।
ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ 8 ॥
माहेश्वरी च चामुंडा वाराही नारसिंहिका ।
वज्रांगी वज्रकंकाली नृमुंडस्रग्विणी शिवा ॥ 9 ॥
मालिनी नरमुंडाली गलद्रक्तविभूषणा ।
रक्तचंदनसिक्तांगी सिंदूरारुणमस्तका ॥ 10 ॥
घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा ।
महादंष्ट्रा महामाया सुदती युगदंतुरा ॥ 11 ॥
सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना ।
शारदेंदुप्रसन्नास्या स्फुरत्स्मेरांबुजेक्षणा ॥ 12 ॥
अट्टहासप्रफुल्लास्या स्मेरवक्त्रा सुभाषिणी ।
प्रफुल्लपद्मवदना स्मितास्या प्रियभाषिणी ॥ 13 ॥
कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी ।
सुमतिः कुमतिश्चंडा चंडमुंडातिवेगिनी ॥ 14 ॥
सुकेशी मुक्तकेशी च दीर्घकेशी महाकचा ।
प्रेतदेहाकर्णपूरा प्रेतपाणिसुमेखला ॥ 15 ॥
प्रेतासना प्रियप्रेता पुण्यदा कुलपंडिता ।
पुण्यालया पुण्यदेहा पुण्यश्लोका च पावनी ॥ 16 ॥
पूता पवित्रा परमा परा पुण्यविभूषणा ।
पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ 17 ॥
नृमुंडहस्ता शांता च छिन्नमस्ता सुनासिका ।
दक्षिणा श्यामला श्यामा शांता पीनोन्नतस्तनी ॥ 18 ॥
दिगंबरा घोररावा सृक्कांतरक्तवाहिनी ।
घोररावा शिवासंगा निःसंगा मदनातुरा ॥ 19 ॥
मत्ता प्रमत्ता मदना सुधासिंधुनिवासिनी ।
अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ 20 ॥
गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा ।
चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ 21 ॥
कात्यायनी जगन्माता जगती परमेश्वरी ।
जगद्बंधुर्जगद्धात्री जगदानंदकारिणी ॥ 22 ॥
जगज्जीववती हैमवती माया महालया ।
नागयज्ञोपवीतांगी नागिनी नागशायिनी ॥ 23 ॥
नागकन्या देवकन्या गांधारी किन्नरी सुरी ।
मोहरात्री महारात्री दारुणामासुरासुरी ॥ 24 ॥
विद्याधरी वसुमती यक्षिणी योगिनी जरा ।
राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ 25 ॥
श्रुतिस्मृतिमहाविद्या गुह्यविद्या पुरातनी ।
चिंत्याऽचिंत्या स्वधा स्वाहा निद्रा तंद्रा च पार्वती ॥ 26 ॥
अपर्णा निश्चला लोला सर्वविद्या तपस्विनी ।
गंगा काशी शची सीता सती सत्यपरायणा ॥ 27 ॥
नीतिः सुनीतिः सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा ।
वाणी बुद्धिर्महालक्ष्मी लक्ष्मीर्नीलसरस्वती ॥ 28 ॥
स्रोतस्वती स्रोतवती मातंगी विजया जया ।
नदी सिंधुः सर्वमयी तारा शून्यनिवासिनी ॥ 29 ॥
शुद्धा तरंगिणी मेधा लाकिनी बहुरूपिणी ।
सदानंदमयी सत्या सर्वानंदस्वरूपिणी ॥ 30 ॥
सुनंदा नंदिनी स्तुत्या स्तवनीया स्वभाविनी ।
रंकिणी टंकिणी चित्रा विचित्रा चित्ररूपिणी ॥ 31 ॥
पद्मा पद्मालया पद्मसुखी पद्मविभूषणा ।
शाकिनी हाकिनी क्षांता राकिणी रुधिरप्रिया ॥ 32 ॥
भ्रांतिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी ।
उपेंद्राणी महेशानी ज्योत्स्ना चेंद्रस्वरूपिणी ॥ 33 ॥
सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् ।
शक्तिः सूक्तिर्मतिमती भुक्तिर्मुक्तिः पतिव्रता ॥ 34 ॥
सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा ।
सर्वज्ञा सिद्धिदा सिद्धा भाव्या भव्या भयापहा ॥ 35 ॥
कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया ।
तमिस्रा यामिनीस्था च स्थिरा धीरा तपस्विनी ॥ 36 ॥
चार्वंगी चंचला लोलजिह्वा चारुचरित्रिणी ।
त्रपा त्रपावती लज्जा निर्लज्जा ह्रीं रजोवती ॥ 37 ॥
सत्त्ववती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी ।
गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा ॥ 38 ॥
भीमा भयानका भीमनादिनी भीः प्रभावती ।
वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ 39 ॥
ऋक्सामाथर्वनिलया रागिणी शोभनस्वरा ।
कलकंठी कंबुकंठी वेणुवीणापरायणा ॥ 40 ॥
वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी ।
मधुमती कुंडलिनी ऋद्धिः सिद्धिः शुचिस्मिता ॥ 41 ॥
रंभोर्वशी रती रामा रोहिणी रेवती रमा ।
शंखिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ 42 ॥
शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी ।
पिनाकधारिणी धूम्रा शरभी वनमालिनी ॥ 43 ॥
वज्रिणी समरप्रीता वेगिनी रणपंडिता ।
जटिनी बिंबिनी नीला लावण्यांबुधिचंद्रिका ॥ 44 ॥
बलिप्रिया सदापूज्या पूर्णा दैत्येंद्रमाथिनी ।
महिषासुरसंहंत्री वासिनी रक्तदंतिका ॥ 45 ॥
रक्तपा रुधिराक्तांगी रक्तखर्परहस्तिनी ।
रक्तप्रिया मांसरुचिर्वासवासक्तमानसा ॥ 46 ॥
गलच्छोणितमुंडालिकंठमालाविभूषणा ।
शवासना चितांतस्था माहेशी वृषवाहिनी ॥ 47 ॥
व्याघ्रत्वगंबरा चीनचेलिनी सिंहवाहिनी ।
वामदेवी महादेवी गौरी सर्वज्ञभाविनी ॥ 48 ॥
बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
सुभ्रुर्विलासिनी ब्रह्मवादिनी ब्राह्मणी मही ॥ 49 ॥
स्वप्नवती चित्रलेखा लोपामुद्रा सुरेश्वरी ।
अमोघाऽरुंधती तीक्ष्णा भोगवत्यनुवादिनी ॥ 50 ॥
मंदाकिनी मंदहासा ज्वालामुख्यसुरांतका ।
मानदा मानिनी मान्या माननीया मदोद्धता ॥ 51 ॥
मदिरा मदिरान्मादा मेध्या नव्या प्रसादिनी ।
सुमध्याऽनंतगुणिनी सर्वलोकोत्तमोत्तमा ॥ 52 ॥
जयदा जित्वरा जैत्री जयश्रीर्जयशालिनी ।
सुखदा शुभदा सत्या सभासंक्षोभकारिणी ॥ 53 ॥
शिवदूती भूतिमती विभूतिर्भीषणानना ।
कौमारी कुलजा कुंती कुलस्त्री कुलपालिका ॥ 54 ॥
कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ।
सगुणा निर्गुणा धृष्टा निष्ठा काष्ठा प्रतिष्ठिता ॥ 55 ॥
धनिष्ठा धनदा धन्या वसुधा स्वप्रकाशिनी ।
उर्वी गुर्वी गुरुश्रेष्ठा सगुणा त्रिगुणात्मिका ॥ 56 ॥
महाकुलीना निष्कामा सकामा कामजीवना ।
कामदेवकला रामाऽभिरामा शिवनर्तकी ॥ 57 ॥
चिंतामणिः कल्पलता जाग्रती दीनवत्सला ।
कार्तिकी कीर्तिका कृत्या अयोध्या विषमा समा ॥ 58 ॥
सुमंत्रा मंत्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ।
त्रैलोक्यजननी हृष्टा निर्मांसा मनोरूपिणी ॥ 59 ॥
तडागनिम्नजठरा शुष्कमांसास्थिमालिनी ।
अवंती मथुरा माया त्रैलोक्यपावनीश्वरी ॥ 60 ॥
व्यक्ताऽव्यक्ताऽनेकमूर्तिः शर्वरी भीमनादिनी ।
क्षेमंकरी शंकरी च सर्वसम्मोहकारिणी ॥ 61 ॥
ऊर्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा ।
अद्वैता भोगिनी पूज्या युवती सर्वमंगला ॥ 62 ॥
सर्वप्रियंकरी भोग्या धरणी पिशिताशना ।
भयंकरी पापहरा निष्कलंका वशंकरी ॥ 63 ॥
आशा तृष्णा चंद्रकला निद्रान्या वायुवेगिनी ।
सहस्रसूर्यसंकाशा चंद्रकोटिसमप्रभा ॥ 64 ॥
वह्निमंडलसंस्था च सर्वतत्त्वप्रतिष्ठिता ।
सर्वाचारवती सर्वदेवकन्याधिदेवता ॥ 65 ॥
दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिका ।
इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मरूपिणी ॥ 66 ॥
रंभोरुश्चतुरा राका जयंती करुणा कुहुः ।
मनस्विनी देवमाता यशस्या ब्रह्मचारिणी ॥ 67 ॥
ऋद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ।
आधाररूपिणी ध्येया मूलाधारनिवासिनी ॥ 68 ॥
अज्ञा प्रज्ञा पूर्णमनाश्चंद्रमुख्यनुकूलिनी ।
वावदूका निम्ननाभिः सत्या संध्या दृढव्रता ॥ 69 ॥
आन्वीक्षिकी दंडनीतिस्त्रयी त्रिदिवसुंदरी ।
ज्वलिनी ज्वालिनी शैलतनया विंध्यवासिनी ॥ 70 ॥
अमेया खेचरी धैर्या तुरीया विमलाऽऽतुरा ।
प्रगल्भा वारुणी छाया शशिनी विस्फुलिंगिनी ॥ 71 ॥
भुक्तिः सिद्धिः सदाप्राप्तिः प्राकाम्या महिमाऽणिमा ।
इच्छासिद्धिर्विसिद्धा च वशित्वोर्ध्वनिवासिनी ॥ 72 ॥
लघिमा चैव गायत्री सावित्री भुवनेश्वरी ।
मनोहरा चिता दिव्या देव्युदारा मनोरमा ॥ 73 ॥
पिंगला कपिला जिह्वारसज्ञा रसिका रसा ।
सुषुम्नेडा भोगवती गांधारी नरकांतका ॥ 74 ॥
पांचाली रुक्मिणी राधाराध्या भीमाधिराधिका ।
अमृता तुलसी वृंदा कैटभी कपटेश्वरी ॥ 75 ॥
उग्रचंडेश्वरी वीरा जननी वीरसुंदरी ।
उग्रतारा यशोदाख्या दैवकी देवमानिता ॥ 76 ॥
निरंजना चित्रदेवी क्रोधिनी कुलदीपिका ।
कुलवागीश्वरी वाणी मातृका द्राविणी द्रवा ॥ 77 ॥
योगेश्वरी महामारी भ्रामरी बिंदुरूपिणी ।
दूती प्राणेश्वरी गुप्ता बहुला चमरी प्रभा ॥ 78 ॥
कुब्जिका ज्ञानिनी ज्येष्ठा भुशुंडी प्रकटा तिथिः ।
द्रविणी गोपनी माया कामबीजेश्वरी क्रिया ॥ 79 ॥
शांभवी केकरा मेना मूषलास्त्रा तिलोत्तमा ।
अमेयविक्रमा क्रूरा संपत्शाला त्रिलोचना ॥ 80 ॥
स्वस्तिर्हव्यवहा प्रीतिरुष्मा धूम्रार्चिरंगदा ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ॥ 81 ॥
त्रिखंडा बोधिनी वश्या सकला शब्दरूपिणी ।
बीजरूपा महामुद्रा योगिनी योनिरूपिणी ॥ 82 ॥
अनंगकुसुमाऽनंगमेखलाऽनंगरूपिणी ।
वज्रेश्वरी च जयिनी सर्वद्वंद्वक्षयंकरी ॥ 83 ॥
षडंगयुवती योगयुक्ता ज्वालांशुमालिनी ।
दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ 84 ॥
दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
हंसेश्वरी त्रिकोणस्था शाकंभर्यनुकंपिनी ॥ 85 ॥
त्रिकोणनिलया नित्या परमामृतरंजिता ।
महाविद्येश्वरी श्वेता भेरुंडा कुलसुंदरी ॥ 86 ॥
त्वरिता भक्तिसंसक्ता भक्तवश्या सनातनी ।
भक्तानंदमयी भक्तभाविका भक्तशंकरी ॥ 87 ॥
सर्वसौंदर्यनिलया सर्वसौभाग्यशालिनी ।
सर्वसंभोगभवना सर्वसौख्यनिरूपिणी ॥ 88 ॥
कुमारीपूजनरता कुमारीव्रतचारिणी ।
कुमारीभक्तिसुखिनी कुमारीरूपधारिणी ॥ 89 ॥
कुमारीपूजकप्रीता कुमारीप्रीतिदा प्रिया ।
कुमारीसेवकासंगा कुमारीसेवकालया ॥ 90 ॥
आनंदभैरवी बालभैरवी बटुभैरवी ।
श्मशानभैरवी कालभैरवी पुरभैरवी ॥ 91 ॥
महाभैरवपत्नी च परमानंदभैरवी ।
सुधानंदभैरवी च उन्मादानंदभैरवी ॥ 92 ॥
मुक्तानंदभैरवी च तथा तरुणभैरवी ।
ज्ञानानंदभैरवी च अमृतानंदभैरवी ॥ 93 ॥
महाभयंकरी तीव्रा तीव्रवेगा तपस्विनी ।
त्रिपुरा परमेशानी सुंदरी पुरसुंदरी ॥ 94 ॥
त्रिपुरेशी पंचदशी पंचमी पुरवासिनी ।
महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ 95 ॥
महांकुशस्वरूपा च महाचक्रेश्वरी तथा ।
नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ 96 ॥
राजराजेश्वरी धीरा महात्रिपुरसुंदरी ।
सिंदूरपूररुचिरा श्रीमत्त्रिपुरसुंदरी ॥ 97 ॥
सर्वांगसुंदरी रक्तारक्तवस्त्रोत्तरीयिणी ।
जवायावकसिंदूररक्तचंदनधारिणी ॥ 98 ॥
जवायावकसिंदूररक्तचंदनरूपधृक् ।
चामरी बालकुटिलनिर्मला श्यामकेशिनी ॥ 99 ॥
वज्रमौक्तिकरत्नाढ्या किरीटमुकुटोज्ज्वला ।
रत्नकुंडलसंयुक्तस्फुरद्गंडमनोरमा ॥ 100 ॥
कुंजरेश्वरकुंभोत्थमुक्तारंजितनासिका ।
मुक्ताविद्रुममाणिक्यहाराढ्यस्तनमंडला ॥ 101 ॥
सूर्यकांतेंदुकांताढ्यस्पर्शाश्मकंठभूषणा ।
बीजपूरस्फुरद्बीजदंतपंक्तिरनुत्तमा ॥ 102 ॥
कामकोदंडकाभुग्नभ्रूकटाक्षप्रवर्षिणी ।
मातंगकुंभवक्षोजा लसत्कोकनदेक्षणा ॥ 103 ॥
मनोज्ञशष्कुलीकर्णा हंसीगतिविडंबिनी ।
पद्मरागांगदज्योतिर्दोश्चतुष्कप्रकाशिनी ॥ 104 ॥
नानामणिपरिस्फूर्जच्छुद्धकांचनकंकणा ।
नागेंद्रदंतनिर्माणवलयांकितपाणिनी ॥ 105 ॥
अंगुरीयकचित्रांगी विचित्रक्षुद्रघंटिका ।
पट्टांबरपरीधाना कलमंजीरशिंजिनी ॥ 106 ॥
कर्पूरागरुकस्तूरीकुंकुमद्रवलेपिता ।
विचित्ररत्नपृथिवीकल्पशाखितलस्थिता ॥ 107 ॥
रत्नद्वीपस्फुरद्रत्नसिंहासनविलासिनी ।
षट्चक्रभेदनकरी परमानंदरूपिणी ॥ 108 ॥
सहस्रदलपद्मांतश्चंद्रमंडलवर्तिनी ।
ब्रह्मरूपा शिवक्रोडा नानासुखविलासिनी ॥ 109 ॥
हरविष्णुविरिंचींद्रग्रहनायकसेविता ।
शिवा शैवा च रुद्राणी तथैव शिववादिनी ॥ 110 ॥
मातंगिनी श्रीमती च तथैवानंगमेखला ।
डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ 111 ॥
माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी ।
अलंबुषा वेगवती क्रोधरूपा सुमेखला ॥ 112 ॥
गांधारी हस्तजिह्वा च इडा चैव शुभंकरी ।
पिंगला ब्रह्मदूती च सुषुम्ना चैव गंधिनी ॥ 113 ॥
आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा ।
भगरूपा भगस्थात्री भगिनी भगरूपिणी ॥ 114 ॥
भगात्मिका भगाधाररूपिणी भगमालिनी ।
लिंगाख्या चैव लिंगेशी त्रिपुरा भैरवी तथा ॥ 115 ॥
लिंगगीतिः सुगीतिश्च लिंगस्था लिंगरूपधृक् ।
लिंगमाना लिंगभवा लिंगलिंगा च पार्वती ॥ 116 ॥
भगवती कौशिकी च प्रेमा चैव प्रियंवदा ।
गृध्ररूपा शिवारूपा चक्रिणी चक्ररूपधृक् ॥ 117 ॥
लिंगाभिधायिनी लिंगप्रिया लिंगनिवासिनी ।
लिंगस्था लिंगनी लिंगरूपिणी लिंगसुंदरी ॥ 118 ॥
लिंगगीतिर्महाप्रीता भगगीतिर्महासुखा ।
लिंगनामसदानंदा भगनामसदागतिः ॥ 119 ॥
लिंगमालाकंठभूषा भगमालाविभूषणा ।
भगलिंगामृतप्रीता भगलिंगस्वरूपिणी ॥ 120 ॥
भगलिंगस्य रूपा च भगलिंगसुखावहा ।
स्वयंभूकुसुमप्रीता स्वयंभूकुसुमार्चिता ॥ 121 ॥
स्वयंभूकुसुमप्राणा स्वयंभूपुष्पतर्पिता ।
स्वयंभूपुष्पघटिता स्वयंभूपुष्पधारिणी ॥ 122 ॥
स्वयंभूपुष्पतिलका स्वयंभूपुष्पचर्चिता ।
स्वयंभूपुष्पनिरता स्वयंभूकुसुमग्रहा ॥ 123 ॥
स्वयंभूपुष्पयज्ञांशा स्वयंभूकुसुमात्मिका ।
स्वयंभूपुष्पनिचिता स्वयंभूकुसुमप्रिया ॥ 124 ॥
स्वयंभूकुसुमादानलालसोन्मत्तमानसा ।
स्वयंभूकुसुमानंदलहरीस्निग्धदेहिनी ॥ 125 ॥
स्वयंभूकुसुमाधारा स्वयंभूकुसुमाकुला ।
स्वयंभूपुष्पनिलया स्वयंभूपुष्पवासिनी ॥ 126 ॥
स्वयंभूकुसुमस्निग्धा स्वयंभूकुसुमात्मिका ।
स्वयंभूपुष्पकरिणी स्वयंभूपुष्पवाणिका ॥ 127 ॥
स्वयंभूकुसुमध्याना स्वयंभूकुसुमप्रभा ।
स्वयंभूकुसुमज्ञाना स्वयंभूपुष्पभागिनी ॥ 128 ॥
स्वयंभूकुसुमोल्लासा स्वयंभूपुष्पवर्षिणी ।
स्वयंभूकुसुमोत्साहा स्वयंभूपुष्परूपिणी ॥ 129 ॥
स्वयंभूकुसुमोन्मादा स्वयंभूपुष्पसुंदरी ।
स्वयंभूकुसुमाराध्या स्वयंभूकुसुमोद्भवा ॥ 130 ॥
स्वयंभूकुसुमाव्यग्रा स्वयंभूपुष्पपूर्णिता ।
स्वयंभूपूजकप्राज्ञा स्वयंभूहोतृमातृका ॥ 131 ॥
स्वयंभूदातृरक्षित्री स्वयंभूरक्ततारिका ।
स्वयंभूपूजकग्रस्ता स्वयंभूपूजकप्रिया ॥ 132 ॥
स्वयंभूवंदकाधारा स्वयंभूनिंदकांतका ।
स्वयंभूप्रदसर्वस्वा स्वयंभूप्रदपुत्रिणी ॥ 133 ॥
स्वयंभूप्रदसस्मेरा स्वयंभूतशरीरिणी ।
सर्वकालोद्भवप्रीता सर्वकालोद्भवात्मिका ॥ 134 ॥
सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा ।
कुंडपुष्पसदाप्रीता कुंडपुष्पसदारतिः ॥ 135 ॥
कुंडगोलोद्भवप्राणा कुंडगोलोद्भवात्मिका ।
स्वयंभूर्वा शिवा धात्री पावनी लोकपावनी ॥ 136 ॥
कीर्तिर्यशस्विनी मेधा विमेधा शुक्रसुंदरी ।
अश्विनी कृत्तिका पुष्या तेजस्का चंद्रमंडला ॥ 137 ॥
सूक्ष्माऽसूक्ष्मा बलाका च वरदा भयनाशिनी ।
वरदाऽभयदा चैव मुक्तिबंधविनाशिनी ॥ 138 ॥
कामुका कामदा कांता कामाख्या कुलसुंदरी ।
दुःखदा सुखदा मोक्षा मोक्षदार्थप्रकाशिनी ॥ 139 ॥
दुष्टादुष्टमतिश्चैव सर्वकार्यविनाशिनी ।
शुक्राधारा शुक्ररूपा शुक्रसिंधुनिवासिनी ॥ 140 ॥
शुक्रालया शुक्रभोगा शुक्रपूजासदारतिः ।
शुक्रपूज्या शुक्रहोमसंतुष्टा शुक्रवत्सला ॥ 141 ॥
शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी ।
शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुंदरी ॥ 142 ॥
शुक्रस्नाता शुक्रकरी शुक्रसेव्याऽतिशुक्रिणी ।
महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी ॥ 143 ॥
शुक्राभिधेया शुक्रार्हा शुक्रवंदकवंदिता ।
शुक्रानंदकरी शुक्रसदानंदाभिधायिका ॥ 144 ॥
शुक्रोत्सवा सदाशुक्रपूर्णा शुक्रमनोरमा ।
शुक्रपूजकसर्वस्वा शुक्रनिंदकनाशिनी ॥ 145 ॥
शुक्रात्मिका शुक्रसंवत् शुक्राकर्षणकारिणी ।
शारदा साधकप्राणा साधकासक्तमानसा ॥ 146 ॥
साधकोत्तमसर्वस्वा साधकाभक्तरक्तपा ।
साधकानंदसंतोषा साधकानंदकारिणी ॥ 147 ॥
आत्मविद्या ब्रह्मविद्या परब्रह्मस्वरूपिणी ।
त्रिकूटस्था पंचकूटा सर्वकूटशरीरिणी ॥ 148 ॥
सर्ववर्णमयी वर्णजपमालाविधायिनी ।
इति श्रीकालिकानामसहस्रं शिवभाषितम् ॥ 149 ॥
गुह्याद्गुह्यतरं साक्षान्महापातकनाशनम् ।
पूजाकाले निशीथे च संध्ययोरुभयोरपि ॥ 150 ॥
लभते गाणपत्यं स यः पठेत् साधकोत्तमः ।
यः पठेत् पाठयेद्वापि शृणोति श्रावयेदपि ॥ 151 ॥
सर्वपापविनिर्मुक्तः स याति कालिकापुरम् ।
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् ॥ 152 ॥
दुर्गं दुर्गशतं तीर्त्वा स याति परमांगतिम् ।
वंध्या वा काकवंध्या वा मृतवत्सा च यांगना ॥ 153 ॥
श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः ।
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ।
देवीपादप्रसादेन तत्तदाप्नोति निश्चितम् ॥ 154 ॥
इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादे श्री कालिका सहस्रनाम स्तोत्रम् ।