जय कामेशि चामुंडे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1 ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2 ॥
मालाजये जये जंभे भूताक्षि क्षुभितेऽक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3 ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयंकरि ।
कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 3 ॥
कालि करालविक्रांते कामेश्वरि हरप्रिये ।
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 4 ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुंभशुंभमथनि कामेश्वरि नमोऽस्तु ते ॥ 5 ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 6 ॥
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि ।
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 7 ॥
छागतुष्टे महाभीमे कामाख्ये सुरवंदिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 8 ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ 9 ॥
संवत्सरेण लभते राज्यं निष्कंटकं पुनः ।
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 10 ॥
श्रीकामरूपेश्वरि भास्करप्रभेप्रकाशितांभोजनिभायतानने ।
सुरारिरक्षःस्तुतिपातनोत्सुकेत्रयीमये देवनुते नमामि ॥ 11 ॥
सितासिते रक्तपिशंगविग्रहेरूपाणि यस्याः प्रतिभांति तानि ।
विकाररूपा च विकल्पितानिशुभाशुभानामपि तां नमामि ॥ 12 ॥
कामरूपसमुद्भूते कामपीठावतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 13 ॥
अव्यक्तविग्रहे शांते संतते कामरूपिणि ।
कालगम्ये परे शांते कामेश्वरि नमोऽस्तु ते ॥ 14 ॥
या सुषुम्नांतरालस्था चिंत्यते ज्योतिरूपिणी ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ 15 ॥
दंष्ट्राकरालवदने मुंडमालोपशोभिते ।
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 16 ॥
चामुंडे च महाकालि कालि कपालहारिणी ।
पाशहस्ते दंडहस्ते कामेश्वरि नमोऽस्तु ते ॥ 17 ॥
चामुंडे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ 18 ॥
इति श्री कामाख्या स्तोत्रम् ।