View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सरस्वती द्वादश नाम स्तोत्रम्

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणी ।
हंसवाह समायुक्ता विद्यादानकरी मम ॥ 1 ॥

प्रथमं भारती नामा द्वितीयं च सरस्वती ।
तृतीयं शारदादेवी चतुर्थं हंसवाहना ॥ 2 ॥

पंचमं जगतीख्यातं षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ 3 ॥

नवमं बुद्धिधात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघंटा द्वादशं भुवनेश्वरी ॥ 4 ॥

ब्राह्मी द्वादश नामानि त्रिसंध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ 5 ॥




Browse Related Categories: