रामानुजाय मुनये नम उक्ति मात्रं
कामातुरोऽपि कुमतिः कलयन्नभीक्षम् ।
यामामनंति यमिनां भगवज्जनानां
तामेव विंदति गतिं तमसः परस्तात् ॥ 1 ॥
सोमावचूडसुरशेखरदुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
कोवा महीसहचरे कुरुतेऽनुरागम् ॥ 2 ॥
रामानुजाय नम इत्यसकृद्गृणीते
यो मान मात्सर मदस्मर दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजंगशयनस्तमनुप्रयाति ॥ 3 ॥
वामालकानयनवागुरिकागृहीतं
क्षेमाय किंचिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुंचति माधवोऽपि ॥ 4 ॥
रामानुजेति यदितं विदितं जगत्यां
नामीपि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतंत्यधोऽधः ॥ 5 ॥
नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ 6 ॥
सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयंति नित्यं
रामानुजांघ्रियुगलं शरणं प्रपन्नाः ॥ 7 ॥
मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्धहृदयप्रियभक्तलभ्ये
रामानुजांघ्रिकमले रमतां मनो मे ॥ 8 ॥
श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसंपन्नः शोकाब्धिं तरति द्रुतम् ॥
Browse Related Categories: