View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री रामानुज अष्टकम्

रामानुजाय मुनये नम उक्ति मात्रं
कामातुरोऽपि कुमतिः कलयन्नभीक्षम् ।
यामामनंति यमिनां भगवज्जनानां
तामेव विंदति गतिं तमसः परस्तात् ॥ 1 ॥

सोमावचूडसुरशेखरदुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
कोवा महीसहचरे कुरुतेऽनुरागम् ॥ 2 ॥

रामानुजाय नम इत्यसकृद्गृणीते
यो मान मात्सर मदस्मर दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजंगशयनस्तमनुप्रयाति ॥ 3 ॥

वामालकानयनवागुरिकागृहीतं
क्षेमाय किंचिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुंचति माधवोऽपि ॥ 4 ॥

रामानुजेति यदितं विदितं जगत्यां
नामीपि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतंत्यधोऽधः ॥ 5 ॥

नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ 6 ॥

सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयंति नित्यं
रामानुजांघ्रियुगलं शरणं प्रपन्नाः ॥ 7 ॥

मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्धहृदयप्रियभक्तलभ्ये
रामानुजांघ्रिकमले रमतां मनो मे ॥ 8 ॥

श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसंपन्नः शोकाब्धिं तरति द्रुतम् ॥




Browse Related Categories: