rāmānujāya munayē nama ukti mātraṃ
kāmāturō'pi kumatiḥ kalayannabhīkṣam ।
yāmāmananti yamināṃ bhagavajjanānāṃ
tāmēva vindati gatiṃ tamasaḥ parastāt ॥ 1 ॥
sōmāvachūḍasuraśēkharaduṣkarēṇa
kāmātigō'pi tapasā kṣapayannaghāni ।
rāmānujāya munayē nama ityanuktvā
kōvā mahīsahacharē kurutē'nurāgam ॥ 2 ॥
rāmānujāya nama ityasakṛdgṛṇītē
yō māna mātsara madasmara dūṣitō'pi ।
prēmāturaḥ priyatamāmapahāya padmāṃ
bhūmā bhujaṅgaśayanastamanuprayāti ॥ 3 ॥
vāmālakānayanavāgurikāgṛhītaṃ
kṣēmāya kiñchidapi kartumanīhamānam ।
rāmānujō yatipatiryadi nēkṣatē māṃ
mā māmakō'yamiti muñchati mādhavō'pi ॥ 4 ॥
rāmānujēti yaditaṃ viditaṃ jagatyāṃ
nāmīpi na śrutisamīpamupaiti yēṣām ।
mā mā madīya iti sadbhirupēkṣitāstē
kāmānuviddhamanasō nipatantyadhō'dhaḥ ॥ 5 ॥
nāmānukīrtya narakārtiharaṃ yadīyaṃ
vyōmādhirōhati padaṃ sakalō'pi lōkaḥ ।
rāmānujō yatipatiryadi nāvirāsīt
kō mādṛśaḥ prabhavitā bhavamuttarītum ॥ 6 ॥
sīmāmahīdhraparidhiṃ pṛthivīmavāptuṃ
vaimānikēśvarapurīmadhivāsituṃ vā ।
vyōmādhirōḍhumapi na spṛhayanti nityaṃ
rāmānujāṅghriyugaḻaṃ śaraṇaṃ prapannāḥ ॥ 7 ॥
mā mā dhunōti manasō'pi na gōcharaṃ yat
bhūmāsakhēna puruṣēṇa sahānubhūya ।
prēmānuviddhahṛdayapriyabhaktalabhyē
rāmānujāṅghrikamalē ramatāṃ manō mē ॥ 8 ॥
ślōkāṣṭakamidaṃ puṇyaṃ yō bhaktyā pratyahaṃ paṭhēt ।
ākāratrayasampannaḥ śōkābdhiṃ tarati drutam ॥