View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

घण्टशाल भगवद्गीता

001 ॥ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् ।
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ॥
अद्व्यैतामृत वर्षिणीं भगवतीं अष्टादशाध्यायिनीम् ।
अम्बा! त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥

भगवद्गीत. महाभारतमु यॊक्क समग्र सारांशमु. भक्तुडैन अर्जुनुनकु ऒनर्चिन उपदेशमे गीता सारांशमु. भारत युद्धमु जरुगरादनि सर्व विधमुल भगवानुडु प्रयत्निञ्चॆनु. कानि आ महानुभावुनि प्रयत्नमुलु व्यर्थमुलायॆनु. अटु पिम्मट श्रीकृष्णुडु पार्थुनकु सारथियै निलिचॆनु.

युद्ध रङ्गमुन अर्जुनुनि कोरिक मेरकु रथमुनु निलिपॆनु. अर्जुनुडु उभय सैन्यमुललो गल तण्ड्रुलनु, गुरुवुलनु, मेनमामलनु, सोदरुलनु, मनुमलनु, मित्रुलनु चूचि, हृदयमु द्रविञ्चि,

002 ॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ (01:32)

स्वजनमुनु चम्पुटकु इष्टपडक "नाकु विजयमू वलदु, राज्य सुखमू वलदु" अनि धनुर्बाणमुलनु क्रिन्द वैचॆ. दुःखितुडैन अर्जुनुनि चूचि श्रीकृष्ण परमात्म,

003 ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ (02:11)

दुःखिम्प तगनि वारिनि गूर्चि दुःखिञ्चुट अनुचितमु. आत्मानात्म विवेकुलु अनित्यमुलैन शरीरमुलनु गूर्चि गानि, नित्यमुलू, शाश्वतमुलू अयिन आत्मलनु गूर्चि गानि दुःखिम्परु.

004 ॥ देहिनोस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति ॥ (02:13)

जीवुनकु देहमुनन्दु बाल्यमु, यव्वनमु, मुसलितनमु यॆट्लो, मरॊक देहमुनु पॊन्दुट कूडा अट्ले. कनुकु ई विषयमुन धीरुलु मोहमु नॊन्दरु.

005 ॥ वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥ (02:22)

मनुष्युडु, ऎट्लु चिनिगिन वस्त्रमुनु वदलि नूतन वस्त्रमुनु धरिञ्चुनो, अट्ले, आत्म - जीर्णमैन शरीरमुनु वदलि क्रॊत्त शरीरमुनु धरिञ्चुचुन्नदि.

006 ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ (02:23)

आत्म नाशनमुलेनिदि. आत्मनु शस्त्रमुलु छेदिम्पजालवु, अग्नि दहिम्प जालदु. नीरु तडुपजालदु. वायुवु आर्पिवेयनू समर्थमु कादु. आत्म नाशनमुलेनिदि.

007 ॥ जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि ॥ (02:27)

पुट्टिन वानिकि मरणमु तप्पदु. मरणिञ्चिन वानिकि जन्ममु तप्पदु. अनिवार्यमगु ई विषयमुनु गूर्चि शोकिम्प तगदु.

008 ॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ (02:37)

युद्धमुन मरणिञ्चिनचो वीर स्वर्गमुनु पॊन्दॆदवु. जयिञ्चिनचो राज्यमुनु भोगिन्तुवु. कावुन अर्जुना, युद्धमुनु चेय कृतनिश्च्युडवै लॆम्मु.

009 ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि ॥ (02:47)

कर्मलनु आचरिञ्चुटयन्दे नीकु अधिकारमु कलदु कानि, वानि फलितमु पैन लेदु. नीवु कर्म फलमुनकु कारणमु कारादु. अट्लनि, कर्मलनु चेयुट मानरादु.

010 ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ (02:56)

दुःखमुलु कलिगिनपुडु दिगुलु चॆन्दनि वाडुनु, सुखमुलु कलिगिनपुडु स्पृह कोल्पोनि वाडुनु, रागमू, भयमू, क्रोधमू पोयिनवाडुनु स्थित प्रज्ञुडनि चॆप्पबडुनु.

011 ॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्-सञ्जायते कामः कामात्-क्रोधोभिजायते ॥ (02:62)

क्रोधाद्-भवति सम्मोहः सम्मोहात्-स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्-बुद्धिनाशो बुद्धिनाशात्-प्रणश्यति ॥ (02:63)

विषय वाञ्छलनु गूर्चि सदा मननमु चेयुवानिकि, वानियन्दनुराग मधिकमै, अदि काममुगा मारि, चिवरकु क्रोधमगुनु. क्रोधमु वलन अविवेकमु कलुगुनु. दीनिवलन ज्ञापकशक्ति नशिञ्चि, दानि फलितमुगा मनुजुडु बुद्धिनि कोल्पोयि चिवरकु अधोगति चॆन्दुनु.

012 ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छति ॥ (02:72)

आत्मज्ञान पूर्वक कर्मानुष्ठानमु, ब्रह्म प्राप्ति साधनमु कलिगिन जीवुडु संसारमुन बडक, सुखैक स्वरूपमैन आत्म प्राप्तिनि चॆन्दगलडु.

013 ॥ लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ (03:03)

अर्जुना! ई लोकमुलो आत्मानात्म विवेकमुगल सन्यासुलकु ज्ञानयोगमु चेतनु, चित्तशुद्धिगल योगीश्वरुलकु कर्मयोगमु चेतनु मुक्ति कलुगु चुन्नदनि सृष्टि आदियन्दु नाचे चॆप्पबडियुन्नदि.

014 ॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ (03:14)

अन्नमुवलन जन्तुजालमु पुट्टुनु. वर्षमु वलन अन्नमु समकूडुनु. यज्ञमु वलन वर्षमु कलुगुनु. आ यज्ञमु कर्म वलनने सम्भवमु.

015 ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ (03:16)

पार्था! नाचे नडुपबडु ई लोकमु अनु चक्रमुनुबट्टि, ऎवडु अनुसरिम्पडो वाडु इन्द्रियलोलुडै पाप जीवनुडगुचुन्नाडु. अट्टिवाडु व्यर्थुडु. ज्ञानि कानिवाडु सदा कर्मलनाचरिञ्चुचुने युण्डवलॆनु.

016 ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (03:21)

उत्तमुलु अयिनवारु देनि नाचरिन्तुरो, दानिने इतरुलुनु आचरिन्तुरु. उत्तमुलु देनिनि प्रमाणमुगा अङ्गीकरिन्तुरो, लोकमन्तयू दानिने अनुसरिन्तुनु.

017 ॥ मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ (03:30)

अर्जुना! नीवॊनर्चु समस्त कर्मलनू नायन्दु समर्पिञ्चि, ज्ञानमुचे निष्कामुडवै, अहङ्कारमु लेनिवाडवै, सन्तापमुनु वदलि युद्धमुनु चेयुमु.

018 ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (03:35)

चक्कगा अनुष्ठिम्पबडिन परधर्ममुकन्न, गुणमु लेनिदैननू स्वधर्ममे मेलु. अट्टि धर्माचरणमुन मरणमु सम्भविञ्चिननू मेले. परधर्ममु भयङ्करमैनदि. आचरणकु अनुचितमैनदि.

019 ॥ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ (03:38)

पॊगचेत अग्नि, मुरिकिचेत अद्दमु, माविचेत शिशुवु यॆट्लु कप्पबडुनो, अट्ले काममुचेत ज्ञानमु कप्पबडियुन्नदि.

020 ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ (04:07)

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ (04:08)

ए कालमुन धरममुनकु हानि कलुगुनो, अधरममु वृद्धि नॊन्दुनो, आया समयमुलयन्दु शिष्टरक्षण, दुष्टशिक्षण, धर्मसंरक्षणमुल कॊरकु प्रति युगमुन अवतारमुनु दाल्चुचुन्नानु.

021 ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ (04:10)

अनुरागमू, भयमू, क्रोधमू वदिलि नायन्दु मनस्सु लग्नमु चेसि आश्रयिञ्चिन सत्पुरुषुलु ज्ञानयोगमुचेत परिशुद्धुलै ना सान्निध्यमुनु पॊन्दिरि.

022 ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ (04:11)

ऎवरॆवरु येये विधमुगा नन्नु तॆलियगोरुचुन्नारो, वारिनि आया विधमुलुगा नेनु अनुग्रहिञ्चुचुन्नानु. कानि, ए ऒक्कनियन्दुनु अनुरागमु कानि, द्वेषमु कानि लेदु.

023 ॥ यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ (04:19)

ऎवरि कर्माचरणमुलु काम सङ्कल्पमुलु कावो, ऎवनि कर्मलु ज्ञानमनु निप्पुचे काल्पबडिनवो, अट्टिवानिनि पण्डितुडनि विद्वांसुलु पल्कुदुरु.

024 ॥ ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥ (04:24)

यज्ञपात्रमु ब्रह्ममु. होमद्रव्यमु ब्रह्ममु. अग्नि ब्रह्ममु. होममु चेयुवाडु ब्रह्ममु. ब्रह्म कर्म समाधिचेत पॊन्दनगु फलमु कूडा ब्रह्ममनिये तलञ्चवलयुनु.

025 ॥ श्रद्धावान्ल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ (04:39)

श्रद्ध, इन्द्रियनिग्रहमु गलवाडु ज्ञानमुनु पॊन्दुटकु समर्थुडगुनु. अट्टि ज्ञानि उत्कृष्टमैन मोक्षमुनु पॊन्दुनु.

इदि भगवद्गीत यन्दु ब्रह्मविद्ययनु योगशास्त्रमुन श्रीकृष्णुडु अर्जुनुनकुप देशिञ्चिन विषाद, साङ्ख्य, कर्म, ज्ञान योगमुलु समाप्तमु.

-------------

026 ॥ सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ (05:02)

कर्म सन्यासमुलु रॆण्डुनू मोक्षसोपानमुलु. अन्दु कर्म परित्यागमु कन्न कर्मानुष्ठानमे श्रेष्टमैनदि.

027 ॥ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ (05:10)

ऎवडु फलापेक्ष काङ्क्षिम्पक, ब्रह्मार्पणमुगा कर्मलनाचरिञ्चुनो, अतडु तामराकुन नीटिबिन्दुवुलु अन्टनि रीतिगा पापमुन चिक्कुबडडु.

028 ॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ (05:16)

ऎवनि अज्ञानमु ज्ञानमुचेत नशिम्पबडुनो, अतनिकि ज्ञानमु सूर्युनि वलॆ प्रकाशिञ्चि, परमार्थ तत्वमुनु चूपुनु.

029 ॥ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ (05:18)

विद्या विनय सम्पन्नुडगु ब्राह्मणुनियन्दुनू, शुनकमू, शुनकमाम्समु वण्डुकॊनि तिनुवानियन्दुनू पण्डितुलु समदृष्टि कलिगियुन्दुरु.

030 ॥ शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ (05:23)

देहत्यागमुनकु मुन्दु यॆवडु कामक्रोधादि अरिष्ड्वर्गमुल जयिञ्चुनो, अट्टिवाडु योगि अनबडुनु.

031 ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ (05:28)

ऎवडु इन्द्रियमुलनु जयिञ्चि, दृष्टिनि भ्रूमध्यमुन निलिपि, प्राणापान वायुवुलनु स्तम्भिम्पजेसि, मनस्सुनू, बुद्धिनी स्वाधीनमॊनर्चुकॊनि मोक्षासक्तुडै उण्डुनो, अट्टिवाडे मुक्तुडनबडुनु.

032 ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (05:29)

सकल यज्ञ तपः फलमुलनु पॊन्दुवानिगनू, सकल प्रपञ्च नियामकुनिगनू नन्नु ग्रहिञ्चिन महनीयुडु मोक्षमुनु पॊन्दुचुन्नाडु.

033 ॥ यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ (06:02)

अर्जुना! सन्यासमनि देनिनदुरो, दानिने कर्मयोगमनियू अन्दुरु. अट्टि यॆड सङ्कल्पत्याग मॊनर्पनिवाडु योगि काजालडु.

034 ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ (06:17)

युक्ताहार विहारादुलु, कर्माचरणमु गलवानिकि आत्मसम्यमन योगमु लभ्यमु.

035 ॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ (06:19)

गालिलेनिचोट पॆट्टिन दीपमु निश्चलमुगा प्रकाशिञ्चुलागुनने, मनो निग्रहमुकल्गि, आत्मयोग मभ्यसिञ्चिनवानि चित्तमु निश्चलमुगा नुण्डुनु.

036 ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ (06:29)

सकल भूतमुलयन्दू समदृष्टि कलिगिनवाडु, अन्नि भूतमुलु तन यन्दुनू, तननु अन्नि भूतमुलयन्दुनू चूचुचुण्डुनु.

037 ॥ असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ (06:35)

अर्जुना! ऎट्टिवानिकैननू मनस्सुनु निश्चलमुगा निल्पुट दुस्साध्यमे. अयिननू, दानिनि अभ्यास, वैराग्यमुलचेत निरोधिम्पवच्चुनु.

038 ॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ (06:47)

अर्जुना! परिपूर्ण विश्वासमुतो नन्नाश्रयिञ्चि, विनयमुतो ऎवरु सेविञ्चि भजिन्तुरो वारु समस्त योगुललो उत्तमुलु.

039 ॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ (07:03)

वेलकॊलदि जनुललो ए ऒक्कडो ज्ञानसिद्धि कॊर्’अकु प्रयत्निञ्चुनु. अट्लु प्रयत्निञ्चिन वारिलो ऒकानॊकडु मात्रमे नन्नु यदार्थमुगा तॆलुसु कॊनगलुगुचुन्नाडु.

040 ॥ भूमिरापोनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ (07:04)

भूमि, जलमु, अग्नि, वायुवु, आकाशमु, मनस्सु, बुद्धि, अहङ्कारमु अनि ना मायाशक्ति ऎनिमिदि विधमुलैन बेधमुलतो ऒप्पि युन्नदनि ग्रहिम्पुमु.

041 ॥ मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ (07:07)

अर्जुना! ना कन्न गॊप्पवाडुगानि, गॊप्पवस्तुवुगानि मरेदियू प्रपञ्चमुन लेदु. सूत्रमुन मणुलु ग्रुच्चबडिनट्लु यी जगमन्तयू नायन्दु निक्षिप्तमै उन्नदि.

042 ॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ (07:09)

भूमियन्दु सुगन्धमु, अग्नियन्दु तेजमु, यॆल्ल भूतमुलयन्दु आयुवु, तपस्वुलयन्दु तपस्सु नेनुगा नॆरुगुमु.

043 ॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (07:14)

पार्था! त्रिगुणात्मकमु, दैव सम्बन्धमु अगु ना माय अतिक्रमिम्प रानिदि. कानि, नन्नु शरणुजॊच्चिन वारिकि ई माय सुलभसाध्यमु.

044 ॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ (07:16)

आर्तुलु, जिज्ञासुवुलु, अर्थकामुलु, ज्ञानुलु अनु नालुगु विधमुलैन पुण्यात्मुलु नन्नाश्रयिञ्चुचुन्नारु.

045 ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ (07:19)

ज्ञान सम्पन्नुडैन मानवुडु अनेक जन्ममुलॆत्तिन पिम्मट, विज्ञानियै नन्नु शरणमु नॊन्दुचुन्नाडु.

046 ॥ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ (08:05)

ऎवडु अन्त्यकालमुन नन्नु स्मरिञ्चुचू शरीरमुनु वदलुचुन्नाडो, वाडु नन्ने चॆन्दुचुन्नाडु.

047 ॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ (08:08)

कविं पुराणमनुशासितारं
अणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपं
आदित्यवर्णं तमसः परस्तात् ॥ (08:09)

अर्जुना! ऎवडु अभ्यासयोगमुतो, एकाग्र चित्तमुन दिव्यरूपुडैन महापुरुषुनि स्मरिञ्चुनो, अट्टिवाडु आ परमपुरुषुने चॆन्दुचुन्नाडु. आ महापुरुषुडे सर्वज्ञुडु; पुराण पुरुषुडु; प्रपञ्चमुनकु शिक्षकुडु; अणुवु कन्ना अणुवु; अनूह्यमैन रूपमु कलवाडु; सूर्य कान्ति तेजोमयुडु; अज्ञानान्धकारमुनकन्न इतरुडु.

048 ॥ अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ (08:21)

इन्द्रिय गोचरमु कानि परब्रह्मपदमु शाश्वतमैनदि. पुनर्जन्म रहितमैन आ उत्तमपदमे परमपदमु.

049 ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ (08:26)

जगत्तुनन्दु शुक्ल कृष्णमु लनॆडि रॆण्डु मार्गमुलु नित्यमुलुगा उन्नवि. अन्दु मॊदटि मार्गमु वलन जन्मराहित्यमु, रॆण्डव दानिवलन पुनर्जन्ममु कलुगु चुन्नवि.

050 ॥ वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ (08:28)

योगियैनवाडु वेदाध्ययनमु वलन, यज्ञतपोदानादुल वलन कलुगु पुण्यफलमुनु आशिम्पक, उत्तम पदमैन ब्रह्मपदमुनु पॊन्दगलडु.

051 ॥ सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ (09:07)

पार्था! प्रलयकालमुन सकल प्राणुलुनु ना यन्दु लीनमगुचुन्नवि. मरल कल्पादि यन्दु सकल प्राणुलनू नेने सृष्टिञ्चु चुन्नानु.

052 ॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ (09:22)

ए मानवुडु सर्वकाल सर्वावस्थलयन्दु नन्ने ध्यानिञ्चु चुण्डुनो अट्टिवानि योगक्षेममुलु नेने वहिञ्चु चुन्नानु.

053 ॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ (09:26)

ऎवडु भक्तितो नाकु पत्रमैननु, पुष्पमैननु, फलमैननु, उदक मैननु फलापेक्ष रहितमुगा समर्पिञ्चुचुन्नाडो, अट्टिवानिनि नेनु प्रीतितो स्वीकरिञ्चुचुन्नानु.

054 ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ (09:34)

पार्था! ना यन्दु मनस्सु लग्नमु चेसि यॆल्ल कालमुलयन्दु भक्ति श्रद्धलतो स्थिरचित्तुडवै पूजिञ्चितिवेनि नन्ने पॊन्दगलवु.

इदि उपनिषत्तुल सारांशमैन योगशास्त्रमुन श्रीकृष्णुडु अर्जुनुनकुप देशिञ्चिन कर्मसन्यास, आत्मसंयम, विज्ञान, अक्षर परब्रह्म, राज विद्या राजगुह्य योगमुलु समाप्तमु.

-----------

055 ॥ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ (10:06)

कश्यपादि महर्षि सप्तकमु, सनक सनन्दनादुलु, स्वयम्भूवादि मनुवुलु ना वलनने जन्मिञ्चिरि. पिम्मट वारि वलन ऎल्ल लोकमुलन्दलि समस्त भूतमुलुनु जन्मिञ्चॆनु.

056 ॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ (10:09)

पण्डितुलु नायन्दु चित्तमुगलवारै ना यन्दे तम प्राणमुलुञ्चि ना महिमानुभाव मॆरिङ्गि ऒकरिकॊकरु उपदेशमुलु गाविञ्चुकॊञ्चु ब्रह्मा नन्दमुनु अनुभविञ्चुचुन्नारु.

057 ॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ (10:20)

समस्त भूतमुल मनस्सुलन्दुन्न परमात्म स्वरूपुडनु नेने. वानि उत्पत्ति, पॆम्पु, नाशमुलकु नेने कारकुडनु.

058 ॥ वेदानां सामवेदोस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ (10:22)

वेदमुललो सामवेदमु, देवतललो देवेन्द्रुडु, इन्द्रियमुललो मनस्सु, प्राणुलन्दरि बुद्धि नेने.

059 ॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोहं वैनतेयश्च पक्षिणाम् ॥ (10:30)

राक्षसुललो प्रह्लादुडु, गणिकुललो कालमु, मृगमुललो सिंहमु, पक्षुललो गरुत्मन्तुडु नेने.

060 ॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ (10:41)

लोकमुनन्दु ऐश्वर्य युक्तमै, पराक्रम युक्तमै, कान्ति युक्तमैन समस्त वस्तुवुलु ना तेजो भागमु वलनने सम्प्राप्तमगुनु.

061 ॥ पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ (11:05)

पार्था! दिव्यमुलै, नाना विधमुलै, अनेक वर्णमुलै अनेक विशेषमुलगु ना सस्वरूपमुनु कन्नुलारा दर्शिम्पुमु.

062 ॥ पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान् ॥ (11:15)

अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ (11:16)

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ (11:25)

देवा! ऎल्ल देवतलू, ऎल्ल प्राणुलू, ब्रह्मादुलू, ऋषीश्वरुलू, वासुकी मॊदलगुगा गल सर्पमुलू नीयन्दु नाकु गोचरमगुचुन्नवि.

ईश्वरा! नी विश्वरूपमु अनेक बाहुवुलतो, उदरमुलतो, मुखमुलतो ऒप्पियुन्नदि. अट्लैयू नी आकारमुन आद्यन्त मध्यमुलनु गुर्तिम्प जाल कुन्नानु. कोरलचे भयङ्करमै प्रलयाग्नि समानमुलैन नी मुखमुलनु चूचुटवलन नाकु दिक्कुलु तॆलियकुन्नवि. कान प्रभो! नायन्दु दय युञ्चि नाकु प्रसन्नुडवु गम्मु. कृष्णा! प्रसन्नुडवु गम्मु.

अर्जुना!
063 ॥ कालोस्मि लोकक्षयकृत्प्रवृद्धो
लोकांसमाहर्तुमिह प्रवृत्तः ।
ऋतेपि त्वां न भविष्यन्ति सर्वे
येवस्थिताः प्रत्यनीकेषु योधाः ॥ (11:32)

अर्जुना! ई प्रपञ्चमुनॆल्ल नशिम्पजेयु बलिष्ठमैन काल स्वरूपुडनु नेने. ई युद्धमुनकु सिद्धपडिन वारिनि नीवु चम्पकुन्ननू - ब्रतुक गलवारिन्दॆव्वरुनू लेरु.

064 ॥ द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि माव्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ (11:34)

इप्पटिके द्रोण, भीष्म, जयद्रध कर्णाधि योध वीरुलु नाचे संहरिम्पबडिरि. इक मिगिलिन शतृ वीरुलनु नीवु संहरिम्पुमु.

065 ॥ किरीटिनं गदिनं चक्रहस्तम् ।
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन ।
सहस्रबाहो भव विश्वमूर्ते ॥ (11:46)

अनेक भुजमुलुगल नी विश्वरूपमुनु उपसंहरिञ्चि किरीटमु, गद, चक्रमु धरिञ्चिन नी सहज सुन्दरमैन स्वरूपमुनु दर्शिम्पगोरु चुन्नानु कृष्णा!

066 ॥ सुदुर्दर्शमिदं रूपं दृष्ट्वानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (11:52)

अर्जुना! नीवु दर्शिञ्चिन ई ना स्वरूपमुनु ऎव्वरुनू चूडजालरु. ई विश्वरूपमुनु दर्शिम्प देवतलन्दरुनू सदा कोरुचुन्दुरु.

067 ॥ मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः (12:02)

ऎवरु नायन्दे मनस्सु लग्नमु चेसि, श्र्द्धाभक्तुलतो नन्नु ध्यानिञ्चु चुन्नारो, अट्टिवारु अत्यन्तमू नाकु प्रीतिपात्रुलु. वारे उत्तम पुरुषुलु.

068 ॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्-ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ (12:12)

अभ्यासयोगमुकन्न ज्ञानमु, ज्ञानमु कन्न ध्यानमु, दानिकन्न कर्म फलत्यागमू श्रेष्ठमु. अट्टि त्यागमुवल्ल संसार बन्धनमु तॊलगि मोक्षप्राप्ति सन्भविञ्चुचुन्नदि.

069 ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ (12:16)

ऎवडु कोरिकलु लेनिवाडै, पवित्रुडै, पक्षपात रहितुडै भयमुनु वीडि कर्मफ्ल त्यागियै नाकु भक्तुडगुनो अट्टिवाडु नाकु मिक्किलि प्रीतिपात्रुडु.

070 ॥ समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ (12:18)

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ (12:19)

शत्रुमित्रुलयन्दुनु, मानाव मानमुलयन्दुनु, शीतोष्ण सुख दुःखादुलयन्दुनु समबुद्धि कलिगि, सङ्गरहितुडै, नित्य सन्तुष्टुडै, चलिञ्चनि मनस्सु कलवाडै, नायन्दु भक्ति प्रपत्तुलु चूपु मानवुडु नाकु प्रीतिपात्रुडु.

071 ॥ इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ (13:02)

अर्जुना! देहमु क्षेत्रमनियू, देहमुनॆरिगिनवाडु क्षेत्रज्ञुडनियू पॆद्दलु चॆप्पुदुरु.

072 ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा ॥ (13:12)

आत्म ज्ञानमुनन्दु मनस्सु लग्नमु चेयुट, मौक्षप्राप्ति यन्दु दृष्टि कलिगियुण्डुट ज्ञान मार्गमुलनैयू, वानिकि इतरमुलैनवि अज्ञानमुलनियू चॆप्पबडुनु.

073 ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ (13:21)

प्रकृतिनि "माय" यनि यन्दुरु. अदि शरीर सुखदुःखादुलनु तॆलियजेयुनु. क्षेत्रज्ञुडु आ सुख दुःखमुलनु अनुभविञ्चुचुण्डुनु.

074 ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ (13:28)

शरीरमु नशिञ्चिननू तानु सशिम्पक यॆवडु समस्त भूतमुलन्दुन्न परमेश्वरुनि चूचुनो वाडे यॆरिगिनवाडु.

075 ॥ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोपि कौन्तेय न करोति न लिप्यते ॥ (13:32)

अर्जुना! गुण नाशन रहितुडैनवाडु परमात्म. अट्टि परमात्म देहान्त र्गतुडय्युनू कर्मल नाचरिञ्चुवाडु काडु.

076 ॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ (13:34)

पार्था! सूर्युडॊक्कडे यॆल्ल जगत्तुलनू ए विधमुगा प्रकाशिम्पजेयुचुन्नाडो आ विधमुगने क्षेत्रज्ञुडु यॆल्ल देहमुलनू प्रकाशिम्पजेयुचुन्नाडु.

इदि उपनिषत्तुल सारांशमैन गीताशास्त्रमन्दु श्रीकृष्णुडु अर्जुनुनकुप देशिञ्चिन विभूति योगमु, विश्वरूप सन्दर्शन योगमु, भक्ति योगमु, क्षेत्र क्षेत्रज्ञ विभाग योगमुलु समाप्तमु.

----------

077 ॥ परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ (14:01)

ज्ञानार्जनमुन महनीयुलैन ऋषीश्वरुलु मोक्ष्मुनु पॊन्दिरि. अट्टि महत्तरमैन ज्ञानमुनु नीकु उपदेशिञ्चुचुन्नानु.

078 ॥ सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ (14:04)

अर्जुना! प्रपञ्चमुन जन्मिञ्चु ऎल्ल चराचर समूहमुलकु प्रकृति तल्लि वन्टिदि. नेनु तण्ड्रि वन्टिवाडनु.

079 ॥ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ (14:06)

अर्जुना! त्रिगुणमुललो सत्त्वगुणमु निर्मलमगुटन्जेसि सुख ज्ञानाभि लाषलचेत आत्मनु देहमुनन्दु बन्धिञ्चुचुन्नदि.

080 ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ (14:07)

ओ कौन्तेया! रजोगुणमु कोरिकलयन्दु अभिमानमू, अनुरागमू पुट्टिञ्चि आत्मनु बन्धिञ्चुचुन्नदि.

081 ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ (14:08)

अर्जुना! अज्ञानमुवलन पुट्टुनदि तमोगुणमु. अदि सर्व प्राणुलनू मोहिम्पजेयुनदि. आ गुणमु मनुजुनि आलस्यमुतोनू, अजाग्रत्ततोनू, निद्र तोनू बद्धुनि चेयुनु.

082 ॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ (14:25)

मानाव मानमुलयन्दु, शत्रुमित्रुलयन्दु सममैन मनस्सु गलवानिनि त्रिगुणातीतुडन्दुरु.

083 ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ (15:01)

ब्रह्ममे मूलमुगा, निकृष्णमैन अहङ्कारमु कॊम्मलुगागल अश्वत्थ वृक्षमु अनादि अयिनदि. अट्टि संसार वृक्ष्मुनकु वेदमुलु आकुलुवन्टिवि. अट्टि दानि नॆरिङ्गिनवाडे वेदार्थ सार मॆरिङ्गिनवाडु.

084 ॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ (15:06)

पुनरावृत्ति रहितमैन मोक्षपथमु, सूर्य चन्द्राग्नुल प्रकाशमुन कतीतमै, ना उत्तम पथमै युन्नदि.

085 ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ (15:14)

देहुलन्दु जठराग्नि स्वरूपुडनै वारु भुजिञ्चु भक्ष्य, भोज्य, चोष्य, लेह्य पदार्थमुल जीर्णमु चेयुचुन्नानु.

086 ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ (16:03)

दम्भो दर्पोभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ (16:04)

पार्था! साहसमु, ओर्पु, धैर्यमु, शुद्धि, इतरुल वञ्चिम्पकुण्डुट, कावरमु लेकयुण्डुट, मॊदलगु गुणमुलु दैवांश सम्भूतुलकुण्डुनु. अट्ले, दम्बमु, गर्वमु, अभिमानमु, क्रोधमु, कठिनपु माटलाडुट, अविवेकमु मॊदलगु गुणमुलु राक्षसांश सम्भूतुलकुण्डुनु.

087 ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ (16:21)

काम, क्रोध, लोभमुलु आत्मनु नाशनमु चेयुनु. अवि नरक प्राप्तिकि हेतुवुलु कावुन वानिनि वदिलि वेय वलयुनु.

088 ॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ (16:23)

शास्त्र विषयमुल ननुसरिम्पक इच्छा मार्गमुन प्रवर्तिञ्चुवाडु सुख सिद्धुलनु पॊन्दजालडु. परमपदमु नन्दजालडु.

089 ॥ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ (17:02)

जीवुलकु गल श्रद्ध पूर्व जन्म वासना बलमु वलन लभ्यमु. अदि राजसमु, सात्त्विकमु, तामसमुलनि मूडु विधमुलगा उन्नदि.

090 ॥ यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ (17:04)

सत्त्वगुणुलु देवतलनु, रजोगुणुलु यक्ष राक्षसुलनु, तमोगुणुलु भूत प्रेत गणम्बुलनु श्रद्धा भक्तुलतो पूजिञ्चुदुरु.

091 ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ (17:15)

इतरुल मनस्सुल नॊप्पिम्पनिदियू, प्रियमू, हितमुलतो कूडिन सत्य भाषणमू, वेदाध्यन मॊनर्चुट वाचक तपस्सनि चॆप्पबडुनु.

092 ॥ काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ (18:02)

ज्योतिष्ठोमादि कर्मल नाचरिम्पकुण्डुट सन्यासमनियू, कर्मफलमु
यीश्वरार्पण मॊनर्चुट त्यागमनियू पॆद्दलु चॆप्पुदुरु.

093 ॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ (18:12)

कर्मफलमुलु प्रियमुलू, अप्रियमुलू, प्रियातिप्रियमुलू अनि मूडु विधमुलु. कर्मफलमुनलु कोरिनवारु जन्मान्तरमन्दु आ फलमुलनु पॊन्दुचुन्नारु. कोरनिवारु आ फलमुलनु जन्मान्तरमुन पॊन्दजाल कुन्नारु.

094 ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ (18:30)

अर्जुना! कर्म मोक्ष मार्गमुल, कर्तव्य भयाभयमुल, बन्ध मोक्षमुल ए ज्ञानमॆरुगुचुन्नदो अदि सत्त्वगुण समुद्भवमनि ऎरुगुमु.

095 ॥ ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति ।
भ्रामयंसर्वभूतानि यन्त्रारूढानि मायया ॥ (18:61)

ईश्वरुडु यॆल्ल भूतमुलकु नियामकुडै, प्राणुल हृदयमन्दुन्नवाडै, जन्त्रगाडु बॊम्मलनाडिञ्चु रीतिगा प्राणुल भ्रमिम्पजेयुचुन्नाडु.

096 ॥ सर्वधर्माम्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥ (18:66)

समस्त कर्मलनु नाकर्पिञ्चि, नन्ने शरणु बॊन्दिन, ऎल्ल पापमुलनुण्डि निन्नु विमुक्तुनि गाविन्तुनु. नीवु चिन्तिम्पकुमु.

097 ॥ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ (18:68)

ऎवडु परमोत्कृष्टमैन, परम रहस्यमैन यी गीताशास्त्रमुनु ना भक्तुल कुपदेशमु चेयुचुन्नाडो, वाडु मोक्षमुन कर्हुडु.

098 ॥ कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ (18:72)

धनन्जया! परम गोप्यमैन यी गीता शास्त्रमुनु चक्कगा विन्टिवा? नी यज्ञान जनितमैन अविवेकमु नशिञ्चिनदा?

कृष्णा!

099 ॥ नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोस्मि गतसन्देहः करिष्ये वचनं तव ॥ (18:73)

अच्युता! ना अविवेकमु नी दय वलन तॊलगॆनु. नाकु सुज्ञानमु लभिञ्चिनदि. नाकु सन्देहमुलन्नियू तॊलगिनवि. नी आज्ञनु शिरसावहिञ्चॆदनु.

100 ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ (18:78)

योगीश्वरुडगु श्रीकृष्णुडु, धनुर्धारियगु अर्जुनुडु यॆचटनुन्दुरो अचट सम्पद, विजयमु, ऐश्वर्यमु, स्थिरमगु नीतियुण्डुनु.

गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् ।
विष्णॊः पदमवाप्नोति भय शोकादि वर्जितः ॥

गीताशास्त्रमुनु ऎवरु पठिन्तुरो वारु भय शोकादि वर्जितुलै विष्णु सायुज्यमुनु पॊन्दुदुरु.

इदि उपनिषत्तुल सारांशमैन गीताशास्त्रमन्दु श्रीकृष्णुडु अर्जुनुनकुपदेशिञ्चिन गुणत्रय विभाग, पुरुषोत्तम प्राप्ति, देवासुर सम्पद्विभाग, श्रद्धात्रय विभाग, मोक्षसन्यास योगमुलु सर्वमू समाप्तमु.

ॐ सर्वेजनाः सुखिनो भवन्तु
समस्त सन्मगलानि भवन्तु

असतोमा सद्गमय
तमसोमा ज्योतिर्गमय
मृत्योर्मा अमृतङ्गमय
ॐ शान्तिः शान्तिः शान्तिः




Browse Related Categories: