| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
घंटशाल भगवद्गीता 001 ॥ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् । भगवद्गीत. महाभारतमु यॊक्क समग्र सारांशमु. भक्तुडैन अर्जुनुनकु ऒनर्चिन उपदेशमे गीता सारांशमु. भारत युद्धमु जरुगरादनि सर्व विधमुल भगवानुडु प्रयत्निंचॆनु. कानि आ महानुभावुनि प्रयत्नमुलु व्यर्थमुलायॆनु. अटु पिम्मट श्रीकृष्णुडु पार्थुनकु सारथियै निलिचॆनु. युद्ध रंगमुन अर्जुनुनि कोरिक मेरकु रथमुनु निलिपॆनु. अर्जुनुडु उभय सैन्यमुललो गल तंड्रुलनु, गुरुवुलनु, मेनमामलनु, सोदरुलनु, मनुमलनु, मित्रुलनु चूचि, हृदयमु द्रविंचि, 002 ॥ न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च । स्वजनमुनु चंपुटकु इष्टपडक "नाकु विजयमू वलदु, राज्य सुखमू वलदु" अनि धनुर्बाणमुलनु क्रिंद वैचॆ. दुःखितुडैन अर्जुनुनि चूचि श्रीकृष्ण परमात्म, 003 ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । दुःखिंप तगनि वारिनि गूर्चि दुःखिंचुट अनुचितमु. आत्मानात्म विवेकुलु अनित्यमुलैन शरीरमुलनु गूर्चि गानि, नित्यमुलू, शाश्वतमुलू अयिन आत्मलनु गूर्चि गानि दुःखिंपरु. 004 ॥ देहिनोस्मिन्यथा देहे कौमारं यौवनं जरा । जीवुनकु देहमुनंदु बाल्यमु, यव्वनमु, मुसलितनमु यॆट्लो, मरॊक देहमुनु पॊंदुट कूडा अट्ले. कनुकु ई विषयमुन धीरुलु मोहमु नॊंदरु. 005 ॥ वासांसि जीर्णानि यथा विहाय मनुष्युडु, ऎट्लु चिनिगिन वस्त्रमुनु वदलि नूतन वस्त्रमुनु धरिंचुनो, अट्ले, आत्म - जीर्णमैन शरीरमुनु वदलि क्रॊत्त शरीरमुनु धरिंचुचुन्नदि. 006 ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावकः । आत्म नाशनमुलेनिदि. आत्मनु शस्त्रमुलु छेदिंपजालवु, अग्नि दहिंप जालदु. नीरु तडुपजालदु. वायुवु आर्पिवेयनू समर्थमु कादु. आत्म नाशनमुलेनिदि. 007 ॥ जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । पुट्टिन वानिकि मरणमु तप्पदु. मरणिंचिन वानिकि जन्ममु तप्पदु. अनिवार्यमगु ई विषयमुनु गूर्चि शोकिंप तगदु. 008 ॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । युद्धमुन मरणिंचिनचो वीर स्वर्गमुनु पॊंदॆदवु. जयिंचिनचो राज्यमुनु भोगिंतुवु. कावुन अर्जुना, युद्धमुनु चेय कृतनिश्च्युडवै लॆम्मु. 009 ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । कर्मलनु आचरिंचुटयंदे नीकु अधिकारमु कलदु कानि, वानि फलितमु पैन लेदु. नीवु कर्म फलमुनकु कारणमु कारादु. अट्लनि, कर्मलनु चेयुट मानरादु. 010 ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । दुःखमुलु कलिगिनपुडु दिगुलु चॆंदनि वाडुनु, सुखमुलु कलिगिनपुडु स्पृह कोल्पोनि वाडुनु, रागमू, भयमू, क्रोधमू पोयिनवाडुनु स्थित प्रज्ञुडनि चॆप्पबडुनु. 011 ॥ ध्यायतो विषयान् पुंसः संगस्तेषूपजायते । क्रोधाद्-भवति सम्मोहः सम्मोहात्-स्मृतिविभ्रमः । विषय वांछलनु गूर्चि सदा मननमु चेयुवानिकि, वानियंदनुराग मधिकमै, अदि काममुगा मारि, चिवरकु क्रोधमगुनु. क्रोधमु वलन अविवेकमु कलुगुनु. दीनिवलन ज्ञापकशक्ति नशिंचि, दानि फलितमुगा मनुजुडु बुद्धिनि कोल्पोयि चिवरकु अधोगति चॆंदुनु. 012 ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । आत्मज्ञान पूर्वक कर्मानुष्ठानमु, ब्रह्म प्राप्ति साधनमु कलिगिन जीवुडु संसारमुन बडक, सुखैक स्वरूपमैन आत्म प्राप्तिनि चॆंदगलडु. 013 ॥ लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । अर्जुना! ई लोकमुलो आत्मानात्म विवेकमुगल सन्यासुलकु ज्ञानयोगमु चेतनु, चित्तशुद्धिगल योगीश्वरुलकु कर्मयोगमु चेतनु मुक्ति कलुगु चुन्नदनि सृष्टि आदियंदु नाचे चॆप्पबडियुन्नदि. 014 ॥ अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः । अन्नमुवलन जंतुजालमु पुट्टुनु. वर्षमु वलन अन्नमु समकूडुनु. यज्ञमु वलन वर्षमु कलुगुनु. आ यज्ञमु कर्म वलनने संभवमु. 015 ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । पार्था! नाचे नडुपबडु ई लोकमु अनु चक्रमुनुबट्टि, ऎवडु अनुसरिंपडो वाडु इंद्रियलोलुडै पाप जीवनुडगुचुन्नाडु. अट्टिवाडु व्यर्थुडु. ज्ञानि कानिवाडु सदा कर्मलनाचरिंचुचुने युंडवलॆनु. 016 ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । उत्तमुलु अयिनवारु देनि नाचरिंतुरो, दानिने इतरुलुनु आचरिंतुरु. उत्तमुलु देनिनि प्रमाणमुगा अंगीकरिंतुरो, लोकमंतयू दानिने अनुसरिंतुनु. 017 ॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । अर्जुना! नीवॊनर्चु समस्त कर्मलनू नायंदु समर्पिंचि, ज्ञानमुचे निष्कामुडवै, अहंकारमु लेनिवाडवै, संतापमुनु वदलि युद्धमुनु चेयुमु. 018 ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । चक्कगा अनुष्ठिंपबडिन परधर्ममुकन्न, गुणमु लेनिदैननू स्वधर्ममे मेलु. अट्टि धर्माचरणमुन मरणमु संभविंचिननू मेले. परधर्ममु भयंकरमैनदि. आचरणकु अनुचितमैनदि. 019 ॥ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । पॊगचेत अग्नि, मुरिकिचेत अद्दमु, माविचेत शिशुवु यॆट्लु कप्पबडुनो, अट्ले काममुचेत ज्ञानमु कप्पबडियुन्नदि. 020 ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । परित्राणाय साधूनां विनाशाय च दुष्कृताम् । ए कालमुन धरममुनकु हानि कलुगुनो, अधरममु वृद्धि नॊंदुनो, आया समयमुलयंदु शिष्टरक्षण, दुष्टशिक्षण, धर्मसंरक्षणमुल कॊरकु प्रति युगमुन अवतारमुनु दाल्चुचुन्नानु. 021 ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । अनुरागमू, भयमू, क्रोधमू वदिलि नायंदु मनस्सु लग्नमु चेसि आश्रयिंचिन सत्पुरुषुलु ज्ञानयोगमुचेत परिशुद्धुलै ना सान्निध्यमुनु पॊंदिरि. 022 ॥ ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् । ऎवरॆवरु येये विधमुगा नन्नु तॆलियगोरुचुन्नारो, वारिनि आया विधमुलुगा नेनु अनुग्रहिंचुचुन्नानु. कानि, ए ऒक्कनियंदुनु अनुरागमु कानि, द्वेषमु कानि लेदु. 023 ॥ यस्य सर्वे समारंभाः कामसंकल्पवर्जिताः । ऎवरि कर्माचरणमुलु काम संकल्पमुलु कावो, ऎवनि कर्मलु ज्ञानमनु निप्पुचे काल्पबडिनवो, अट्टिवानिनि पंडितुडनि विद्वांसुलु पल्कुदुरु. 024 ॥ ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । यज्ञपात्रमु ब्रह्ममु. होमद्रव्यमु ब्रह्ममु. अग्नि ब्रह्ममु. होममु चेयुवाडु ब्रह्ममु. ब्रह्म कर्म समाधिचेत पॊंदनगु फलमु कूडा ब्रह्ममनिये तलंचवलयुनु. 025 ॥ श्रद्धावान्ल्लभते ज्ञानं तत्परः संयतेंद्रियः । श्रद्ध, इंद्रियनिग्रहमु गलवाडु ज्ञानमुनु पॊंदुटकु समर्थुडगुनु. अट्टि ज्ञानि उत्कृष्टमैन मोक्षमुनु पॊंदुनु. इदि भगवद्गीत यंदु ब्रह्मविद्ययनु योगशास्त्रमुन श्रीकृष्णुडु अर्जुनुनकुप देशिंचिन विषाद, सांख्य, कर्म, ज्ञान योगमुलु समाप्तमु. ------------- 026 ॥ संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । कर्म सन्यासमुलु रॆंडुनू मोक्षसोपानमुलु. अंदु कर्म परित्यागमु कन्न कर्मानुष्ठानमे श्रेष्टमैनदि. 027 ॥ ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः । ऎवडु फलापेक्ष कांक्षिंपक, ब्रह्मार्पणमुगा कर्मलनाचरिंचुनो, अतडु तामराकुन नीटिबिंदुवुलु अन्टनि रीतिगा पापमुन चिक्कुबडडु. 028 ॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । ऎवनि अज्ञानमु ज्ञानमुचेत नशिंपबडुनो, अतनिकि ज्ञानमु सूर्युनि वलॆ प्रकाशिंचि, परमार्थ तत्वमुनु चूपुनु. 029 ॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । विद्या विनय संपन्नुडगु ब्राह्मणुनियंदुनू, शुनकमू, शुनकमाम्समु वंडुकॊनि तिनुवानियंदुनू पंडितुलु समदृष्टि कलिगियुंदुरु. 030 ॥ शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । देहत्यागमुनकु मुंदु यॆवडु कामक्रोधादि अरिष्ड्वर्गमुल जयिंचुनो, अट्टिवाडु योगि अनबडुनु. 031 ॥ यतेंद्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । ऎवडु इंद्रियमुलनु जयिंचि, दृष्टिनि भ्रूमध्यमुन निलिपि, प्राणापान वायुवुलनु स्तंभिंपजेसि, मनस्सुनू, बुद्धिनी स्वाधीनमॊनर्चुकॊनि मोक्षासक्तुडै उंडुनो, अट्टिवाडे मुक्तुडनबडुनु. 032 ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सकल यज्ञ तपः फलमुलनु पॊंदुवानिगनू, सकल प्रपंच नियामकुनिगनू नन्नु ग्रहिंचिन महनीयुडु मोक्षमुनु पॊंदुचुन्नाडु. 033 ॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पांडव । अर्जुना! सन्यासमनि देनिनदुरो, दानिने कर्मयोगमनियू अंदुरु. अट्टि यॆड संकल्पत्याग मॊनर्पनिवाडु योगि काजालडु. 034 ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्ताहार विहारादुलु, कर्माचरणमु गलवानिकि आत्मसम्यमन योगमु लभ्यमु. 035 ॥ यथा दीपो निवातस्थो नेंगते सोपमा स्मृता । गालिलेनिचोट पॆट्टिन दीपमु निश्चलमुगा प्रकाशिंचुलागुनने, मनो निग्रहमुकल्गि, आत्मयोग मभ्यसिंचिनवानि चित्तमु निश्चलमुगा नुंडुनु. 036 ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सकल भूतमुलयंदू समदृष्टि कलिगिनवाडु, अन्नि भूतमुलु तन यंदुनू, तननु अन्नि भूतमुलयंदुनू चूचुचुंडुनु. 037 ॥ असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अर्जुना! ऎट्टिवानिकैननू मनस्सुनु निश्चलमुगा निल्पुट दुस्साध्यमे. अयिननू, दानिनि अभ्यास, वैराग्यमुलचेत निरोधिंपवच्चुनु. 038 ॥ योगिनामपि सर्वेषां मद्गतेनांतरात्मना । अर्जुना! परिपूर्ण विश्वासमुतो नन्नाश्रयिंचि, विनयमुतो ऎवरु सेविंचि भजिंतुरो वारु समस्त योगुललो उत्तमुलु. 039 ॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । वेलकॊलदि जनुललो ए ऒक्कडो ज्ञानसिद्धि कॊर्’अकु प्रयत्निंचुनु. अट्लु प्रयत्निंचिन वारिलो ऒकानॊकडु मात्रमे नन्नु यदार्थमुगा तॆलुसु कॊनगलुगुचुन्नाडु. 040 ॥ भूमिरापोनलो वायुः खं मनो बुद्धिरेव च । भूमि, जलमु, अग्नि, वायुवु, आकाशमु, मनस्सु, बुद्धि, अहंकारमु अनि ना मायाशक्ति ऎनिमिदि विधमुलैन बेधमुलतो ऒप्पि युन्नदनि ग्रहिंपुमु. 041 ॥ मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । अर्जुना! ना कन्न गॊप्पवाडुगानि, गॊप्पवस्तुवुगानि मरेदियू प्रपंचमुन लेदु. सूत्रमुन मणुलु ग्रुच्चबडिनट्लु यी जगमंतयू नायंदु निक्षिप्तमै उन्नदि. 042 ॥ पुण्यो गंधः पृथिव्यां च तेजश्चास्मि विभावसौ । भूमियंदु सुगंधमु, अग्नियंदु तेजमु, यॆल्ल भूतमुलयंदु आयुवु, तपस्वुलयंदु तपस्सु नेनुगा नॆरुगुमु. 043 ॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । पार्था! त्रिगुणात्मकमु, दैव संबंधमु अगु ना माय अतिक्रमिंप रानिदि. कानि, नन्नु शरणुजॊच्चिन वारिकि ई माय सुलभसाध्यमु. 044 ॥ चतुर्विधा भजंते मां जनाः सुकृतिनोर्जुन । आर्तुलु, जिज्ञासुवुलु, अर्थकामुलु, ज्ञानुलु अनु नालुगु विधमुलैन पुण्यात्मुलु नन्नाश्रयिंचुचुन्नारु. 045 ॥ बहूनां जन्मनामंते ज्ञानवान्मां प्रपद्यते । ज्ञान संपन्नुडैन मानवुडु अनेक जन्ममुलॆत्तिन पिम्मट, विज्ञानियै नन्नु शरणमु नॊंदुचुन्नाडु. 046 ॥ अंतकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । ऎवडु अंत्यकालमुन नन्नु स्मरिंचुचू शरीरमुनु वदलुचुन्नाडो, वाडु नन्ने चॆंदुचुन्नाडु. 047 ॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । कविं पुराणमनुशासितारं अर्जुना! ऎवडु अभ्यासयोगमुतो, एकाग्र चित्तमुन दिव्यरूपुडैन महापुरुषुनि स्मरिंचुनो, अट्टिवाडु आ परमपुरुषुने चॆंदुचुन्नाडु. आ महापुरुषुडे सर्वज्ञुडु; पुराण पुरुषुडु; प्रपंचमुनकु शिक्षकुडु; अणुवु कन्ना अणुवु; अनूह्यमैन रूपमु कलवाडु; सूर्य कांति तेजोमयुडु; अज्ञानांधकारमुनकन्न इतरुडु. 048 ॥ अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् । इंद्रिय गोचरमु कानि परब्रह्मपदमु शाश्वतमैनदि. पुनर्जन्म रहितमैन आ उत्तमपदमे परमपदमु. 049 ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । जगत्तुनंदु शुक्ल कृष्णमु लनॆडि रॆंडु मार्गमुलु नित्यमुलुगा उन्नवि. अंदु मॊदटि मार्गमु वलन जन्मराहित्यमु, रॆंडव दानिवलन पुनर्जन्ममु कलुगु चुन्नवि. 050 ॥ वेदेषु यज्ञेषु तपःसु चैव योगियैनवाडु वेदाध्ययनमु वलन, यज्ञतपोदानादुल वलन कलुगु पुण्यफलमुनु आशिंपक, उत्तम पदमैन ब्रह्मपदमुनु पॊंदगलडु. 051 ॥ सर्वभूतानि कौंतेय प्रकृतिं यांति मामिकाम् । पार्था! प्रलयकालमुन सकल प्राणुलुनु ना यंदु लीनमगुचुन्नवि. मरल कल्पादि यंदु सकल प्राणुलनू नेने सृष्टिंचु चुन्नानु. 052 ॥ अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते । ए मानवुडु सर्वकाल सर्वावस्थलयंदु नन्ने ध्यानिंचु चुंडुनो अट्टिवानि योगक्षेममुलु नेने वहिंचु चुन्नानु. 053 ॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । ऎवडु भक्तितो नाकु पत्रमैननु, पुष्पमैननु, फलमैननु, उदक मैननु फलापेक्ष रहितमुगा समर्पिंचुचुन्नाडो, अट्टिवानिनि नेनु प्रीतितो स्वीकरिंचुचुन्नानु. 054 ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । पार्था! ना यंदु मनस्सु लग्नमु चेसि यॆल्ल कालमुलयंदु भक्ति श्रद्धलतो स्थिरचित्तुडवै पूजिंचितिवेनि नन्ने पॊंदगलवु. इदि उपनिषत्तुल सारांशमैन योगशास्त्रमुन श्रीकृष्णुडु अर्जुनुनकुप देशिंचिन कर्मसन्यास, आत्मसंयम, विज्ञान, अक्षर परब्रह्म, राज विद्या राजगुह्य योगमुलु समाप्तमु. ----------- 055 ॥ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । कश्यपादि महर्षि सप्तकमु, सनक सनंदनादुलु, स्वयंभूवादि मनुवुलु ना वलनने जन्मिंचिरि. पिम्मट वारि वलन ऎल्ल लोकमुलंदलि समस्त भूतमुलुनु जन्मिंचॆनु. 056 ॥ मच्चित्ता मद्गतप्राणा बोधयंतः परस्परम् । पंडितुलु नायंदु चित्तमुगलवारै ना यंदे तम प्राणमुलुंचि ना महिमानुभाव मॆरिंगि ऒकरिकॊकरु उपदेशमुलु गाविंचुकॊंचु ब्रह्मा नंदमुनु अनुभविंचुचुन्नारु. 057 ॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः । समस्त भूतमुल मनस्सुलंदुन्न परमात्म स्वरूपुडनु नेने. वानि उत्पत्ति, पॆंपु, नाशमुलकु नेने कारकुडनु. 058 ॥ वेदानां सामवेदोस्मि देवानामस्मि वासवः । वेदमुललो सामवेदमु, देवतललो देवेंद्रुडु, इंद्रियमुललो मनस्सु, प्राणुलंदरि बुद्धि नेने. 059 ॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । राक्षसुललो प्रह्लादुडु, गणिकुललो कालमु, मृगमुललो सिंहमु, पक्षुललो गरुत्मंतुडु नेने. 060 ॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । लोकमुनंदु ऐश्वर्य युक्तमै, पराक्रम युक्तमै, कांति युक्तमैन समस्त वस्तुवुलु ना तेजो भागमु वलनने संप्राप्तमगुनु. 061 ॥ पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः । पार्था! दिव्यमुलै, नाना विधमुलै, अनेक वर्णमुलै अनेक विशेषमुलगु ना सस्वरूपमुनु कन्नुलारा दर्शिंपुमु. 062 ॥ पश्यामि देवांस्तव देव देहे अनेकबाहूदरवक्त्रनेत्रं दंष्ट्राकरालानि च ते मुखानि देवा! ऎल्ल देवतलू, ऎल्ल प्राणुलू, ब्रह्मादुलू, ऋषीश्वरुलू, वासुकी मॊदलगुगा गल सर्पमुलू नीयंदु नाकु गोचरमगुचुन्नवि. ईश्वरा! नी विश्वरूपमु अनेक बाहुवुलतो, उदरमुलतो, मुखमुलतो ऒप्पियुन्नदि. अट्लैयू नी आकारमुन आद्यंत मध्यमुलनु गुर्तिंप जाल कुन्नानु. कोरलचे भयंकरमै प्रलयाग्नि समानमुलैन नी मुखमुलनु चूचुटवलन नाकु दिक्कुलु तॆलियकुन्नवि. कान प्रभो! नायंदु दय युंचि नाकु प्रसन्नुडवु गम्मु. कृष्णा! प्रसन्नुडवु गम्मु. अर्जुना! अर्जुना! ई प्रपंचमुनॆल्ल नशिंपजेयु बलिष्ठमैन काल स्वरूपुडनु नेने. ई युद्धमुनकु सिद्धपडिन वारिनि नीवु चंपकुन्ननू - ब्रतुक गलवारिंदॆव्वरुनू लेरु. 064 ॥ द्रोणं च भीष्मं च जयद्रथं च इप्पटिके द्रोण, भीष्म, जयद्रध कर्णाधि योध वीरुलु नाचे संहरिंपबडिरि. इक मिगिलिन शतृ वीरुलनु नीवु संहरिंपुमु. 065 ॥ किरीटिनं गदिनं चक्रहस्तम् । अनेक भुजमुलुगल नी विश्वरूपमुनु उपसंहरिंचि किरीटमु, गद, चक्रमु धरिंचिन नी सहज सुंदरमैन स्वरूपमुनु दर्शिंपगोरु चुन्नानु कृष्णा! 066 ॥ सुदुर्दर्शमिदं रूपं दृष्ट्वानसि यन्मम । अर्जुना! नीवु दर्शिंचिन ई ना स्वरूपमुनु ऎव्वरुनू चूडजालरु. ई विश्वरूपमुनु दर्शिंप देवतलंदरुनू सदा कोरुचुंदुरु. 067 ॥ मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । ऎवरु नायंदे मनस्सु लग्नमु चेसि, श्र्द्धाभक्तुलतो नन्नु ध्यानिंचु चुन्नारो, अट्टिवारु अत्यंतमू नाकु प्रीतिपात्रुलु. वारे उत्तम पुरुषुलु. 068 ॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्-ध्यानं विशिष्यते । अभ्यासयोगमुकन्न ज्ञानमु, ज्ञानमु कन्न ध्यानमु, दानिकन्न कर्म फलत्यागमू श्रेष्ठमु. अट्टि त्यागमुवल्ल संसार बंधनमु तॊलगि मोक्षप्राप्ति सन्भविंचुचुन्नदि. 069 ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । ऎवडु कोरिकलु लेनिवाडै, पवित्रुडै, पक्षपात रहितुडै भयमुनु वीडि कर्मफ्ल त्यागियै नाकु भक्तुडगुनो अट्टिवाडु नाकु मिक्किलि प्रीतिपात्रुडु. 070 ॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । तुल्यनिंदास्तुतिर्मौनी संतुष्टो येन केनचित् । शत्रुमित्रुलयंदुनु, मानाव मानमुलयंदुनु, शीतोष्ण सुख दुःखादुलयंदुनु समबुद्धि कलिगि, संगरहितुडै, नित्य संतुष्टुडै, चलिंचनि मनस्सु कलवाडै, नायंदु भक्ति प्रपत्तुलु चूपु मानवुडु नाकु प्रीतिपात्रुडु. 071 ॥ इदं शरीरं कौंतेय क्षेत्रमित्यभिधीयते । अर्जुना! देहमु क्षेत्रमनियू, देहमुनॆरिगिनवाडु क्षेत्रज्ञुडनियू पॆद्दलु चॆप्पुदुरु. 072 ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । आत्म ज्ञानमुनंदु मनस्सु लग्नमु चेयुट, मौक्षप्राप्ति यंदु दृष्टि कलिगियुंडुट ज्ञान मार्गमुलनैयू, वानिकि इतरमुलैनवि अज्ञानमुलनियू चॆप्पबडुनु. 073 ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । प्रकृतिनि "माय" यनि यंदुरु. अदि शरीर सुखदुःखादुलनु तॆलियजेयुनु. क्षेत्रज्ञुडु आ सुख दुःखमुलनु अनुभविंचुचुंडुनु. 074 ॥ समं सर्वेषु भूतेषु तिष्ठंतं परमेश्वरम् । शरीरमु नशिंचिननू तानु सशिंपक यॆवडु समस्त भूतमुलंदुन्न परमेश्वरुनि चूचुनो वाडे यॆरिगिनवाडु. 075 ॥ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । अर्जुना! गुण नाशन रहितुडैनवाडु परमात्म. अट्टि परमात्म देहांत र्गतुडय्युनू कर्मल नाचरिंचुवाडु काडु. 076 ॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । पार्था! सूर्युडॊक्कडे यॆल्ल जगत्तुलनू ए विधमुगा प्रकाशिंपजेयुचुन्नाडो आ विधमुगने क्षेत्रज्ञुडु यॆल्ल देहमुलनू प्रकाशिंपजेयुचुन्नाडु. इदि उपनिषत्तुल सारांशमैन गीताशास्त्रमंदु श्रीकृष्णुडु अर्जुनुनकुप देशिंचिन विभूति योगमु, विश्वरूप संदर्शन योगमु, भक्ति योगमु, क्षेत्र क्षेत्रज्ञ विभाग योगमुलु समाप्तमु. ---------- 077 ॥ परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ज्ञानार्जनमुन महनीयुलैन ऋषीश्वरुलु मोक्ष्मुनु पॊंदिरि. अट्टि महत्तरमैन ज्ञानमुनु नीकु उपदेशिंचुचुन्नानु. 078 ॥ सर्वयोनिषु कौंतेय मूर्तयः संभवंति याः । अर्जुना! प्रपंचमुन जन्मिंचु ऎल्ल चराचर समूहमुलकु प्रकृति तल्लि वन्टिदि. नेनु तंड्रि वन्टिवाडनु. 079 ॥ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । अर्जुना! त्रिगुणमुललो सत्त्वगुणमु निर्मलमगुटन्जेसि सुख ज्ञानाभि लाषलचेत आत्मनु देहमुनंदु बंधिंचुचुन्नदि. 080 ॥ रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । ओ कौंतेया! रजोगुणमु कोरिकलयंदु अभिमानमू, अनुरागमू पुट्टिंचि आत्मनु बंधिंचुचुन्नदि. 081 ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । अर्जुना! अज्ञानमुवलन पुट्टुनदि तमोगुणमु. अदि सर्व प्राणुलनू मोहिंपजेयुनदि. आ गुणमु मनुजुनि आलस्यमुतोनू, अजाग्रत्ततोनू, निद्र तोनू बद्धुनि चेयुनु. 082 ॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । मानाव मानमुलयंदु, शत्रुमित्रुलयंदु सममैन मनस्सु गलवानिनि त्रिगुणातीतुडंदुरु. 083 ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । ब्रह्ममे मूलमुगा, निकृष्णमैन अहंकारमु कॊम्मलुगागल अश्वत्थ वृक्षमु अनादि अयिनदि. अट्टि संसार वृक्ष्मुनकु वेदमुलु आकुलुवन्टिवि. अट्टि दानि नॆरिंगिनवाडे वेदार्थ सार मॆरिंगिनवाडु. 084 ॥ न तद्भासयते सूर्यो न शशांको न पावकः । पुनरावृत्ति रहितमैन मोक्षपथमु, सूर्य चंद्राग्नुल प्रकाशमुन कतीतमै, ना उत्तम पथमै युन्नदि. 085 ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । देहुलंदु जठराग्नि स्वरूपुडनै वारु भुजिंचु भक्ष्य, भोज्य, चोष्य, लेह्य पदार्थमुल जीर्णमु चेयुचुन्नानु. 086 ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । दंभो दर्पोभिमानश्च क्रोधः पारुष्यमेव च । पार्था! साहसमु, ओर्पु, धैर्यमु, शुद्धि, इतरुल वंचिंपकुंडुट, कावरमु लेकयुंडुट, मॊदलगु गुणमुलु दैवांश संभूतुलकुंडुनु. अट्ले, दंबमु, गर्वमु, अभिमानमु, क्रोधमु, कठिनपु माटलाडुट, अविवेकमु मॊदलगु गुणमुलु राक्षसांश संभूतुलकुंडुनु. 087 ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । काम, क्रोध, लोभमुलु आत्मनु नाशनमु चेयुनु. अवि नरक प्राप्तिकि हेतुवुलु कावुन वानिनि वदिलि वेय वलयुनु. 088 ॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । शास्त्र विषयमुल ननुसरिंपक इच्छा मार्गमुन प्रवर्तिंचुवाडु सुख सिद्धुलनु पॊंदजालडु. परमपदमु नंदजालडु. 089 ॥ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । जीवुलकु गल श्रद्ध पूर्व जन्म वासना बलमु वलन लभ्यमु. अदि राजसमु, सात्त्विकमु, तामसमुलनि मूडु विधमुलगा उन्नदि. 090 ॥ यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः । सत्त्वगुणुलु देवतलनु, रजोगुणुलु यक्ष राक्षसुलनु, तमोगुणुलु भूत प्रेत गणंबुलनु श्रद्धा भक्तुलतो पूजिंचुदुरु. 091 ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । इतरुल मनस्सुल नॊप्पिंपनिदियू, प्रियमू, हितमुलतो कूडिन सत्य भाषणमू, वेदाध्यन मॊनर्चुट वाचक तपस्सनि चॆप्पबडुनु. 092 ॥ काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । ज्योतिष्ठोमादि कर्मल नाचरिंपकुंडुट सन्यासमनियू, कर्मफलमु 093 ॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । कर्मफलमुलु प्रियमुलू, अप्रियमुलू, प्रियातिप्रियमुलू अनि मूडु विधमुलु. कर्मफलमुनलु कोरिनवारु जन्मांतरमंदु आ फलमुलनु पॊंदुचुन्नारु. कोरनिवारु आ फलमुलनु जन्मांतरमुन पॊंदजाल कुन्नारु. 094 ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । अर्जुना! कर्म मोक्ष मार्गमुल, कर्तव्य भयाभयमुल, बंध मोक्षमुल ए ज्ञानमॆरुगुचुन्नदो अदि सत्त्वगुण समुद्भवमनि ऎरुगुमु. 095 ॥ ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति । ईश्वरुडु यॆल्ल भूतमुलकु नियामकुडै, प्राणुल हृदयमंदुन्नवाडै, जंत्रगाडु बॊम्मलनाडिंचु रीतिगा प्राणुल भ्रमिंपजेयुचुन्नाडु. 096 ॥ सर्वधर्मांपरित्यज्य मामेकं शरणं व्रज । समस्त कर्मलनु नाकर्पिंचि, नन्ने शरणु बॊंदिन, ऎल्ल पापमुलनुंडि निन्नु विमुक्तुनि गाविंतुनु. नीवु चिंतिंपकुमु. 097 ॥ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । ऎवडु परमोत्कृष्टमैन, परम रहस्यमैन यी गीताशास्त्रमुनु ना भक्तुल कुपदेशमु चेयुचुन्नाडो, वाडु मोक्षमुन कर्हुडु. 098 ॥ कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । धनन्जया! परम गोप्यमैन यी गीता शास्त्रमुनु चक्कगा विन्टिवा? नी यज्ञान जनितमैन अविवेकमु नशिंचिनदा? कृष्णा! 099 ॥ नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । अच्युता! ना अविवेकमु नी दय वलन तॊलगॆनु. नाकु सुज्ञानमु लभिंचिनदि. नाकु संदेहमुलन्नियू तॊलगिनवि. नी आज्ञनु शिरसावहिंचॆदनु. 100 ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । योगीश्वरुडगु श्रीकृष्णुडु, धनुर्धारियगु अर्जुनुडु यॆचटनुंदुरो अचट संपद, विजयमु, ऐश्वर्यमु, स्थिरमगु नीतियुंडुनु. गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् । गीताशास्त्रमुनु ऎवरु पठिंतुरो वारु भय शोकादि वर्जितुलै विष्णु सायुज्यमुनु पॊंदुदुरु. इदि उपनिषत्तुल सारांशमैन गीताशास्त्रमंदु श्रीकृष्णुडु अर्जुनुनकुपदेशिंचिन गुणत्रय विभाग, पुरुषोत्तम प्राप्ति, देवासुर संपद्विभाग, श्रद्धात्रय विभाग, मोक्षसन्यास योगमुलु सर्वमू समाप्तमु. ॐ सर्वेजनाः सुखिनो भवंतु असतोमा सद्गमय
|