View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्रीमद्भगवद्गीता पारायण - गीता सारम्

पल्लवि (कीरवाणि)
गीतासारं शृणुत सदा
मनसि विकासं वहतमुदा
कामं क्रोधं त्यजत हृदा
भूयात् संवित् परसुखदा

चरणं
विषाद योगात् पार्थेन
भणितं किञ्चिन्मोह धिया
तं सन्दिग्धं मोचयितुं
गीताशास्त्रं गीतमिदं ॥ 1 ॥

साङ्ख्यं ज्ञानं जानीहि
शरणागति पथ मवाप्नुहि
आत्म नित्य स्सर्वगतो
नैनं किञ्चित् क्लेदयति ॥ 2 ॥

(मोहन)
फलेषु सक्तिं मैव कुरु
कार्यं कर्म तु समाचर
कर्माबद्धः परमेति
कर्मणि सङ्गः पातयति ॥ 3 ॥

कर्माकर्म विकर्मत्वं
चिन्तय चात्मनि कर्मगतिं
नास्ति ज्ञानसमं लोके
त्यज चाहङ्कृति मिह देहे ॥ 4 ॥

(कापि)
वह समबुद्धिं सर्वत्र
भव समदर्शी त्वं हि सखे
योननुरक्तो न द्वेष्टि
योगी योगं जानाति ॥ 5 ॥

मित्रं तव ते शत्रुरपि
त्वमेव नान्यो जन्तुरयि!
युक्तस्त्वं भव चेष्टासु
आहारादिषु विविधासु ॥ 6 ॥

(कल्याणि)
अनात्मरूपा मष्टविधां
प्रकृति मविद्यां जानीहि
जीव स्सैव हि परमात्मा
यस्मिन् प्रोतं सर्वमिदं ॥ 7 ॥

अक्षर पर वर पुरुषं तं
ध्यायन् प्रेतो याति परं
तत स्तमेव ध्यायन् त्वं
कालं यापय नश्यन्तं ॥ 8 ॥

(हिन्दोल)
सर्वं ब्रह्मार्पण बुद्ध्या
कर्म क्रियतां समबुद्ध्या
भक्त्या दत्तं पत्रमपि
फलमपि तेन स्वीक्रियते ॥ 9 ॥

यत्र विभूति श्श्री युक्ता
यत्र विभूति स्सत्त्वयुता
तत्र तमीशं पश्यन्तं
नेर्ष्या द्वेषौ सज्जेते ॥ 10 ॥

(अमृतवर्षिणि)
कालस्तस्य महान् रूपो
लोकान् सर्वान् सङ्ग्रसति
भक्त्या भगवद्रूपं तं
प्रभवति लोक स्सन्द्रष्टुं ॥ 11 ॥

भक्ति स्तस्मिन् रतिरूपा
सैव हि भक्तोद्धरणचणा
भावं तस्या माधाय
बुद्धिं तस्मि न्निवेशय ॥ 12 ॥

(चारुकेशि)
क्षेत्रं तद्‍ज्ञं जानीहि
क्षेत्रे ममतां मा कुरु च
आत्मानं यो जानाति
आत्मनि सोयं ननु रमते ॥ 13 ॥

सात्त्विक राजस तामसिका
बन्धन हेतव अथवर्ज्यः
त्रयं गुणानां योतीत-
स्सैव ब्राह्मं सुखमेति ॥ 14 ॥

(हंसानन्दि)
छित्वा सांसारिकवृक्षं
पदं गवेषय मुनिलक्ष्यं
तत्किल सर्वं तेजो यत्
वेदै स्सर्वै स्संवेद्यं ॥ 15 ॥

सृष्टि र्दैवी चासुरिका
द्विविधा प्रोक्ता लोकेस्मिन्
दैवे सक्ता यान्ति परं
आसुरसक्ता असुरगतिं ॥ 16 ॥

(श्री)
निष्ठा यज्ञे दाने च
तपसि प्रोक्ता सदिति परा
सत्किल सफलं सश्रद्धं
तत्किल निष्फल मश्रद्धं ॥ 17 ॥

धर्मान् सर्वान् त्यक्त्वा त्वं
शरणं व्रज पर-मात्मानं
मोक्षं प्राप्स्यसि सत्यं त्वं
सन्तत सच्चिदानन्द घनं ॥ 18 ॥




Browse Related Categories: