| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Ghantasala Bhagavad Gita 001 ॥ pārthāya pratibōdhitāṃ bhagavatā nārāyaṇēna svayam । bhagavadgīta. mahābhāratamu yokka samagra sārāṃśamu. bhaktuḍaina arjununaku onarchina upadēśamē gītā sārāṃśamu. bhārata yuddhamu jarugarādani sarva vidhamula bhagavānuḍu prayatniñchenu. kāni ā mahānubhāvuni prayatnamulu vyarthamulāyenu. aṭu pimmaṭa śrīkṛṣṇuḍu pārthunaku sārathiyai nilichenu. yuddha raṅgamuna arjununi kōrika mēraku rathamunu nilipenu. arjunuḍu ubhaya sainyamulalō gala taṇḍrulanu, guruvulanu, mēnamāmalanu, sōdarulanu, manumalanu, mitrulanu chūchi, hṛdayamu draviñchi, 002 ॥ na kāṅkṣē vijayaṃ kṛṣṇa na cha rājyaṃ sukhāni cha । svajanamunu champuṭaku iṣṭapaḍaka "nāku vijayamū valadu, rājya sukhamū valadu" ani dhanurbāṇamulanu krinda vaiche. duḥkhituḍaina arjununi chūchi śrīkṛṣṇa paramātma, 003 ॥ aśōchyānanvaśōchastvaṃ prajñāvādāṃścha bhāṣasē । duḥkhimpa tagani vārini gūrchi duḥkhiñchuṭa anuchitamu. ātmānātma vivēkulu anityamulaina śarīramulanu gūrchi gāni, nityamulū, śāśvatamulū ayina ātmalanu gūrchi gāni duḥkhimparu. 004 ॥ dēhinōsminyathā dēhē kaumāraṃ yauvanaṃ jarā । jīvunaku dēhamunandu bālyamu, yavvanamu, musalitanamu yeṭlō, maroka dēhamunu ponduṭa kūḍā aṭlē. kanuku ī viṣayamuna dhīrulu mōhamu nondaru. 005 ॥ vāsāṃsi jīrṇāni yathā vihāya manuṣyuḍu, eṭlu chinigina vastramunu vadali nūtana vastramunu dhariñchunō, aṭlē, ātma - jīrṇamaina śarīramunu vadali krotta śarīramunu dhariñchuchunnadi. 006 ॥ nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ । ātma nāśanamulēnidi. ātmanu śastramulu Chēdimpajālavu, agni dahimpa jāladu. nīru taḍupajāladu. vāyuvu ārpivēyanū samarthamu kādu. ātma nāśanamulēnidi. 007 ॥ jātasya hi dhruvō mṛtyuḥ dhruvaṃ janma mṛtasya cha । puṭṭina vāniki maraṇamu tappadu. maraṇiñchina vāniki janmamu tappadu. anivāryamagu ī viṣayamunu gūrchi śōkimpa tagadu. 008 ॥ hatō vā prāpsyasi svargaṃ jitvā vā bhōkṣyasē mahīm । yuddhamuna maraṇiñchinachō vīra svargamunu pondedavu. jayiñchinachō rājyamunu bhōgintuvu. kāvuna arjunā, yuddhamunu chēya kṛtaniśchyuḍavai lemmu. 009 ॥ karmaṇyēvādhikārastē mā phalēṣu kadāchana । karmalanu āchariñchuṭayandē nīku adhikāramu kaladu kāni, vāni phalitamu paina lēdu. nīvu karma phalamunaku kāraṇamu kārādu. aṭlani, karmalanu chēyuṭa mānarādu. 010 ॥ duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ । duḥkhamulu kaliginapuḍu digulu chendani vāḍunu, sukhamulu kaliginapuḍu spṛha kōlpōni vāḍunu, rāgamū, bhayamū, krōdhamū pōyinavāḍunu sthita prajñuḍani cheppabaḍunu. 011 ॥ dhyāyatō viṣayān puṃsaḥ saṅgastēṣūpajāyatē । krōdhād-bhavati sammōhaḥ sammōhāt-smṛtivibhramaḥ । viṣaya vāñChalanu gūrchi sadā mananamu chēyuvāniki, vāniyandanurāga madhikamai, adi kāmamugā māri, chivaraku krōdhamagunu. krōdhamu valana avivēkamu kalugunu. dīnivalana jñāpakaśakti naśiñchi, dāni phalitamugā manujuḍu buddhini kōlpōyi chivaraku adhōgati chendunu. 012 ॥ ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati । ātmajñāna pūrvaka karmānuṣṭhānamu, brahma prāpti sādhanamu kaligina jīvuḍu saṃsāramuna baḍaka, sukhaika svarūpamaina ātma prāptini chendagalaḍu. 013 ॥ lōkēsmin dvividhā niṣṭhā purā prōktā mayānagha । arjunā! ī lōkamulō ātmānātma vivēkamugala sanyāsulaku jñānayōgamu chētanu, chittaśuddhigala yōgīśvarulaku karmayōgamu chētanu mukti kalugu chunnadani sṛṣṭi ādiyandu nāchē cheppabaḍiyunnadi. 014 ॥ annādbhavanti bhūtāni parjanyādannasambhavaḥ । annamuvalana jantujālamu puṭṭunu. varṣamu valana annamu samakūḍunu. yajñamu valana varṣamu kalugunu. ā yajñamu karma valananē sambhavamu. 015 ॥ ēvaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ । pārthā! nāchē naḍupabaḍu ī lōkamu anu chakramunubaṭṭi, evaḍu anusarimpaḍō vāḍu indriyalōluḍai pāpa jīvanuḍaguchunnāḍu. aṭṭivāḍu vyarthuḍu. jñāni kānivāḍu sadā karmalanāchariñchuchunē yuṇḍavalenu. 016 ॥ yadyadācharati śrēṣṭhastattadēvētarō janaḥ । uttamulu ayinavāru dēni nācharinturō, dāninē itarulunu ācharinturu. uttamulu dēnini pramāṇamugā aṅgīkarinturō, lōkamantayū dāninē anusarintunu. 017 ॥ mayi sarvāṇi karmāṇi sannyasyādhyātmachētasā । arjunā! nīvonarchu samasta karmalanū nāyandu samarpiñchi, jñānamuchē niṣkāmuḍavai, ahaṅkāramu lēnivāḍavai, santāpamunu vadali yuddhamunu chēyumu. 018 ॥ śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt । chakkagā anuṣṭhimpabaḍina paradharmamukanna, guṇamu lēnidainanū svadharmamē mēlu. aṭṭi dharmācharaṇamuna maraṇamu sambhaviñchinanū mēlē. paradharmamu bhayaṅkaramainadi. ācharaṇaku anuchitamainadi. 019 ॥ dhūmēnāvriyatē vahniryathādarśō malēna cha । pogachēta agni, murikichēta addamu, māvichēta śiśuvu yeṭlu kappabaḍunō, aṭlē kāmamuchēta jñānamu kappabaḍiyunnadi. 020 ॥ yadā yadā hi dharmasya glānirbhavati bhārata । paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām । ē kālamuna dharamamunaku hāni kalugunō, adharamamu vṛddhi nondunō, āyā samayamulayandu śiṣṭarakṣaṇa, duṣṭaśikṣaṇa, dharmasaṃrakṣaṇamula koraku prati yugamuna avatāramunu dālchuchunnānu. 021 ॥ vītarāgabhayakrōdhā manmayā māmupāśritāḥ । anurāgamū, bhayamū, krōdhamū vadili nāyandu manassu lagnamu chēsi āśrayiñchina satpuruṣulu jñānayōgamuchēta pariśuddhulai nā sānnidhyamunu pondiri. 022 ॥ yē yathā māṃ prapadyantē tāṃstathaiva bhajāmyaham । evarevaru yēyē vidhamugā nannu teliyagōruchunnārō, vārini āyā vidhamulugā nēnu anugrahiñchuchunnānu. kāni, ē okkaniyandunu anurāgamu kāni, dvēṣamu kāni lēdu. 023 ॥ yasya sarvē samārambhāḥ kāmasaṅkalpavarjitāḥ । evari karmācharaṇamulu kāma saṅkalpamulu kāvō, evani karmalu jñānamanu nippuchē kālpabaḍinavō, aṭṭivānini paṇḍituḍani vidvāṃsulu palkuduru. 024 ॥ brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇā hutam । yajñapātramu brahmamu. hōmadravyamu brahmamu. agni brahmamu. hōmamu chēyuvāḍu brahmamu. brahma karma samādhichēta pondanagu phalamu kūḍā brahmamaniyē talañchavalayunu. 025 ॥ śraddhāvānllabhatē jñānaṃ tatparaḥ saṃyatēndriyaḥ । śraddha, indriyanigrahamu galavāḍu jñānamunu ponduṭaku samarthuḍagunu. aṭṭi jñāni utkṛṣṭamaina mōkṣamunu pondunu. idi bhagavadgīta yandu brahmavidyayanu yōgaśāstramuna śrīkṛṣṇuḍu arjununakupa dēśiñchina viṣāda, sāṅkhya, karma, jñāna yōgamulu samāptamu. ------------- 026 ॥ sannyāsaḥ karmayōgaścha niḥśrēyasakarāvubhau । karma sanyāsamulu reṇḍunū mōkṣasōpānamulu. andu karma parityāgamu kanna karmānuṣṭhānamē śrēṣṭamainadi. 027 ॥ brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karōti yaḥ । evaḍu phalāpēkṣa kāṅkṣimpaka, brahmārpaṇamugā karmalanāchariñchunō, ataḍu tāmarākuna nīṭibinduvulu anṭani rītigā pāpamuna chikkubaḍaḍu. 028 ॥ jñānēna tu tadajñānaṃ yēṣāṃ nāśitamātmanaḥ । evani ajñānamu jñānamuchēta naśimpabaḍunō, ataniki jñānamu sūryuni vale prakāśiñchi, paramārtha tatvamunu chūpunu. 029 ॥ vidyāvinayasampannē brāhmaṇē gavi hastini । vidyā vinaya sampannuḍagu brāhmaṇuniyandunū, śunakamū, śunakamāmsamu vaṇḍukoni tinuvāniyandunū paṇḍitulu samadṛṣṭi kaligiyunduru. 030 ॥ śaknōtīhaiva yaḥ sōḍhuṃ prākśarīravimōkṣaṇāt । dēhatyāgamunaku mundu yevaḍu kāmakrōdhādi ariṣḍvargamula jayiñchunō, aṭṭivāḍu yōgi anabaḍunu. 031 ॥ yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ । evaḍu indriyamulanu jayiñchi, dṛṣṭini bhrūmadhyamuna nilipi, prāṇāpāna vāyuvulanu stambhimpajēsi, manassunū, buddhinī svādhīnamonarchukoni mōkṣāsaktuḍai uṇḍunō, aṭṭivāḍē muktuḍanabaḍunu. 032 ॥ bhōktāraṃ yajñatapasāṃ sarvalōkamahēśvaram । sakala yajña tapaḥ phalamulanu ponduvāniganū, sakala prapañcha niyāmakuniganū nannu grahiñchina mahanīyuḍu mōkṣamunu ponduchunnāḍu. 033 ॥ yaṃ sannyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava । arjunā! sanyāsamani dēninadurō, dāninē karmayōgamaniyū anduru. aṭṭi yeḍa saṅkalpatyāga monarpanivāḍu yōgi kājālaḍu. 034 ॥ yuktāhāravihārasya yuktachēṣṭasya karmasu । yuktāhāra vihārādulu, karmācharaṇamu galavāniki ātmasamyamana yōgamu labhyamu. 035 ॥ yathā dīpō nivātasthō nēṅgatē sōpamā smṛtā । gālilēnichōṭa peṭṭina dīpamu niśchalamugā prakāśiñchulāgunanē, manō nigrahamukalgi, ātmayōga mabhyasiñchinavāni chittamu niśchalamugā nuṇḍunu. 036 ॥ sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani । sakala bhūtamulayandū samadṛṣṭi kaliginavāḍu, anni bhūtamulu tana yandunū, tananu anni bhūtamulayandunū chūchuchuṇḍunu. 037 ॥ asaṃśayaṃ mahābāhō manō durnigrahaṃ chalam । arjunā! eṭṭivānikainanū manassunu niśchalamugā nilpuṭa dussādhyamē. ayinanū, dānini abhyāsa, vairāgyamulachēta nirōdhimpavachchunu. 038 ॥ yōgināmapi sarvēṣāṃ madgatēnāntarātmanā । arjunā! paripūrṇa viśvāsamutō nannāśrayiñchi, vinayamutō evaru sēviñchi bhajinturō vāru samasta yōgulalō uttamulu. 039 ॥ manuṣyāṇāṃ sahasrēṣu kaśchidyatati siddhayē । vēlakoladi janulalō ē okkaḍō jñānasiddhi kor’aku prayatniñchunu. aṭlu prayatniñchina vārilō okānokaḍu mātramē nannu yadārthamugā telusu konagaluguchunnāḍu. 040 ॥ bhūmirāpōnalō vāyuḥ khaṃ manō buddhirēva cha । bhūmi, jalamu, agni, vāyuvu, ākāśamu, manassu, buddhi, ahaṅkāramu ani nā māyāśakti enimidi vidhamulaina bēdhamulatō oppi yunnadani grahimpumu. 041 ॥ mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya । arjunā! nā kanna goppavāḍugāni, goppavastuvugāni marēdiyū prapañchamuna lēdu. sūtramuna maṇulu gruchchabaḍinaṭlu yī jagamantayū nāyandu nikṣiptamai unnadi. 042 ॥ puṇyō gandhaḥ pṛthivyāṃ cha tējaśchāsmi vibhāvasau । bhūmiyandu sugandhamu, agniyandu tējamu, yella bhūtamulayandu āyuvu, tapasvulayandu tapassu nēnugā nerugumu. 043 ॥ daivī hyēṣā guṇamayī mama māyā duratyayā । pārthā! triguṇātmakamu, daiva sambandhamu agu nā māya atikramimpa rānidi. kāni, nannu śaraṇujochchina vāriki ī māya sulabhasādhyamu. 044 ॥ chaturvidhā bhajantē māṃ janāḥ sukṛtinōrjuna । ārtulu, jijñāsuvulu, arthakāmulu, jñānulu anu nālugu vidhamulaina puṇyātmulu nannāśrayiñchuchunnāru. 045 ॥ bahūnāṃ janmanāmantē jñānavānmāṃ prapadyatē । jñāna sampannuḍaina mānavuḍu anēka janmamulettina pimmaṭa, vijñāniyai nannu śaraṇamu nonduchunnāḍu. 046 ॥ antakālē cha māmēva smaranmuktvā kalēvaram । evaḍu antyakālamuna nannu smariñchuchū śarīramunu vadaluchunnāḍō, vāḍu nannē chenduchunnāḍu. 047 ॥ abhyāsayōgayuktēna chētasā nānyagāminā । kaviṃ purāṇamanuśāsitāraṃ arjunā! evaḍu abhyāsayōgamutō, ēkāgra chittamuna divyarūpuḍaina mahāpuruṣuni smariñchunō, aṭṭivāḍu ā paramapuruṣunē chenduchunnāḍu. ā mahāpuruṣuḍē sarvajñuḍu; purāṇa puruṣuḍu; prapañchamunaku śikṣakuḍu; aṇuvu kannā aṇuvu; anūhyamaina rūpamu kalavāḍu; sūrya kānti tējōmayuḍu; ajñānāndhakāramunakanna itaruḍu. 048 ॥ avyaktōkṣara ityuktastamāhuḥ paramāṃ gatim । indriya gōcharamu kāni parabrahmapadamu śāśvatamainadi. punarjanma rahitamaina ā uttamapadamē paramapadamu. 049 ॥ śuklakṛṣṇē gatī hyētē jagataḥ śāśvatē matē । jagattunandu śukla kṛṣṇamu laneḍi reṇḍu mārgamulu nityamulugā unnavi. andu modaṭi mārgamu valana janmarāhityamu, reṇḍava dānivalana punarjanmamu kalugu chunnavi. 050 ॥ vēdēṣu yajñēṣu tapaḥsu chaiva yōgiyainavāḍu vēdādhyayanamu valana, yajñatapōdānādula valana kalugu puṇyaphalamunu āśimpaka, uttama padamaina brahmapadamunu pondagalaḍu. 051 ॥ sarvabhūtāni kauntēya prakṛtiṃ yānti māmikām । pārthā! praḻayakālamuna sakala prāṇulunu nā yandu līnamaguchunnavi. marala kalpādi yandu sakala prāṇulanū nēnē sṛṣṭiñchu chunnānu. 052 ॥ ananyāśchintayantō māṃ yē janāḥ paryupāsatē । ē mānavuḍu sarvakāla sarvāvasthalayandu nannē dhyāniñchu chuṇḍunō aṭṭivāni yōgakṣēmamulu nēnē vahiñchu chunnānu. 053 ॥ patraṃ puṣpaṃ phalaṃ tōyaṃ yō mē bhaktyā prayachChati । evaḍu bhaktitō nāku patramainanu, puṣpamainanu, phalamainanu, udaka mainanu phalāpēkṣa rahitamugā samarpiñchuchunnāḍō, aṭṭivānini nēnu prītitō svīkariñchuchunnānu. 054 ॥ manmanā bhava madbhaktō madyājī māṃ namaskuru । pārthā! nā yandu manassu lagnamu chēsi yella kālamulayandu bhakti śraddhalatō sthirachittuḍavai pūjiñchitivēni nannē pondagalavu. idi upaniṣattula sārāṃśamaina yōgaśāstramuna śrīkṛṣṇuḍu arjununakupa dēśiñchina karmasanyāsa, ātmasaṃyama, vijñāna, akṣara parabrahma, rāja vidyā rājaguhya yōgamulu samāptamu. ----------- 055 ॥ maharṣayaḥ sapta pūrvē chatvārō manavastathā । kaśyapādi maharṣi saptakamu, sanaka sanandanādulu, svayambhūvādi manuvulu nā valananē janmiñchiri. pimmaṭa vāri valana ella lōkamulandali samasta bhūtamulunu janmiñchenu. 056 ॥ machchittā madgataprāṇā bōdhayantaḥ parasparam । paṇḍitulu nāyandu chittamugalavārai nā yandē tama prāṇamuluñchi nā mahimānubhāva meriṅgi okarikokaru upadēśamulu gāviñchukoñchu brahmā nandamunu anubhaviñchuchunnāru. 057 ॥ ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ । samasta bhūtamula manassulandunna paramātma svarūpuḍanu nēnē. vāni utpatti, pempu, nāśamulaku nēnē kārakuḍanu. 058 ॥ vēdānāṃ sāmavēdōsmi dēvānāmasmi vāsavaḥ । vēdamulalō sāmavēdamu, dēvatalalō dēvēndruḍu, indriyamulalō manassu, prāṇulandari buddhi nēnē. 059 ॥ prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham । rākṣasulalō prahlāduḍu, gaṇikulalō kālamu, mṛgamulalō siṃhamu, pakṣulalō garutmantuḍu nēnē. 060 ॥ yadyadvibhūtimatsattvaṃ śrīmadūrjitamēva vā । lōkamunandu aiśvarya yuktamai, parākrama yuktamai, kānti yuktamaina samasta vastuvulu nā tējō bhāgamu valananē samprāptamagunu. 061 ॥ paśya mē pārtha rūpāṇi śataśōtha sahasraśaḥ । pārthā! divyamulai, nānā vidhamulai, anēka varṇamulai anēka viśēṣamulagu nā sasvarūpamunu kannulārā darśimpumu. 062 ॥ paśyāmi dēvāṃstava dēva dēhē anēkabāhūdaravaktranētraṃ daṃṣṭrākarālāni cha tē mukhāni dēvā! ella dēvatalū, ella prāṇulū, brahmādulū, ṛṣīśvarulū, vāsukī modalagugā gala sarpamulū nīyandu nāku gōcharamaguchunnavi. īśvarā! nī viśvarūpamu anēka bāhuvulatō, udaramulatō, mukhamulatō oppiyunnadi. aṭlaiyū nī ākāramuna ādyanta madhyamulanu gurtimpa jāla kunnānu. kōralachē bhayaṅkaramai praḻayāgni samānamulaina nī mukhamulanu chūchuṭavalana nāku dikkulu teliyakunnavi. kāna prabhō! nāyandu daya yuñchi nāku prasannuḍavu gammu. kṛṣṇā! prasannuḍavu gammu. arjunā! arjunā! ī prapañchamunella naśimpajēyu baliṣṭhamaina kāla svarūpuḍanu nēnē. ī yuddhamunaku siddhapaḍina vārini nīvu champakunnanū - bratuka galavārindevvarunū lēru. 064 ॥ drōṇaṃ cha bhīṣmaṃ cha jayadrathaṃ cha ippaṭikē drōṇa, bhīṣma, jayadradha karṇādhi yōdha vīrulu nāchē saṃharimpabaḍiri. ika migilina śatṛ vīrulanu nīvu saṃharimpumu. 065 ॥ kirīṭinaṃ gadinaṃ chakrahastam । anēka bhujamulugala nī viśvarūpamunu upasaṃhariñchi kirīṭamu, gada, chakramu dhariñchina nī sahaja sundaramaina svarūpamunu darśimpagōru chunnānu kṛṣṇā! 066 ॥ sudurdarśamidaṃ rūpaṃ dṛṣṭvānasi yanmama । arjunā! nīvu darśiñchina ī nā svarūpamunu evvarunū chūḍajālaru. ī viśvarūpamunu darśimpa dēvatalandarunū sadā kōruchunduru. 067 ॥ mayyāvēśya manō yē māṃ nityayuktā upāsatē । evaru nāyandē manassu lagnamu chēsi, śrddhābhaktulatō nannu dhyāniñchu chunnārō, aṭṭivāru atyantamū nāku prītipātrulu. vārē uttama puruṣulu. 068 ॥ śrēyō hi jñānamabhyāsājjñānād-dhyānaṃ viśiṣyatē । abhyāsayōgamukanna jñānamu, jñānamu kanna dhyānamu, dānikanna karma phalatyāgamū śrēṣṭhamu. aṭṭi tyāgamuvalla saṃsāra bandhanamu tolagi mōkṣaprāpti sanbhaviñchuchunnadi. 069 ॥ anapēkṣaḥ śuchirdakṣa udāsīnō gatavyathaḥ । evaḍu kōrikalu lēnivāḍai, pavitruḍai, pakṣapāta rahituḍai bhayamunu vīḍi karmaphla tyāgiyai nāku bhaktuḍagunō aṭṭivāḍu nāku mikkili prītipātruḍu. 070 ॥ samaḥ śatrau cha mitrē cha tathā mānāpamānayōḥ । tulyanindāstutirmaunī santuṣṭō yēna kēnachit । śatrumitrulayandunu, mānāva mānamulayandunu, śītōṣṇa sukha duḥkhādulayandunu samabuddhi kaligi, saṅgarahituḍai, nitya santuṣṭuḍai, chaliñchani manassu kalavāḍai, nāyandu bhakti prapattulu chūpu mānavuḍu nāku prītipātruḍu. 071 ॥ idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē । arjunā! dēhamu kṣētramaniyū, dēhamuneriginavāḍu kṣētrajñuḍaniyū peddalu cheppuduru. 072 ॥ adhyātmajñānanityatvaṃ tattvajñānārthadarśanam । ātma jñānamunandu manassu lagnamu chēyuṭa, maukṣaprāpti yandu dṛṣṭi kaligiyuṇḍuṭa jñāna mārgamulanaiyū, vāniki itaramulainavi ajñānamulaniyū cheppabaḍunu. 073 ॥ kāryakāraṇakartṛtvē hētuḥ prakṛtiruchyatē । prakṛtini "māya" yani yanduru. adi śarīra sukhaduḥkhādulanu teliyajēyunu. kṣētrajñuḍu ā sukha duḥkhamulanu anubhaviñchuchuṇḍunu. 074 ॥ samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram । śarīramu naśiñchinanū tānu saśimpaka yevaḍu samasta bhūtamulandunna paramēśvaruni chūchunō vāḍē yeriginavāḍu. 075 ॥ anāditvānnirguṇatvātparamātmāyamavyayaḥ । arjunā! guṇa nāśana rahituḍainavāḍu paramātma. aṭṭi paramātma dēhānta rgatuḍayyunū karmala nāchariñchuvāḍu kāḍu. 076 ॥ yathā prakāśayatyēkaḥ kṛtsnaṃ lōkamimaṃ raviḥ । pārthā! sūryuḍokkaḍē yella jagattulanū ē vidhamugā prakāśimpajēyuchunnāḍō ā vidhamuganē kṣētrajñuḍu yella dēhamulanū prakāśimpajēyuchunnāḍu. idi upaniṣattula sārāṃśamaina gītāśāstramandu śrīkṛṣṇuḍu arjununakupa dēśiñchina vibhūti yōgamu, viśvarūpa sandarśana yōgamu, bhakti yōgamu, kṣētra kṣētrajña vibhāga yōgamulu samāptamu. ---------- 077 ॥ paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam । jñānārjanamuna mahanīyulaina ṛṣīśvarulu mōkṣmunu pondiri. aṭṭi mahattaramaina jñānamunu nīku upadēśiñchuchunnānu. 078 ॥ sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ । arjunā! prapañchamuna janmiñchu ella charāchara samūhamulaku prakṛti talli vanṭidi. nēnu taṇḍri vanṭivāḍanu. 079 ॥ tatra sattvaṃ nirmalatvātprakāśakamanāmayam । arjunā! triguṇamulalō sattvaguṇamu nirmalamaguṭanjēsi sukha jñānābhi lāṣalachēta ātmanu dēhamunandu bandhiñchuchunnadi. 080 ॥ rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam । ō kauntēyā! rajōguṇamu kōrikalayandu abhimānamū, anurāgamū puṭṭiñchi ātmanu bandhiñchuchunnadi. 081 ॥ tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām । arjunā! ajñānamuvalana puṭṭunadi tamōguṇamu. adi sarva prāṇulanū mōhimpajēyunadi. ā guṇamu manujuni ālasyamutōnū, ajāgrattatōnū, nidra tōnū baddhuni chēyunu. 082 ॥ mānāpamānayōstulyastulyō mitrāripakṣayōḥ । mānāva mānamulayandu, śatrumitrulayandu samamaina manassu galavānini triguṇātītuḍanduru. 083 ॥ ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam । brahmamē mūlamugā, nikṛṣṇamaina ahaṅkāramu kommalugāgala aśvattha vṛkṣamu anādi ayinadi. aṭṭi saṃsāra vṛkṣmunaku vēdamulu ākuluvanṭivi. aṭṭi dāni neriṅginavāḍē vēdārtha sāra meriṅginavāḍu. 084 ॥ na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ । punarāvṛtti rahitamaina mōkṣapathamu, sūrya chandrāgnula prakāśamuna katītamai, nā uttama pathamai yunnadi. 085 ॥ ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ । dēhulandu jaṭharāgni svarūpuḍanai vāru bhujiñchu bhakṣya, bhōjya, chōṣya, lēhya padārthamula jīrṇamu chēyuchunnānu. 086 ॥ tējaḥ kṣamā dhṛtiḥ śauchamadrōhō nātimānitā । dambhō darpōbhimānaścha krōdhaḥ pāruṣyamēva cha । pārthā! sāhasamu, ōrpu, dhairyamu, śuddhi, itarula vañchimpakuṇḍuṭa, kāvaramu lēkayuṇḍuṭa, modalagu guṇamulu daivāṃśa sambhūtulakuṇḍunu. aṭlē, dambamu, garvamu, abhimānamu, krōdhamu, kaṭhinapu māṭalāḍuṭa, avivēkamu modalagu guṇamulu rākṣasāṃśa sambhūtulakuṇḍunu. 087 ॥ trividhaṃ narakasyēdaṃ dvāraṃ nāśanamātmanaḥ । kāma, krōdha, lōbhamulu ātmanu nāśanamu chēyunu. avi naraka prāptiki hētuvulu kāvuna vānini vadili vēya valayunu. 088 ॥ yaḥ śāstravidhimutsṛjya vartatē kāmakārataḥ । śāstra viṣayamula nanusarimpaka ichChā mārgamuna pravartiñchuvāḍu sukha siddhulanu pondajālaḍu. paramapadamu nandajālaḍu. 089 ॥ trividhā bhavati śraddhā dēhināṃ sā svabhāvajā । jīvulaku gala śraddha pūrva janma vāsanā balamu valana labhyamu. adi rājasamu, sāttvikamu, tāmasamulani mūḍu vidhamulagā unnadi. 090 ॥ yajantē sāttvikā dēvānyakṣarakṣāṃsi rājasāḥ । sattvaguṇulu dēvatalanu, rajōguṇulu yakṣa rākṣasulanu, tamōguṇulu bhūta prēta gaṇambulanu śraddhā bhaktulatō pūjiñchuduru. 091 ॥ anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat । itarula manassula noppimpanidiyū, priyamū, hitamulatō kūḍina satya bhāṣaṇamū, vēdādhyana monarchuṭa vāchaka tapassani cheppabaḍunu. 092 ॥ kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayō viduḥ । jyōtiṣṭhōmādi karmala nācharimpakuṇḍuṭa sanyāsamaniyū, karmaphalamu 093 ॥ aniṣṭamiṣṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam । karmaphalamulu priyamulū, apriyamulū, priyātipriyamulū ani mūḍu vidhamulu. karmaphalamunalu kōrinavāru janmāntaramandu ā phalamulanu ponduchunnāru. kōranivāru ā phalamulanu janmāntaramuna pondajāla kunnāru. 094 ॥ pravṛttiṃ cha nivṛttiṃ cha kāryākāryē bhayābhayē । arjunā! karma mōkṣa mārgamula, kartavya bhayābhayamula, bandha mōkṣamula ē jñānameruguchunnadō adi sattvaguṇa samudbhavamani erugumu. 095 ॥ īśvaraḥ sarvabhūtānāṃ hṛddēśērjuna tiṣṭhati । īśvaruḍu yella bhūtamulaku niyāmakuḍai, prāṇula hṛdayamandunnavāḍai, jantragāḍu bommalanāḍiñchu rītigā prāṇula bhramimpajēyuchunnāḍu. 096 ॥ sarvadharmāmparityajya māmēkaṃ śaraṇaṃ vraja । samasta karmalanu nākarpiñchi, nannē śaraṇu bondina, ella pāpamulanuṇḍi ninnu vimuktuni gāvintunu. nīvu chintimpakumu. 097 ॥ ya idaṃ paramaṃ guhyaṃ madbhaktēṣvabhidhāsyati । evaḍu paramōtkṛṣṭamaina, parama rahasyamaina yī gītāśāstramunu nā bhaktula kupadēśamu chēyuchunnāḍō, vāḍu mōkṣamuna karhuḍu. 098 ॥ kachchidētachChrutaṃ pārtha tvayaikāgrēṇa chētasā । dhananjayā! parama gōpyamaina yī gītā śāstramunu chakkagā vinṭivā? nī yajñāna janitamaina avivēkamu naśiñchinadā? kṛṣṇā! 099 ॥ naṣṭō mōhaḥ smṛtirlabdhā tvatprasādānmayāchyuta । achyutā! nā avivēkamu nī daya valana tolagenu. nāku sujñānamu labhiñchinadi. nāku sandēhamulanniyū tolaginavi. nī ājñanu śirasāvahiñchedanu. 100 ॥ yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ । yōgīśvaruḍagu śrīkṛṣṇuḍu, dhanurdhāriyagu arjunuḍu yechaṭanundurō achaṭa sampada, vijayamu, aiśvaryamu, sthiramagu nītiyuṇḍunu. gītāśāstramidaṃ puṇyaṃ yaḥ paṭhēt prayataḥ pumān । gītāśāstramunu evaru paṭhinturō vāru bhaya śōkādi varjitulai viṣṇu sāyujyamunu ponduduru. idi upaniṣattula sārāṃśamaina gītāśāstramandu śrīkṛṣṇuḍu arjununakupadēśiñchina guṇatraya vibhāga, puruṣōttama prāpti, dēvāsura sampadvibhāga, śraddhātraya vibhāga, mōkṣasanyāsa yōgamulu sarvamū samāptamu. ōṃ sarvējanāḥ sukhinō bhavantu asatōmā sadgamaya
|