View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शिवानन्द लहरि

कलाभ्यां चूडालङ्कृत-शशिकलाभ्यां निजतपः-
-फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां हृदि पुन-
-र्भवाभ्या-मानन्द-स्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥

गलन्ती शम्भो त्वच्चरित-सरितः किल्बिषरजो
दलन्ती धीकुल्या-सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसार-भ्रमण-परितापोपशमनं
वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ 2 ॥

त्रयीवेद्यं हृद्यं त्रिपुर-हरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमति-विडम्बं हृदि भजे ॥ 3 ॥

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरि-ब्रह्मादीना-मपि निकट-भाजामसुलभं
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम् ॥ 4 ॥

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गानफणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥

घटो वा मृत्पिण्डो-ऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथा कर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे [बुद्धिः नयनयुगलं]
पर-ग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- [मणिः जले]
-र्जले पैष्टे क्षीरं भवति मृगतृष्णा-सु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥

गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजमु-मानाथ भवते
सुखे-नावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥

नरत्वं देवत्वं नगवन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानन्दलहरी-
-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ 11 ॥

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तः-करणमपि शम्भो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥

असारे संसारे निज-भजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण-रक्षातिनिपुण- [रक्षातिनिपुणः त्वदन्यः]
-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्ना-त्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ 14 ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधिलिपि-मशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनख-मुखेनैव लुलितम् ॥ 15 ॥

विरिञ्चि-र्दीर्घायु-र्भवतु भवता तत्परशिर- [तत्परशिरः चतुष्कं]
-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां
निलिम्पानां श्रेणि-र्निज-कनक-माणिक्य-मकुटैः ॥ 17 ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरितदृशा ॥ 18 ॥

दुराशा-भूयिष्ठे दुरधिप-गृहद्वार-घटके
दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योप-कृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशा-शाखा-स्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥

धृति-स्तम्भाधारां दृढ-गुण-निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥

प्रलोभाद्यैरर्थाहरण-परतन्त्रो धनिगृहे [प्रलोभाद्यैः अर्थाहरण-परतन्त्रो]
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शङ्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षि-मृगता-
-मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ 23 ॥

कदा वा कैलासे कनकमणिसौधे सह गणै- [सह गणैः वसन्]
-र्वसन् शम्भोरग्रे स्फुट-घटित-मूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामि-न्परमशिव पाहीति निगद-
-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥

स्तवै-र्ब्रह्मादीनां जयजय-वचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । [केलीभिः मदकल-महोक्षस्य]
स्थितं नीलग्रीवं त्रिनयन-मुमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं करधृत-मृगं खण्ड-परशुम् ॥ 25 ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रि युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समा श्लिष्या घ्राय स्फुट जलज गन्धान् परिमला-
-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ [ब्रह्माद्यैः मुद-मनुभविष्यामि]

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजा मर सुरभि चिन्तामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥

सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने
सामीप्यं शिवभक्ति-धुर्यजनता-साङ्गत्य-सम्भाषणे ॥
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ 32 ॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-
-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ 34 ॥

योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥

आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो [समुद्यन्मनः]
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ 37 ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ 39 ॥

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- [कविताकुल्योपकुल्याक्रमैः]
-रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- [उद्यद्गुणस्तॊमः]
-स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- [ मात्सर्यमोहादयः]
-स्तान्हत्वा मृगयाविनोदरुचिता लाभं च सम्प्राप्स्यसि ॥ 43 ॥

करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेतः-
-कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ 44 ॥

छन्दः शाखिशिखान्वितैर् [शाखिशिखान्वितैरः] द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथा अञ्चारमन्यैरलं
नित्यं शङ्कर पादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥

आकीर्णे नखराजिकान्तिविभवै [नखराजिकान्तिविभवैः] रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः]
-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ 46 ॥

शम्भुध्यान वसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानन्द सुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासना विष्कृतम् ।
शम्भुध्यान सरोवरं व्रज मनोहं सावतंस स्थिरं
किं क्षुद्रा श्रयपल्वल भ्रमण सञ्जातश्रमं प्राप्स्यसि ॥ 48 ॥

आनन्दामृत पूरिता हरपदां भोजा लवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोप शाखान्विता ।
उच्छैर् मानस कायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्ट फलप्रदा भवतु मे सत्कर्म संवर्धिता ॥ 49 ॥

सन्ध्या रम्भ विजृम्भितं श्रुतिशिरः स्थानान्तराधि ष्ठितं
सप्रेम भ्रमराभिरामं असकृत् सद्वासना शोभितम् ।
भोगीन्द्रा भरणं समस्तसुमनः पूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महालिङ्गं शिवालिङ्गितम् ॥ 50 ॥

भृङ्गीच्छा नटनोत्कटः करमदग्राही स्फुरन् माधवा- [स्फुरन् माधवाव्ह्लादो]
-ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनो-
-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥

कारुण्यामृत वर्षिणं घनविपद्ग्रीष्मच् छिदाकर्मठं
विद्यासस्य फलोदयाय सुमनः संसेव्य मिच्छाकृतिम् ।
नृत्यद् भक्त मयूरमद्रि निलयं चञ्चज्जटामण्डलं
शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ 52 ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-[नतानुग्राहि]
-नुग्राहि प्रणवोपदे शनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ 53 ॥

सन्ध्या घर्मदिनात्ययो हरिकराघात प्रभूतानक- [प्रभूतानकध्वानो ]
-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।
भक्तानां परितोषबाष्प विततिर् वृष्टिर् मयूरी शिवा
यस्मिन्नुज्ज्वल ताण्डवं विजयते तं नीलकण्ठं भजे ॥ 54 ॥

आद्यायामित तेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डव सम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 55 ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे
सत्यायादि कुटुम्बिने मुनिमनः प्रत्यक्ष चिन्मूर्तये ।
मायासृष्ट जगत्त्रयाय सकलाम्नायान्तसञ्चारिणे
सायं ताण्डव सम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 56 ॥

नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तर पुण्य पाक बलतस्त्वं शर्व सर्वान्तर- [सर्वान्तरः]
-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥

एको वारिज बान्धवः क्षितिनभो व्याप्तं तमो मण्डलं
भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटि सूर्यप्रभः ।
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- [कीदृग्भवेन्मत्तमः]
-स्तत्सर्वं [तत्सर्वं] व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्ज युगलं कैवल्य सौख्यप्रदम् ॥ 59 ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो [तरोर्वृष्टितः]
भीतः स्वस्थगृहं गृहस्थमतिथिर् दीनः प्रभुं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीता वृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ 60 ॥

अङ्कोलं निज-बीज-सन्ततिरयस्कान्तोपलं [सन्ततिः अयस्कान्तोपलं] सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्द द्वयं
चेतोवृत्ति रुपेत्य तिष्ठति सदा सा भक्ति रित्युच्यते ॥ 61 ॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा-शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर् हसितेन देव वपुषो रक्षां भवद्भावना-
-पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किञ्चि-द्भक्षित-मांस-शेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥

वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ 64 ॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥

बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥

अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥

जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥

अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥

रूढभक्तिगुणकुञ्चितभावचाप-
5युक्तैः शिवस्मरणबाणगणैरमोघैः ।
5इर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥

भूदारतामुदवहद्यदपेक्षया श्री-
-भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य ॥ 73 ॥

आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥

कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥

भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ।
सम्पूरितो भवति यस्य मनस्तटाक-
-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
-सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥ 77 ॥

सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ 78 ॥

नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ 80 ॥

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।
कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ 83 ॥

शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥

जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले ॥ 85 ॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शम्भो
तव पादाम्बुजभक्तिमेव देहि ॥ 87 ॥

यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसम्भव-
-स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥

नतिभिर्नुतिभिस्त्वमीश पूजा-
-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥

वचसा चरितं वदामि शम्भो-
-रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ 90 ॥

आद्याविद्या हृद्गता निर्गतासी-
-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥

सोमकलाधरमौलौ
कोमलघनकन्धरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् ॥ 93 ॥

सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥

अतिमृदुलौ मम चरणा-
-वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां सन्त्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥

धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ 96 ॥

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
रिगृह्य नयेन भक्तिरज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥
सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ 100 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवानन्दलहरी ॥




Browse Related Categories: