View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

शिवानंद लहरि

कलाभ्यां चूडालंकृत-शशिकलाभ्यां निजतपः-
-फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां हृदि पुन-
-र्भवाभ्या-मानंद-स्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥

गलंती शंभो त्वच्चरित-सरितः किल्बिषरजो
दलंती धीकुल्या-सरणिषु पतंती विजयताम् ।
दिशंती संसार-भ्रमण-परितापोपशमनं
वसंती मच्चेतोह्रदभुवि शिवानंदलहरी ॥ 2 ॥

त्रयीवेद्यं हृद्यं त्रिपुर-हरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ॥ 3 ॥

सहस्रं वर्तंते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरि-ब्रह्मादीना-मपि निकट-भाजामसुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ॥ 4 ॥

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गानफणितौ
पुराणे मंत्रे वा स्तुति-नटन-हास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥

घटो वा मृत्पिंडो-ऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तंतुर्वा परिहरति किं घोरशमनम् ।
वृथा कंठक्षोभं वहसि तरसा तर्कवचसा
पदांभोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथा कर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे [बुद्धिः नयनयुगलं]
पर-ग्रंथान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- [मणिः जले]
-र्जले पैष्टे क्षीरं भवति मृगतृष्णा-सु सलिलम् ।
तथा देवभ्रांत्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥

गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजमु-मानाथ भवते
सुखे-नावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥

नरत्वं देवत्वं नगवन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानंदलहरी-
-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ 11 ॥

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवांतः-करणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥

असारे संसारे निज-भजनदूरे जडधिया
भ्रमंतं मामंधं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण-रक्षातिनिपुण- [रक्षातिनिपुणः त्वदन्यः]
-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥

प्रभुस्त्वं दीनानां खलु परमबंधुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बंधुत्वमनयोः ।
त्वयैव क्षंतव्याः शिव मदपराधाश्च सकलाः
प्रयत्ना-त्कर्तव्यं मदवनमियं बंधुसरणिः ॥ 14 ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधिलिपि-मशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनख-मुखेनैव लुलितम् ॥ 15 ॥

विरिंचि-र्दीर्घायु-र्भवतु भवता तत्परशिर- [तत्परशिरः चतुष्कं]
-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिंपानां श्रेणि-र्निज-कनक-माणिक्य-मकुटैः ॥ 17 ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहंतस्त्वन्मूलां पुनरपि भजंते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरितदृशा ॥ 18 ॥

दुराशा-भूयिष्ठे दुरधिप-गृहद्वार-घटके
दुरंते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योप-कृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशा-शाखा-स्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यंत-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥

धृति-स्तंभाधारां दृढ-गुण-निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥

प्रलोभाद्यैरर्थाहरण-परतंत्रो धनिगृहे [प्रलोभाद्यैः अर्थाहरण-परतंत्रो]
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षि-मृगता-
-मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ 23 ॥

कदा वा कैलासे कनकमणिसौधे सह गणै- [सह गणैः वसन्]
-र्वसन् शंभोरग्रे स्फुट-घटित-मूर्धांजलिपुटः ।
विभो सांब स्वामि-न्परमशिव पाहीति निगद-
-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥

स्तवै-र्ब्रह्मादीनां जयजय-वचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । [केलीभिः मदकल-महोक्षस्य]
स्थितं नीलग्रीवं त्रिनयन-मुमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं करधृत-मृगं खंड-परशुम् ॥ 25 ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समा श्लिष्या घ्राय स्फुट जलज गंधान् परिमला-
-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ [ब्रह्माद्यैः मुद-मनुभविष्यामि]

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजा मर सुरभि चिंतामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्ति-धुर्यजनता-सांगत्य-संभाषणे ॥
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥

त्वत्पादांबुजमर्चयामि परमं त्वां चिंतयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गंधे गंधवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे कांचनगर्भतास्ति मयि चेद्बालेंदुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कंठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद ॥ 32 ॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपंचं लयं
पश्यन्निर्भय एक एव विहरत्यानंदसांद्रो भवान् ॥ 34 ॥

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यांतरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमांतरंग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुंभे सांब तवांघ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मंत्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥

आम्नायांबुधिमादरेण सुमनःसंघाः समुद्यन्मनो [समुद्यन्मनः]
मंथानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिंतामणिं धीमतां
नित्यानंदसुधां निरंतररमासौभाग्यमातन्वते ॥ 37 ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेदानंदपाथोनिधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥

धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानंदमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुंडरीकनगरे राजावतंसे स्थिते ॥ 39 ॥

धीयंत्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- [कविताकुल्योपकुल्याक्रमैः]
-रानीतैश्च सदाशिवस्य चरितांभोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोंघ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥

गांभीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- [उद्यद्गुणस्तॊमः]
-स्तोमश्चाप्तबलं घनेंद्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकांतारसीमांतरे ।
वर्तंते बहुशो मृगा मदजुषो मात्सर्यमोहादय- [ मात्सर्यमोहादयः]
-स्तान्हत्वा मृगयाविनोदरुचिता लाभं च संप्राप्स्यसि ॥ 43 ॥

करलग्नमृगः करींद्रभंगो
घनशार्दूलविखंडनोऽस्तजंतुः ।
गिरिशो विशदाकृतिश्च चेतः-
-कुहरे पंचमुखोऽस्ति मे कुतो भीः ॥ 44 ॥

छंदः शाखिशिखान्वितैर् [शाखिशिखान्वितैरः] द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथा अंचारमन्यैरलं
नित्यं शंकर पादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥

आकीर्णे नखराजिकांतिविभवै [नखराजिकांतिविभवैः] रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः]
-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथांघ्रिसौधांतरे ॥ 46 ॥

शंभुध्यान वसंतसंगिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यंते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानंद सुधामरंदलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥

नित्यानंदरसालयं सुरमुनिस्वांतांबुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासना विष्कृतम् ।
शंभुध्यान सरोवरं व्रज मनोहं सावतंस स्थिरं
किं क्षुद्रा श्रयपल्वल भ्रमण संजातश्रमं प्राप्स्यसि ॥ 48 ॥

आनंदामृत पूरिता हरपदां भोजा लवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोप शाखान्विता ।
उच्छैर् मानस कायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्ट फलप्रदा भवतु मे सत्कर्म संवर्धिता ॥ 49 ॥

संध्या रंभ विजृंभितं श्रुतिशिरः स्थानांतराधि ष्ठितं
सप्रेम भ्रमराभिरामं असकृत् सद्वासना शोभितम् ।
भोगींद्रा भरणं समस्तसुमनः पूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महालिंगं शिवालिंगितम् ॥ 50 ॥

भृंगीच्छा नटनोत्कटः करमदग्राही स्फुरन् माधवा- [स्फुरन् माधवाव्ह्लादो]
-ह्लादो नादयुतो महासितवपुः पंचेषुणा चादृतः ।
सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनो-
-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥

कारुण्यामृत वर्षिणं घनविपद्ग्रीष्मच् छिदाकर्मठं
विद्यासस्य फलोदयाय सुमनः संसेव्य मिच्छाकृतिम् ।
नृत्यद् भक्त मयूरमद्रि निलयं चंचज्जटामंडलं
शंभो वांछति नीलकंधर सदा त्वां मे मनश्चातकः ॥ 52 ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-[नतानुग्राहि]
-नुग्राहि प्रणवोपदे शनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटंतं मुदा
वेदांतोपवने विहाररसिकं तं नीलकंठं भजे ॥ 53 ॥

संध्या घर्मदिनात्ययो हरिकराघात प्रभूतानक- [प्रभूतानकध्वानो ]
-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चंचला ।
भक्तानां परितोषबाष्प विततिर् वृष्टिर् मयूरी शिवा
यस्मिन्नुज्ज्वल तांडवं विजयते तं नीलकंठं भजे ॥ 54 ॥

आद्यायामित तेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानंदमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 55 ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे
सत्यायादि कुटुंबिने मुनिमनः प्रत्यक्ष चिन्मूर्तये ।
मायासृष्ट जगत्त्रयाय सकलाम्नायांतसंचारिणे
सायं तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 56 ॥

नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मांतर पुण्य पाक बलतस्त्वं शर्व सर्वांतर- [सर्वांतरः]
-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥

एको वारिज बांधवः क्षितिनभो व्याप्तं तमो मंडलं
भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटि सूर्यप्रभः ।
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- [कीदृग्भवेन्मत्तमः]
-स्तत्सर्वं [तत्सर्वं] व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥

हंसः पद्मवनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चंद्रं चकोरस्तथा ।
चेतो वांछति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्ज युगलं कैवल्य सौख्यप्रदम् ॥ 59 ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो [तरोर्वृष्टितः]
भीतः स्वस्थगृहं गृहस्थमतिथिर् दीनः प्रभुं धार्मिकम् ।
दीपं संतमसाकुलश्च शिखिनं शीता वृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोः पदांभोरुहम् ॥ 60 ॥

अंकोलं निज-बीज-संततिरयस्कांतोपलं [संततिः अयस्कांतोपलं] सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिंधुः सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविंद द्वयं
चेतोवृत्ति रुपेत्य तिष्ठति सदा सा भक्ति रित्युच्यते ॥ 61 ॥

आनंदाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा-शंखमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर् हसितेन देव वपुषो रक्षां भवद्भावना-
-पर्यंके विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥

मार्गावर्तितपादुका पशुपतेरंगस्य कूर्चायते
गंडूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचि-द्भक्षित-मांस-शेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥

वक्षस्ताडनमंतकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वंद्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शंभो सदांगीकुरु ॥ 64 ॥

वक्षस्ताडनशंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥

क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥

बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकांकितचारुभोगभूमिम् ।
चिरपदफलकांक्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥

अमितमुदमृतं मुहुर्दुहंतीं
विमलभवत्पदगोष्ठमावसंतीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥

जडता पशुता कलंकिता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥

अरहसि रहसि स्वतंत्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥

रूढभक्तिगुणकुंचितभावचाप-
5युक्तैः शिवस्मरणबाणगणैरमोघैः ।
5इर्जित्य किल्बिषरिपून्विजयी सुधींद्रः
सानंदमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥

ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममंत्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहंति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥

भूदारतामुदवहद्यदपेक्षया श्री-
-भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
पादारविंदभजनं परमेश्वरस्य ॥ 73 ॥

आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगंधैरमंदैः ।
आशाशाटीकस्य पादारविंदं
चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥

कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
चेतस्तुरंगमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥

भक्तिर्महेशपदपुष्करमावसंती
कादंबिनीव कुरुते परितोषवर्षम् ।
संपूरितो भवति यस्य मनस्तटाक-
-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
-सक्ता वधूर्विरहिणीव सदा स्मरंती ।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमंत्रजपेन विंते ॥ 77 ॥

सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ 78 ॥

नित्यं योगिमनः सरोजदलसंचारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यंतं मृदुलं त्वदंघ्रियुगलं हा मे मनश्चिंतय-
-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहांतरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ 80 ॥

कंचित्कालमुमामहेश भवतः पादारविंदार्चनैः
कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः ।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदंगवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं सांबमीशं भजंते
य इह परमसौख्यं ते हि धन्या लभंते ॥ 83 ॥

शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबंधो सच्चिदानंदसिंधो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥

जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानींदुमौले ॥ 85 ॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादांबुजभक्तिमेव देहि ॥ 87 ॥

यदा कृतांभोनिधिसेतुबंधनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लंघितपद्मसंभव-
-स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥

नतिभिर्नुतिभिस्त्वमीश पूजा-
-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥

वचसा चरितं वदामि शंभो-
-रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ 90 ॥

आद्याविद्या हृद्गता निर्गतासी-
-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबंतं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥

सोमकलाधरमौलौ
कोमलघनकंधरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरंतरं रमताम् ॥ 93 ॥

सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥

अतिमृदुलौ मम चरणा-
-वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥

धैर्यांकुशेन निभृतं
रभसादाकृष्य भक्तिशृंखलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यंत्रैः ॥ 96 ॥

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
रिगृह्य नयेन भक्तिरज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥
सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरंतौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणनाप्रसंगसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ 100 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवानंदलहरी ॥




Browse Related Categories: