kaḻābhyāṃ chūḍālaṅkṛta-śaśikaḻābhyāṃ nijatapaḥ-
-phalābhyāṃ bhaktēṣu prakaṭita-phalābhyāṃ bhavatu mē ।
śivābhyā-mastōka-tribhuvana-śivābhyāṃ hṛdi puna-
-rbhavābhyā-mānanda-sphuradanubhavābhyāṃ natiriyam ॥ 1 ॥
gaḻantī śambhō tvachcharita-saritaḥ kilbiṣarajō
daḻantī dhīkulyā-saraṇiṣu patantī vijayatām ।
diśantī saṃsāra-bhramaṇa-paritāpōpaśamanaṃ
vasantī machchētōhradabhuvi śivānandalaharī ॥ 2 ॥
trayīvēdyaṃ hṛdyaṃ tripura-haramādyaṃ trinayanaṃ
jaṭābhārōdāraṃ chaladuragahāraṃ mṛgadharam ।
mahādēvaṃ dēvaṃ mayi sadayabhāvaṃ paśupatiṃ
chidālambaṃ sāmbaṃ śivamati-viḍambaṃ hṛdi bhajē ॥ 3 ॥
sahasraṃ vartantē jagati vibudhāḥ kṣudraphaladā
na manyē svapnē vā tadanusaraṇaṃ tatkṛtaphalam ।
hari-brahmādīnā-mapi nikaṭa-bhājāmasulabhaṃ
chiraṃ yāchē śambhō śiva tava padāmbhōja-bhajanam ॥ 4 ॥
smṛtau śāstrē vaidyē śakuna-kavitā-gānaphaṇitau
purāṇē mantrē vā stuti-naṭana-hāsyēṣvachaturaḥ ।
kathaṃ rājñāṃ prītirbhavati mayi kō'haṃ paśupatē
paśuṃ māṃ sarvajña prathita kṛpayā pālaya vibhō ॥ 5 ॥
ghaṭō vā mṛtpiṇḍō-'pyaṇurapi cha dhūmō'gnirachalaḥ
paṭō vā tanturvā pariharati kiṃ ghōraśamanam ।
vṛthā kaṇṭhakṣōbhaṃ vahasi tarasā tarkavachasā
padāmbhōjaṃ śambhōrbhaja paramasaukhyaṃ vraja sudhīḥ ॥ 6 ॥
manastē pādābjē nivasatu vachaḥ stōtraphaṇitau
karau chābhyarchāyāṃ śrutirapi kathā karṇanavidhau ।
tava dhyānē buddhirnayanayugaḻaṃ mūrtivibhavē [buddhiḥ nayanayugaḻaṃ]
para-granthānkairvā paramaśiva jānē paramataḥ ॥ 7 ॥
yathā buddhiḥ śuktau rajatamiti kāchāśmani maṇi- [maṇiḥ jalē]
-rjalē paiṣṭē kṣīraṃ bhavati mṛgatṛṣṇā-su salilam ।
tathā dēvabhrāntyā bhajati bhavadanyaṃ jaḍajanō
mahādēvēśaṃ tvāṃ manasi cha na matvā paśupatē ॥ 8 ॥
gabhīrē kāsārē viśati vijanē ghōravipinē
viśālē śailē cha bhramati kusumārthaṃ jaḍamatiḥ ।
samarpyaikaṃ chētaḥ sarasijamu-mānātha bhavatē
sukhē-nāvasthātuṃ jana iha na jānāti kimahō ॥ 9 ॥
naratvaṃ dēvatvaṃ nagavana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi jananam ।
sadā tvatpādābja-smaraṇa-paramānandalaharī-
-vihārāsaktaṃ chēddhṛdayamiha kiṃ tēna vapuṣā ॥ 10 ॥
vaṭurvā gēhī vā yatirapi jaṭī vā taditarō
narō vā yaḥ kaśchidbhavatu bhava kiṃ tēna bhavati ।
yadīyaṃ hṛtpadmaṃ yadi bhavadadhīnaṃ paśupatē
tadīyastvaṃ śambhō bhavasi bhavabhāraṃ cha vahasi ॥ 11 ॥
guhāyāṃ gēhē vā bahirapi vanē vā'driśikharē
jalē vā vahnau vā vasatu vasatēḥ kiṃ vada phalam ।
sadā yasyaivāntaḥ-karaṇamapi śambhō tava padē
sthitaṃ chēdyōgō'sau sa cha paramayōgī sa cha sukhī ॥ 12 ॥
asārē saṃsārē nija-bhajanadūrē jaḍadhiyā
bhramantaṃ māmandhaṃ paramakṛpayā pātumuchitam ।
madanyaḥ kō dīnastava kṛpaṇa-rakṣātinipuṇa- [rakṣātinipuṇaḥ tvadanyaḥ]
-stvadanyaḥ kō vā mē trijagati śaraṇyaḥ paśupatē ॥ 13 ॥
prabhustvaṃ dīnānāṃ khalu paramabandhuḥ paśupatē
pramukhyō'haṃ tēṣāmapi kimuta bandhutvamanayōḥ ।
tvayaiva kṣantavyāḥ śiva madaparādhāścha sakalāḥ
prayatnā-tkartavyaṃ madavanamiyaṃ bandhusaraṇiḥ ॥ 14 ॥
upēkṣā nō chētkiṃ na harasi bhavaddhyāna-vimukhāṃ
durāśā-bhūyiṣṭhāṃ vidhilipi-maśaktō yadi bhavān ।
śirastadvaidhātraṃ nanakhalu suvṛttaṃ paśupatē
kathaṃ vā niryatnaṃ karanakha-mukhēnaiva lulitam ॥ 15 ॥
viriñchi-rdīrghāyu-rbhavatu bhavatā tatparaśira- [tatparaśiraḥ chatuṣkaṃ]
-śchatuṣkaṃ saṃrakṣyaṃ sa khalu bhuvi dainyaṃ likhitavān ।
vichāraḥ kō vā māṃ viśada kṛpayā pāti śiva tē
kaṭākṣavyāpāraḥ svayamapi cha dīnāvanaparaḥ ॥ 16 ॥
phalādvā puṇyānāṃ mayi karuṇayā vā tvayi vibhō
prasannē'pi svāmin bhavadamala-pādābja-yugaḻam ।
kathaṃ paśyēyaṃ māṃ sthagayati namaḥ sambhramajuṣāṃ
nilimpānāṃ śrēṇi-rnija-kanaka-māṇikya-makuṭaiḥ ॥ 17 ॥
tvamēkō lōkānāṃ paramaphaladō divyapadavīṃ
vahantastvanmūlāṃ punarapi bhajantē harimukhāḥ ।
kiyadvā dākṣiṇyaṃ tava śiva madāśā cha kiyatī
kadā vā madrakṣāṃ vahasi karuṇā-pūritadṛśā ॥ 18 ॥
durāśā-bhūyiṣṭhē duradhipa-gṛhadvāra-ghaṭakē
durantē saṃsārē duritanilayē duḥkhajanakē ।
madāyāsaṃ kiṃ na vyapanayasi kasyōpa-kṛtayē
vadēyaṃ prītiśchēttava śiva kṛtārthāḥ khalu vayam ॥ 19 ॥
sadā mōhāṭavyāṃ charati yuvatīnāṃ kuchagirau
naṭatyāśā-śākhā-svaṭati jhaṭiti svairamabhitaḥ ।
kapālin bhikṣō mē hṛdaya-kapimatyanta-chapalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavadadhīnaṃ kuru vibhō ॥ 20 ॥
dhṛti-stambhādhārāṃ dṛḍha-guṇa-nibaddhāṃ sagamanāṃ
vichitrāṃ padmāḍhyāṃ pratidivasa-sanmārga-ghaṭitām ।
smarārē machchētaḥ-sphuṭa-paṭakuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ sēvita vibhō ॥ 21 ॥
pralōbhādyairarthāharaṇa-paratantrō dhanigṛhē [pralōbhādyaiḥ arthāharaṇa-paratantrō]
pravēśōdyuktaḥ san bhramati bahudhā taskarapatē ।
imaṃ chētaśchōraṃ kathamiha sahē śaṅkara vibhō
tavādhīnaṃ kṛtvā mayi niraparādhē kuru kṛpām ॥ 22 ॥
karōmi tvatpūjāṃ sapadi sukhadō mē bhava vibhō
vidhitvaṃ viṣṇutvaṃ diśasi khalu tasyāḥ phalamiti ।
punaścha tvāṃ draṣṭuṃ divi bhuvi vahanpakṣi-mṛgatā-
-madṛṣṭvā tatkhēdaṃ kathamiha sahē śaṅkara vibhō ॥ 23 ॥
kadā vā kailāsē kanakamaṇisaudhē saha gaṇai- [saha gaṇaiḥ vasan]
-rvasan śambhōragrē sphuṭa-ghaṭita-mūrdhāñjalipuṭaḥ ।
vibhō sāmba svāmi-nparamaśiva pāhīti nigada-
-nvidhātṝṇāṃ kalpān kṣaṇamiva vinēṣyāmi sukhataḥ ॥ 24 ॥
stavai-rbrahmādīnāṃ jayajaya-vachōbhirniyamināṃ
gaṇānāṃ kēḻībhirmadakalamahōkṣasya kakudi । [kēḻībhiḥ madakala-mahōkṣasya]
sthitaṃ nīlagrīvaṃ trinayana-mumāśliṣṭa-vapuṣaṃ
kadā tvāṃ paśyēyaṃ karadhṛta-mṛgaṃ khaṇḍa-paraśum ॥ 25 ॥
kadā vā tvāṃ dṛṣṭvā giriśa tava bhavyāṅghri yugaḻaṃ
gṛhītvā hastābhyāṃ śirasi nayanē vakṣasi vahan ।
samā śliṣyā ghrāya sphuṭa jalaja gandhān parimalā-
-nalābhyāṃ brahmādyairmudamanubhaviṣyāmi hṛdayē ॥ 26 ॥ [brahmādyaiḥ muda-manubhaviṣyāmi]
karasthē hēmādrau giriśa nikaṭasthē dhanapatau
gṛhasthē svarbhūjā mara surabhi chintāmaṇigaṇē ।
śiraḥsthē śītāṃśau charaṇayugaḻasthē'khilaśubhē
kamarthaṃ dāsyē'haṃ bhavatu bhavadarthaṃ mama manaḥ ॥ 27 ॥
sārūpyaṃ tava pūjanē śiva mahādēvēti saṅkīrtanē
sāmīpyaṃ śivabhakti-dhuryajanatā-sāṅgatya-sambhāṣaṇē ॥
sālōkyaṃ cha charācharātmakatanudhyānē bhavānīpatē
sāyujyaṃ mama siddhamatra bhavati svāmin kṛtārthō'smyaham ॥ 28 ॥
tvatpādāmbujamarchayāmi paramaṃ tvāṃ chintayāmyanvahaṃ
tvāmīśaṃ śaraṇaṃ vrajāmi vachasā tvāmēva yāchē vibhō ।
vīkṣāṃ mē diśa chākṣuṣīṃ sakaruṇāṃ divyaiśchiraṃ prārthitāṃ
śambhō lōkagurō madīyamanasaḥ saukhyōpadēśaṃ kuru ॥ 29 ॥
vastrōddhūtavidhau sahasrakaratā puṣpārchanē viṣṇutā
gandhē gandhavahātmatā'nnapachanē barhirmukhādhyakṣatā ।
pātrē kāñchanagarbhatāsti mayi chēdbālēnduchūḍāmaṇē
śuśrūṣāṃ karavāṇi tē paśupatē svāmiṃstrilōkīgurō ॥ 30 ॥
nālaṃ vā paramōpakārakamidaṃ tvēkaṃ paśūnāṃ patē
paśyan kukṣigatāṃścharācharagaṇān bāhyasthitān rakṣitum ।
sarvāmartyapalāyanauṣadhamatijvālākaraṃ bhīkaraṃ
nikṣiptaṃ garaḻaṃ gaḻē na giḻitaṃ nōdgīrṇamēva tvayā ॥ 31 ॥
jvālōgraḥ sakalāmarātibhayadaḥ kṣvēḻaḥ kathaṃ vā tvayā
dṛṣṭaḥ kiṃ cha karē dhṛtaḥ karatalē kiṃ pakvajambūphalam ।
jihvāyāṃ nihitaścha siddhaghuṭikā vā kaṇṭhadēśē bhṛtaḥ
kiṃ tē nīlamaṇirvibhūṣaṇamayaṃ śambhō mahātman vada ॥ 32 ॥
nālaṃ vā sakṛdēva dēva bhavataḥ sēvā natirvā nutiḥ
pūjā vā smaraṇaṃ kathāśravaṇamapyālōkanaṃ mādṛśām ।
svāminnasthiradēvatānusaraṇāyāsēna kiṃ labhyatē
kā vā muktiritaḥ kutō bhavati chētkiṃ prārthanīyaṃ tadā ॥ 33 ॥
kiṃ brūmastava sāhasaṃ paśupatē kasyāsti śambhō bhava-
-ddhairyaṃ chēdṛśamātmanaḥ sthitiriyaṃ chānyaiḥ kathaṃ labhyatē ।
bhraśyaddēvagaṇaṃ trasanmunigaṇaṃ naśyatprapañchaṃ layaṃ
paśyannirbhaya ēka ēva viharatyānandasāndrō bhavān ॥ 34 ॥
yōgakṣēmadhurandharasya sakalaśrēyaḥpradōdyōginō
dṛṣṭādṛṣṭamatōpadēśakṛtinō bāhyāntaravyāpinaḥ ।
sarvajñasya dayākarasya bhavataḥ kiṃ vēditavyaṃ mayā
śambhō tvaṃ paramāntaraṅga iti mē chittē smarāmyanvaham ॥ 35 ॥
bhaktō bhaktiguṇāvṛtē mudamṛtāpūrṇē prasannē manaḥ
kumbhē sāmba tavāṅghripallavayugaṃ saṃsthāpya saṃvitphalam ।
satvaṃ mantramudīrayannijaśarīrāgāraśuddhiṃ vahan
puṇyāhaṃ prakaṭīkarōmi ruchiraṃ kaḻyāṇamāpādayan ॥ 36 ॥
āmnāyāmbudhimādarēṇa sumanaḥsaṅghāḥ samudyanmanō [samudyanmanaḥ]
manthānaṃ dṛḍhabhaktirajjusahitaṃ kṛtvā mathitvā tataḥ ।
sōmaṃ kalpataruṃ suparvasurabhiṃ chintāmaṇiṃ dhīmatāṃ
nityānandasudhāṃ nirantararamāsaubhāgyamātanvatē ॥ 37 ॥
prākpuṇyāchalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
sōmaḥ sadgaṇasēvitō mṛgadharaḥ pūrṇastamōmōchakaḥ ।
chētaḥ puṣkaralakṣitō bhavati chēdānandapāthōnidhiḥ
prāgalbhyēna vijṛmbhatē sumanasāṃ vṛttistadā jāyatē ॥ 38 ॥
dharmō mē chaturaṅghrikaḥ sucharitaḥ pāpaṃ vināśaṃ gataṃ
kāmakrōdhamadādayō vigaḻitāḥ kālāḥ sukhāviṣkṛtāḥ ।
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthē sadā
mānyē mānasapuṇḍarīkanagarē rājāvataṃsē sthitē ॥ 39 ॥
dhīyantrēṇa vachōghaṭēna kavitākulyōpakulyākramai- [kavitākulyōpakulyākramaiḥ]
-rānītaiścha sadāśivasya charitāmbhōrāśidivyāmṛtaiḥ ।
hṛtkēdārayutāścha bhaktikalamāḥ sāphalyamātanvatē
durbhikṣānmama sēvakasya bhagavanviśvēśa bhītiḥ kutaḥ ॥ 40 ॥
pāpōtpātavimōchanāya ruchiraiśvaryāya mṛtyuñjaya
stōtradhyānanatipradakṣiṇasaparyālōkanākarṇanē ।
jihvāchittaśirōṅghrihastanayanaśrōtrairahaṃ prārthitō
māmājñāpaya tannirūpaya muhurmāmēva mā mē'vachaḥ ॥ 41 ॥
gāmbhīryaṃ parikhāpadaṃ ghanadhṛtiḥ prākāra udyadguṇa- [udyadguṇastomaḥ]
-stōmaśchāptabalaṃ ghanēndriyachayō dvārāṇi dēhē sthitaḥ ।
vidyā vastusamṛddhirityakhilasāmagrīsamētē sadā
durgātipriyadēva māmakamanōdurgē nivāsaṃ kuru ॥ 42 ॥
mā gachCha tvamitastatō giriśa bhō mayyēva vāsaṃ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntarē ।
vartantē bahuśō mṛgā madajuṣō mātsaryamōhādaya- [ mātsaryamōhādayaḥ]
-stānhatvā mṛgayāvinōdaruchitā lābhaṃ cha samprāpsyasi ॥ 43 ॥
karalagnamṛgaḥ karīndrabhaṅgō
ghanaśārdūlavikhaṇḍanō'stajantuḥ ।
giriśō viśadākṛtiścha chētaḥ-
-kuharē pañchamukhō'sti mē kutō bhīḥ ॥ 44 ॥
Chandaḥ śākhiśikhānvitair [śākhiśikhānvitairḥ] dvijavaraiḥ saṃsēvitē śāśvatē
saukhyāpādini khēdabhēdini sudhāsāraiḥ phalairdīpitē ।
chētaḥpakṣiśikhāmaṇē tyaja vṛthā añchāramanyairalaṃ
nityaṃ śaṅkara pādapadmayugaḻīnīḍē vihāraṃ kuru ॥ 45 ॥
ākīrṇē nakharājikāntivibhavai [nakharājikāntivibhavaiḥ] rudyatsudhāvaibhavai-[rudyatsudhāvaibhavaiḥ]
-rādhautē'pi cha padmarāgalalitē haṃsavrajairāśritē ।
nityaṃ bhaktivadhūgaṇaiścha rahasi svēchChāvihāraṃ kuru
sthitvā mānasarājahaṃsa girijānāthāṅghrisaudhāntarē ॥ 46 ॥
śambhudhyāna vasantasaṅgini hṛdārāmē'ghajīrṇachChadāḥ
srastā bhaktilatāchChaṭā vilasitāḥ puṇyapravāḻaśritāḥ ।
dīpyantē guṇakōrakā japavachaḥpuṣpāṇi sadvāsanā
jñānānanda sudhāmarandalaharī saṃvitphalābhyunnatiḥ ॥ 47 ॥
nityānandarasālayaṃ suramunisvāntāmbujātāśrayaṃ
svachChaṃ saddvijasēvitaṃ kaluṣahṛtsadvāsanā viṣkṛtam ।
śambhudhyāna sarōvaraṃ vraja manōhaṃ sāvataṃsa sthiraṃ
kiṃ kṣudrā śrayapalvala bhramaṇa sañjātaśramaṃ prāpsyasi ॥ 48 ॥
ānandāmṛta pūritā harapadāṃ bhōjā lavālōdyatā
sthairyōpaghnamupētya bhaktilatikā śākhōpa śākhānvitā ।
uchChair mānasa kāyamāna paṭalīmākramya niṣkalmaṣā
nityābhīṣṭa phalapradā bhavatu mē satkarma saṃvardhitā ॥ 49 ॥
sandhyā rambha vijṛmbhitaṃ śrutiśiraḥ sthānāntarādhi ṣṭhitaṃ
saprēma bhramarābhirāmaṃ asakṛt sadvāsanā śōbhitam ।
bhōgīndrā bharaṇaṃ samastasumanaḥ pūjyaṃ guṇāviṣkṛtaṃ
sēvē śrīgiri mallikārjuna mahāliṅgaṃ śivāliṅgitam ॥ 50 ॥
bhṛṅgīchChā naṭanōtkaṭaḥ karamadagrāhī sphuran mādhavā- [sphuran mādhavāvhlādō]
-hlādō nādayutō mahāsitavapuḥ pañchēṣuṇā chādṛtaḥ ।
satpakṣaḥ sumanō vanēṣu sa punaḥ sākṣānmadīyē manō-
-rājīvē bhramarādhipō viharatāṃ śrīśailavāsī vibhuḥ ॥ 51 ॥
kāruṇyāmṛta varṣiṇaṃ ghanavipadgrīṣmach Chidākarmaṭhaṃ
vidyāsasya phalōdayāya sumanaḥ saṃsēvya michChākṛtim ।
nṛtyad bhakta mayūramadri nilayaṃ chañchajjaṭāmaṇḍalaṃ
śambhō vāñChati nīlakandhara sadā tvāṃ mē manaśchātakaḥ ॥ 52 ॥
ākāśēna śikhī samastaphaṇināṃ nētrā kalāpī natā-[natānugrāhi]
-nugrāhi praṇavōpadē śaninadaiḥ kēkīti yō gīyatē ।
śyāmāṃ śailasamudbhavāṃ ghanaruchiṃ dṛṣṭvā naṭantaṃ mudā
vēdāntōpavanē vihārarasikaṃ taṃ nīlakaṇṭhaṃ bhajē ॥ 53 ॥
sandhyā gharmadinātyayō harikarāghāta prabhūtānaka- [prabhūtānakadhvānō ]
-dhvānō vāridagarjitaṃ diviṣadāṃ dṛṣṭichChaṭā chañchalā ।
bhaktānāṃ paritōṣabāṣpa vitatir vṛṣṭir mayūrī śivā
yasminnujjvala tāṇḍavaṃ vijayatē taṃ nīlakaṇṭhaṃ bhajē ॥ 54 ॥
ādyāyāmita tējasē śrutipadairvēdyāya sādhyāya tē
vidyānandamayātmanē trijagataḥ saṃrakṣaṇōdyōginē ।
dhyēyāyākhilayōgibhiḥ suragaṇairgēyāya māyāvinē
samyaktāṇḍava sambhramāya jaṭinē sēyaṃ natiḥ śambhavē ॥ 55 ॥
nityāya triguṇātmanē purajitē kātyāyanī śrēyasē
satyāyādi kuṭumbinē munimanaḥ pratyakṣa chinmūrtayē ।
māyāsṛṣṭa jagattrayāya sakalāmnāyāntasañchāriṇē
sāyaṃ tāṇḍava sambhramāya jaṭinē sēyaṃ natiḥ śambhavē ॥ 56 ॥
nityaṃ svōdarapōṣaṇāya sakalānuddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karōmi bhavataḥ sēvāṃ na jānē vibhō ।
majjanmāntara puṇya pāka balatastvaṃ śarva sarvāntara- [sarvāntaraḥ]
-stiṣṭhasyēva hi tēna vā paśupatē tē rakṣaṇīyō'smyaham ॥ 57 ॥
ēkō vārija bāndhavaḥ kṣitinabhō vyāptaṃ tamō maṇḍalaṃ
bhittvā lōchana gōcharō'pi bhavati tvaṃ kōṭi sūryaprabhaḥ ।
vēdyaḥ kiṃ na bhavasyahō ghanataraṃ kīdṛgbhavēnmattama- [kīdṛgbhavēnmattamaḥ]
-statsarvaṃ [tatsarvaṃ] vyapanīya mē paśupatē sākṣātprasannō bhava ॥ 58 ॥
haṃsaḥ padmavanaṃ samichChati yathā nīlāmbudaṃ chātakaḥ
kōkaḥ kōkanadapriyaṃ pratidinaṃ chandraṃ chakōrastathā ।
chētō vāñChati māmakaṃ paśupatē chinmārgamṛgyaṃ vibhō
gaurīnātha bhavatpadābja yugaḻaṃ kaivalya saukhyapradam ॥ 59 ॥
rōdhastōyahṛtaḥ śramēṇa pathikaśChāyāṃ tarōrvṛṣṭitō [tarōrvṛṣṭitaḥ]
bhītaḥ svasthagṛhaṃ gṛhasthamatithir dīnaḥ prabhuṃ dhārmikam ।
dīpaṃ santamasākulaścha śikhinaṃ śītā vṛtastvaṃ tathā
chētaḥ sarvabhayāpahaṃ vraja sukhaṃ śambhōḥ padāmbhōruham ॥ 60 ॥
aṅkōlaṃ nija-bīja-santatirayaskāntōpalaṃ [santatiḥ ayaskāntōpalaṃ] sūchikā
sādhvī naijavibhuṃ latā kṣitiruhaṃ sindhuḥ sarid vallabham ।
prāpnōtīha yathā tathā paśupatēḥ pādāravinda dvayaṃ
chētōvṛtti rupētya tiṣṭhati sadā sā bhakti rityuchyatē ॥ 61 ॥
ānandāśrubhirātanōti pulakaṃ nairmalyataśChādanaṃ
vāchā-śaṅkhamukhē sthitaiścha jaṭharāpūrtiṃ charitrāmṛtaiḥ ।
rudrākṣair hasitēna dēva vapuṣō rakṣāṃ bhavadbhāvanā-
-paryaṅkē vinivēśya bhaktijananī bhaktārbhakaṃ rakṣati ॥ 62 ॥
mārgāvartitapādukā paśupatēraṅgasya kūrchāyatē
gaṇḍūṣāmbuniṣēchanaṃ puraripōrdivyābhiṣēkāyatē ।
kiñchi-dbhakṣita-māṃsa-śēṣakabaḻaṃ navyōpahārāyatē
bhaktiḥ kiṃ na karōtyahō vanacharō bhaktāvataṃsāyatē ॥ 63 ॥
vakṣastāḍanamantakasya kaṭhināpasmārasammardanaṃ
bhūbhṛtparyaṭanaṃ namatsuraśiraḥkōṭīrasaṅgharṣaṇam ।
karmēdaṃ mṛdulasya tāvakapadadvandvasya kiṃ vōchitaṃ
machchētōmaṇipādukāviharaṇaṃ śambhō sadāṅgīkuru ॥ 64 ॥
vakṣastāḍanaśaṅkayā vichalitō vaivasvatō nirjarāḥ
kōṭīrōjjvalaratnadīpakalikānīrājanaṃ kurvatē ।
dṛṣṭvā muktivadhūstanōti nibhṛtāślēṣaṃ bhavānīpatē
yachchētastava pādapadmabhajanaṃ tasyēha kiṃ durlabham ॥ 65 ॥
krīḍārthaṃ sṛjasi prapañchamakhilaṃ krīḍāmṛgāstē janāḥ
yatkarmācharitaṃ mayā cha bhavataḥ prītyai bhavatyēva tat ।
śambhō svasya kutūhalasya karaṇaṃ machchēṣṭitaṃ niśchitaṃ
tasmānmāmakarakṣaṇaṃ paśupatē kartavyamēva tvayā ॥ 66 ॥
bahuvidhaparitōṣabāṣpapūra-
-sphuṭapulakāṅkitachārubhōgabhūmim ।
chirapadaphalakāṅkṣisēvyamānāṃ
paramasadāśivabhāvanāṃ prapadyē ॥ 67 ॥
amitamudamṛtaṃ muhurduhantīṃ
vimalabhavatpadagōṣṭhamāvasantīm ।
sadaya paśupatē supuṇyapākāṃ
mama paripālaya bhaktidhēnumēkām ॥ 68 ॥
jaḍatā paśutā kaḻaṅkitā
kuṭilacharatvaṃ cha nāsti mayi dēva ।
asti yadi rājamauḻē
bhavadābharaṇasya nāsmi kiṃ pātram ॥ 69 ॥
arahasi rahasi svatantrabuddhyā
varivasituṃ sulabhaḥ prasannamūrtiḥ ।
agaṇitaphaladāyakaḥ prabhurmē
jagadadhikō hṛdi rājaśēkharō'sti ॥ 70 ॥
rūḍhabhaktiguṇakuñchitabhāvachāpa-
5yuktaiḥ śivasmaraṇabāṇagaṇairamōghaiḥ ।
5irjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm ॥ 71 ॥
dhyānāñjanēna samavēkṣya tamaḥpradēśaṃ
bhittvā mahābalibhirīśvaranāmamantraiḥ ।
divyāśritaṃ bhujagabhūṣaṇamudvahanti
yē pādapadmamiha tē śiva tē kṛtārthāḥ ॥ 72 ॥
bhūdāratāmudavahadyadapēkṣayā śrī-
-bhūdāra ēva kimataḥ sumatē labhasva ।
kēdāramākalitamuktimahauṣadhīnāṃ
pādāravindabhajanaṃ paramēśvarasya ॥ 73 ॥
āśāpāśaklēśadurvāsanādi-
-bhēdōdyuktairdivyagandhairamandaiḥ ।
āśāśāṭīkasya pādāravindaṃ
chētaḥpēṭīṃ vāsitāṃ mē tanōtu ॥ 74 ॥
kaḻyāṇinaṃ sarasachitragatiṃ savēgaṃ
sarvēṅgitajñamanaghaṃ dhruvalakṣaṇāḍhyam ।
chētasturaṅgamadhiruhya chara smarārē
nētaḥ samastajagatāṃ vṛṣabhādhirūḍha ॥ 75 ॥
bhaktirmahēśapadapuṣkaramāvasantī
kādambinīva kurutē paritōṣavarṣam ।
sampūritō bhavati yasya manastaṭāka-
-stajjanmasasyamakhilaṃ saphalaṃ cha nānyat ॥ 76 ॥
buddhiḥ sthirā bhavitumīśvarapādapadma-
-saktā vadhūrvirahiṇīva sadā smarantī ।
sadbhāvanāsmaraṇadarśanakīrtanādi
sammōhitēva śivamantrajapēna vintē ॥ 77 ॥
sadupachāravidhiṣvanubōdhitāṃ
savinayāṃ suhṛdaṃ samupāśritām ।
mama samuddhara buddhimimāṃ prabhō
varaguṇēna navōḍhavadhūmiva ॥ 78 ॥
nityaṃ yōgimanaḥ sarōjadaḻasañchārakṣamastvatkramaḥ
śambhō tēna kathaṃ kaṭhōrayamarāḍvakṣaḥkavāṭakṣatiḥ ।
atyantaṃ mṛdulaṃ tvadaṅghriyugaḻaṃ hā mē manaśchintaya-
-tyētallōchanagōcharaṃ kuru vibhō hastēna saṃvāhayē ॥ 79 ॥
ēṣyatyēṣa janiṃ manō'sya kaṭhinaṃ tasminnaṭānīti ma-
-drakṣāyai girisīmni kōmalapadanyāsaḥ purābhyāsitaḥ ।
nō chēddivyagṛhāntarēṣu sumanastalpēṣu vēdyādiṣu
prāyaḥ satsu śilātalēṣu naṭanaṃ śambhō kimarthaṃ tava ॥ 80 ॥
kañchitkālamumāmahēśa bhavataḥ pādāravindārchanaiḥ
kañchiddhyānasamādhibhiścha natibhiḥ kañchitkathākarṇanaiḥ ।
kañchitkañchidavēkṣaṇaiścha nutibhiḥ kañchiddaśāmīdṛśīṃ
yaḥ prāpnōti mudā tvadarpitamanā jīvan sa muktaḥ khalu ॥ 81 ॥
bāṇatvaṃ vṛṣabhatvamardhavapuṣā bhāryātvamāryāpatē
ghōṇitvaṃ sakhitā mṛdaṅgavahatā chētyādi rūpaṃ dadhau ।
tvatpādē nayanārpaṇaṃ cha kṛtavāṃstvaddēhabhāgō hariḥ
pūjyātpūjyataraḥ sa ēva hi na chētkō vā tadanyō'dhikaḥ ॥ 82 ॥
jananamṛtiyutānāṃ sēvayā dēvatānāṃ
na bhavati sukhalēśaḥ saṃśayō nāsti tatra ।
ajanimamṛtarūpaṃ sāmbamīśaṃ bhajantē
ya iha paramasaukhyaṃ tē hi dhanyā labhantē ॥ 83 ॥
śiva tava paricharyāsannidhānāya gauryā
bhava mama guṇadhuryāṃ buddhikanyāṃ pradāsyē ।
sakalabhuvanabandhō sachchidānandasindhō
sadaya hṛdayagēhē sarvadā saṃvasa tvam ॥ 84 ॥
jaladhimathanadakṣō naiva pātāḻabhēdī
na cha vanamṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ ।
aśanakusumabhūṣāvastramukhyāṃ saparyāṃ
kathaya kathamahaṃ tē kalpayānīndumauḻē ॥ 85 ॥
pūjādravyasamṛddhayō virachitāḥ pūjāṃ kathaṃ kurmahē
pakṣitvaṃ na cha vā kiṭitvamapi na prāptaṃ mayā durlabham ।
jānē mastakamaṅghripallavamumājānē na tē'haṃ vibhō
na jñātaṃ hi pitāmahēna hariṇā tattvēna tadrūpiṇā ॥ 86 ॥
aśanaṃ garaḻaṃ phaṇī kalāpō
vasanaṃ charma cha vāhanaṃ mahōkṣaḥ ।
mama dāsyasi kiṃ kimasti śambhō
tava pādāmbujabhaktimēva dēhi ॥ 87 ॥
yadā kṛtāmbhōnidhisētubandhanaḥ
karasthalādhaḥkṛtaparvatādhipaḥ ।
bhavāni tē laṅghitapadmasambhava-
-stadā śivārchāstavabhāvanakṣamaḥ ॥ 88 ॥
natibhirnutibhistvamīśa pūjā-
-vidhibhirdhyānasamādhibhirna tuṣṭaḥ ।
dhanuṣā musalēna chāśmabhirvā
vada tē prītikaraṃ tathā karōmi ॥ 89 ॥
vachasā charitaṃ vadāmi śambhō-
-rahamudyōgavidhāsu tē'prasaktaḥ ।
manasākṛtimīśvarasya sēvē
śirasā chaiva sadāśivaṃ namāmi ॥ 90 ॥
ādyāvidyā hṛdgatā nirgatāsī-
-dvidyā hṛdyā hṛdgatā tvatprasādāt ।
sēvē nityaṃ śrīkaraṃ tvatpadābjaṃ
bhāvē muktērbhājanaṃ rājamauḻē ॥ 91 ॥
dūrīkṛtāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkṛtidurvachāṃsi ।
sāraṃ tvadīyacharitaṃ nitarāṃ pibantaṃ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ ॥ 92 ॥
sōmakaḻādharamauḻau
kōmalaghanakandharē mahāmahasi ।
svāmini girijānāthē
māmakahṛdayaṃ nirantaraṃ ramatām ॥ 93 ॥
sā rasanā tē nayanē
tāvēva karau sa ēva kṛtakṛtyaḥ ।
yā yē yau yō bhargaṃ
vadatīkṣētē sadārchataḥ smarati ॥ 94 ॥
atimṛdulau mama charaṇā-
-vatikaṭhinaṃ tē manō bhavānīśa ।
iti vichikitsāṃ santyaja
śiva kathamāsīdgirau tathā vēśaḥ ॥ 95 ॥
dhairyāṅkuśēna nibhṛtaṃ
rabhasādākṛṣya bhaktiśṛṅkhalayā ।
purahara charaṇālānē
hṛdayamadēbhaṃ badhāna chidyantraiḥ ॥ 96 ॥
pracharatyabhitaḥ pragalbhavṛttyā
madavānēṣa manaḥ karī garīyān ।
rigṛhya nayēna bhaktirajvā
parama sthāṇu padaṃ dṛḍhaṃ nayāmum ॥ 97 ॥
sarvālaṅkārayuktāṃ saraḻapadayutāṃ sādhuvṛttāṃ suvarṇāṃ
sadbhiḥ saṃstūyamānāṃ sarasaguṇayutāṃ lakṣitāṃ lakṣaṇāḍhyām ।
udyadbhūṣāviśēṣāmupagatavinayāṃ dyōtamānārtharēkhāṃ
kalyāṇīṃ dēva gaurīpriya mama kavitākanyakāṃ tvaṃ gṛhāṇa ॥ 98 ॥
idaṃ tē yuktaṃ vā paramaśiva kāruṇyajaladhē
gatau tiryagrūpaṃ tava padaśirōdarśanadhiyā ।
haribrahmāṇau tau divi bhuvi charantau śramayutau
kathaṃ śambhō svāminkathaya mama vēdyō'si purataḥ ॥ 99 ॥
stōtrēṇālamahaṃ pravachmi na mṛṣā dēvā viriñchādayaḥ
stutyānāṃ gaṇanāprasaṅgasamayē tvāmagragaṇyaṃ viduḥ ।
māhātmyāgravichāraṇaprakaraṇē dhānātuṣastōmava-
-ddhūtāstvāṃ viduruttamōttamaphalaṃ śambhō bhavatsēvakāḥ ॥ 100 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śivānandalaharī ॥