View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shraddha Pitru Tarpana Vidhi

Note: This should not be performed when one's father is alive.

āvaśyakāni vastūni (Items Needed)
- darbhāḥ (Kusa grass)
- Black Seseme Seeds
- Wet raw rice
- arghya pātra
- pañcha pātra (āchamana pātra, uddhariṇi, arivēṇaṃ)
- gandha
- āsanaṃ
- pavitraṃ (ring made of darbha worn on the right ring finger)

yajñōpavīta dhāraṇa vidhi
- savyaṃ – [yajñōpavīta worn on left shoulder to right side waist.]
- nivītī – [yajñōpavīta worn like a garland in the center of the neck to stomach on the front.]
- prāchīnāvītī/apasavyaṃ – [yajñōpavīta worn on right shoulder to left side waist.]

śivāya guravē namaḥ ।

śuchiḥ
(talamīda nīḻḻanu jallukōṇḍi)
apavitraḥ pavitrōvā sarvāvasthāṃ gatō'pi vā
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣa ॥

prārthanā
[do Namaskaram and chant these]
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujaṃ
prasannavadanaṃ dhyāyēt sarva vighnōpaśāntayē ॥
vakratuṇḍa mahākāya kōṭisūryasamaprabha ।
nirvighnaṃ kuru mē dēva sarvakāryēṣu sarvadā ॥
ōṃ śrī mahāgaṇādhipatayē namaḥ ।

āchamya
ōṃ kēśavāya svāhā ।
ōṃ nārāyaṇāya svāhā ।
ōṃ mādhavāya svāhā ।
ōṃ gōvindāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ madhusūdanāya namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ padmanābhāya namaḥ ।
ōṃ dāmōdarāya namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ pradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ ।
ōṃ puruṣōttamāya namaḥ ।
ōṃ adhōkṣajāya namaḥ ।
ōṃ nārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ upēndrāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrī kṛṣṇāya namaḥ ।

pavitraṃ
ōṃ pavitravantaḥ parivājamāsatē pitaiṣāṃ pratnō abhi rakṣati vratam ।
mahassamudraṃ varuṇastirō dadhē dhīrā ichChēkurdharuṇēṣvārabham ॥
pavitraṃ tē vitataṃ brahmaṇaspatē prabhurgātrāṇi paryēṣi viśvataḥ ।
ataptatanūrna tadāmō aśnutē śṛtāsa idvahantastatsamāśata ॥
pavitraṃ dhṛtvā ॥ [wear Pavithram]

bhūtōchChāṭanaṃ
uttiṣṭhantu bhūtapiśāchāḥ ētē bhūmibhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥
[throw Akshatas on your back]

prāṇāyāmaṃ
ōṃ bhūḥ । ōṃ bhuvaḥ । ōṃ suvaḥ । ōṃ mahaḥ ।
ōṃ janaḥ । ōṃ tapaḥ । ōṃ satyam ।
tatsaviturvarēṇyaṃ bhargō dēvasya dhīmahi ।
dhiyō yō naḥ prachōdayāt ।
ōmāpō jyōtī rasōmṛtaṃ brahma bhūrbhuvassuvarōm ।
perform anulōma-vilōma prāṇāyāma three times.

saṅkalpaṃ
śrī gōvinda gōvinda gōvinda । śrīmahāviṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthē śvētavarāha kalpē vaivasvata manvantarē kaliyugē prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē mērōḥ dakṣiṇa digbhāgē śrīśailasya pradēśē , nadyōḥ madhyē puṇyapradēśē samasta dēvatā brāhmaṇa āchārya hari hara guru charaṇa sannidhau asmin vartamanē vyāvaharika chāndramānēna śrī nāma saṃvatsarē ayanē ṛtau māsē pakṣē tithau vāsarē śrīviṣṇu nakṣatrē śrīviṣṇu yōgē śrīviṣṇu karaṇa ēvaṃ guṇa viśēṣaṇa viśiṣṭāyāṃ puṇyatithau ॥ prāchīnāvītī ॥ asmat pitṝnuddiśya asmat pitṝṇāṃ puṇyalōkāvāptyarthaṃ pitṛ tarpaṇaṃ kariṣyē ॥ savyam ॥

namaskāraṃ
īśānaḥ pitṛrūpēṇa mahādēvō mahēśvaraḥ ।
prīyatāṃ bhagavānīśaḥ paramātmā sadāśivaḥ ॥ 1
dēvatābhyaḥ pitṛbhyaścha mahāyōgibhya ēva cha ।
namassvāhāyai svadhāyai nityamēva namō namaḥ ॥ 2
mantramadhyē kriyāmadhyē viṣṇōssmaraṇa pūrvakam ।
yatkiñchitkriyatē karma tatkōṭi guṇitaṃ bhavēt ॥ 3
viṣṇurviṣṇurviṣṇuḥ ॥
[sit towards south direction]

arghyapātra
arghyapātrayōḥ amīgandhāḥ ।
[add Gandham in Arghyapatra]

puṣpārthā imē akṣatāḥ ।
[add Akshatas in Arghyapatra]

amī kuśāḥ ।
[Add Darbha in Arghyapatra]

॥ savyam ॥ namaskṛtya ।
ōṃ āyantu naḥ pitarassōmyāsōgniṣvāttāḥ pathibhirdēva yānaiḥ ।
asmin yajñē svadhayā madaṃ tvadhi bṛvantu tē avantva smān ॥
idaṃ pitṛbhyō namō astvadya yē pūrvāsō ya uparāsa īyuḥ ।
yē pārthivē rajasyā niṣattā yē vā nūnaṃ suvṛjanāsu vikṣu ॥
pitṛdēvatābhyō namaḥ ।

ōṃ āgachChantu mē pitara imaṃ gṛhṇantu jalāñjalim ।
[put the Darbha in a plate]

॥ prāchīnāvītī ॥
sakalōpachārārthē tilān samarpayāmi ।
[put black seseme seeds on the Darbha in the plate]

pitrādi tarpaṇaṃ

[Apply black seseme seeds to your right thumb and leave water through your right thumb three times as offering to your ancestors.]
[Do this only for the specific persons in your family mentioned below, who have passed away, and not if they are living.]

॥ prāchīnāvītī ॥
[Father]
asmat pitaraṃ (gōtraṃ) gōtraṃ (nāma) śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Father]
asmat pitāmahaṃ gōtraṃ śarmāṇaṃ rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Father's Father]
asmat prapitāmahaṃ gōtraṃ śarmāṇaṃ ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[Mother]
asmat mātaraṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Mother]
asmat pitāmahīṃ gōtrāṃ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Father's Mother]
asmat prapitāmahīṃ gōtrāṃ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[Step Mother, if you have one]
asmat sāpatnīmātaraṃ gōtrāṃ dāṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[Mother's Father]
asmat mātāmahaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Father's Father]
asmat mātuḥ pitāmahaṃ gōtraṃ śarmāṇaṃ rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Father's Father's Father]
asmat mātuḥ prapitāmahaṃ gōtraṃ śarmāṇaṃ ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[Mother's Mother]
asmat mātāmahīṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Father's Mother]
asmat mātuḥ pitāmahīṃ gōtrāṃ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Father's Father's Mother]
asmat mātuḥ prapitāmahīṃ gōtrāṃ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[The following is applicable only for married persons. Again, do this only the specific individuals who have passed away, and not if they are living]
[Wife]
asmat ātmapatnīṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Son]
asmat sutaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Brother]
asmat bhrātaraṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Older or Younger Brother]
asmat jyēṣṭha/kaniṣṭha pitṛvyaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Brother]
asmat mātulaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Daughter]
asmat duhitaraṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Sister]
asmat bhaginīṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Daughter's Son]
asmat dauhitraṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Sister's Son]
asmat bhaginēyakaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Father's Sister]
asmat pitṛṣvasāraṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Mother's Older or Younger Sister]
asmat jyēṣṭha/kaniṣṭha mātṛṣvasāraṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Son-in-law (Daughter's Husband)]
asmat jāmātaraṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Sister's Husband]
asmat bhāvukaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Daughter-in-law (Son's Wife)]
asmat snuṣāṃ gōtraṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Wife's Father]
asmat śvaśuraṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Wife's Mother]
asmat śvaśrūṃ gōtrāṃ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[Wife's Brother]
asmat syālakaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

[Teacher or Guru]
asmat svāminaṃ/āchāryaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[The Guru who has done Brahmopadesam]
asmat guruṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।
[The person asking for tarpanam]
asmat rikthinaṃ gōtraṃ śarmāṇaṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi ।

pitṛdēvatābhyō namaḥ ।
suprītō bhavatu ।

kuśōdakaṃ
॥ prāchīnāvītī ॥
ēṣānnamātā na pitā na bandhuḥ nānya gōtriṇaḥ ।
tē sarvē tṛptimāyāntu mayōtsṛṣṭaiḥ kuśōdakaiḥ ॥
tṛpyata tṛpyata tṛpyata tṛpyata tṛpyata ।
[Take black seseme seeds and Darbhas in to hand and offer the water in the plate. Leave the Darbha also in the plate and clean hands without any seseme seeds.]

niṣpīḍanōdakaṃ
॥ nivītī ॥
yēkē chāsmatkulējātāḥ aputrāḥ gōtriṇō mṛtāḥ ।
tē gṛhṇantu mayā dattaṃ vastraniṣpīḍanōdakam ।
[Wear yajñnōpavīta like a garland and pour water on the knots, twist it and take them as how you would take Prasadam to your eyes.]

samarpaṇaṃ
॥ savyam ॥
kāyēna vāchā manasaindriyairvā
buddhyātmanā vā prakṛtēssvabhāvāt ।
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ॥

namō brahmaṇyadēvāya gō brāhmaṇa hitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥

pavitraṃ visṛjya ।
[remove the Darbha Pavitram from your finger]

ōṃ śāntiḥ śāntiḥ śāntiḥ ।

ōṃ tatsat brahmārpaṇamastu ।




Browse Related Categories: