View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Pitru Stotram 1 (Garuda Puranam)

ruchiruvācha ।
namasyē'haṃ pitṝn bhaktyā yē vasantyadhidēvatāḥ ।
dēvairapi hi tarpyantē yē śrāddhēṣu svadhōttaraiḥ ॥ 1 ॥

namasyē'haṃ pitṝn svargē yē tarpyantē maharṣibhiḥ ।
śrāddhairmanōmayairbhaktyā bhuktimuktimabhīpsubhiḥ ॥ 2 ॥

namasyē'haṃ pitṝn svargē siddhāḥ santarpayanti yān ।
śrāddhēṣu divyaiḥ sakalairupahārairanuttamaiḥ ॥ 3 ॥

namasyē'haṃ pitṝn bhaktyā yē'rchyantē guhyakairdivi ।
tanmayatvēna vāñChadbhirṛddhiryātyantikīṃ parām ॥ 4 ॥

namasyē'haṃ pitṝn martyairarchyantē bhuvi yē sadā ।
śrāddhēṣu śraddhayābhīṣṭalōkapuṣṭipradāyinaḥ ॥ 5 ॥

namasyē'haṃ pitṝn viprairarchyantē bhuvi yē sadā ।
vāñChitābhīṣṭalābhāya prājāpatyapradāyinaḥ ॥ 6 ॥

namasyē'haṃ pitṝn yē vai tarpyantē'raṇyavāsibhiḥ ।
vanyaiḥ śrāddhairyatāhāraistapōnirdhūtakalmaṣaiḥ ॥ 7 ॥

namasyē'haṃ pitṝn viprairnaiṣṭhikairdharmachāribhiḥ ।
yē saṃyatātmabhirnityaṃ santarpyantē samādhibhiḥ ॥ 8 ॥

namasyē'haṃ pitṝn śrāddhai rājanyāstarpayanti yān ।
kavyairaśēṣairvidhivallōkadvayaphalapradān ॥ 9 ॥

namasyē'haṃ pitṝn vaiśyairarchyantē bhuvi yē sadā ।
svakarmābhiratairnityaṃ puṣpadhūpānnavāribhiḥ ॥ 10 ॥

namasyē'haṃ pitṝn śrāddhē śūdrairapi cha bhaktitaḥ ।
santarpyantē jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ ॥ 11 ॥

namasyē'haṃ pitṝn śrāddhē pātālē yē mahāsuraiḥ ।
santarpyantē sudhāhārāstyaktadambhamadaiḥ sadā ॥ 12 ॥

namasyē'haṃ pitṝn śrāddhairarchyantē yē rasātalē ।
bhōgairaśēṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ ॥ 13 ॥

namasyē'haṃ pitṝn śrāddhaiḥ sarpaiḥ santarpitānsadā ।
tatraiva vidhivanmantrabhōgasampatsamanvitaiḥ ॥ 14 ॥

pitṝnnamasyē nivasanti sākṣā-
-dyē dēvalōkē'tha mahītalē vā ।
tathā'ntarikṣē cha surāripūjyā-
-stē mē pratīchChantu manōpanītam ॥ 15 ॥

pitṝnnamasyē paramārthabhūtā
yē vai vimānē nivasantyamūrtāḥ ।
yajanti yānastamalairmanōbhi-
-ryōgīśvarāḥ klēśavimuktihētūn ॥ 16 ॥

pitṝnnamasyē divi yē cha mūrtāḥ
svadhābhujaḥ kāmyaphalābhisandhau ।
pradānaśaktāḥ sakalēpsitānāṃ
vimuktidā yē'nabhisaṃhitēṣu ॥ 17 ॥

tṛpyantu tē'sminpitaraḥ samastā
ichChāvatāṃ yē pradiśanti kāmān ।
suratvamindratvamitō'dhikaṃ vā
gajāśvaratnāni mahāgṛhāṇi ॥ 18 ॥

sōmasya yē raśmiṣu yē'rkabimbē
śuklē vimānē cha sadā vasanti ।
tṛpyantu tē'sminpitarō'nnatōyai-
-rgandhādinā puṣṭimitō vrajantu ॥ 19 ॥

yēṣāṃ hutē'gnau haviṣā cha tṛpti-
-ryē bhuñjatē vipraśarīrasaṃsthāḥ ।
yē piṇḍadānēna mudaṃ prayānti
tṛpyantu tē'sminpitarō'nnatōyaiḥ ॥ 20 ॥

yē khaḍgamāṃsēna surairabhīṣṭaiḥ
kṛṣṇaistilairdivya manōharaiścha ।
kālēna śākēna maharṣivaryaiḥ
samprīṇitāstē mudamatra yāntu ॥ 21 ॥

kavyānyaśēṣāṇi cha yānyabhīṣṭā-
-nyatīva tēṣāṃ mama pūjitānām ।
tēṣāñcha sānnidhyamihāstu puṣpa-
-gandhāmbubhōjyēṣu mayā kṛtēṣu ॥ 22 ॥

dinē dinē yē pratigṛhṇatē'rchāṃ
māsāntapūjyā bhuvi yē'ṣṭakāsu ।
yē vatsarāntē'bhyudayē cha pūjyāḥ
prayāntu tē mē pitarō'tra tuṣṭim ॥ 23 ॥

pūjyā dvijānāṃ kumudēndubhāsō
yē kṣatriyāṇāṃ jvalanārkavarṇāḥ ।
tathā viśāṃ yē kanakāvadātā
nīlīprabhāḥ śūdrajanasya yē cha ॥ 24 ॥

tē'sminsamastā mama puṣpagandha-
-dhūpāmbubhōjyādinivēdanēna ।
tathā'gnihōmēna cha yānti tṛptiṃ
sadā pitṛbhyaḥ praṇatō'smi tēbhyaḥ ॥ 25 ॥

yē dēvapūrvāṇyabhitṛptihētō-
-raśnanti kavyāni śubhāhṛtāni ।
tṛptāścha yē bhūtisṛjō bhavanti
tṛpyantu tē'sminpraṇatō'smi tēbhyaḥ ॥ 26 ॥

rakṣāṃsi bhūtānyasurāṃstathōgrā-
-nnirnāśayantu tvaśivaṃ prajānām ।
ādyāḥ surāṇāmamarēśapūjyā-
-stṛpyantu tē'sminpraṇatō'smitēbhyaḥ ॥ 27 ॥

agnisvāttā barhiṣada ājyapāḥ sōmapāstathā ।
vrajantu tṛptiṃ śrāddhē'sminpitarastarpitā mayā ॥ 28 ॥

agnisvāttāḥ pitṛgaṇāḥ prāchīṃ rakṣantu mē diśam ।
tathā barhiṣadaḥ pāntu yāmyāṃ mē pitaraḥ sadā ।
pratīchīmājyapāstadvadudīchīmapi sōmapāḥ ॥ 29 ॥

rakṣōbhūtapiśāchēbhyastathaivāsuradōṣataḥ ।
sarvataḥ pitarō rakṣāṃ kurvantu mama nityaśaḥ ॥ 30 ॥

viśvō viśvabhugārādhyō dharmō dhanyaḥ śubhānanaḥ ।
bhūtidō bhūtikṛdbhūtiḥ pitṝṇāṃ yē gaṇā nava ॥ 31 ॥

kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ ।
kalyatāhēturanaghaḥ ṣaḍimē tē gaṇāḥ smṛtāḥ ॥ 32 ॥

varō varēṇyō varadastuṣṭidaḥ puṣṭidastathā ।
viśvapātā tathā dhātā saptaitē cha gaṇāḥ smṛtāḥ ॥ 33 ॥

mahānmahātmā mahitō mahimāvānmahābalaḥ ।
gaṇāḥ pañcha tathaivaitē pitṝṇāṃ pāpanāśanāḥ ॥ 34 ॥

sukhadō dhanadaśchānyō dharmadō'nyaścha bhūtidaḥ ।
pitṝṇāṃ kathyatē chaiva tathā gaṇachatuṣṭayam ॥ 35 ॥

ēkatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat ।
ta ēvātra pitṛgaṇāstuṣyantu cha madāhitam ॥ 36 ॥

iti śrī garuḍapurāṇē ūnanavatitamō'dhyāyē ruchikṛta pitṛ stōtram ।




Browse Related Categories: