View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Pitru Stotram 3 (Brihaddharma Puranam)

brahmōvācha ।
namaḥ pitrē janmadātrē sarvadēvamayāya cha ।
sukhadāya prasannāya suprītāya mahātmanē ॥ 1 ॥

sarvayajñasvarūpāya svargāya paramēṣṭhinē ।
sarvatīrthāvalōkāya karuṇāsāgarāya cha ॥ 2 ॥

namaḥ sadā''śutōṣāya śivarūpāya tē namaḥ ।
sadā'parādhakṣamiṇē sukhāya sukhadāya cha ॥ 3 ॥

durlabhaṃ mānuṣamidaṃ yēna labdhaṃ mayā vapuḥ ।
sambhāvanīyaṃ dharmārthē tasmai pitrē namō namaḥ ॥ 4 ॥

tīrthasnānatapōhōmajapādīn yasya darśanam ।
mahāgurōścha guravē tasmai pitrē namō namaḥ ॥ 5 ॥

yasya praṇāma stavanāt kōṭiśaḥ pitṛtarpaṇam ।
aśvamēdhaśataistulyaṃ tasmai pitrē namō namaḥ ॥ 6 ॥

idaṃ stōtraṃ pitṛḥ puṇyaṃ yaḥ paṭhēt prayatō naraḥ ।
pratyahaṃ prātarutthāya pitṛśrāddhadinē'pi cha ॥ 7 ॥

svajanmadivasē sākṣāt pituragrē sthitō'pi vā ।
na tasya durlabhaṃ kiñchit sarvajñatvādi vāñChitam ॥ 8 ॥

nānāpakarma kṛtvā'pi yaḥ stauti pitaraṃ sutaḥ ।
sa dhṛvaṃ pravidhāyaiva prāyaśchittaṃ sukhī bhavēt ।
pitṛprītikarairnityaṃ sarvakarmāṇyathārhati ॥ 9 ॥

iti bṛhaddharmapurāṇāntargata brahmakṛta pitṛ stōtram ।




Browse Related Categories: