View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shraddha Suktam

(tai. brā. 2.8.8.6)

śra̠ddhāyā̠-'gni-ssami̍dhyatē ।
śra̠ddhayā̍ vindatē ha̠viḥ ।
śra̠ddhā-mbhaga̍sya mū̠rdhani̍ ।
vacha̠sā-''vē̍dayāmasi ।
pri̠yagg śra̍ddhē̠ dada̍taḥ ।
pri̠yagg śra̍ddhē̠ didā̍sataḥ ।
pri̠ya-mbhō̠jēṣu̠ yajva̍su ॥

i̠da-mma̍ udi̠ta-ṅkṛ̍dhi ।
yathā̍ dē̠vā asu̍rēṣu ।
śra̠ddhāmu̠grēṣu̍ chakri̠rē ।
ē̠va-mbhō̠jēṣu̠ yajva̍su ।
a̠smāka̍mudi̠ta-ṅkṛ̍dhi ।
śra̠ddhā-ndē̍vā̠ yaja̍mānāḥ ।
vā̠yugō̍pā̠ upā̍satē ।
śra̠ddhāgṃ hṛ̍da̠yya̍yā-''kū̎tyā ।
śra̠ddhayā̍ hūyatē ha̠viḥ ।
śra̠ddhā-mprā̠tar​ha̍vāmahē ॥

śra̠ddhā-mma̠dhyandi̍na̠-mpari̍ ।
śra̠ddhāgṃ sūrya̍sya ni̠mṛchi̍ ।
śraddhē̠ śraddhā̍payē̠ha mā̎ ।
śra̠ddhā dē̠vānadhi̍vastē ।
śra̠ddhā viśva̍mi̠da-ñjaga̍t ।
śra̠ddhā-ṅkāma̍sya mā̠taram̎ ।
ha̠viṣā̍ vardhayāmasi ।




Browse Related Categories: