View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री सुब्रह्मण्य मंगलाष्टकम्

शिवयोस्तनुजायास्तु श्रितमंदारशाखिने ।
शिखिवर्यतुरंगाय सुब्रह्मण्याय मंगलम् ॥ 1 ॥

भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवंद्याय रणधीराय मंगलम् ॥ 2 ॥

शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मंगलम् ॥ 3 ॥

वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मंगलम् ॥ 4 ॥

कंदर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मंगलम् ॥ 5 ॥

मुक्ताहारलसत्कंठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मंगलम् ॥ 6 ॥

कनकांबरसंशोभिकटये कलिहारिणे ।
कमलापतिवंद्याय कार्तिकेयाय मंगलम् ॥ 7 ॥

शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मंगलम् ॥ 8 ॥

मंगलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठंती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ 9 ॥

इति श्री सुब्रह्मण्य मंगलाष्टकम् ।




Browse Related Categories: