View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री षण्मुख पंचरत्न स्तुति

स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं
भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।
अवंतं भक्तानामुदयकरमंभोधर इति
प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ 1 ॥

सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या
सिद्धं तस्मिंदेवसेनापतित्वम् ।
इत्थं शक्तिं देवसेनापतित्वं
सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ 2 ॥

पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।
जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ 3 ॥

यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन ।
ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ 4 ॥

षण्मुखं हसन्मुखं सुखांबुराशिखेलनं
सन्मुनींद्रसेव्यमानपादपंकजं सदा ।
मन्मथादिशत्रुवर्गनाशकं कृपांबुधिं
मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ 5 ॥

इति जगद्गुरु शृंगेरीपीठाधिप श्रीचंद्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपंचरत्नस्तुतिः ।




Browse Related Categories: