अन्नमय्य कीर्तन महिनुद्योगि कावलॆ
महिनुद्योगि कावलॆ मनुजुडैन वाडु । सहजि वलॆ नुंडि एमि साधिंचलॆडु ॥ वॆदकि तलचुकुंटे विष्णुडु कानवच्चु । चॆदरि मरचिते सृष्टि चीकटौ । पॊदलि नडिचितेनु भूमॆल्ला मॆट्टि रावच्चु । निदुरिंचिते कालमु निमिषमै तोचु ॥ वेडुकतो चदिविते वेदशास्त्र संपन्नुडौ । जाडतो नूरकुंडिते जडुडौनु । वोडक तपसियैते वुन्नतोन्नतुडौ । कूडक सोमरि ऐते गुणहीनुडौनु ॥ मुरहरु गॊलिचिते मोक्षमु साधिंचवच्चु । वॆरवॆरगक उंडिते वीरिडियौनु । शरणंटे श्रीवेंकटेश्वरुडु रक्षिंचुनु । परग संशयिंचिते पाषंडुडौनु ॥
Browse Related Categories: