अन्नमय्य कीर्तन दाचुको नी पादालकु
रागं: आरभि दाचुको नीपादालकुदग ने जेसिनपूज लिवि । पूचि नीकीरीतिरूपपुष्पमु लिवि यय्या ॥ वॊक्क संकीर्तनॆ चालु वॊद्दिकै मम्मु रक्षिंचग । तक्किनवि भांडारान दाचि वुंडनी । वॆक्कसमगुनी नाममु वॆल सुलभमु फल मधिकमु । दिक्कै नन्नेलिति विक नवि तीरनि ना धनमय्या ॥ नानालिकपैनुंडि नानासंकीर्तनलु । पूनि नाचे निन्नु बॊगडिंचितिवि । वेनामाल वॆन्नुडा विनुतिंच नॆंतवाड । कानिम्मनि ना कीपुण्यमु गट्टिति विंतेयय्या ॥ यीमाट गर्वमु गादु नी महिमे कॊनियाडितिगानि । चेमुंचि नास्वातंत्र्यमु चॆप्पिनवाडगानु । नेमान बाडेवाडनु नेरमु लॆंचकुमी । श्रीमाधवा ने नीदासुड श्रीवेंकटेशुडवय्या ॥
Browse Related Categories: