View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhagavadgita Parayana - Gita Saram

pallavi (kīravāṇi)
gītāsāraṃ śṛṇuta sadā
manasi vikāsaṃ vahatamudā
kāmaṃ krōdhaṃ tyajata hṛdā
bhūyāt saṃvit parasukhadā

charaṇaṃ
viṣāda yōgāt pārthēna
bhaṇitaṃ kiñchinmōha dhiyā
taṃ sandigdhaṃ mōchayituṃ
gītāśāstraṃ gītamidaṃ ॥ 1 ॥

sāṅkhyaṃ jñānaṃ jānīhi
śaraṇāgati patha mavāpnuhi
ātma nitya ssarvagatō
nainaṃ kiñchit klēdayati ॥ 2 ॥

(mōhana)
phalēṣu saktiṃ maiva kuru
kāryaṃ karma tu samāchara
karmābaddhaḥ paramēti
karmaṇi saṅgaḥ pātayati ॥ 3 ॥

karmākarma vikarmatvaṃ
chintaya chātmani karmagatiṃ
nāsti jñānasamaṃ lōkē
tyaja chāhaṅkṛti miha dēhē ॥ 4 ॥

(kāpi)
vaha samabuddhiṃ sarvatra
bhava samadarśī tvaṃ hi sakhē
yōnanuraktō na dvēṣṭi
yōgī yōgaṃ jānāti ॥ 5 ॥

mitraṃ tava tē śatrurapi
tvamēva nānyō janturayi!
yuktastvaṃ bhava chēṣṭāsu
āhārādiṣu vividhāsu ॥ 6 ॥

(kalyāṇi)
anātmarūpā maṣṭavidhāṃ
prakṛti mavidyāṃ jānīhi
jīva ssaiva hi paramātmā
yasmin prōtaṃ sarvamidaṃ ॥ 7 ॥

akṣara para vara puruṣaṃ taṃ
dhyāyan prētō yāti paraṃ
tata stamēva dhyāyan tvaṃ
kālaṃ yāpaya naśyantaṃ ॥ 8 ॥

(hindōḻa)
sarvaṃ brahmārpaṇa buddhyā
karma kriyatāṃ samabuddhyā
bhaktyā dattaṃ patramapi
phalamapi tēna svīkriyatē ॥ 9 ॥

yatra vibhūti śśrī yuktā
yatra vibhūti ssattvayutā
tatra tamīśaṃ paśyantaṃ
nērṣyā dvēṣau sajjētē ॥ 10 ॥

(amṛtavarṣiṇi)
kālastasya mahān rūpō
lōkān sarvān saṅgrasati
bhaktyā bhagavadrūpaṃ taṃ
prabhavati lōka ssandraṣṭuṃ ॥ 11 ॥

bhakti stasmin ratirūpā
saiva hi bhaktōddharaṇachaṇā
bhāvaṃ tasyā mādhāya
buddhiṃ tasmi nnivēśaya ॥ 12 ॥

(chārukēśi)
kṣētraṃ tad‍jñaṃ jānīhi
kṣētrē mamatāṃ mā kuru cha
ātmānaṃ yō jānāti
ātmani sōyaṃ nanu ramatē ॥ 13 ॥

sāttvika rājasa tāmasikā
bandhana hētava athavarjyaḥ
trayaṃ guṇānāṃ yōtīta-
ssaiva brāhmaṃ sukhamēti ॥ 14 ॥

(haṃsānandi)
Chitvā sāṃsārikavṛkṣaṃ
padaṃ gavēṣaya munilakṣyaṃ
tatkila sarvaṃ tējō yat
vēdai ssarvai ssaṃvēdyaṃ ॥ 15 ॥

sṛṣṭi rdaivī chāsurikā
dvividhā prōktā lōkēsmin
daivē saktā yānti paraṃ
āsurasaktā asuragatiṃ ॥ 16 ॥

(śrī)
niṣṭhā yajñē dānē cha
tapasi prōktā saditi parā
satkila saphalaṃ saśraddhaṃ
tatkila niṣphala maśraddhaṃ ॥ 17 ॥

dharmān sarvān tyaktvā tvaṃ
śaraṇaṃ vraja para-mātmānaṃ
mōkṣaṃ prāpsyasi satyaṃ tvaṃ
santata sachchidānanda ghanaṃ ॥ 18 ॥




Browse Related Categories: