View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कुज ग्रह पंचरत्न स्तोत्रम्

धरणीगर्भ संभूतं विद्युक्यांतिसमप्रभम् ।
कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम् ॥ 1 ॥

महीसुत महाभागो मंगलो मंगलप्रदः ।
महावीरो महाशूरो महाबल पराक्रमः ॥ 2 ॥

भरध्वाज कुलोद्भूतो भूसुतो भव्य भूषणः ।
मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्म सिद्दिदम् ॥ 3 ॥

नमस्ते महाशक्ति पाणे नमस्ते लसद्वज्रपाणे ।
नमस्ते कटिन्यस्तपाणे नमस्ते सदाभीष्टपाणे ॥ 4 ॥

चतुर्भुजां मेषवाहनं वरदां वसुधाप्रियम् ।
रत्तमाल्यांबरधरं तं अंगारकं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: