View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

कुज ग्रह पंचरत्न स्तोत्रम्

धरणीगर्भ संभूतं विद्युक्यांतिसमप्रभम् ।
कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम् ॥ 1 ॥

महीसुत महाभागो मंगलो मंगलप्रदः ।
महावीरो महाशूरो महाबल पराक्रमः ॥ 2 ॥

भरध्वाज कुलोद्भूतो भूसुतो भव्य भूषणः ।
मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्म सिद्दिदम् ॥ 3 ॥

नमस्ते महाशक्ति पाणे नमस्ते लसद्वज्रपाणे ।
नमस्ते कटिन्यस्तपाणे नमस्ते सदाभीष्टपाणे ॥ 4 ॥

चतुर्भुजां मेषवाहनं वरदां वसुधाप्रियम् ।
रत्तमाल्यांबरधरं तं अंगारकं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: