| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
सरस्वती सहस्र नाम स्तोत्रम् ध्यानम् । श्री नारद उवाच – कथं देव्या महावाण्यास्सतत्प्राप सुदुर्लभम् । श्री सनत्कुमार उवाच – पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् । सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् । दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् । अहमस्मि महाविद्या सर्ववाचामधीश्वरी । अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् । इदं रहस्यं परमं मम नामसहस्रकम् । महाकवित्वदं लोके वागीशत्वप्रदायकम् । तस्याहं किङ्करी साक्षाद्भविष्यामि न संशयः । स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् । तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद । [ ऐं वद वद वाग्वादिनी स्वाहा ] वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा । विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी । वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी । विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी । वेदज्ञा वेदजननी विश्वा विश्वविभावरी । विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका । वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी । वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता । [ ॐ ह्रीं गुरुरूपे मां गृह्ण गृह्ण ऐं वद वद वाग्वादिनी स्वाहा ] गौरी गुणवती गोप्या गन्धर्वनगरप्रिया । गुरुविद्या गानतुष्टा गायकप्रियकारिणी । [ गिरिविद्या ] गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी । गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका । गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला । गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता । [ ॐ ऐं नमः शारदे श्रीं शुद्धे नमः शारदे वं ऐं वद वद वाग्वादिनी स्वाहा ] शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका । शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी । शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी । श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा । शीललभ्या शीलवती श्रीमाता शुभकारिणी । श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा । शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका । शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा । [ ॐ ऐं वद वद वाग्वादिनी स्वाहा ] सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा । सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी । सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया । सहस्राक्षी सहस्रास्या सहस्रपदसंयुता । सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी । स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी । सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी । सर्वाऽशुभघ्नी सुखदा सुखसंवित्स्वरूपिणी । सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला । सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा । सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता । सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा । सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका । सुरूपिणी सुखमयी सेवकप्रियकारिणी । साररूपा सरोरूपा सत्यभूता समाश्रया । सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता । [ ॐ ह्रीं ऐं महासरस्वति सारस्वतप्रदे ऐं वद वद वाग्वादिनी स्वाहा ] महादेवी महेशानी महासारस्वतप्रदा ॥ 38 ॥ महासरस्वती मुक्ता मुक्तिदा मोहनाशिनी । [ मलनाशिनी ] महालक्ष्मीर्महाविद्या माता मन्दरवासिनी । महामुक्तिर्महानित्या महासिद्धिप्रदायिनी । मही महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा । मदिराक्षी मदावासा मखरूपा मखेश्वरी । [ महेश्वरी ] महापुण्या मुदावासा महासम्पत्प्रदायिनी । महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी । मा महादेवसंस्तुत्या महिषीगणपूजिता । मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी । महिला महिमा मृत्युहारी मेधाप्रदायिनी । महाप्रभाभा महती महादेवप्रियङ्करी । माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा । महाकारुण्यसम्पूर्णा मनोनमनवन्दिता । मनोन्मनी महास्थूला महाक्रतुफलप्रदा । महानसा महामेधा महामोदा महेश्वरी । महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी । महाभूषा महादेहा महाराज्ञी मुदालया । [ ॐ ह्रीं ऐं नमो भगवति ऐं वद वद वाग्वादिनी स्वाहा ] भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ 55 ॥ भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका । भुक्तिर्भुक्तिप्रदा भोक्त्री भक्तिर्भक्तिप्रदायिनी । [भेकी] भागीरथी भवाराध्या भाग्यासज्जनपूजिता । भूतिर्भूषा च भूतेशी भाललोचनपूजिता । [ फाललोचनपूजिता ] बाधापहारिणी बन्धुरूपा भुवनपूजिता । भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा । भाविनी भ्रातृरूपा च भारती भवनायिका । भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका । भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी । भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा । भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी । [ ॐ ऐं क्लीं सौः बाले ब्राह्मी ब्रह्मपत्नी ऐं वद वद वाग्वादिनी स्वाहा ] ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ 66 ॥ ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी । बालेन्दुशेखरा बाला बलिपूजाकरप्रिया । ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा । बन्धक्षयकरी बाधानाशिनी बन्धुरूपिणी । बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी । ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा । बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी । [ ॐ ह्रीं ऐं अं आं इं ईं उं ऊं ऋं ॠं ~लुं ~लूं एं ऐं ॐ औं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं अक्षमाले अक्षरमालिका समलङ्कृते वद वद वाग्वादिनी स्वाहा ] अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा ॥ 73 ॥ अनन्ताऽनन्दसुखदाऽनन्तचन्द्रनिभानना । अदृष्टाऽदृष्टदाऽनन्तादृष्टभाग्यफलप्रदा । [ दृष्टिदा ] अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता । अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी । अनेकविघ्नसंहर्त्री त्वनेकाभरणान्विता । अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा । अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा । अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया । अतुलार्थप्रदाऽर्थैक्याऽत्युदारात्वभयान्विता । अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया । अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा । अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता । आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा । अस्खलत्सिद्धिदाऽऽनन्दाऽम्बुजाताऽऽमरनायिका । [ ॐ ज्यां ह्रीं जय जय जगन्मातः ऐं वद वद वाग्वादिनी स्वाहा ] जया जयन्ती जयदा जन्मकर्मविवर्जिता । जातिर्जया जितामित्रा जप्या जपनकारिणी । जाह्नवी ज्या जपवती जातिरूपा जयप्रदा । जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी । जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका । जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा । जपकृत्पापसंहर्त्री जपकृत्फलदायिनी । जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी । जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी । जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका । जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी । जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना । जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया । जलजाभा जलमयी जलजासनवल्लभा । [ ऐं क्लीं सौः कल्याणी कामधारिणी वद वद वाग्वादिनी स्वाहा ] कामिनी कामरूपा च काम्या काम्यप्रदायिनी । [ कामप्रदायिनी ] कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी । कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी । कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा । [ कान्ता ] कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः । क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी । कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना । क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती । क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी । कालिका कल्मषघ्नी च कमनीयजटान्विता । कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा । [ कन्या ] कल्पोद्यानवती कल्पवनस्था कल्पकारिणी । कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा । कुलनाथा कामकला कलानाथा कलेश्वरी । कवित्वदा काम्यमाता कविमाता कलाप्रदा । [काव्यमाता] [ ॐ सौः क्लीं ऐं ततो वद वद वाग्वादिनी स्वाहा ] तरुणी तरुणीताता ताराधिपसमानना ॥ 116 ॥ तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा । त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी । त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी । तमालसदृशी त्राता तरुणादित्यसन्निभा । तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी । तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी । त्राणकर्त्री त्रिपापघ्नी त्रिदशा त्रिदशान्विता । तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता । तेजस्विनी तापहारी तापोपप्लवनाशिनी । तन्वी तापससन्तुष्टा तपनाङ्गजभीतिनुत् । त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी । [ ॐ ह्रीं श्रीं क्लीं ऐं नमश्शुद्धफलदे ऐं वद वद वाग्वादिनी स्वाहा ] शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ 127 ॥ शीतला शूलिनी शीता श्रीमती च शुभान्विता । [ ॐ ऐं यां यीं यूं यैं यौं यः ऐं वद वद वाग्वादिनी स्वाहा ] योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ 128 ॥ यज्ञा यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा । यामिनीयप्रभा याम्या यजनीया यशस्करी । यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्स्तुता । योगिनी योगरूपा च योगकर्तृप्रियङ्करी । योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता । यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् । योगारूढा योगमयी योगरूपा यवीयसी । युगकर्त्री युगमयी युगधर्मविवर्जिता । यातायातप्रशमनी यातनानान्निकृन्तनी । योगक्षेममयी यन्त्रा यावदक्षरमातृका । यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता । योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी । यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता । यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी । यजनीया यमस्तुत्या योगयुक्ता यशस्करी । योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी । फलश्रुतिः यः पठेच्छृणुयाद्भक्त्यात्त्रिकालं साधकः पुमान् । लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः । भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर । महाकवित्वदं पुंसां महासिद्धिप्रदायकम् । महारहस्यं सततं वाणीनामसहस्रकम् । इति श्रीस्कान्दपुराणान्तर्गत श्रीसनत्कुमार संहितायां नारद सनत्कुमार संवादे श्री सरस्वती सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
|