| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sarasvati Sahasra Nama Stotram dhyānam । śrī nārada uvācha – kathaṃ dēvyā mahāvāṇyāssatatprāpa sudurlabham । śrī sanatkumāra uvācha – purā pitāmahaṃ dṛṣṭvā jagatsthāvarajaṅgamam । sṛṣṭvā trailōkyamakhilaṃ vāgabhāvāttathāvidham । divyavarṣāyutaṃ tēna tapō duṣkaramuttamam । ahamasmi mahāvidyā sarvavāchāmadhīśvarī । anēna saṃstutā nityaṃ patnī tava bhavāmyaham । idaṃ rahasyaṃ paramaṃ mama nāmasahasrakam । mahākavitvadaṃ lōkē vāgīśatvapradāyakam । tasyāhaṃ kiṅkarī sākṣādbhaviṣyāmi na saṃśayaḥ । stutvā stōtrēṇa divyēna tatpatitvamavāptavān । tattēhaṃ sampravakṣyāmi śṛṇu yatnēna nārada । [ aiṃ vada vada vāgvādinī svāhā ] vāgvāṇī varadā vandyā varārōhā varapradā । viśvēśvarī viśvavandyā viśvēśapriyakāriṇī । vṛddhirvṛddhā viṣaghnī cha vṛṣṭirvṛṣṭipradāyinī । viśvaśaktirviśvasārā viśvā viśvavibhāvarī । vēdajñā vēdajananī viśvā viśvavibhāvarī । viśvatōvadanā vyāptā vyāpinī vyāpakātmikā । vēdavēdāntasaṃvēdyā vēdāntajñānarūpiṇī । variṣṭhā viprakṛṣṭā cha vipravaryaprapūjitā । [ ōṃ hrīṃ gururūpē māṃ gṛhṇa gṛhṇa aiṃ vada vada vāgvādinī svāhā ] gaurī guṇavatī gōpyā gandharvanagarapriyā । guruvidyā gānatuṣṭā gāyakapriyakāriṇī । [ girividyā ] girijñā jñānavidyā cha girirūpā girīśvarī । gūḍharūpā guhā gōpyā gōrūpā gaurguṇātmikā । gṛhiṇī gṛhadōṣaghnī gavaghnī guruvatsalā । gaṅgā girisutā gamyā gajayānā guhastutā । [ ōṃ aiṃ namaḥ śāradē śrīṃ śuddhē namaḥ śāradē vaṃ aiṃ vada vada vāgvādinī svāhā ] śāradā śāśvatī śaivī śāṅkarī śaṅkarātmikā । śarmiṣṭhā śamanaghnī cha śatasāhasrarūpiṇī । śuchiṣmatī śarmakarī śuddhidā śuddhirūpiṇī । śrīmatī śrīmayī śrāvyā śrutiḥ śravaṇagōcharā । śīlalabhyā śīlavatī śrīmātā śubhakāriṇī । śrīkarī śrutapāpaghnī śubhākṣī śuchivallabhā । śārī śirīṣapuṣpābhā śamaniṣṭhā śamātmikā । śuddhiḥ śuddhikarī śrēṣṭhā śrutānantā śubhāvahā । [ ōṃ aiṃ vada vada vāgvādinī svāhā ] sarasvatī cha sāvitrī sandhyā sarvēpsitapradā । sarvēśvarī sarvapuṇyā sargasthityantakāriṇī । sarvaiśvaryapradā satyā satī satvaguṇāśrayā । sahasrākṣī sahasrāsyā sahasrapadasaṃyutā । sahasraśīrṣā sadrūpā svadhā svāhā sudhāmayī । stutyā stutimayī sādhyā savitṛpriyakāriṇī । siddhidā siddhasampūjyā sarvasiddhipradāyinī । sarvā'śubhaghnī sukhadā sukhasaṃvitsvarūpiṇī । sarvapriyaṅkarī sarvaśubhadā sarvamaṅgaḻā । sarvapuṇyamayī sarvavyādhighnī sarvakāmadā । sarvamantrakarī sarvalakṣmīḥ sarvaguṇānvitā । sarvajñānamayī sarvarājyadā sarvamuktidā । subhagā sundarī siddhā siddhāmbā siddhamātṛkā । surūpiṇī sukhamayī sēvakapriyakāriṇī । sārarūpā sarōrūpā satyabhūtā samāśrayā । sarōruhābhā sarvāṅgī surēndrādiprapūjitā । [ ōṃ hrīṃ aiṃ mahāsarasvati sārasvatapradē aiṃ vada vada vāgvādinī svāhā ] mahādēvī mahēśānī mahāsārasvatapradā ॥ 38 ॥ mahāsarasvatī muktā muktidā mōhanāśinī । [ malanāśinī ] mahālakṣmīrmahāvidyā mātā mandaravāsinī । mahāmuktirmahānityā mahāsiddhipradāyinī । mahī mahēśvarī mūrtirmōkṣadā maṇibhūṣaṇā । madirākṣī madāvāsā makharūpā makhēśvarī । [ mahēśvarī ] mahāpuṇyā mudāvāsā mahāsampatpradāyinī । mahāsūkṣmā mahāśāntā mahāśāntipradāyinī । mā mahādēvasaṃstutyā mahiṣīgaṇapūjitā । matirmatipradā mēdhā martyalōkanivāsinī । mahiḻā mahimā mṛtyuhārī mēdhāpradāyinī । mahāprabhābhā mahatī mahādēvapriyaṅkarī । māṇikyabhūṣaṇā mantrā mukhyachandrārdhaśēkharā । mahākāruṇyasampūrṇā manōnamanavanditā । manōnmanī mahāsthūlā mahākratuphalapradā । mahānasā mahāmēdhā mahāmōdā mahēśvarī । mahāmaṅgaḻasampūrṇā mahādāridryanāśinī । mahābhūṣā mahādēhā mahārājñī mudālayā । [ ōṃ hrīṃ aiṃ namō bhagavati aiṃ vada vada vāgvādinī svāhā ] bhūridā bhāgyadā bhōgyā bhōgyadā bhōgadāyinī ॥ 55 ॥ bhavānī bhūtidā bhūtiḥ bhūmirbhūmisunāyikā । bhuktirbhuktipradā bhōktrī bhaktirbhaktipradāyinī । [bhēkī] bhāgīrathī bhavārādhyā bhāgyāsajjanapūjitā । bhūtirbhūṣā cha bhūtēśī bhālalōchanapūjitā । [ phālalōchanapūjitā ] bādhāpahāriṇī bandhurūpā bhuvanapūjitā । bhaktārtiśamanī bhāgyā bhōgadānakṛtōdyamā । bhāvinī bhrātṛrūpā cha bhāratī bhavanāyikā । bhūtirbhāsitasarvāṅgī bhūtidā bhūtināyikā । bhikṣurūpā bhaktikarī bhaktalakṣmīpradāyinī । bhikṣaṇīyā bhikṣumātā bhāgyavaddṛṣṭigōcharā । bhōgaśrāntā bhāgyavatī bhaktāghaughavināśinī । [ ōṃ aiṃ klīṃ sauḥ bālē brāhmī brahmapatnī aiṃ vada vada vāgvādinī svāhā ] brāhmī brahmasvarūpā cha bṛhatī brahmavallabhā ॥ 66 ॥ brahmadā brahmamātā cha brahmāṇī brahmadāyinī । bālēnduśēkharā bālā balipūjākarapriyā । brahmarūpā brahmamayī bradhnamaṇḍalamadhyagā । bandhakṣayakarī bādhānāśinī bandhurūpiṇī । bījarūpā bījamātā brahmaṇyā brahmakāriṇī । brahmastutyā brahmavidyā brahmāṇḍādhipavallabhā । buddhirūpā budhēśānī bandhī bandhavimōchanī । [ ōṃ hrīṃ aiṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ~luṃ ~lūṃ ēṃ aiṃ ōṃ auṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ chaṃ Chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaṃ akṣamālē akṣaramālikā samalaṅkṛtē vada vada vāgvādinī svāhā ] akṣamālā'kṣarākārā'kṣarā'kṣaraphalapradā ॥ 73 ॥ anantā'nandasukhadā'nantachandranibhānanā । adṛṣṭā'dṛṣṭadā'nantādṛṣṭabhāgyaphalapradā । [ dṛṣṭidā ] anēkabhūṣaṇā'dṛśyā'nēkalēkhaniṣēvitā । aśēṣadēvatārūpā'mṛtarūpā'mṛtēśvarī । anēkavighnasaṃhartrī tvanēkābharaṇānvitā । abhirūpānavadyāṅgī hyapratarkyagatipradā । ambarasthā'mbaramayā'mbaramālā'mbujēkṣaṇā । ambujā'navarā'khaṇḍā'mbujāsanamahāpriyā । atulārthapradā'rthaikyā'tyudārātvabhayānvitā । ambujākṣyamburūpā'mbujātōdbhavamahāpriyā । ajēyā tvajasaṅkāśā'jñānanāśinyabhīṣṭadā । anantasārā'nantaśrīranantavidhipūjitā । āstikasvāntanilayā'strarūpā'stravatī tathā । askhalatsiddhidā''nandā'mbujātā''maranāyikā । [ ōṃ jyāṃ hrīṃ jaya jaya jaganmātaḥ aiṃ vada vada vāgvādinī svāhā ] jayā jayantī jayadā janmakarmavivarjitā । jātirjayā jitāmitrā japyā japanakāriṇī । jāhnavī jyā japavatī jātirūpā jayapradā । jagajjyēṣṭhā jaganmāyā jīvanatrāṇakāriṇī । jāḍyavidhvaṃsanakarī jagadyōnirjayātmikā । jayantī jaṅgapūgaghnī janitajñānavigrahā । japakṛtpāpasaṃhartrī japakṛtphaladāyinī । jananī janmarahitā jyōtirvṛtyabhidāyinī । jagattrāṇakarī jāḍyadhvaṃsakartrī jayēśvarī । janmāntyarahitā jaitrī jagadyōnirjapātmikā । jambharādyādisaṃstutyā jambhāriphaladāyinī । jagattrayāmbā jagatī jvālā jvālitalōchanā । jitārātisurastutyā jitakrōdhā jitēndriyā । jalajābhā jalamayī jalajāsanavallabhā । [ aiṃ klīṃ sauḥ kalyāṇī kāmadhāriṇī vada vada vāgvādinī svāhā ] kāminī kāmarūpā cha kāmyā kāmyapradāyinī । [ kāmapradāyinī ] kṛtaghnaghnī kriyārūpā kāryakāraṇarūpiṇī । kalyāṇakāriṇī kāntā kāntidā kāntirūpiṇī । kumudvatī cha kalyāṇī kāntiḥ kāmēśavallabhā । [ kāntā ] kāmadhēnuḥ kāñchanākṣī kāñchanābhā kaḻānidhiḥ । kratusarvakriyāstutyā kratukṛtpriyakāriṇī । karmabandhaharī kṛṣṭā klamaghnī kañjalōchanā । klīṅkāriṇī kṛpākārā kṛpāsindhuḥ kṛpāvatī । kriyāśaktiḥ kāmarūpā kamalōtpalagandhinī । kāḻikā kalmaṣaghnī cha kamanīyajaṭānvitā । kauśikī kōśadā kāvyā kartrī kōśēśvarī kṛśā । [ kanyā ] kalpōdyānavatī kalpavanasthā kalpakāriṇī । kadambōdyānamadhyasthā kīrtidā kīrtibhūṣaṇā । kulanāthā kāmakaḻā kaḻānāthā kaḻēśvarī । kavitvadā kāmyamātā kavimātā kaḻāpradā । [kāvyamātā] [ ōṃ sauḥ klīṃ aiṃ tatō vada vada vāgvādinī svāhā ] taruṇī taruṇītātā tārādhipasamānanā ॥ 116 ॥ tṛptistṛptipradā tarkyā tapanī tāpinī tathā । tridivēśī trijananī trimātā tryambakēśvarī । tripuraśrīstrayīrūpā trayīvēdyā trayīśvarī । tamālasadṛśī trātā taruṇādityasannibhā । turyā trailōkyasaṃstutyā triguṇā triguṇēśvarī । tṛṣṇāchChēdakarī tṛptā tīkṣṇā tīkṣṇasvarūpiṇī । trāṇakartrī tripāpaghnī tridaśā tridaśānvitā । tējaskarī trimūrtyādyā tējōrūpā tridhāmatā । tējasvinī tāpahārī tāpōpaplavanāśinī । tanvī tāpasasantuṣṭā tapanāṅgajabhītinut । trisundarī tripathagā turīyapadadāyinī । [ ōṃ hrīṃ śrīṃ klīṃ aiṃ namaśśuddhaphaladē aiṃ vada vada vāgvādinī svāhā ] śubhā śubhāvatī śāntā śāntidā śubhadāyinī ॥ 127 ॥ śītalā śūlinī śītā śrīmatī cha śubhānvitā । [ ōṃ aiṃ yāṃ yīṃ yūṃ yaiṃ yauṃ yaḥ aiṃ vada vada vāgvādinī svāhā ] yōgasiddhipradā yōgyā yajñēnaparipūritā ॥ 128 ॥ yajñā yajñamayī yakṣī yakṣiṇī yakṣivallabhā । yāminīyaprabhā yāmyā yajanīyā yaśaskarī । yajñēśī yajñaphaladā yōgayōniryajusstutā । yōginī yōgarūpā cha yōgakartṛpriyaṅkarī । yōgajñānamayī yōniryamādyaṣṭāṅgayōgatā । yaṣṭivyaṣṭīśasaṃstutyā yamādyaṣṭāṅgayōgayuk । yōgārūḍhā yōgamayī yōgarūpā yavīyasī । yugakartrī yugamayī yugadharmavivarjitā । yātāyātapraśamanī yātanānānnikṛntanī । yōgakṣēmamayī yantrā yāvadakṣaramātṛkā । yattadīyā yakṣavandyā yadvidyā yatisaṃstutā । yōgihṛtpadmanilayā yōgivaryapriyaṅkarī । yakṣavandyā yakṣapūjyā yakṣarājasupūjitā । yantrārādhyā yantramadhyā yantrakartṛpriyaṅkarī । yajanīyā yamastutyā yōgayuktā yaśaskarī । yōgijñānapradā yakṣī yamabādhāvināśinī । phalaśrutiḥ yaḥ paṭhēchChṛṇuyādbhaktyāttrikālaṃ sādhakaḥ pumān । labhatē sampadaḥ sarvāḥ putrapautrādisaṃyutāḥ । bhūtvā prāpnōti sānnidhyaṃ antē dhāturmunīśvara । mahākavitvadaṃ puṃsāṃ mahāsiddhipradāyakam । mahārahasyaṃ satataṃ vāṇīnāmasahasrakam । iti śrīskāndapurāṇāntargata śrīsanatkumāra saṃhitāyāṃ nārada sanatkumāra saṃvādē śrī sarasvatī sahasranāma stōtraṃ sampūrṇam ॥
|