View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सरस्वती सहस्र नाम स्तोत्रम्

ध्यानम् ।
श्रीमच्चंदनचर्चितोज्ज्वलवपुः शुक्लांबरा मल्लिका-
मालालालित कुंतला प्रविलसन्मुक्तावलीशोभना ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालांकिता
वाग्देवी वदनांबुजे वसतु मे त्रैलोक्यमाता शुभा ॥

श्री नारद उवाच –
भगवन्परमेशान सर्वलोकैकनायक ।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ 2 ॥

कथं देव्या महावाण्यास्सतत्प्राप सुदुर्लभम् ।
एतन्मे वद तत्त्वेन महायोगीश्वर प्रभो ॥ 3 ॥

श्री सनत्कुमार उवाच –
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम् ।
मयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ 4 ॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजंगमम् ।
निर्विकारं निराभासं स्तंभीभूतमचेतसम् ॥ 5 ॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ 6 ॥

दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् ।
ततः कदाचित्संजाता वाणी सर्वार्थशोभिता ॥ 7 ॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ 8 ॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ 9 ॥

इदं रहस्यं परमं मम नामसहस्रकम् ।
सर्वपापौघशमनं महासारस्वतप्रदम् ॥ 10 ॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।
त्वं वा परः पुमान्यस्तु स्तवेनाऽनेन तोषयेत् ॥ 11 ॥

तस्याहं किंकरी साक्षाद्भविष्यामि न संशयः ।
इत्युक्त्वांतर्दधे वाणी तदारभ्य पितामहः ॥ 12 ॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।
वाणीयुक्तं जगत्सर्वं तदारभ्याऽभवन्मुने ॥ 13 ॥

तत्तेहं संप्रवक्ष्यामि शृणु यत्नेन नारद ।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ 14 ॥

[ ऐं वद वद वाग्वादिनी स्वाहा ]

वाग्वाणी वरदा वंद्या वरारोहा वरप्रदा ।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ 1 ॥

विश्वेश्वरी विश्ववंद्या विश्वेशप्रियकारिणी ।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ 2 ॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ 3 ॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।
वेदांतवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ 4 ॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ 5 ॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।
व्यालघ्नी व्यालभूषांगी विरजा वेदनायिका ॥ 6 ॥

वेदवेदांतसंवेद्या वेदांतज्ञानरूपिणी ।
विभावरी च विक्रांता विश्वामित्रा विधिप्रिया ॥ 7 ॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ 8 ॥

[ ॐ ह्रीं गुरुरूपे मां गृह्ण गृह्ण ऐं वद वद वाग्वादिनी स्वाहा ]

गौरी गुणवती गोप्या गंधर्वनगरप्रिया ।
गुणमाता गुणांतस्था गुरुरूपा गुरुप्रिया ॥ 9 ॥ [ गुहांतस्था ]

गुरुविद्या गानतुष्टा गायकप्रियकारिणी । [ गिरिविद्या ]
गायत्री गिरीशाराध्या गीर्गिरीशप्रियंकरी ॥ 10 ॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ 11 ॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।
गुर्वी गुर्वंबिका गुह्या गेयजा गृहनाशिनी ॥ 12 ॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ 13 ॥

गंगा गिरिसुता गम्या गजयाना गुहस्तुता ।
गरुडासनसंसेव्या गोमती गुणशालिनी ॥ 14 ॥

[ ॐ ऐं नमः शारदे श्रीं शुद्धे नमः शारदे वं ऐं वद वद वाग्वादिनी स्वाहा ]

शारदा शाश्वती शैवी शांकरी शंकरात्मिका ।
श्रीश्शर्वाणी शतघ्नी च शरच्चंद्रनिभानना ॥ 15 ॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।
शिवा शंभुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ 16 ॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।
शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका ॥ 17 ॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।
शांतिश्शांतिकरी शांता शांताचारप्रियंकरी ॥ 18 ॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ 19 ॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ 20 ॥ [शर्वरी]

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।
शमान्विता शमाराध्या शितिकंठप्रपूजिता ॥ 21 ॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानंता शुभावहा ।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ 22 ॥

[ ॐ ऐं वद वद वाग्वादिनी स्वाहा ]

सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा ।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ 23 ॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यंतकारिणी ।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ 24 ॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।
सर्वक्रमपदाकारा सर्वदोषनिषूदिनी ॥ 25 ॥ [ स्वरक्रमपदाकारा ]

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता ।
सहस्रहस्ता साहस्रगुणालंकृतविग्रहा ॥ 26 ॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।
षड्ग्रंथिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ 27 ॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।
संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी ॥ 28 ॥

सिद्धिदा सिद्धसंपूज्या सर्वसिद्धिप्रदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वसंपत्प्रदायिनी ॥ 29 ॥

सर्वाऽशुभघ्नी सुखदा सुखसंवित्स्वरूपिणी ।
सर्वसंभाषणी सर्वजगत्सम्मोहिनी तथा ॥ 30 ॥ [ सर्वसंभीषणी ]

सर्वप्रियंकरी सर्वशुभदा सर्वमंगला ।
सर्वमंत्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ 31 ॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।
सर्वविघ्नहरी सर्ववंदिता सर्वमंगला ॥ 32 ॥

सर्वमंत्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।
सर्वानंदमयी सर्वज्ञानदा सत्यनायिका ॥ 33 ॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।
सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी ॥ 34 ॥

सुभगा सुंदरी सिद्धा सिद्धांबा सिद्धमातृका ।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ 35 ॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापरांबिका ॥ 36 ॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।
सिताऽसिता सरोजाक्षी सरोजासनवल्लभा ॥ 37 ॥

सरोरुहाभा सर्वांगी सुरेंद्रादिप्रपूजिता ।

[ ॐ ह्रीं ऐं महासरस्वति सारस्वतप्रदे ऐं वद वद वाग्वादिनी स्वाहा ]

महादेवी महेशानी महासारस्वतप्रदा ॥ 38 ॥

महासरस्वती मुक्ता मुक्तिदा मोहनाशिनी । [ मलनाशिनी ]
महेश्वरी महानंदा महामंत्रमयी मही ॥ 39 ॥

महालक्ष्मीर्महाविद्या माता मंदरवासिनी ।
मंत्रगम्या मंत्रमाता महामंत्रफलप्रदा ॥ 40 ॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।
महासिद्धा महामाता महदाकारसंयुता ॥ 41 ॥

मही महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ 42 ॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी । [ महेश्वरी ]
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ 43 ॥

महापुण्या मुदावासा महासंपत्प्रदायिनी ।
मणिपूरैकनिलया मधुरूपा मदोत्कटा ॥ 44 ॥ [ महोत्कटा ]

महासूक्ष्मा महाशांता महाशांतिप्रदायिनी ।
मुनिस्तुता मोहहंत्री माधवी माधवप्रिया ॥ 45 ॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।
मृष्टान्नदा च माहेंद्री महेंद्रपददायिनी ॥ 46 ॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।
मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ 47 ॥

महिला महिमा मृत्युहारी मेधाप्रदायिनी ।
मेध्या महावेगवती महामोक्षफलप्रदा ॥ 48 ॥

महाप्रभाभा महती महादेवप्रियंकरी ।
महापोषा महर्थिश्च मुक्ताहारविभूषणा ॥ 49 ॥ [ महर्द्धिश्च ]

माणिक्यभूषणा मंत्रा मुख्यचंद्रार्धशेखरा ।
मनोरूपा मनश्शुद्धिः मनश्शुद्धिप्रदायिनी ॥ 50 ॥

महाकारुण्यसंपूर्णा मनोनमनवंदिता ।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ 51 ॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ 52 ॥

महानसा महामेधा महामोदा महेश्वरी ।
मालाधरी महोपाया महातीर्थफलप्रदा ॥ 53 ॥

महामंगलसंपूर्णा महादारिद्र्यनाशिनी ।
महामखा महामेघा महाकाली महाप्रिया ॥ 54 ॥

महाभूषा महादेहा महाराज्ञी मुदालया ।

[ ॐ ह्रीं ऐं नमो भगवति ऐं वद वद वाग्वादिनी स्वाहा ]

भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ 55 ॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका ।
भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ 56 ॥

भुक्तिर्भुक्तिप्रदा भोक्त्री भक्तिर्भक्तिप्रदायिनी । [भेकी]
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ 57 ॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।
भवस्तुत्या भानुमती भवसागरतारिणी ॥ 58 ॥

भूतिर्भूषा च भूतेशी भाललोचनपूजिता । [ फाललोचनपूजिता ]
भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ 59 ॥

बाधापहारिणी बंधुरूपा भुवनपूजिता ।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ 60 ॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।
भुजंगभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ 61 ॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ 62 ॥

भूतिर्भासितसर्वांगी भूतिदा भूतिनायिका ।
भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ 63 ॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।
भ्रांतिघ्ना भ्रांतिरूपा च भूतिदा भूतिकारिणी ॥ 64 ॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।
भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ 65 ॥

भोगश्रांता भाग्यवती भक्ताघौघविनाशिनी ।

[ ॐ ऐं क्लीं सौः बाले ब्राह्मी ब्रह्मपत्नी ऐं वद वद वाग्वादिनी स्वाहा ]

ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ 66 ॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ 67 ॥

बालेंदुशेखरा बाला बलिपूजाकरप्रिया ।
बलदा बिंदुरूपा च बालसूर्यसमप्रभा ॥ 68 ॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमंडलमध्यगा ।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ 69 ॥

बंधक्षयकरी बाधानाशिनी बंधुरूपिणी ।
बिंद्वालया बिंदुभूषा बिंदुनादसमन्विता ॥ 70 ॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।
बहुरूपा बलवती ब्रह्मज्ञा ब्रह्मचारिणी ॥ 71 ॥ [ब्रह्मजा]

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्मांडाधिपवल्लभा ।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ 72 ॥

बुद्धिरूपा बुधेशानी बंधी बंधविमोचनी ।

[ ॐ ह्रीं ऐं अं आं इं ईं उं ऊं ऋं ॠं ~लुं ~लूं एं ऐं ॐ औं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं अक्षमाले अक्षरमालिका समलंकृते वद वद वाग्वादिनी स्वाहा ]

अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा ॥ 73 ॥

अनंताऽनंदसुखदाऽनंतचंद्रनिभानना ।
अनंतमहिमाऽघोरानंतगंभीरसम्मिता ॥ 74 ॥

अदृष्टाऽदृष्टदाऽनंतादृष्टभाग्यफलप्रदा । [ दृष्टिदा ]
अरुंधत्यव्ययीनाथाऽनेकसद्गुणसंयुता ॥ 75 ॥

अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता ।
अनंताऽनंतसुखदाऽघोराऽघोरस्वरूपिणी ॥ 76 ॥

अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी ।
अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा ॥ 77 ॥

अनेकविघ्नसंहर्त्री त्वनेकाभरणान्विता ।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ 78 ॥

अभिरूपानवद्यांगी ह्यप्रतर्क्यगतिप्रदा ।
अकलंकरूपिणी च ह्यनुग्रहपरायणा ॥ 79 ॥

अंबरस्थाऽंबरमयाऽंबरमालाऽंबुजेक्षणा ।
अंबिकाऽब्जकराऽब्जस्थाऽंशुमत्यऽंशुशतान्विता ॥ 80 ॥

अंबुजाऽनवराऽखंडाऽंबुजासनमहाप्रिया ।
अजराऽमरसंसेव्याऽजरसेवितपद्युगा ॥ 81 ॥

अतुलार्थप्रदाऽर्थैक्याऽत्युदारात्वभयान्विता ।
अनाथवत्सलाऽनंतप्रियाऽनंतेप्सितप्रदा ॥ 82 ॥

अंबुजाक्ष्यंबुरूपाऽंबुजातोद्भवमहाप्रिया ।
अखंडा त्वमरस्तुत्याऽमरनायकपूजिता ॥ 83 ॥

अजेया त्वजसंकाशाऽज्ञाननाशिन्यभीष्टदा ।
अक्ताघनेन चाऽस्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ 84 ॥

अनंतसाराऽनंतश्रीरनंतविधिपूजिता ।
अभीष्टामर्त्यसंपूज्या ह्यस्तोदयविवर्जिता ॥ 85 ॥

आस्तिकस्वांतनिलयाऽस्त्ररूपाऽस्त्रवती तथा ।
अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी ॥ 86 ॥

अस्खलत्सिद्धिदाऽऽनंदाऽंबुजाताऽऽमरनायिका ।
अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ 87 ॥

[ ॐ ज्यां ह्रीं जय जय जगन्मातः ऐं वद वद वाग्वादिनी स्वाहा ]

जया जयंती जयदा जन्मकर्मविवर्जिता ।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ 88 ॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।
जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ 89 ॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥ 90 ॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ 91 ॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।
जगदानंदजननी जंबूश्च जलजेक्षणा ॥ 92 ॥

जयंती जंगपूगघ्नी जनितज्ञानविग्रहा ।
जटा जटावती जप्या जपकर्तृप्रियंकरी ॥ 93 ॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ 94 ॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।
जटाजूटनचंद्रार्धा जगत्सृष्टिकरी तथा ॥ 95 ॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ 96 ॥

जन्मांत्यरहिता जैत्री जगद्योनिर्जपात्मिका ।
जयलक्षणसंपूर्णा जयदानकृतोद्यमा ॥ 97 ॥

जंभराद्यादिसंस्तुत्या जंभारिफलदायिनी ।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी ॥ 98 ॥

जगत्त्रयांबा जगती ज्वाला ज्वालितलोचना ।
ज्वालिनी ज्वलनाभासा ज्वलंती ज्वलनात्मिका ॥ 99 ॥

जितारातिसुरस्तुत्या जितक्रोधा जितेंद्रिया ।
जरामरणशून्या च जनित्री जन्मनाशिनी ॥ 100 ॥

जलजाभा जलमयी जलजासनवल्लभा ।
जलजस्था जपाराध्या जनमंगलकारिणी ॥ 101 ॥

[ ऐं क्लीं सौः कल्याणी कामधारिणी वद वद वाग्वादिनी स्वाहा ]

कामिनी कामरूपा च काम्या काम्यप्रदायिनी । [ कामप्रदायिनी ]
कमौली कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ 102 ॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।
कंजाक्षी करुणारूपा केवलामरसेविता ॥ 103 ॥

कल्याणकारिणी कांता कांतिदा कांतिरूपिणी ।
कमला कमलावासा कमलोत्पलमालिनी ॥ 104 ॥

कुमुद्वती च कल्याणी कांतिः कामेशवल्लभा । [ कांता ]
कामेश्वरी कमलिनी कामदा कामबंधिनी ॥ 105 ॥

कामधेनुः कांचनाक्षी कांचनाभा कलानिधिः ।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ 106 ॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबंधिनी ॥ 107 ॥

कर्मबंधहरी कृष्टा क्लमघ्नी कंजलोचना ।
कंदर्पजननी कांता करुणा करुणावती ॥ 108 ॥

क्लींकारिणी कृपाकारा कृपासिंधुः कृपावती ।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ 109 ॥

क्रियाशक्तिः कामरूपा कमलोत्पलगंधिनी ।
कला कलावती कूर्मी कूटस्था कंजसंस्थिता ॥ 110 ॥

कालिका कल्मषघ्नी च कमनीयजटान्विता ।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ 111 ॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा । [ कन्या ]
कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ 112 ॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।
कदंबकुसुमाभासा कदंबकुसुमप्रिया ॥ 113 ॥

कदंबोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।
कुलमाता कुलावासा कुलाचारप्रियंकरी ॥ 114 ॥

कुलनाथा कामकला कलानाथा कलेश्वरी ।
कुंदमंदारपुष्पाभा कपर्दस्थितचंद्रिका ॥ 115 ॥

कवित्वदा काम्यमाता कविमाता कलाप्रदा । [काव्यमाता]

[ ॐ सौः क्लीं ऐं ततो वद वद वाग्वादिनी स्वाहा ]

तरुणी तरुणीताता ताराधिपसमानना ॥ 116 ॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।
तर्पणी तीर्थरूपा च त्रिपदा त्रिदशेश्वरी ॥ 117 ॥ [ त्रिदशा ]

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यंबकेश्वरी ।
त्रिपुरा त्रिपुरेशानी त्र्यंबका त्रिपुरांबिका ॥ 118 ॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।
त्रय्यंतवेदिनी ताम्रा तापत्रितयहारिणी ॥ 119 ॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्त्वरूपिणी ॥ 120 ॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।
त्रिपुरघ्नी त्रिमाता च त्र्यंबका त्रिगुणान्विता ॥ 121 ॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।
तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ 122 ॥

त्राणकर्त्री त्रिपापघ्नी त्रिदशा त्रिदशान्विता ।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुंदरी ॥ 123 ॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ 124 ॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी ।
तेजोगर्भा तपस्सारा त्रिपुरारिप्रियंकरी ॥ 125 ॥

तन्वी तापससंतुष्टा तपनांगजभीतिनुत् ।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ 126 ॥

त्रिसुंदरी त्रिपथगा तुरीयपददायिनी ।

[ ॐ ह्रीं श्रीं क्लीं ऐं नमश्शुद्धफलदे ऐं वद वद वाग्वादिनी स्वाहा ]

शुभा शुभावती शांता शांतिदा शुभदायिनी ॥ 127 ॥

शीतला शूलिनी शीता श्रीमती च शुभान्विता ।

[ ॐ ऐं यां यीं यूं यैं यौं यः ऐं वद वद वाग्वादिनी स्वाहा ]

योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ 128 ॥

यज्ञा यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ 129 ॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ 130 ॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्स्तुता ।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ 131 ॥

योगिनी योगरूपा च योगकर्तृप्रियंकरी ।
योगयुक्ता योगमयी योगयोगीश्वरांबिका ॥ 132 ॥

योगज्ञानमयी योनिर्यमाद्यष्टांगयोगता ।
यंत्रिताघौघसंहारा यमलोकनिवारिणी ॥ 133 ॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टांगयोगयुक् ।
योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ 134 ॥

योगारूढा योगमयी योगरूपा यवीयसी ।
यंत्ररूपा च यंत्रस्था यंत्रपूज्या च यंत्रिका ॥ 135 ॥ [ यंत्रिता ]

युगकर्त्री युगमयी युगधर्मविवर्जिता ।
यमुना यामिनी याम्या यमुनाजलमध्यगा ॥ 136 ॥ [ यमिनी ]

यातायातप्रशमनी यातनानांनिकृंतनी ।
योगावासा योगिवंद्या यत्तच्छब्दस्वरूपिणी ॥ 137 ॥

योगक्षेममयी यंत्रा यावदक्षरमातृका ।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ 138 ॥

यत्तदीया यक्षवंद्या यद्विद्या यतिसंस्तुता ।
यावद्विद्यामयी यावद्विद्याबृंदसुवंदिता ॥ 139 ॥

योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी ।
योगिवंद्या योगिमाता योगीशफलदायिनी ॥ 140 ॥

यक्षवंद्या यक्षपूज्या यक्षराजसुपूजिता ।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ 141 ॥

यंत्राराध्या यंत्रमध्या यंत्रकर्तृप्रियंकरी ।
यंत्रारूढा यंत्रपूज्या योगिध्यानपरायणा ॥ 142 ॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ 143 ॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ 144 ॥

फलश्रुतिः
इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।
मंत्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ 1 ॥

यः पठेच्छृणुयाद्भक्त्यात्त्रिकालं साधकः पुमान् ।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ 2 ॥

लभते संपदः सर्वाः पुत्रपौत्रादिसंयुताः ।
मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः ॥ 3 ॥

भूत्वा प्राप्नोति सान्निध्यं अंते धातुर्मुनीश्वर ।
सर्वमंत्रमयं सर्वविद्यामानफलप्रदम् ॥ 4 ॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।
कस्मै चिन्न प्रदातव्यं प्राणैः कंठगतैरपि ॥ 5 ॥

महारहस्यं सततं वाणीनामसहस्रकम् ।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ 6 ॥

इति श्रीस्कांदपुराणांतर्गत श्रीसनत्कुमार संहितायां नारद सनत्कुमार संवादे श्री सरस्वती सहस्रनाम स्तोत्रं संपूर्णम् ॥




Browse Related Categories: