View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhutanatha Dasakam

pāṇḍyabhūpatīndrapūrvapuṇyamōhanākṛtē
paṇḍitārchitāṅghripuṇḍarīka pāvanākṛtē ।
pūrṇachandratuṇḍavētradaṇḍavīryavāridhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 1 ॥

ādiśaṅkarāchyutapriyātmasambhava prabhō
ādibhūtanātha sādhubhaktachintitaprada ।
bhūtibhūṣa vēdaghōṣapāritōṣa śāśvata
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 2 ॥

pañchabāṇakōṭikōmalākṛtē kṛpānidhē
pañchagavyapāyasānnapānakādimōdaka ।
pañchabhūtasañchaya prapañchabhūtapālaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 3 ॥

chandrasūryavītihōtranētra nētramōhana
sāndrasundarasmitārdra kēsarīndravāhana ।
indravandanīyapāda sādhuvṛndajīvana
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 4 ॥

vīrabāhuvarṇanīyavīryaśauryavāridhē
vārijāsanādidēvavandya sundarākṛtē ।
vāraṇēndravājisiṃhavāha bhaktaśēvadhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 5 ॥

atyudārabhaktachittaraṅganartanaprabhō
nityaśuddhanirmalādvitīya dharmapālaka ।
satyarūpa muktirūpa sarvadēvatātmaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 6 ॥

sāmagānalōla śāntaśīla dharmapālaka
sōmasundarāsya sādhupūjanīyapāduka ।
sāmadānabhēdadaṇḍaśāstranītibōdhaka
pūrṇapuṣkalasamēta bhūtanātha pāhi mām ॥ 7 ॥

suprasannadēvadēva sadgatipradāyaka
chitprakāśa dharmapāla sarvabhūtanāyaka ।
suprasiddha pañchaśailasannikētanartaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 8 ॥

śūlachāpabāṇakhaḍgavajraśaktiśōbhita
bālasūryakōṭibhāsurāṅga bhūtasēvita ।
kālachakra sampravṛtti kalpanā samanvita
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 9 ॥

adbhutātmabōdhasatsanātanōpadēśaka
budbudōpamaprapañchavibhramaprakāśaka ।
saprathapragalbhachitprakāśa divyadēśika
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām ॥ 10 ॥

iti śrī bhūtanātha daśakam ।




Browse Related Categories: