View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ayyappa Ashtottara Sata Nama Stotram

mahāśāstā mahādēvō mahādēvasutō'vyayaḥ ।
lōkakartā lōkabhartā lōkahartā parātparaḥ ॥ 1 ॥

trilōkarakṣakō dhanvī tapasvī bhūtasainikaḥ ।
mantravēdī mahāvēdī mārutō jagadīśvaraḥ ॥ 2 ॥

lōkādhyakṣō'graṇīḥ śrīmānapramēyaparākramaḥ ।
siṃhārūḍhō gajārūḍhō hayārūḍhō mahēśvaraḥ ॥ 3 ॥

nānāśastradharō'narghō nānāvidyāviśāradaḥ ।
nānārūpadharō vīrō nānāprāṇiniṣēvitaḥ ॥ 4 ॥

bhūtēśō bhūtitō bhṛtyō bhujaṅgābharaṇōjvalaḥ ।
ikṣudhanvī puṣpabāṇō mahārūpō mahāprabhuḥ ॥ 5 ॥

māyādēvīsutō mānyō mahanīyō mahāguṇaḥ ।
mahāśaivō mahārudrō vaiṣṇavō viṣṇupūjakaḥ ॥ 6 ॥

vighnēśō vīrabhadrēśō bhairavō ṣaṇmukhapriyaḥ ।
mēruśṛṅgasamāsīnō munisaṅghaniṣēvitaḥ ॥ 7 ॥

dēvō bhadrō jagannāthō gaṇanāthō gaṇēśvaraḥ ।
mahāyōgī mahāmāyī mahājñānī mahāsthiraḥ ॥ 8 ॥

dēvaśāstā bhūtaśāstā bhīmahāsaparākramaḥ ।
nāgahārō nāgakēśō vyōmakēśaḥ sanātanaḥ ॥ 9 ॥

saguṇō nirguṇō nityō nityatṛptō nirāśrayaḥ ।
lōkāśrayō gaṇādhīśaśchatuṣṣaṣṭikalāmayaḥ ॥ 10 ॥

ṛgyajuḥsāmatharvātmā mallakāsurabhañjanaḥ ।
trimūrti daityamathanaḥ prakṛtiḥ puruṣōttamaḥ ॥ 11 ॥

kālajñānī mahājñānī kāmadaḥ kamalēkṣaṇaḥ ।
kalpavṛkṣō mahāvṛkṣō vidyāvṛkṣō vibhūtidaḥ ॥ 12 ॥

saṃsāratāpavichChēttā paśulōkabhayaṅkaraḥ ।
rōgahantā prāṇadātā paragarvavibhañjanaḥ ॥ 13 ॥

sarvaśāstrārthatatvajñō nītimān pāpabhañjanaḥ ।
puṣkalāpūrṇāsaṃyuktaḥ paramātmā satāṅgatiḥ ॥ 14 ॥

anantādityasaṅkāśaḥ subrahmaṇyānujō balī ।
bhaktānukampī dēvēśō bhagavān bhaktavatsalaḥ ॥ 15 ॥




Browse Related Categories: