mahāśāstā mahādēvō mahādēvasutō'vyayaḥ ।
lōkakartā lōkabhartā lōkahartā parātparaḥ ॥ 1 ॥
trilōkarakṣakō dhanvī tapasvī bhūtasainikaḥ ।
mantravēdī mahāvēdī mārutō jagadīśvaraḥ ॥ 2 ॥
lōkādhyakṣō'graṇīḥ śrīmānapramēyaparākramaḥ ।
siṃhārūḍhō gajārūḍhō hayārūḍhō mahēśvaraḥ ॥ 3 ॥
nānāśastradharō'narghō nānāvidyāviśāradaḥ ।
nānārūpadharō vīrō nānāprāṇiniṣēvitaḥ ॥ 4 ॥
bhūtēśō bhūtitō bhṛtyō bhujaṅgābharaṇōjvalaḥ ।
ikṣudhanvī puṣpabāṇō mahārūpō mahāprabhuḥ ॥ 5 ॥
māyādēvīsutō mānyō mahanīyō mahāguṇaḥ ।
mahāśaivō mahārudrō vaiṣṇavō viṣṇupūjakaḥ ॥ 6 ॥
vighnēśō vīrabhadrēśō bhairavō ṣaṇmukhapriyaḥ ।
mēruśṛṅgasamāsīnō munisaṅghaniṣēvitaḥ ॥ 7 ॥
dēvō bhadrō jagannāthō gaṇanāthō gaṇēśvaraḥ ।
mahāyōgī mahāmāyī mahājñānī mahāsthiraḥ ॥ 8 ॥
dēvaśāstā bhūtaśāstā bhīmahāsaparākramaḥ ।
nāgahārō nāgakēśō vyōmakēśaḥ sanātanaḥ ॥ 9 ॥
saguṇō nirguṇō nityō nityatṛptō nirāśrayaḥ ।
lōkāśrayō gaṇādhīśaśchatuṣṣaṣṭikalāmayaḥ ॥ 10 ॥
ṛgyajuḥsāmatharvātmā mallakāsurabhañjanaḥ ।
trimūrti daityamathanaḥ prakṛtiḥ puruṣōttamaḥ ॥ 11 ॥
kālajñānī mahājñānī kāmadaḥ kamalēkṣaṇaḥ ।
kalpavṛkṣō mahāvṛkṣō vidyāvṛkṣō vibhūtidaḥ ॥ 12 ॥
saṃsāratāpavichChēttā paśulōkabhayaṅkaraḥ ।
rōgahantā prāṇadātā paragarvavibhañjanaḥ ॥ 13 ॥
sarvaśāstrārthatatvajñō nītimān pāpabhañjanaḥ ।
puṣkalāpūrṇāsaṃyuktaḥ paramātmā satāṅgatiḥ ॥ 14 ॥
anantādityasaṅkāśaḥ subrahmaṇyānujō balī ।
bhaktānukampī dēvēśō bhagavān bhaktavatsalaḥ ॥ 15 ॥