| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Maha Shasta Anugraha Kavacham śrīdēvyuvācha- mahāvyādhi mahāvyāḻa ghōrarājaiḥ samāvṛtē । svadharmaviratēmārgē pravṛttē hṛdi sarvadā । īśvara uvācha- agnistambha jalastambha sēnāstambha vidhāyakam । mahājñānapradaṃ puṇyaṃ viśēṣāt kalitāpaham । kimatō bahunōktēna yaṃ yaṃ kāmayatē dvijaḥ । kavachasya ṛṣirbrahmā gāyatrīḥ Chanda uchyatē । ṣaḍaṅgamācharēdbhaktyā mātrayā jātiyuktayā । asya śrī mahāśāstuḥ kavachamantrasya । brahmā ṛṣiḥ । gāyatrīḥ Chandaḥ । mahāśāstā dēvatā । hrāṃ bījam । hrīṃ śaktiḥ । hrūṃ kīlakam । śrī mahāśāstuḥ prasāda siddhyarthē japē viniyōgaḥ ॥ hrāṃ ityādi ṣaḍaṅganyāsaḥ ॥ dhyānam- mahāśāstā śiraḥ pātu phālaṃ hariharātmajaḥ । ghrāṇaṃ pātu kṛpādhyakṣaḥ mukhaṃ gaurīpriyaḥ sadā । kaṇṭhaṃ pātu viśuddhātmā skandhau pātu surārchitaḥ । bhūtādhipō mē hṛdayaṃ madhyaṃ pātu mahābalaḥ । sanīpaṃ pātu viśvēśaḥ guhyaṃ guhyārthavitsadā । jaṅghē pātvaṅkuśadharaḥ pādau pātu mahāmatiḥ । itīdaṃ kavachaṃ puṇyaṃ sarvāghaughanikṛntanam । jñānavairāgyadaṃ divyamaṇimādivibhūṣitam । yaṃ yaṃ kāmayatē kāmaṃ taṃ tamāpnōtyasaṃśayaḥ । iti śrī mahāśāstā anugraha kavacham ।
|