jagatpratiṣṭhāhēturyaḥ dharmaḥ śrutyantakīrtitaḥ ।
tasyāpi śāstā yō dēvastaṃ sadā samupāśrayē ॥ 1 ॥
śrīśaṅkarāchāryaiḥ śivāvatāraiḥ
dharmaprachārāya samastakālē ।
susthāpitaṃ śṛṅgamahīdhravaryē
pīṭhaṃ yatīndrāḥ paribhūṣayanti ॥ 2 ॥
tēṣvēva karmandivarēṣu vidyā-
-tapōdhanēṣu prathitānubhāvaḥ ।
vidyāsutīrthō'bhinavō'dya yōgī
śāstāramālōkayituṃ pratasthē ॥ 3 ॥
dharmasya gōptā yatipuṅgavō'yaṃ
dharmasya śāstāramavaikṣatēti ।
yuktaṃ tadētadyubhayōstayōrhi
sammēlanaṃ lōkahitāya nūnam ॥ 4 ॥
kālē'smin kalimaladūṣitē'pi dharmaḥ
śrautō'yaṃ na khalu vilōpamāpa tatra ।
hētuḥ khalvayamiha nūnamēva nānyaḥ
śāstā'stē sakalajanaikavandyapādaḥ ॥ 5 ॥
jñānaṃ ṣaḍāsyavaratātakṛpaikalabhyaṃ
mōkṣastu tārkṣyavaravāhadayaikalabhyaḥ ।
jñānaṃ cha mōkṣa ubhayaṃ tu vinā śramēṇa
prāpyaṃ janaiḥ hariharātmajasatprasādāt ॥ 6 ॥
yamaniyamādisamētaiḥ yatachittairyōgibhiḥ sadā dhyēyam ।
śāstāraṃ hṛdi kalayē dhātāraṃ sarvalōkasya ॥ 7 ॥
śabaragirinivāsaḥ sarvalōkaikapūjyaḥ
natajanasukhakārī namrahṛttāpahārī ।
tridaśaditijasēvyaḥ svargamōkṣapradātā
hariharasutadēvaḥ santataṃ śaṃ tanōtu ॥ 8 ॥
iti śṛṅgēri jagadguru śrī śrī bhāratītīrtha mahāsvāmibhiḥ virachitaṃ dharmaśāstā stōtram ।