View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dharma Shasta Stotram (Sri Bharati Tirtha Kruta)

jagatpratiṣṭhāhēturyaḥ dharmaḥ śrutyantakīrtitaḥ ।
tasyāpi śāstā yō dēvastaṃ sadā samupāśrayē ॥ 1 ॥

śrīśaṅkarāchāryaiḥ śivāvatāraiḥ
dharmaprachārāya samastakālē ।
susthāpitaṃ śṛṅgamahīdhravaryē
pīṭhaṃ yatīndrāḥ paribhūṣayanti ॥ 2 ॥

tēṣvēva karmandivarēṣu vidyā-
-tapōdhanēṣu prathitānubhāvaḥ ।
vidyāsutīrthō'bhinavō'dya yōgī
śāstāramālōkayituṃ pratasthē ॥ 3 ॥

dharmasya gōptā yatipuṅgavō'yaṃ
dharmasya śāstāramavaikṣatēti ।
yuktaṃ tadētadyubhayōstayōrhi
sammēlanaṃ lōkahitāya nūnam ॥ 4 ॥

kālē'smin kalimaladūṣitē'pi dharmaḥ
śrautō'yaṃ na khalu vilōpamāpa tatra ।
hētuḥ khalvayamiha nūnamēva nānyaḥ
śāstā'stē sakalajanaikavandyapādaḥ ॥ 5 ॥

jñānaṃ ṣaḍāsyavaratātakṛpaikalabhyaṃ
mōkṣastu tārkṣyavaravāhadayaikalabhyaḥ ।
jñānaṃ cha mōkṣa ubhayaṃ tu vinā śramēṇa
prāpyaṃ janaiḥ hariharātmajasatprasādāt ॥ 6 ॥

yamaniyamādisamētaiḥ yatachittairyōgibhiḥ sadā dhyēyam ।
śāstāraṃ hṛdi kalayē dhātāraṃ sarvalōkasya ॥ 7 ॥

śabaragirinivāsaḥ sarvalōkaikapūjyaḥ
natajanasukhakārī namrahṛttāpahārī ।
tridaśaditijasēvyaḥ svargamōkṣapradātā
hariharasutadēvaḥ santataṃ śaṃ tanōtu ॥ 8 ॥

iti śṛṅgēri jagadguru śrī śrī bhāratītīrtha mahāsvāmibhiḥ virachitaṃ dharmaśāstā stōtram ।




Browse Related Categories: