śritānanda chintāmaṇi śrīnivāsaṃ
sadā sachchidānanda pūrṇaprakāśam ।
udāraṃ sudāraṃ surādhāramīśaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 1
vibhuṃ vēdavēdāntavēdyaṃ variṣṭhaṃ
vibhūtipradaṃ viśrutaṃ brahmaniṣṭham ।
vibhāsvatprabhāvaprabhaṃ puṣkalēṣṭaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 2
paritrāṇadakṣaṃ parabrahmasūtraṃ
sphurachchārugātraṃ bhavadhvāntamitram ।
paraṃ prēmapātraṃ pavitraṃ vichitraṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 3
parēśaṃ prabhuṃ pūrṇakāruṇyarūpaṃ
girīśādhipīṭhōjjvalachchārudīpam ।
surēśādisaṃsēvitaṃ supratāpaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 4
harīśānasaṃyuktaśaktyēkavīraṃ
kirātāvatāraṃ kṛpāpāṅgapūram ।
kirīṭāvataṃsōjjvalat piñChabhāraṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 5
guruṃ pūrṇalāvaṇyapādādikēśaṃ
garīyaṃ mahākōṭisūryaprakāśam ।
karāmbhōruhanyastavētraṃ surēśaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 6
mahāyōgapīṭhē jvalantaṃ mahāntaṃ
mahāvākyasārōpadēśaṃ suśāntam ।
maharṣipraharṣapradaṃ jñānakandaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 7
mahāraṇyamanmānasāntarnivāsān
ahaṅkāradurvārahiṃsrā mṛgādīn ।
harantaṃ kirātāvatāraṃ charantaṃ [nihantaṃ]
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 8
pṛthivyādibhūta prapañchāntarasthaṃ
pṛthagbhūtachaitanyajanyaṃ praśastam ।
pradhānaṃ pramāṇaṃ purāṇaprasiddhaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 9
jagajjīvanaṃ pāvanaṃ bhāvanīyaṃ
jagadvyāpakaṃ dīpakaṃ mōhanīyam ।
sukhādhāramādhārabhūtaṃ turīyaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 10
ihāmutra satsaukhyasampannidhānaṃ
mahadyōnimavyāhatātmābhidhānam ।
ahaḥ puṇḍarīkānanaṃ dīpyamānaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 11
trikālasthitaṃ susthiraṃ jñānasaṃsthaṃ
tridhāma trimūrtyātmakaṃ brahmasaṃstham ।
trayīmūrtimārtichChidaṃ śaktiyuktaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 12
iḍāṃ piṅgaḻāṃ satsuṣumnāṃ viśantaṃ
sphuṭaṃ brahmarandhra svatantraṃ suśāntam ।
dṛḍhaṃ nitya nirvāṇamudbhāsayantaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 13
aṇubrahmaparyanta jīvaikyabimbaṃ
guṇākāramatyantabhaktānukampam ।
anarghaṃ śubhōdarkamātmāvalambaṃ
paraṃ jyōtirūpaṃ bhajē bhūtanātham ॥ 14
iti dharmaśāstā bhujaṅga stōtram ।