View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Harivarasanam (Hariharatmaja Ashtakam)

harivarāsanaṃ viśvamōhanam
haridadhīśvaraṃ ārādhyapādukam ।
arivimardanaṃ nityanartanam
hariharātmajaṃ dēvamāśrayē ॥ 1 ॥

śaraṇakīrtanaṃ bhaktamānasam
bharaṇalōlupaṃ nartanālasam ।
aruṇabhāsuraṃ bhūtanāyakam
hariharātmajaṃ dēvamāśrayē ॥ 2 ॥

praṇayasatyakaṃ prāṇanāyakam
praṇatakalpakaṃ suprabhāñchitam ।
praṇavamandiraṃ kīrtanapriyam
hariharātmajaṃ dēvamāśrayē ॥ 3 ॥

turagavāhanaṃ sundarānanam
varagadāyudhaṃ vēdavarṇitam ।
gurukṛpākaraṃ kīrtanapriyam
hariharātmajaṃ dēvamāśrayē ॥ 4 ॥

tribhuvanārchitaṃ dēvatātmakam
trinayanaprabhuṃ divyadēśikam ।
tridaśapūjitaṃ chintitapradam
hariharātmajaṃ dēvamāśrayē ॥ 5 ॥

bhavabhayāpahaṃ bhāvukāvakam
bhuvanamōhanaṃ bhūtibhūṣaṇam ।
dhavaḻavāhanaṃ divyavāraṇam
hariharātmajaṃ dēvamāśrayē ॥ 6 ॥

kaḻamṛdusmitaṃ sundarānanam
kaḻabhakōmalaṃ gātramōhanam ।
kaḻabhakēsarīvājivāhanam
hariharātmajaṃ dēvamāśrayē ॥ 7 ॥

śritajanapriyaṃ chintitapradam
śrutivibhūṣaṇaṃ sādhujīvanam ।
śrutimanōharaṃ gītalālasam
hariharātmajaṃ dēvamāśrayē ॥ 8 ॥

śaraṇaṃ ayyappā svāmi śaraṇaṃ ayyappā ।
śaraṇaṃ ayyappā svāmi śaraṇaṃ ayyappā ॥




Browse Related Categories: