View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

अय्यप्प अष्टोत्तर शत नाम स्तोत्रम्

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ 1 ॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मंत्रवेदी महावेदी मारुतो जगदीश्वरः ॥ 2 ॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥

भूतेशो भूतितो भृत्यो भुजंगाभरणोज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥

मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृंगसमासीनो मुनिसंघनिषेवितः ॥ 7 ॥

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ 8 ॥

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ 9 ॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ 10 ॥

ऋग्यजुःसामथर्वात्मा मल्लकासुरभंजनः ।
त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ 11 ॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥

संसारतापविच्छेत्ता पशुलोकभयंकरः ।
रोगहंता प्राणदाता परगर्वविभंजनः ॥ 13 ॥

सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभंजनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सतांगतिः ॥ 14 ॥

अनंतादित्यसंकाशः सुब्रह्मण्यानुजो बली ।
भक्तानुकंपी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥




Browse Related Categories: