View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

बहुरूप गणपति (द्वात्रिंशद्गणपति) ध्यान श्लोकाः

1. श्री बाल गणपतिः
करस्थ कदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यनिभं वंदे देवं बालगणाधिपम् ॥ 1 ॥

2. श्री तरुण गणपतिः
पाशांकुशापूपकपित्थजंबू-
-स्वदंतशालीक्षुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मांस्तरुणो गणेशः ॥ 2 ॥

3. श्री भक्त गणपतिः
नारिकेलाम्रकदलीगुडपायसधारिणम् ।
शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥ 3 ॥

4. श्री वीर गणपतिः
वेतालशक्तिशरकार्मुकचक्रखड्ग-
-खट्वांगमुद्गरगदांकुशनागपाशान् ।
शूलं च कुंतपरशुं ध्वजमुद्वहंतं
वीरं गणेशमरुणं सततं स्मरामि ॥ 4 ॥

5. श्री शक्ति गणपतिः
आलिंग्य देवीं हरितांगयष्टिं
परस्पराश्लिष्टकटिप्रदेशम् ।
संध्यारुणं पाशसृणी वहंतं
भयापहं शक्तिगणेशमीडे ॥ 5 ॥

6. श्री द्विज गणपतिः
यं पुस्तकाक्ष गुणदंडकमंडलु श्री-
-विद्योतमानकरभूषणमिंदुवर्णम् ।
स्तंबेरमाननचतुष्टयशोभमानं
त्वां यः स्मरेत् द्विजगणाधिपते स धन्यः ॥ 6 ॥

7. श्री सिद्ध गणपतिः
पक्वचूतफलपुष्पमंजरी-
-रिक्षुदंडतिलमोदकैः सह ।
उद्वहन् परशुमस्तु ते नमः
श्रीसमृद्धियुत हेमपिंगल ॥ 7 ॥

8. श्री उच्छिष्ट गणपतिः
नीलाब्जदाडिमीवीणाशालीगुंजाक्षसूत्रकम् ।
दधदुच्छिष्टनामायं गणेशः पातु मेचकः ॥ 8 ॥

9. श्री विघ्न गणपतिः
शंखेक्षुचापकुसुमेषुकुठारपाश-
-चक्रस्वदंतसृणिमंजरिकाशराद्यैः ।
पाणिश्रितैः परिसमीहितभूषणश्री-
-विघ्नेश्वरो विजयते तपनीयगौरः ॥ 9 ॥

10. श्री क्षिप्र गणपतिः
दंतकल्पलतापाशरत्नकुंभांकुशोज्ज्वलम् ।
बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ 10 ॥

11. श्री हेरंब गणपतिः
अभयवरदहस्तः पाशदंताक्षमाला-
-सृणिपरशु दधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पंचमातंगवक्त्रो
गणपतिरतिगौरः पातु हेरंबनामा ॥ 11 ॥

12. श्री लक्ष्मी गणपतिः
बिभ्राणः शुकबीजपूरकमिलन्माणिक्यकुंभाकुशान्
पाशं कल्पलतां च खड्गविलसज्ज्योतिः सुधानिर्झरः ।
श्यामेनात्तसरोरुहेण सहितं देवीद्वयं चांतिके
गौरांगो वरदानहस्तसहितो लक्ष्मीगणेशोऽवतात् ॥ 12 ॥

13. श्री महा गणपतिः
हस्तींद्राननमिंदुचूडमरुणच्छायं त्रिनेत्रं रसा-
-दाश्लिष्टं प्रियया सपद्मकरया स्वांकस्थया संततम् ।
बीजापूरगदेक्षुकार्मुकलसच्चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहंतं भजे ॥ 13 ॥

14. श्री विजय गणपतिः
पाशांकुशस्वदंताम्रफलवानाखुवाहनः ।
विघ्नं निहंतु नः सर्वं रक्तवर्णो विनायकः ॥ 14 ॥

15. श्री नृत्त गणपतिः
पाशांकुशापूपकुठारदंत-
-चंचत्कराक्लुप्तवरांगुलीकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तोपपदं गणेशम् ॥ 15 ॥

16. श्री ऊर्ध्व गणपतिः
कल्हारशालिकमलेक्षुकचापबाण-
-दंतप्ररोहकगदी कनकोज्ज्वलांगः ।
आलिंगनोद्यतकरो हरितांगयष्ट्या
देव्या करोतु शुभमूर्ध्वगणाधिपो मे ॥ 16 ॥

17. श्री एकाक्षर गणपतिः
रक्तो रक्तांगरागांकुशकुसुमयुतस्तुंदिलश्चंद्रमौलिः
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरं दधानः ।
हस्ताग्राक्लुप्त पाशांकुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः ॥ 17 ॥

18. श्री वर गणपतिः
सिंदूराभमिभाननं त्रिनयनं हस्ते च पाशांकुशौ
बिभ्राणं मधुमत्कपालमनिशं साध्विंदुमौलिं भजे ।
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहित पाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ 18 ॥

19. श्री त्र्यक्षर गणपतिः
गजेंद्रवदनं साक्षाच्चलत्कर्णसुचामरं
हेमवर्णं चतुर्बाहुं पाशांकुशधरं वरम् ।
स्वदंतं दक्षिणे हस्ते सव्ये त्वाम्रपलं तथा
पुष्करैर्मोदकं चैव धारयंतमनुस्मरेत् ॥ 19 ॥

20. श्री क्षिप्रप्रसाद गणपतिः
धृतपाशांकुशकल्पलता स्वरदश्च बीजपूरयुतः
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणश्च गजवदनः ।
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः
विघ्नपयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै ॥ 20 ॥

21. श्री हरिद्रा गणपतिः
हरिद्राभं चतुर्बाहुं करींद्रवदनं प्रभुम् ।
पाशांकुशधरं देवं मोदकं दंतमेव च ।
भक्ताभयप्रदातारं वंदे विघ्नविनाशनम् ॥ 21 ॥

22. श्री एकदंत गणपतिः
लंबोदरं श्यामतनुं गणेशं
कुठारमक्षस्रजमूर्ध्वगात्रम् ।
सलड्डुकं दंतमधः कराभ्यां
वामेतराभ्यां च दधानमीडे ॥ 22 ॥

23. श्री सृष्टि गणपतिः
पाशांकुशस्वदंताम्रफलवानाखुवाहनः ।
विघ्नं निहंतु नः शोणः सृष्टिदक्षो विनायकः ॥ 23 ॥

24. श्री उद्दंड गणपतिः
कल्हारांबुजबीजपूरकगदादंतेक्षुचापं सुमं
बिभ्राणो मणिकुंभशालिकलशौ पाशं सृणिं चाब्जकम् ।
गौरांग्या रुचिरारविंदकरया देव्या समालिंगतः
शोणांगः शुभमातनोतु भजतामुद्दंडविघ्नेश्वरः ॥ 24 ॥

25. श्री ऋणमोचक गणपतिः
पाशांकुशौ दंतजंबु दधानः स्फाटिकप्रभः ।
रक्तांशुको गणपतिर्मुदे स्यादृणमोचकः ॥ 25 ॥

26. श्री ढुंढि गणपतिः
अक्षमालां कुठारं च रत्नपात्रं स्वदंतकम् ।
धत्ते करैर्विघ्नराजो ढुंढिनामा मुदेऽस्तु नः ॥ 26 ॥

27. श्री द्विमुख गणपतिः
स्वदंतपाशांकुशरत्नपात्रं
करैर्दधानो हरिनीलगात्रः ।
रक्तांशुको रत्नकिरीटमाली
भूत्यै सदा मे द्विमुखो गणेशः ॥ 27 ॥

28. श्री त्रिमुख गणपतिः
श्रीमत्तीक्ष्णशिखांकुशाक्षवरदान् दक्षे दधानः करैः
पाशं चामृतपूर्णकुंभमभयं वामे दधानो मुदा ।
पीठे स्वर्णमयारविंदविलसत्सत्कर्णिकाभासुरे
स्वासीनस्त्रिमुखः पलाशरुचिरो नागाननः पातु नः ॥ 28 ॥

29. श्री सिंह गणपतिः
वीणां कल्पलतामरिं च वरदं दक्षे विदत्ते करै-
-र्वामे तामरसं च रत्नकलशं सन्मंजरीं चाभयम् ।
शुंडादंडलसन्मृगेंद्रवदनः शंखेंदुगौरः शुभो
दीव्यद्रत्ननिभांशुको गणपतिः पायादपायत् स नः ॥ 29 ॥

30. श्री योग गणपतिः
योगारूढो योगपट्टाभिरामो
बालार्काभश्चेंद्रनीलांशुकाढ्यः ।
पाशेक्ष्वक्षान् योगदंडं दधानो
पायान्नित्यं योगविघ्नेश्वरो नः ॥ 30 ॥

31. श्री दुर्गा गणपतिः
तप्तकांचनसंकाशश्चाष्टहस्तो महत्तनुः
दीप्तांकुशं शरं चाक्षं दंतु दक्षे वहन् करैः ।
वामे पाशं कार्मुकं च लतां जंबु दधत्करैः
रक्तांशुकः सदा भूयाद्दुर्गागणपतिर्मुदे ॥ 31 ॥

32. श्री संकष्टहर गणपतिः
बालार्कारुणकांतिर्वामे बालां वहन्नंके
लसदिंदीवरहस्तां गौरांगीं रत्नशोभाढ्याम् ।
दक्षेऽंकुशवरदानं वामे पाशं च पायसं पात्रं
नीलांशुकलसमानः पीठे पद्मारुणे तिष्ठन् ॥ 32 ॥
संकटहरणः पायात् संकटपूगाद्गजाननो नित्यम् ।

श्री वल्लभ गणपति
बीजापूर गदेक्षुकार्मुकभुजाचक्राब्ज पाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥

श्री सिद्धिदेवी
पीतवर्णां द्विनेत्रां तामेकवक्त्रांबुजद्वयां
नवरत्नकिरीटां च पीतांबरसुधारिणीम् ।
वामहस्ते महापद्मं दक्षे लंबकरान्वितां
जाजीचंपकमालां च त्रिभंगीं ललितांगिकाम् ॥
गणेशदक्षिणे भागे गुरुः सिद्धिं तु भावयेत् ॥

श्री बुद्धिदेवी
द्विहस्तां च द्विनेत्रां तामेकवक्त्रां त्रिभंगिकां
मुक्तामणिकिरीटां च दक्षे हस्ते महोत्पलम् ।
वामे प्रलंबहस्तां च दिव्यांबरसुधारिणीं
श्यामवर्णनिभां भास्वत्सर्वाभरणभूषिताम् ॥
पारिजातोत्पलामाल्यां गणेशो वामपार्श्वके
ध्यात्वा बुद्धिं सुरूपां समर्चयेद्देशिकोत्तमः ॥




Browse Related Categories: