View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bahuroopa Ganapathi (Dwatrimshat Ganapati) Dhyanam

1. śrī bāla gaṇapatiḥ
karastha kadalīchūtapanasēkṣukamōdakam ।
bālasūryanibhaṃ vandē dēvaṃ bālagaṇādhipam ॥ 1 ॥

2. śrī taruṇa gaṇapatiḥ
pāśāṅkuśāpūpakapitthajambū-
-svadantaśālīkṣumapi svahastaiḥ ।
dhattē sadā yastaruṇāruṇābhaḥ
pāyāt sa yuṣmāṃstaruṇō gaṇēśaḥ ॥ 2 ॥

3. śrī bhakta gaṇapatiḥ
nārikēḻāmrakadalīguḍapāyasadhāriṇam ।
śarachchandrābhavapuṣaṃ bhajē bhaktagaṇādhipam ॥ 3 ॥

4. śrī vīra gaṇapatiḥ
vētālaśaktiśarakārmukachakrakhaḍga-
-khaṭvāṅgamudgaragadāṅkuśanāgapāśān ।
śūlaṃ cha kuntaparaśuṃ dhvajamudvahantaṃ
vīraṃ gaṇēśamaruṇaṃ satataṃ smarāmi ॥ 4 ॥

5. śrī śakti gaṇapatiḥ
āliṅgya dēvīṃ haritāṅgayaṣṭiṃ
parasparāśliṣṭakaṭipradēśam ।
sandhyāruṇaṃ pāśasṛṇī vahantaṃ
bhayāpahaṃ śaktigaṇēśamīḍē ॥ 5 ॥

6. śrī dvija gaṇapatiḥ
yaṃ pustakākṣa guṇadaṇḍakamaṇḍalu śrī-
-vidyōtamānakarabhūṣaṇaminduvarṇam ।
stambēramānanachatuṣṭayaśōbhamānaṃ
tvāṃ yaḥ smarēt dvijagaṇādhipatē sa dhanyaḥ ॥ 6 ॥

7. śrī siddha gaṇapatiḥ
pakvachūtaphalapuṣpamañjarī-
-rikṣudaṇḍatilamōdakaiḥ saha ।
udvahan paraśumastu tē namaḥ
śrīsamṛddhiyuta hēmapiṅgaḻa ॥ 7 ॥

8. śrī uchChiṣṭa gaṇapatiḥ
nīlābjadāḍimīvīṇāśālīguñjākṣasūtrakam ।
dadhaduchChiṣṭanāmāyaṃ gaṇēśaḥ pātu mēchakaḥ ॥ 8 ॥

9. śrī vighna gaṇapatiḥ
śaṅkhēkṣuchāpakusumēṣukuṭhārapāśa-
-chakrasvadantasṛṇimañjarikāśarādyaiḥ ।
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-vighnēśvarō vijayatē tapanīyagauraḥ ॥ 9 ॥

10. śrī kṣipra gaṇapatiḥ
dantakalpalatāpāśaratnakumbhāṅkuśōjjvalam ।
bandhūkakamanīyābhaṃ dhyāyēt kṣipragaṇādhipam ॥ 10 ॥

11. śrī hēramba gaṇapatiḥ
abhayavaradahastaḥ pāśadantākṣamālā-
-sṛṇiparaśu dadhānō mudgaraṃ mōdakaṃ cha ।
phalamadhigatasiṃhaḥ pañchamātaṅgavaktrō
gaṇapatiratigauraḥ pātu hērambanāmā ॥ 11 ॥

12. śrī lakṣmī gaṇapatiḥ
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakumbhākuśān
pāśaṃ kalpalatāṃ cha khaḍgavilasajjyōtiḥ sudhānirjharaḥ ।
śyāmēnāttasarōruhēṇa sahitaṃ dēvīdvayaṃ chāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō'vatāt ॥ 12 ॥

13. śrī mahā gaṇapatiḥ
hastīndrānanaminduchūḍamaruṇachChāyaṃ trinētraṃ rasā-
-dāśliṣṭaṃ priyayā sapadmakarayā svāṅkasthayā santatam ।
bījāpūragadēkṣukārmukalasachchakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṃ bhajē ॥ 13 ॥

14. śrī vijaya gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ ।
vighnaṃ nihantu naḥ sarvaṃ raktavarṇō vināyakaḥ ॥ 14 ॥

15. śrī nṛtta gaṇapatiḥ
pāśāṅkuśāpūpakuṭhāradanta-
-chañchatkarākluptavarāṅgulīkam ।
pītaprabhaṃ kalpatarōradhasthaṃ
bhajāmi nṛttōpapadaṃ gaṇēśam ॥ 15 ॥

16. śrī ūrdhva gaṇapatiḥ
kalhāraśālikamalēkṣukachāpabāṇa-
-dantaprarōhakagadī kanakōjjvalāṅgaḥ ।
āliṅganōdyatakarō haritāṅgayaṣṭyā
dēvyā karōtu śubhamūrdhvagaṇādhipō mē ॥ 16 ॥

17. śrī ēkākṣara gaṇapatiḥ
raktō raktāṅgarāgāṅkuśakusumayutastundilaśchandramauḻiḥ
nētrairyuktastribhirvāmanakaracharaṇō bījapūraṃ dadhānaḥ ।
hastāgrāklupta pāśāṅkuśaradavaradō nāgavaktrō'hibhūṣō
dēvaḥ padmāsanasthō bhavatu sukhakarō bhūtayē vighnarājaḥ ॥ 17 ॥

18. śrī vara gaṇapatiḥ
sindūrābhamibhānanaṃ trinayanaṃ hastē cha pāśāṅkuśau
bibhrāṇaṃ madhumatkapālamaniśaṃ sādhvindumauḻiṃ bhajē ।
puṣṭyāśliṣṭatanuṃ dhvajāgrakarayā padmōllasaddhastayā
tadyōnyāhita pāṇimāttavasumatpātrōllasatpuṣkaram ॥ 18 ॥

19. śrī tryakṣara gaṇapatiḥ
gajēndravadanaṃ sākṣāchchalatkarṇasuchāmaraṃ
hēmavarṇaṃ chaturbāhuṃ pāśāṅkuśadharaṃ varam ।
svadantaṃ dakṣiṇē hastē savyē tvāmrapalaṃ tathā
puṣkarairmōdakaṃ chaiva dhārayantamanusmarēt ॥ 19 ॥

20. śrī kṣipraprasāda gaṇapatiḥ
dhṛtapāśāṅkuśakalpalatā svaradaścha bījapūrayutaḥ
śaśiśakalakalitamauḻistrilōchanō'ruṇaścha gajavadanaḥ ।
bhāsurabhūṣaṇadīptō bṛhadudaraḥ padmaviṣṭarōllasitaḥ
vighnapayōdharapavanaḥ karadhṛtakamalaḥ sadāstu mē bhūtyai ॥ 20 ॥

21. śrī haridrā gaṇapatiḥ
haridrābhaṃ chaturbāhuṃ karīndravadanaṃ prabhum ।
pāśāṅkuśadharaṃ dēvaṃ mōdakaṃ dantamēva cha ।
bhaktābhayapradātāraṃ vandē vighnavināśanam ॥ 21 ॥

22. śrī ēkadanta gaṇapatiḥ
lambōdaraṃ śyāmatanuṃ gaṇēśaṃ
kuṭhāramakṣasrajamūrdhvagātram ।
salaḍḍukaṃ dantamadhaḥ karābhyāṃ
vāmētarābhyāṃ cha dadhānamīḍē ॥ 22 ॥

23. śrī sṛṣṭi gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ ।
vighnaṃ nihantu naḥ śōṇaḥ sṛṣṭidakṣō vināyakaḥ ॥ 23 ॥

24. śrī uddaṇḍa gaṇapatiḥ
kalhārāmbujabījapūrakagadādantēkṣuchāpaṃ sumaṃ
bibhrāṇō maṇikumbhaśālikalaśau pāśaṃ sṛṇiṃ chābjakam ।
gaurāṅgyā ruchirāravindakarayā dēvyā samāliṅgataḥ
śōṇāṅgaḥ śubhamātanōtu bhajatāmuddaṇḍavighnēśvaraḥ ॥ 24 ॥

25. śrī ṛṇamōchaka gaṇapatiḥ
pāśāṅkuśau dantajambu dadhānaḥ sphāṭikaprabhaḥ ।
raktāṃśukō gaṇapatirmudē syādṛṇamōchakaḥ ॥ 25 ॥

26. śrī ḍhuṇḍhi gaṇapatiḥ
akṣamālāṃ kuṭhāraṃ cha ratnapātraṃ svadantakam ।
dhattē karairvighnarājō ḍhuṇḍhināmā mudē'stu naḥ ॥ 26 ॥

27. śrī dvimukha gaṇapatiḥ
svadantapāśāṅkuśaratnapātraṃ
karairdadhānō harinīlagātraḥ ।
raktāṃśukō ratnakirīṭamālī
bhūtyai sadā mē dvimukhō gaṇēśaḥ ॥ 27 ॥

28. śrī trimukha gaṇapatiḥ
śrīmattīkṣṇaśikhāṅkuśākṣavaradān dakṣē dadhānaḥ karaiḥ
pāśaṃ chāmṛtapūrṇakumbhamabhayaṃ vāmē dadhānō mudā ।
pīṭhē svarṇamayāravindavilasatsatkarṇikābhāsurē
svāsīnastrimukhaḥ palāśaruchirō nāgānanaḥ pātu naḥ ॥ 28 ॥

29. śrī siṃha gaṇapatiḥ
vīṇāṃ kalpalatāmariṃ cha varadaṃ dakṣē vidattē karai-
-rvāmē tāmarasaṃ cha ratnakalaśaṃ sanmañjarīṃ chābhayam ।
śuṇḍādaṇḍalasanmṛgēndravadanaḥ śaṅkhēndugauraḥ śubhō
dīvyadratnanibhāṃśukō gaṇapatiḥ pāyādapāyat sa naḥ ॥ 29 ॥

30. śrī yōga gaṇapatiḥ
yōgārūḍhō yōgapaṭṭābhirāmō
bālārkābhaśchēndranīlāṃśukāḍhyaḥ ।
pāśēkṣvakṣān yōgadaṇḍaṃ dadhānō
pāyānnityaṃ yōgavighnēśvarō naḥ ॥ 30 ॥

31. śrī durgā gaṇapatiḥ
taptakāñchanasaṅkāśaśchāṣṭahastō mahattanuḥ
dīptāṅkuśaṃ śaraṃ chākṣaṃ dantu dakṣē vahan karaiḥ ।
vāmē pāśaṃ kārmukaṃ cha latāṃ jambu dadhatkaraiḥ
raktāṃśukaḥ sadā bhūyāddurgāgaṇapatirmudē ॥ 31 ॥

32. śrī saṅkaṣṭahara gaṇapatiḥ
bālārkāruṇakāntirvāmē bālāṃ vahannaṅkē
lasadindīvarahastāṃ gaurāṅgīṃ ratnaśōbhāḍhyām ।
dakṣē'ṅkuśavaradānaṃ vāmē pāśaṃ cha pāyasaṃ pātraṃ
nīlāṃśukalasamānaḥ pīṭhē padmāruṇē tiṣṭhan ॥ 32 ॥
saṅkaṭaharaṇaḥ pāyāt saṅkaṭapūgādgajānanō nityam ।

śrī vallabha gaṇapati
bījāpūra gadēkṣukārmukabhujāchakrābja pāśōtpala
vrīhyagrasvaviṣāṇa ratnakalaśa prōdyatkarāmbhōruhaḥ ।
dhyēyō vallabhayā cha padmakarayāśliṣṭō jvaladbhūṣayā
viśvōtpattivināśasaṃsthitikarō vighnō viśiṣṭārthadaḥ ॥

śrī siddhidēvī
pītavarṇāṃ dvinētrāṃ tāmēkavaktrāmbujadvayāṃ
navaratnakirīṭāṃ cha pītāmbarasudhāriṇīm ।
vāmahastē mahāpadmaṃ dakṣē lambakarānvitāṃ
jājīchampakamālāṃ cha tribhaṅgīṃ lalitāṅgikām ॥
gaṇēśadakṣiṇē bhāgē guruḥ siddhiṃ tu bhāvayēt ॥

śrī buddhidēvī
dvihastāṃ cha dvinētrāṃ tāmēkavaktrāṃ tribhaṅgikāṃ
muktāmaṇikirīṭāṃ cha dakṣē hastē mahōtpalam ।
vāmē pralambahastāṃ cha divyāmbarasudhāriṇīṃ
śyāmavarṇanibhāṃ bhāsvatsarvābharaṇabhūṣitām ॥
pārijātōtpalāmālyāṃ gaṇēśō vāmapārśvakē
dhyātvā buddhiṃ surūpāṃ samarchayēddēśikōttamaḥ ॥




Browse Related Categories: