1. śrī bāla gaṇapatiḥ
karastha kadalīchūtapanasēkṣukamōdakam ।
bālasūryanibhaṃ vandē dēvaṃ bālagaṇādhipam ॥ 1 ॥
2. śrī taruṇa gaṇapatiḥ
pāśāṅkuśāpūpakapitthajambū-
-svadantaśālīkṣumapi svahastaiḥ ।
dhattē sadā yastaruṇāruṇābhaḥ
pāyāt sa yuṣmāṃstaruṇō gaṇēśaḥ ॥ 2 ॥
3. śrī bhakta gaṇapatiḥ
nārikēḻāmrakadalīguḍapāyasadhāriṇam ।
śarachchandrābhavapuṣaṃ bhajē bhaktagaṇādhipam ॥ 3 ॥
4. śrī vīra gaṇapatiḥ
vētālaśaktiśarakārmukachakrakhaḍga-
-khaṭvāṅgamudgaragadāṅkuśanāgapāśān ।
śūlaṃ cha kuntaparaśuṃ dhvajamudvahantaṃ
vīraṃ gaṇēśamaruṇaṃ satataṃ smarāmi ॥ 4 ॥
5. śrī śakti gaṇapatiḥ
āliṅgya dēvīṃ haritāṅgayaṣṭiṃ
parasparāśliṣṭakaṭipradēśam ।
sandhyāruṇaṃ pāśasṛṇī vahantaṃ
bhayāpahaṃ śaktigaṇēśamīḍē ॥ 5 ॥
6. śrī dvija gaṇapatiḥ
yaṃ pustakākṣa guṇadaṇḍakamaṇḍalu śrī-
-vidyōtamānakarabhūṣaṇaminduvarṇam ।
stambēramānanachatuṣṭayaśōbhamānaṃ
tvāṃ yaḥ smarēt dvijagaṇādhipatē sa dhanyaḥ ॥ 6 ॥
7. śrī siddha gaṇapatiḥ
pakvachūtaphalapuṣpamañjarī-
-rikṣudaṇḍatilamōdakaiḥ saha ।
udvahan paraśumastu tē namaḥ
śrīsamṛddhiyuta hēmapiṅgaḻa ॥ 7 ॥
8. śrī uchChiṣṭa gaṇapatiḥ
nīlābjadāḍimīvīṇāśālīguñjākṣasūtrakam ।
dadhaduchChiṣṭanāmāyaṃ gaṇēśaḥ pātu mēchakaḥ ॥ 8 ॥
9. śrī vighna gaṇapatiḥ
śaṅkhēkṣuchāpakusumēṣukuṭhārapāśa-
-chakrasvadantasṛṇimañjarikāśarādyaiḥ ।
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-vighnēśvarō vijayatē tapanīyagauraḥ ॥ 9 ॥
10. śrī kṣipra gaṇapatiḥ
dantakalpalatāpāśaratnakumbhāṅkuśōjjvalam ।
bandhūkakamanīyābhaṃ dhyāyēt kṣipragaṇādhipam ॥ 10 ॥
11. śrī hēramba gaṇapatiḥ
abhayavaradahastaḥ pāśadantākṣamālā-
-sṛṇiparaśu dadhānō mudgaraṃ mōdakaṃ cha ।
phalamadhigatasiṃhaḥ pañchamātaṅgavaktrō
gaṇapatiratigauraḥ pātu hērambanāmā ॥ 11 ॥
12. śrī lakṣmī gaṇapatiḥ
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakumbhākuśān
pāśaṃ kalpalatāṃ cha khaḍgavilasajjyōtiḥ sudhānirjharaḥ ।
śyāmēnāttasarōruhēṇa sahitaṃ dēvīdvayaṃ chāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō'vatāt ॥ 12 ॥
13. śrī mahā gaṇapatiḥ
hastīndrānanaminduchūḍamaruṇachChāyaṃ trinētraṃ rasā-
-dāśliṣṭaṃ priyayā sapadmakarayā svāṅkasthayā santatam ।
bījāpūragadēkṣukārmukalasachchakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṃ bhajē ॥ 13 ॥
14. śrī vijaya gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ ।
vighnaṃ nihantu naḥ sarvaṃ raktavarṇō vināyakaḥ ॥ 14 ॥
15. śrī nṛtta gaṇapatiḥ
pāśāṅkuśāpūpakuṭhāradanta-
-chañchatkarākluptavarāṅgulīkam ।
pītaprabhaṃ kalpatarōradhasthaṃ
bhajāmi nṛttōpapadaṃ gaṇēśam ॥ 15 ॥
16. śrī ūrdhva gaṇapatiḥ
kalhāraśālikamalēkṣukachāpabāṇa-
-dantaprarōhakagadī kanakōjjvalāṅgaḥ ।
āliṅganōdyatakarō haritāṅgayaṣṭyā
dēvyā karōtu śubhamūrdhvagaṇādhipō mē ॥ 16 ॥
17. śrī ēkākṣara gaṇapatiḥ
raktō raktāṅgarāgāṅkuśakusumayutastundilaśchandramauḻiḥ
nētrairyuktastribhirvāmanakaracharaṇō bījapūraṃ dadhānaḥ ।
hastāgrāklupta pāśāṅkuśaradavaradō nāgavaktrō'hibhūṣō
dēvaḥ padmāsanasthō bhavatu sukhakarō bhūtayē vighnarājaḥ ॥ 17 ॥
18. śrī vara gaṇapatiḥ
sindūrābhamibhānanaṃ trinayanaṃ hastē cha pāśāṅkuśau
bibhrāṇaṃ madhumatkapālamaniśaṃ sādhvindumauḻiṃ bhajē ।
puṣṭyāśliṣṭatanuṃ dhvajāgrakarayā padmōllasaddhastayā
tadyōnyāhita pāṇimāttavasumatpātrōllasatpuṣkaram ॥ 18 ॥
19. śrī tryakṣara gaṇapatiḥ
gajēndravadanaṃ sākṣāchchalatkarṇasuchāmaraṃ
hēmavarṇaṃ chaturbāhuṃ pāśāṅkuśadharaṃ varam ।
svadantaṃ dakṣiṇē hastē savyē tvāmrapalaṃ tathā
puṣkarairmōdakaṃ chaiva dhārayantamanusmarēt ॥ 19 ॥
20. śrī kṣipraprasāda gaṇapatiḥ
dhṛtapāśāṅkuśakalpalatā svaradaścha bījapūrayutaḥ
śaśiśakalakalitamauḻistrilōchanō'ruṇaścha gajavadanaḥ ।
bhāsurabhūṣaṇadīptō bṛhadudaraḥ padmaviṣṭarōllasitaḥ
vighnapayōdharapavanaḥ karadhṛtakamalaḥ sadāstu mē bhūtyai ॥ 20 ॥
21. śrī haridrā gaṇapatiḥ
haridrābhaṃ chaturbāhuṃ karīndravadanaṃ prabhum ।
pāśāṅkuśadharaṃ dēvaṃ mōdakaṃ dantamēva cha ।
bhaktābhayapradātāraṃ vandē vighnavināśanam ॥ 21 ॥
22. śrī ēkadanta gaṇapatiḥ
lambōdaraṃ śyāmatanuṃ gaṇēśaṃ
kuṭhāramakṣasrajamūrdhvagātram ।
salaḍḍukaṃ dantamadhaḥ karābhyāṃ
vāmētarābhyāṃ cha dadhānamīḍē ॥ 22 ॥
23. śrī sṛṣṭi gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ ।
vighnaṃ nihantu naḥ śōṇaḥ sṛṣṭidakṣō vināyakaḥ ॥ 23 ॥
24. śrī uddaṇḍa gaṇapatiḥ
kalhārāmbujabījapūrakagadādantēkṣuchāpaṃ sumaṃ
bibhrāṇō maṇikumbhaśālikalaśau pāśaṃ sṛṇiṃ chābjakam ।
gaurāṅgyā ruchirāravindakarayā dēvyā samāliṅgataḥ
śōṇāṅgaḥ śubhamātanōtu bhajatāmuddaṇḍavighnēśvaraḥ ॥ 24 ॥
25. śrī ṛṇamōchaka gaṇapatiḥ
pāśāṅkuśau dantajambu dadhānaḥ sphāṭikaprabhaḥ ।
raktāṃśukō gaṇapatirmudē syādṛṇamōchakaḥ ॥ 25 ॥
26. śrī ḍhuṇḍhi gaṇapatiḥ
akṣamālāṃ kuṭhāraṃ cha ratnapātraṃ svadantakam ।
dhattē karairvighnarājō ḍhuṇḍhināmā mudē'stu naḥ ॥ 26 ॥
27. śrī dvimukha gaṇapatiḥ
svadantapāśāṅkuśaratnapātraṃ
karairdadhānō harinīlagātraḥ ।
raktāṃśukō ratnakirīṭamālī
bhūtyai sadā mē dvimukhō gaṇēśaḥ ॥ 27 ॥
28. śrī trimukha gaṇapatiḥ
śrīmattīkṣṇaśikhāṅkuśākṣavaradān dakṣē dadhānaḥ karaiḥ
pāśaṃ chāmṛtapūrṇakumbhamabhayaṃ vāmē dadhānō mudā ।
pīṭhē svarṇamayāravindavilasatsatkarṇikābhāsurē
svāsīnastrimukhaḥ palāśaruchirō nāgānanaḥ pātu naḥ ॥ 28 ॥
29. śrī siṃha gaṇapatiḥ
vīṇāṃ kalpalatāmariṃ cha varadaṃ dakṣē vidattē karai-
-rvāmē tāmarasaṃ cha ratnakalaśaṃ sanmañjarīṃ chābhayam ।
śuṇḍādaṇḍalasanmṛgēndravadanaḥ śaṅkhēndugauraḥ śubhō
dīvyadratnanibhāṃśukō gaṇapatiḥ pāyādapāyat sa naḥ ॥ 29 ॥
30. śrī yōga gaṇapatiḥ
yōgārūḍhō yōgapaṭṭābhirāmō
bālārkābhaśchēndranīlāṃśukāḍhyaḥ ।
pāśēkṣvakṣān yōgadaṇḍaṃ dadhānō
pāyānnityaṃ yōgavighnēśvarō naḥ ॥ 30 ॥
31. śrī durgā gaṇapatiḥ
taptakāñchanasaṅkāśaśchāṣṭahastō mahattanuḥ
dīptāṅkuśaṃ śaraṃ chākṣaṃ dantu dakṣē vahan karaiḥ ।
vāmē pāśaṃ kārmukaṃ cha latāṃ jambu dadhatkaraiḥ
raktāṃśukaḥ sadā bhūyāddurgāgaṇapatirmudē ॥ 31 ॥
32. śrī saṅkaṣṭahara gaṇapatiḥ
bālārkāruṇakāntirvāmē bālāṃ vahannaṅkē
lasadindīvarahastāṃ gaurāṅgīṃ ratnaśōbhāḍhyām ।
dakṣē'ṅkuśavaradānaṃ vāmē pāśaṃ cha pāyasaṃ pātraṃ
nīlāṃśukalasamānaḥ pīṭhē padmāruṇē tiṣṭhan ॥ 32 ॥
saṅkaṭaharaṇaḥ pāyāt saṅkaṭapūgādgajānanō nityam ।
śrī vallabha gaṇapati
bījāpūra gadēkṣukārmukabhujāchakrābja pāśōtpala
vrīhyagrasvaviṣāṇa ratnakalaśa prōdyatkarāmbhōruhaḥ ।
dhyēyō vallabhayā cha padmakarayāśliṣṭō jvaladbhūṣayā
viśvōtpattivināśasaṃsthitikarō vighnō viśiṣṭārthadaḥ ॥
śrī siddhidēvī
pītavarṇāṃ dvinētrāṃ tāmēkavaktrāmbujadvayāṃ
navaratnakirīṭāṃ cha pītāmbarasudhāriṇīm ।
vāmahastē mahāpadmaṃ dakṣē lambakarānvitāṃ
jājīchampakamālāṃ cha tribhaṅgīṃ lalitāṅgikām ॥
gaṇēśadakṣiṇē bhāgē guruḥ siddhiṃ tu bhāvayēt ॥
śrī buddhidēvī
dvihastāṃ cha dvinētrāṃ tāmēkavaktrāṃ tribhaṅgikāṃ
muktāmaṇikirīṭāṃ cha dakṣē hastē mahōtpalam ।
vāmē pralambahastāṃ cha divyāmbarasudhāriṇīṃ
śyāmavarṇanibhāṃ bhāsvatsarvābharaṇabhūṣitām ॥
pārijātōtpalāmālyāṃ gaṇēśō vāmapārśvakē
dhyātvā buddhiṃ surūpāṃ samarchayēddēśikōttamaḥ ॥