1) वि॒श्वरू॑पो॒ वै वै वि॒श्वरू॑पो वि॒श्वरू॑पो॒ वै ।
1) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ ।
2) वै त्वा॒ष्ट्र स्त्वा॒ष्ट्रो वै वै त्वा॒ष्ट्रः ।
3) त्वा॒ष्ट्रः पु॒रोहि॑तः पु॒रोहि॑त स्त्वा॒ष्ट्र स्त्वा॒ष्ट्रः पु॒रोहि॑तः ।
4) पु॒रोहि॑तो दे॒वाना᳚-न्दे॒वाना᳚-म्पु॒रोहि॑तः पु॒रोहि॑तो दे॒वाना᳚म् ।
4) पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ।
5) दे॒वाना॑ मासी दासी-द्दे॒वाना᳚-न्दे॒वाना॑ मासीत् ।
6) आ॒सी॒-थ्स्व॒स्रीय॑-स्स्व॒स्रीय॑ आसी दासी-थ्स्व॒स्रीयः॑ ।
7) स्व॒स्रीयो ऽसु॑राणा॒ मसु॑राणाग् स्व॒स्रीय॑-स्स्व॒स्रीयो ऽसु॑राणाम् ।
8) असु॑राणा॒-न्तस्य॒ तस्या सु॑राणा॒ मसु॑राणा॒-न्तस्य॑ ।
9) तस्य॒ त्रीणि॒ त्रीणि॒ तस्य॒ तस्य॒ त्रीणि॑ ।
10) त्रीणि॑ शी॒र्॒षाणि॑ शी॒र्॒षाणि॒ त्रीणि॒ त्रीणि॑ शी॒र्॒षाणि॑ ।
11) शी॒र्॒षा ण्या॑स-न्नास-ञ्छी॒र्॒षाणि॑ शी॒र्॒षा ण्या॑सन्न् ।
12) आ॒स॒-न्थ्सो॒म॒पानग्ं॑ सोम॒पान॑ मास-न्नास-न्थ्सोम॒पान᳚म् ।
13) सो॒म॒पानग्ं॑ सुरा॒पानग्ं॑ सुरा॒पानग्ं॑ सोम॒पानग्ं॑ सोम॒पानग्ं॑ सुरा॒पान᳚म् ।
13) सो॒म॒पान॒मिति॑ सोम - पान᳚म् ।
14) सु॒रा॒पान॑ म॒न्नाद॑न म॒न्नाद॑नग्ं सुरा॒पानग्ं॑ सुरा॒पान॑ म॒न्नाद॑नम् ।
14) सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् ।
15) अ॒न्नाद॑न॒ग्ं॒ स सो᳚ ऽन्नाद॑न म॒न्नाद॑न॒ग्ं॒ सः ।
15) अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् ।
16) स प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒ग्ं॒ स स प्र॒त्यक्ष᳚म् ।
17) प्र॒त्यक्ष॑-न्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑-न्दे॒वेभ्यः॑ ।
17) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् ।
18) दे॒वेभ्यो॑ भा॒ग-म्भा॒ग-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ भा॒गम् ।
19) भा॒ग म॑वद दवद-द्भा॒ग-म्भा॒ग म॑वदत् ।
20) अ॒व॒द॒-त्प॒रोक्ष॑-म्प॒रोक्ष॑ मवद दवद-त्प॒रोक्ष᳚म् ।
21) प॒रोक्ष॒ मसु॑रे॒भ्यो ऽसु॑रेभ्यः प॒रोक्ष॑-म्प॒रोक्ष॒ मसु॑रेभ्यः ।
21) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् ।
22) असु॑रेभ्य॒-स्सर्व॑स्मै॒ सर्व॑स्मा॒ असु॑रे॒भ्यो ऽसु॑रेभ्य॒-स्सर्व॑स्मै ।
23) सर्व॑स्मै॒ वै वै सर्व॑स्मै॒ सर्व॑स्मै॒ वै ।
24) वै प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॒-वैँ वै प्र॒त्यक्ष᳚म् ।
25) प्र॒त्यक्ष॑-म्भा॒ग-म्भा॒ग-म्प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑-म्भा॒गम् ।
25) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् ।
26) भा॒गं-वँ॑दन्ति वदन्ति भा॒ग-म्भा॒गं-वँ॑दन्ति ।
27) व॒द॒न्ति॒ यस्मै॒ यस्मै॑ वदन्ति वदन्ति॒ यस्मै᳚ ।
28) यस्मा॑ ए॒वैव यस्मै॒ यस्मा॑ ए॒व ।
29) ए॒व प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒वैव प॒रोक्ष᳚म् ।
30) प॒रोक्षं॒-वँद॑न्ति॒ वद॑न्ति प॒रोक्ष॑-म्प॒रोक्षं॒-वँद॑न्ति ।
30) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् ।
31) वद॑न्ति॒ तस्य॒ तस्य॒ वद॑न्ति॒ वद॑न्ति॒ तस्य॑ ।
32) तस्य॑ भा॒गो भा॒ग स्तस्य॒ तस्य॑ भा॒गः ।
33) भा॒ग उ॑दि॒त उ॑दि॒तो भा॒गो भा॒ग उ॑दि॒तः ।
34) उ॒दि॒त स्तस्मा॒-त्तस्मा॑ दुदि॒त उ॑दि॒त स्तस्मा᳚त् ।
35) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ ।
36) इन्द्रो॑ ऽबिभे दबिभे॒ दिन्द्र॒ इन्द्रो॑ ऽबिभेत् ।
37) अ॒बि॒भे॒ दी॒दृं ई॒दृं ंअ॑बिभे दबिभे दी॒दृम् ।
38) ई॒दृं-वैँ वा ई॒दृं ई॒दृं-वैँ ।
39) वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रम् ।
40) रा॒ष्ट्रं-विँ वि रा॒ष्ट्रग्ं रा॒ष्ट्रं-विँ ।
41) वि प॒र्याव॑र्तयति प॒र्याव॑र्तयति॒ वि वि प॒र्याव॑र्तयति ।
42) प॒र्याव॑र्तय॒तीतीति॑ प॒र्याव॑र्तयति प॒र्याव॑र्तय॒तीति॑ ।
42) प॒र्याव॑र्तय॒तीति॑ परि - आव॑र्तयति ।
43) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ ।
44) तस्य॒ वज्रं॒-वँज्र॒-न्तस्य॒ तस्य॒ वज्र᳚म् ।
45) वज्र॑ मा॒दाया॒ दाय॒ वज्रं॒-वँज्र॑ मा॒दाय॑ ।
46) आ॒दाय॑ शी॒र्॒षाणि॑ शी॒र्॒षा ण्या॒दाया॒ दाय॑ शी॒र्॒षाणि॑ ।
46) आ॒दायेत्या᳚ - दाय॑ ।
47) शी॒र्॒षा ण्य॑च्छिन दच्छिनच् छी॒र्॒षाणि॑ शी॒र्॒षा ण्य॑च्छिनत् ।
48) अ॒च्छि॒न॒-द्य-द्यद॑च्छिन दच्छिन॒-द्यत् ।
49) य-थ्सो॑म॒पानग्ं॑ सोम॒पानं॒-यँ-द्य-थ्सो॑म॒पान᳚म् ।
50) सो॒म॒पान॒ मासी॒ दासी᳚-थ्सोम॒पानग्ं॑ सोम॒पान॒ मासी᳚त् ।
50) सो॒म॒पान॒मिति॑ सोम - पान᳚म् ।
॥ 1 ॥ (50/62)
1) आसी॒-थ्स स आसी॒ दासी॒-थ्सः ।
2) स क॒पिञ्ज॑लः क॒पिञ्ज॑ल॒-स्स स क॒पिञ्ज॑लः ।
3) क॒पिञ्ज॑लो ऽभवदभव-त्क॒पिञ्ज॑लः क॒पिञ्ज॑लो ऽभवत् ।
4) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
5) य-थ्सु॑रा॒पानग्ं॑ सुरा॒पानं॒-यँ-द्य-थ्सु॑रा॒पान᳚म् ।
6) सु॒रा॒पान॒ग्ं॒ स स सु॑रा॒पानग्ं॑ सुरा॒पान॒ग्ं॒ सः ।
6) सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् ।
7) स क॑ल॒विङ्कः॑ कल॒विङ्क॒-स्स स क॑ल॒विङ्कः॑ ।
8) क॒ल॒विङ्को॒ य-द्य-त्क॑ल॒विङ्कः॑ कल॒विङ्को॒ यत् ।
9) यद॒न्नाद॑न म॒न्नाद॑नं॒-यँ-द्यद॒न्नाद॑नम् ।
10) अ॒न्नाद॑न॒ग्ं॒ स सो᳚ ऽन्नाद॑न म॒न्नाद॑न॒ग्ं॒ सः ।
10) अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् ।
11) स ति॑त्ति॒रि स्ति॑त्ति॒रि-स्स स ति॑त्ति॒रिः ।
12) ति॒त्ति॒रि स्तस्य॒ तस्य॑ तित्ति॒रि स्ति॑त्ति॒रि स्तस्य॑ ।
13) तस्या᳚ ञ्ज॒लिना᳚ ऽञ्ज॒लिना॒ तस्य॒ तस्या᳚ ञ्ज॒लिना᳚ ।
14) अ॒ञ्ज॒लिना᳚ ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या म॑ञ्ज॒लिना᳚ ऽञ्ज॒लिना᳚ ब्रह्मह॒त्याम् ।
15) ब्र॒ह्म॒ह॒त्या मुपोप॑ ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या मुप॑ ।
15) ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् ।
16) उपा॑गृह्णा दगृह्णा॒ दुपोपा॑ गृह्णात् ।
17) अ॒गृ॒ह्णा॒-त्ता-न्ता म॑गृह्णा दगृह्णा॒-त्ताम् ।
18) ताग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-न्ता-न्ताग्ं सं॑वँथ्स॒रम् ।
19) सं॒वँ॒थ्स॒र म॑बिभ रबिभ-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र म॑बिभः ।
19) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
20) अ॒बि॒भ॒ स्त-न्त म॑बिभ रबिभ॒ स्तम् ।
21) त-म्भू॒तानि॑ भू॒तानि॒ त-न्त-म्भू॒तानि॑ ।
22) भू॒ता न्य॒भ्य॑भि भू॒तानि॑ भू॒ता न्य॒भि ।
23) अ॒भ्य॑क्रोश-न्नक्रोश-न्न॒भ्या᳚(1॒)भ्य॑क्रोशन्न् ।
24) अ॒क्रो॒श॒-न्ब्रह्म॑ह॒-न्ब्रह्म॑ह-न्नक्रोश-न्नक्रोश॒-न्ब्रह्म॑हन्न् ।
25) ब्रह्म॑ह॒-न्नितीति॒ ब्रह्म॑ह॒-न्ब्रह्म॑ह॒-न्निति॑ ।
25) ब्रह्म॑ह॒न्निति॒ ब्रह्म॑ - ह॒न्न् ।
26) इति॒ स स इतीति॒ सः ।
27) स पृ॑थि॒वी-म्पृ॑थि॒वीग्ं स स पृ॑थि॒वीम् ।
28) पृ॒थि॒वी मुपोप॑ पृथि॒वी-म्पृ॑थि॒वी मुप॑ ।
29) उपा॑सी ददसीद॒ दुपोपा॑ सीदत् ।
30) अ॒सी॒ द॒द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै ।
31) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ।
32) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् ।
32) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
33) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ ।
34) प्रति॑ गृहाण गृहाण॒ प्रति॒ प्रति॑ गृहाण ।
35) गृ॒हा॒णे तीति॑ गृहाण गृहा॒णे ति॑ ।
36) इति॒ सा सेतीति॒ सा ।
37) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् ।
38) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
39) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
40) वृ॒णै॒ खा॒ता-त्खा॒ता-द्वृ॑णै वृणै खा॒तात् ।
41) खा॒ता-त्प॑राभवि॒ष्यन्ती॑ पराभवि॒ष्यन्ती॑ खा॒ता-त्खा॒ता-त्प॑राभवि॒ष्यन्ती᳚ ।
42) प॒रा॒भ॒वि॒ष्यन्ती॑ मन्ये मन्ये पराभवि॒ष्यन्ती॑ पराभवि॒ष्यन्ती॑ मन्ये ।
42) प॒रा॒भ॒वि॒ष्यन्तीति॑ परा - भ॒वि॒ष्यन्ती᳚ ।
43) म॒न्ये॒ तत॒ स्ततो॑ मन्ये मन्ये॒ ततः॑ ।
44) ततो॒ मा मा तत॒ स्ततो॒ मा ।
45) मा परा॒ परा॒ मा मा परा᳚ ।
46) परा॑ भूव-म्भूव॒-म्परा॒ परा॑ भूवम् ।
47) भू॒व॒ मितीति॑ भूव-म्भूव॒ मिति॑ ।
48) इति॑ पु॒रा पु॒रेतीति॑ पु॒रा ।
49) पु॒रा ते॑ ते पु॒रा पु॒रा ते᳚ ।
50) ते॒ सं॒वँ॒थ्स॒रा-थ्सं॑वँथ्स॒रा-त्ते॑ ते संवँथ्स॒रात् ।
॥ 2 ॥ (50/57)
1) सं॒वँ॒थ्स॒रा दप्यपि॑ संवँथ्स॒रा-थ्सं॑वँथ्स॒रा दपि॑ ।
1) सं॒वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् ।
2) अपि॑ रोहा-द्रोहा॒ दप्यपि॑ रोहात् ।
3) रो॒हा॒ दितीति॑ रोहा-द्रोहा॒दिति॑ ।
4) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
5) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् ।
6) तस्मा᳚-त्पु॒रा पु॒रा तस्मा॒-त्तस्मा᳚-त्पु॒रा ।
7) पु॒रा सं॑वँथ्स॒रा-थ्सं॑वँथ्स॒रा-त्पु॒रा पु॒रा सं॑वँथ्स॒रात् ।
8) सं॒वँ॒थ्स॒रा-त्पृ॑थि॒व्यै पृ॑थि॒व्यै सं॑वँथ्स॒रा-थ्सं॑वँथ्स॒रा-त्पृ॑थि॒व्यै ।
8) सं॒वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् ।
9) पृ॒थि॒व्यै खा॒त-ङ्खा॒त-म्पृ॑थि॒व्यै पृ॑थि॒व्यै खा॒तम् ।
10) खा॒त मप्यपि॑ खा॒त-ङ्खा॒त मपि॑ ।
11) अपि॑ रोहति रोह॒ त्यप्यपि॑ रोहति ।
12) रो॒ह॒ति॒ वारे॑वृतं॒-वाँरे॑वृतग्ं रोहति रोहति॒ वारे॑वृतम् ।
13) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि ।
13) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् ।
14) ह्य॑स्या अस्यै॒ हि ह्य॑स्यै ।
15) अ॒स्यै॒ तृती॑य॒-न्तृती॑य मस्या अस्यै॒ तृती॑यम् ।
16) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ।
17) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ ।
17) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
18) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
19) अ॒गृ॒ह्णा॒-त्त-त्तद॑गृह्णा दगृह्णा॒-त्तत् ।
20) त-थ्स्वकृ॑त॒ग्ग्॒ स्वकृ॑त॒-न्त-त्त-थ्स्वकृ॑तम् ।
21) स्वकृ॑त॒ मिरि॑ण॒ मिरि॑ण॒ग्ग्॒ स्वकृ॑त॒ग्ग्॒ स्वकृ॑त॒ मिरि॑णम् ।
21) स्वकृ॑त॒मिति॒ स्व - कृ॒त॒म् ।
22) इरि॑ण मभव दभव॒ दिरि॑ण॒ मिरि॑ण मभवत् ।
23) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् ।
24) तस्मा॒ दाहि॑ताग्नि॒ राहि॑ताग्नि॒ स्तस्मा॒-त्तस्मा॒ दाहि॑ताग्निः ।
25) आहि॑ताग्नि-श्श्र॒द्धादे॑व-श्श्र॒द्धादे॑व॒ आहि॑ताग्नि॒ राहि॑ताग्नि-श्श्र॒द्धादे॑वः ।
25) आहि॑ताग्नि॒रित्याहि॑त - अ॒ग्निः॒ ।
26) श्र॒द्धादे॑व॒-स्स्वकृ॑ते॒ स्वकृ॑ते श्र॒द्धादे॑व-श्श्र॒द्धादे॑व॒-स्स्वकृ॑ते ।
26) श्र॒द्धादे॑व॒ इति॑ श्र॒द्धा - दे॒वः॒ ।
27) स्वकृ॑त॒ इरि॑ण॒ इरि॑णे॒ स्वकृ॑ते॒ स्वकृ॑त॒ इरि॑णे ।
27) स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ ।
28) इरि॑णे॒ न ने रि॑ण॒ इरि॑णे॒ न ।
29) नावाव॒ न नाव॑ ।
30) अव॑ स्ये-थ्स्ये॒ दवाव॑ स्येत् ।
31) स्ये॒-द्ब्र॒ह्म॒ह॒त्यायै᳚ ब्रह्मह॒त्यायै᳚ स्ये-थ्स्ये-द्ब्रह्मह॒त्यायै᳚ ।
32) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि ।
32) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
33) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
34) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
35) वर्ण॒-स्स स वर्णो॒ वर्ण॒-स्सः ।
36) स वन॒स्पती॒न्॒. वन॒स्पती॒-न्थ्स स वन॒स्पतीन्॑ ।
37) वन॒स्पती॒ नुपोप॒ वन॒स्पती॒न्॒. वन॒स्पती॒ नुप॑ ।
38) उपा॑सी ददसीद॒ दुपोपा॑ सीदत् ।
39) अ॒सी॒द॒ द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै ।
40) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ।
41) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् ।
41) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
42) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ ।
43) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत ।
44) गृ॒ह्णी॒ते तीति॑ गृह्णीत गृह्णी॒ते ति॑ ।
45) इति॒ ते त इतीति॒ ते ।
46) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् ।
47) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् ।
48) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै ।
49) वृ॒णा॒म॒है॒ वृ॒क्णा-द्वृ॒क्णा-द्वृ॑णामहै वृणामहै वृ॒क्णात् ।
50) वृ॒क्णा-त्प॑राभवि॒ष्यन्तः॑ पराभवि॒ष्यन्तो॑ वृ॒क्णा-द्वृ॒क्णा-त्प॑राभवि॒ष्यन्तः॑ ।
॥ 3 ॥ (50/60)
1) प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे मन्यामहे पराभवि॒ष्यन्तः॑ पराभवि॒ष्यन्तो॑ मन्यामहे ।
1) प॒रा॒भ॒वि॒ष्यन्त॒ इति॑ परा - भ॒वि॒ष्यन्तः॑ ।
2) म॒न्या॒म॒हे॒ तत॒ स्ततो॑ मन्यामहे मन्यामहे॒ ततः॑ ।
3) ततो॒ मा मा तत॒ स्ततो॒ मा ।
4) मा परा॒ परा॒ मा मा परा᳚ ।
5) परा॑ भूम भूम॒ परा॒ परा॑ भूम ।
6) भू॒मे तीति॑ भूम भू॒मे ति॑ ।
7) इत्या॒व्रश्च॑ना दा॒व्रश्च॑ना॒ दिती त्या॒व्रश्च॑नात् ।
8) आ॒व्रश्च॑ना-द्वो व आ॒व्रश्च॑ना दा॒व्रश्च॑ना-द्वः ।
8) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् ।
9) वो॒ भूयाग्ं॑सो॒ भूयाग्ं॑सो वो वो॒ भूयाग्ं॑सः ।
10) भूयाग्ं॑स॒ उदु-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ उत् ।
11) उ-त्ति॑ष्ठा-न्तिष्ठा॒ नुदु-त्ति॑ष्ठान् ।
12) ति॒ष्ठा॒ नितीति॑ तिष्ठा-न्तिष्ठा॒ निति॑ ।
13) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
14) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् ।
15) तस्मा॑ दा॒व्रश्च॑ना दा॒व्रश्च॑ना॒-त्तस्मा॒-त्तस्मा॑ दा॒व्रश्च॑नात् ।
16) आ॒व्रश्च॑ना-द्वृ॒क्षाणां᳚-वृँ॒क्षाणा॑ मा॒व्रश्च॑ना दा॒व्रश्च॑ना-द्वृ॒क्षाणा᳚म् ।
16) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् ।
17) वृ॒क्षाणा॒-म्भूयाग्ं॑सो॒ भूयाग्ं॑सो वृ॒क्षाणां᳚-वृँ॒क्षाणा॒-म्भूयाग्ं॑सः ।
18) भूयाग्ं॑स॒ उदु-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ उत् ।
19) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
20) ति॒ष्ठ॒न्ति॒ वारे॑वृतं॒-वाँरे॑वृत-न्तिष्ठन्ति तिष्ठन्ति॒ वारे॑वृतम् ।
21) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि ।
21) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् ।
22) ह्ये॑षा मेषा॒ग्ं॒ हि ह्ये॑षाम् ।
23) ए॒षा॒-न्तृती॑य॒-न्तृती॑य मेषा मेषा॒-न्तृती॑यम् ।
24) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ।
25) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ ।
25) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
26) प्रत्य॑गृह्ण-न्नगृह्ण॒-न्प्रति॒ प्रत्य॑गृह्णन्न् ।
27) अ॒गृ॒ह्ण॒-न्थ्स सो॑ ऽगृह्ण-न्नगृह्ण॒-न्थ्सः ।
28) स नि॑र्या॒सो नि॑र्या॒स-स्स स नि॑र्या॒सः ।
29) नि॒र्या॒सो॑ ऽभव दभव-न्निर्या॒सो नि॑र्या॒सो॑ ऽभवत् ।
29) नि॒र्या॒स इति॑ निः - या॒सः ।
30) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् ।
31) तस्मा᳚-न्निर्या॒सस्य॑ निर्या॒सस्य॒ तस्मा॒-त्तस्मा᳚-न्निर्या॒सस्य॑ ।
32) नि॒र्या॒सस्य॒ न न नि॑र्या॒सस्य॑ निर्या॒सस्य॒ न ।
32) नि॒र्या॒सस्येति॑ निः - या॒सस्य॑ ।
33) नाश्य॑ मा॒श्य॑-न्न नाश्य᳚म् ।
34) आ॒श्य॑-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ आ॒श्य॑ मा॒श्य॑-म्ब्रह्मह॒त्यायै᳚ ।
35) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि ।
35) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
36) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
37) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
38) वर्णो ऽथो॒ अथो॒ वर्णो॒ वर्णो ऽथो᳚ ।
39) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
39) अथो॒ इत्यथो᳚ ।
40) खलु॒ यो यः खलु॒ खलु॒ यः ।
41) य ए॒वैव यो य ए॒व ।
42) ए॒व लोहि॑तो॒ लोहि॑त ए॒वैव लोहि॑तः ।
43) लोहि॑तो॒ यो यो लोहि॑तो॒ लोहि॑तो॒ यः ।
44) यो वा॑ वा॒ यो यो वा᳚ ।
45) वा॒ ऽऽव्रश्च॑ना दा॒व्रश्च॑ना-द्वा वा॒ ऽऽव्रश्च॑नात् ।
46) आ॒व्रश्च॑ना-न्नि॒र्येष॑ति नि॒र्येष॑ त्या॒व्रश्च॑ना दा॒व्रश्च॑ना-न्नि॒र्येष॑ति ।
46) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् ।
47) नि॒र्येष॑ति॒ तस्य॒ तस्य॑ नि॒र्येष॑ति नि॒र्येष॑ति॒ तस्य॑ ।
47) नि॒र्येष॒तीति॑ निः - येष॑ति ।
48) तस्य॒ न न तस्य॒ तस्य॒ न ।
49) नाश्य॑ मा॒श्य॑-न्न नाश्य᳚म् ।
50) आ॒श्य॑-ङ्काम॒-ङ्काम॑ मा॒श्य॑ मा॒श्य॑-ङ्काम᳚म् ।
॥ 4 ॥ (50/61)
1) काम॑ म॒न्यस्या॒ न्यस्य॒ काम॒-ङ्काम॑ म॒न्यस्य॑ ।
2) अ॒न्यस्य॒ स सो᳚ ऽन्यस्या॒ न्यस्य॒ सः ।
3) स स्त्री॑षग्ंसा॒दग्ग् स्त्री॑षग्ंसा॒दग्ं स स स्त्री॑षग्ंसा॒दम् ।
4) स्त्री॒ष॒ग्ं॒सा॒द मुपोप॑ स्त्रीषग्ंसा॒दग्ग् स्त्री॑षग्ंसा॒द मुप॑ ।
4) स्त्री॒ष॒ग्ं॒सा॒दमिति॑ स्त्री - स॒ग्ं॒सा॒दम् ।
5) उपा॑सीद दसीद॒ दुपोपा॑सीदत् ।
6) अ॒सी॒द॒ द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै ।
7) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ।
8) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् ।
8) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
9) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ ।
10) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत ।
11) गृ॒ह्णी॒ते तीति॑ गृह्णीत गृह्णी॒ते ति॑ ।
12) इति॒ ता स्ता इतीति॒ ताः ।
13) ता अ॑ब्रुव-न्नब्रुव॒-न्ता स्ता अ॑ब्रुवन्न् ।
14) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् ।
15) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै ।
16) वृ॒णा॒म॒हा॒ ऋत्वि॑या॒ दृत्वि॑या-द्वृणामहै वृणामहा॒ ऋत्वि॑यात् ।
17) ऋत्वि॑या-त्प्र॒जा-म्प्र॒जा मृत्वि॑या॒ दृत्वि॑या-त्प्र॒जाम् ।
18) प्र॒जां-विँ॑न्दामहै विन्दामहै प्र॒जा-म्प्र॒जां-विँ॑न्दामहै ।
18) प्र॒जामिति॑ प्र - जाम् ।
19) वि॒न्दा॒म॒है॒ काम॒-ङ्कामं॑-विँन्दामहै विन्दामहै॒ काम᳚म् ।
20) काम॒ मा काम॒-ङ्काम॒ मा ।
21) आ विज॑नितो॒-र्विज॑नितो॒रा विज॑नितोः ।
22) विज॑नितो॒-स्सग्ं सं-विँज॑नितो॒-र्विज॑नितो॒-स्सम् ।
22) विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ ।
23) स-म्भ॑वाम भवाम॒ सग्ं स-म्भ॑वाम ।
24) भ॒वा॒मे तीति॑ भवाम भवा॒मे ति॑ ।
25) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
26) तस्मा॒ दृत्वि॑या॒ दृत्वि॑या॒-त्तस्मा॒-त्तस्मा॒ दृत्वि॑यात् ।
27) ऋत्वि॑या॒-थ्स्त्रिय॒-स्स्त्रिय॒ ऋत्वि॑या॒ दृत्वि॑या॒-थ्स्त्रियः॑ ।
28) स्त्रियः॑ प्र॒जा-म्प्र॒जाग् स्त्रिय॒-स्स्त्रियः॑ प्र॒जाम् ।
29) प्र॒जां-विँ॑न्दन्ते विन्दन्ते प्र॒जा-म्प्र॒जां-विँ॑न्दन्ते ।
29) प्र॒जामिति॑ प्र - जाम् ।
30) वि॒न्द॒न्ते॒ काम॒-ङ्कामं॑-विँन्दन्ते विन्दन्ते॒ काम᳚म् ।
31) काम॒ मा काम॒-ङ्काम॒ मा ।
32) आ विज॑नितो॒-र्विज॑नितो॒रा विज॑नितोः ।
33) विज॑नितो॒-स्सग्ं सं-विँज॑नितो॒-र्विज॑नितो॒-स्सम् ।
33) विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ ।
34) स-म्भ॑वन्ति भवन्ति॒ सग्ं स-म्भ॑वन्ति ।
35) भ॒व॒न्ति॒ वारे॑वृतं॒-वाँरे॑वृत-म्भवन्ति भवन्ति॒ वारे॑वृतम् ।
36) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि ।
36) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् ।
37) ह्या॑सा मासा॒ग्ं॒ हि ह्या॑साम् ।
38) आ॒सा॒-न्तृती॑य॒-न्तृती॑य मासा मासा॒-न्तृती॑यम् ।
39) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ।
40) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ ।
40) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
41) प्रत्य॑गृह्ण-न्नगृह्ण॒-न्प्रति॒ प्रत्य॑गृह्णन्न् ।
42) अ॒गृ॒ह्ण॒-न्थ्सा सा ऽगृ॑ह्ण-न्नगृह्ण॒-न्थ्सा ।
43) सा मल॑वद्वासा॒ मल॑वद्वासा॒-स्सा सा मल॑वद्वासाः ।
44) मल॑वद्वासा अभवदभव॒-न्मल॑वद्वासा॒ मल॑वद्वासा अभवत् ।
44) मल॑वद्वासा॒ इति॒ मल॑वत् - वा॒साः॒ ।
45) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् ।
46) तस्मा॒-न्मल॑वद्वाससा॒ मल॑वद्वाससा॒ तस्मा॒-त्तस्मा॒-न्मल॑वद्वाससा ।
47) मल॑वद्वाससा॒ न न मल॑वद्वाससा॒ मल॑वद्वाससा॒ न ।
47) मल॑वद्वास॒सेति॒ मल॑वत् - वा॒स॒सा॒ ।
48) न सग्ं स-न्न न सम् ।
49) सं-वँ॑देत वदेत॒ सग्ं सं-वँ॑देत ।
50) व॒दे॒त॒ न न व॑देत वदेत॒ न ।
॥ 5 ॥ (50/60)
1) न स॒ह स॒ह न न स॒ह ।
2) स॒हासी॑ तासीत स॒ह स॒हासी॑त ।
3) आ॒सी॒त॒ न नासी॑ तासीत॒ न ।
4) नास्या॑ अस्या॒ न नास्याः᳚ ।
5) अ॒स्या॒ अन्न॒ मन्न॑ मस्या अस्या॒ अन्न᳚म् ।
6) अन्न॑ मद्या दद्या॒ दन्न॒ मन्न॑ मद्यात् ।
7) अ॒द्या॒-द्ब्र॒ह्म॒ह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अद्या दद्या-द्ब्रह्मह॒त्यायै᳚ ।
8) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि ।
8) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ ।
9) ह्ये॑षैषा हि ह्ये॑षा ।
10) ए॒षा वर्णं॒-वँर्ण॑ मे॒षैषा वर्ण᳚म् ।
11) वर्ण॑-म्प्रति॒मुच्य॑ प्रति॒मुच्य॒ वर्णं॒-वँर्ण॑-म्प्रति॒मुच्य॑ ।
12) प्र॒ति॒मुच्यास्त॒ आस्ते᳚ प्रति॒मुच्य॑ प्रति॒मुच्यास्ते᳚ ।
12) प्र॒ति॒मुच्येति॑ प्रति - मुच्य॑ ।
13) आस्ते ऽथो॒ अथो॒ आस्त॒ आस्ते ऽथो᳚ ।
14) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
14) अथो॒ इत्यथो᳚ ।
15) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
16) आ॒हु॒ र॒भ्यञ्ज॑न म॒भ्यञ्ज॑न माहु राहु र॒भ्यञ्ज॑नम् ।
17) अ॒भ्यञ्ज॑नं॒-वाँव वावा भ्यञ्ज॑न म॒भ्यञ्ज॑नं॒-वाँव ।
17) अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् ।
18) वाव स्त्रि॒या-स्स्त्रि॒या वाव वाव स्त्रि॒याः ।
19) स्त्रि॒या अन्न॒ मन्नग्ग्॑ स्त्रि॒या-स्स्त्रि॒या अन्न᳚म् ।
20) अन्न॑ म॒भ्यञ्ज॑न म॒भ्यञ्ज॑न॒ मन्न॒ मन्न॑ म॒भ्यञ्ज॑नम् ।
21) अ॒भ्यञ्ज॑न मे॒वैवा भ्यञ्ज॑न म॒भ्यञ्ज॑न मे॒व ।
21) अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् ।
22) ए॒व न नैवैव न ।
23) न प्र॑ति॒गृह्य॑-म्प्रति॒गृह्य॒न्न न प्र॑ति॒गृह्य᳚म् ।
24) प्र॒ति॒गृह्य॒-ङ्काम॒-ङ्काम॑-म्प्रति॒गृह्य॑-म्प्रति॒गृह्य॒-ङ्काम᳚म् ।
24) प्र॒ति॒गृह्य॒मिति॑ प्रति - गृह्य᳚म् ।
25) काम॑ म॒न्य द॒न्य-त्काम॒-ङ्काम॑ म॒न्यत् ।
26) अ॒न्य दिती त्य॒न्य द॒न्य दिति॑ ।
27) इति॒ यां-याँ मितीति॒ याम् ।
28) या-म्मल॑वद्वासस॒-म्मल॑वद्वाससं॒-यांँ या-म्मल॑वद्वाससम् ।
29) मल॑वद्वाससग्ं स॒म्भव॑न्ति स॒म्भव॑न्ति॒ मल॑वद्वासस॒-म्मल॑वद्वाससग्ं स॒म्भव॑न्ति ।
29) मल॑वद्वासस॒मिति॒ मल॑वत् - वा॒स॒स॒म् ।
30) स॒म्भव॑न्ति॒ यो य-स्स॒म्भव॑न्ति स॒म्भव॑न्ति॒ यः ।
30) स॒म्भव॒न्तीति॑ सं - भव॑न्ति ।
31) य स्तत॒ स्ततो॒ यो य स्ततः॑ ।
32) ततो॒ जाय॑ते॒ जाय॑ते॒ तत॒स्ततो॒ जाय॑ते ।
33) जाय॑ते॒ स स जाय॑ते॒ जाय॑ते॒ सः ।
34) सो॑ ऽभिश॒स्तो॑ ऽभिश॒स्त-स्स सो॑ ऽभिश॒स्तः ।
35) अ॒भि॒श॒स्तो यां-याँ म॑भिश॒स्तो॑ ऽभिश॒स्तो याम् ।
35) अ॒भि॒श॒स्त इत्य॑भि - श॒स्तः ।
36) या मर॒ण्ये ऽर॑ण्ये॒ यां-याँ मर॑ण्ये ।
37) अर॑ण्ये॒ तस्यै॒ तस्या॒ अर॒ण्ये ऽर॑ण्ये॒ तस्यै᳚ ।
38) तस्यै᳚ स्ते॒न-स्स्ते॒न स्तस्यै॒ तस्यै᳚ स्ते॒नः ।
39) स्ते॒नो यां-याँग् स्ते॒न-स्स्ते॒नो याम् ।
40) या-म्परा॑ची॒-म्परा॑चीं॒-यांँ या-म्परा॑चीम् ।
41) परा॑ची॒-न्तस्यै॒ तस्यै॒ परा॑ची॒-म्परा॑ची॒-न्तस्यै᳚ ।
42) तस्यै᳚ ह्रीतमु॒खी ह्री॑तमु॒खी तस्यै॒ तस्यै᳚ ह्रीतमु॒खी ।
43) ह्री॒त॒मु॒ ख्य॑पग॒ल्भो॑ ऽपग॒ल्भो ह्री॑तमु॒खी ह्री॑तमु॒ ख्य॑पग॒ल्भः ।
43) ह्री॒त॒मु॒खीति॑ ह्रीत - मु॒खी ।
44) अ॒प॒ग॒ल्भो या या ऽप॑ग॒ल्भो॑ ऽपग॒ल्भो या ।
44) अ॒प॒ग॒ल्भ इत्य॑प - ग॒ल्भः ।
45) या स्नाति॒ स्नाति॒ या या स्नाति॑ ।
46) स्नाति॒ तस्या॒ स्तस्या॒-स्स्नाति॒ स्नाति॒ तस्याः᳚ ।
47) तस्या॑ अ॒फ्स्व॑फ्सु तस्या॒ स्तस्या॑ अ॒फ्सु ।
48) अ॒फ्सु मारु॑को॒ मारु॑को॒ ऽफ्स्व॑फ्सु मारु॑कः ।
48) अ॒फ्सित्य॑प् - सु ।
49) मारु॑को॒ या या मारु॑को॒ मारु॑को॒ या ।
50) या ऽभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते या या ऽभ्य॒ङ्क्ते ।
॥ 6 ॥ (50/62)
1) अ॒भ्य॒ङ्क्ते तस्यै॒ तस्या॑ अभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते तस्यै᳚ ।
1) अ॒भ्य॒ङ्क्त इत्य॑भि - अ॒ङ्क्ते ।
2) तस्यै॑ दु॒श्चर्मा॑ दु॒श्चर्मा॒ तस्यै॒ तस्यै॑ दु॒श्चर्मा᳚ ।
3) दु॒श्चर्मा॒ या या दु॒श्चर्मा॑ दु॒श्चर्मा॒ या ।
3) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
4) या प्र॑लि॒खते᳚ प्रलि॒खते॒ या या प्र॑लि॒खते᳚ ।
5) प्र॒लि॒खते॒ तस्यै॒ तस्यै᳚ प्रलि॒खते᳚ प्रलि॒खते॒ तस्यै᳚ ।
5) प्र॒लि॒खत॒ इति॑ प्र - लि॒खते᳚ ।
6) तस्यै॑ खल॒तिः ख॑ल॒ति स्तस्यै॒ तस्यै॑ खल॒तिः ।
7) ख॒ल॒ति र॑पमा॒र्य॑पमा॒री ख॑ल॒तिः ख॑ल॒ति र॑पमा॒री ।
8) अ॒प॒मा॒री या या ऽप॑मा॒ र्य॑पमा॒री या ।
8) अ॒प॒मा॒रीत्य॑प - मा॒री ।
9) या ऽऽङ्क्त आ॒ङ्क्ते या या ऽऽङ्क्ते ।
10) आ॒ङ्क्ते तस्यै॒ तस्या॑ आ॒ङ्क्त आ॒ङ्क्ते तस्यै᳚ ।
10) आ॒ङ्क्त इत्या᳚ - अ॒ङ्क्ते ।
11) तस्यै॑ का॒णः का॒ण स्तस्यै॒ तस्यै॑ का॒णः ।
12) का॒णो या या का॒णः का॒णो या ।
13) या द॒तो द॒तो या या द॒तः ।
14) द॒तो धाव॑ते॒ धाव॑ते द॒तो द॒तो धाव॑ते ।
15) धाव॑ते॒ तस्यै॒ तस्यै॒ धाव॑ते॒ धाव॑ते॒ तस्यै᳚ ।
16) तस्यै᳚ श्या॒वद॑-ञ्छ्या॒वद॒-न्तस्यै॒ तस्यै᳚ श्या॒वदन्न्॑ ।
17) श्या॒वद॒न्॒. या या श्या॒वद॑-ञ्छ्या॒वद॒न्॒. या ।
17) श्या॒वद॒न्निति॑ श्या॒व - द॒न्न् ।
18) या न॒खानि॑ न॒खानि॒ या या न॒खानि॑ ।
19) न॒खानि॑ निकृ॒न्तते॑ निकृ॒न्तते॑ न॒खानि॑ न॒खानि॑ निकृ॒न्तते᳚ ।
20) नि॒कृ॒न्तते॒ तस्यै॒ तस्यै॑ निकृ॒न्तते॑ निकृ॒न्तते॒ तस्यै᳚ ।
20) नि॒कृ॒न्तत॒ इति॑ नि - कृ॒न्तते᳚ ।
21) तस्यै॑ कुन॒खी कु॑न॒खी तस्यै॒ तस्यै॑ कुन॒खी ।
22) कु॒न॒खी या या कु॑न॒खी कु॑न॒खी या ।
23) या कृ॒णत्ति॑ कृ॒णत्ति॒ या या कृ॒णत्ति॑ ।
24) कृ॒णत्ति॒ तस्यै॒ तस्यै॑ कृ॒णत्ति॑ कृ॒णत्ति॒ तस्यै᳚ ।
25) तस्यै᳚ क्ली॒बः क्ली॒ब स्तस्यै॒ तस्यै᳚ क्ली॒बः ।
26) क्ली॒बो या या क्ली॒बः क्ली॒बो या ।
27) या रज्जु॒ग्ं॒ रज्जुं॒-याँ या रज्जु᳚म् ।
28) रज्जुग्ं॑ सृ॒जति॑ सृ॒जति॒ रज्जु॒ग्ं॒ रज्जुग्ं॑ सृ॒जति॑ ।
29) सृ॒जति॒ तस्या॒ स्तस्या᳚-स्सृ॒जति॑ सृ॒जति॒ तस्याः᳚ ।
30) तस्या॑ उ॒द्बन्धु॑क उ॒द्बन्धु॑क॒ स्तस्या॒ स्तस्या॑ उ॒द्बन्धु॑कः ।
31) उ॒द्बन्धु॑को॒ या योद्बन्धु॑क उ॒द्बन्धु॑को॒ या ।
31) उ॒द्बन्धु॑क॒ इत्यु॑त् - बन्धु॑कः ।
32) या प॒र्णेन॑ प॒र्णेन॒ या या प॒र्णेन॑ ।
33) प॒र्णेन॒ पिब॑ति॒ पिब॑ति प॒र्णेन॑ प॒र्णेन॒ पिब॑ति ।
34) पिब॑ति॒ तस्या॒ स्तस्याः॒ पिब॑ति॒ पिब॑ति॒ तस्याः᳚ ।
35) तस्या॑ उ॒न्मादु॑क उ॒न्मादु॑क॒ स्तस्या॒ स्तस्या॑ उ॒न्मादु॑कः ।
36) उ॒न्मादु॑को॒ या योन्मादु॑क उ॒न्मादु॑को॒ या ।
36) उ॒न्मादु॑क॒ इत्यु॑त् - मादु॑कः ।
37) या ख॒र्वेण॑ ख॒र्वेण॒ या या ख॒र्वेण॑ ।
38) ख॒र्वेण॒ पिब॑ति॒ पिब॑ति ख॒र्वेण॑ ख॒र्वेण॒ पिब॑ति ।
39) पिब॑ति॒ तस्यै॒ तस्यै॒ पिब॑ति॒ पिब॑ति॒ तस्यै᳚ ।
40) तस्यै॑ ख॒र्वः ख॒र्व स्तस्यै॒ तस्यै॑ ख॒र्वः ।
41) ख॒र्व स्ति॒स्र स्ति॒स्रः ख॒र्वः ख॒र्व स्ति॒स्रः ।
42) ति॒स्रो रात्री॒ रात्री᳚ स्ति॒स्र स्ति॒स्रो रात्रीः᳚ ।
43) रात्री᳚-र्व्र॒तं-व्रँ॒तग्ं रात्री॒ रात्री᳚-र्व्र॒तम् ।
44) व्र॒त-ञ्च॑रेच् चरे-द्व्र॒तं-व्रँ॒त-ञ्च॑रेत् ।
45) च॒रे॒ द॒ञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ चरेच् चरे दञ्ज॒लिना᳚ ।
46) अ॒ञ्ज॒लिना॑ वा वा ऽञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ वा ।
47) वा॒ पिबे॒-त्पिबे᳚-द्वा वा॒ पिबे᳚त् ।
48) पिबे॒ दख॑र्वे॒णा ख॑र्वेण॒ पिबे॒-त्पिबे॒ दख॑र्वेण ।
49) अख॑र्वेण वा॒ वा ऽख॑र्वे॒णा ख॑र्वेण वा ।
50) वा॒ पात्रे॑ण॒ पात्रे॑ण वा वा॒ पात्रे॑ण ।
51) पात्रे॑ण प्र॒जायै᳚ प्र॒जायै॒ पात्रे॑ण॒ पात्रे॑ण प्र॒जायै᳚ ।
52) प्र॒जायै॑ गोपी॒थाय॑ गोपी॒थाय॑ प्र॒जायै᳚ प्र॒जायै॑ गोपी॒थाय॑ ।
52) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
53) गो॒पी॒थायेति॑ गोपी॒थाय॑ ।
॥ 7 ॥ (53/63)
॥ अ. 1 ॥
1) त्वष्टा॑ ह॒तपु॑त्रो ह॒तपु॑त्र॒ स्त्वष्टा॒ त्वष्टा॑ ह॒तपु॑त्रः ।
2) ह॒तपु॑त्रो॒ वीन्द्रं॒-वीँन्द्रग्ं॑ ह॒तपु॑त्रो ह॒तपु॑त्रो॒ वीन्द्र᳚म् ।
2) ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ ।
3) वीन्द्र॒ग्ं॒ सोम॒ग्ं॒ सोमं॒-वीँन्द्रं॒-वीँन्द्र॒ग्ं॒ सोम᳚म् ।
3) वीन्द्र॒मिति॒ वि - इ॒न्द्र॒म् ।
4) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा ।
5) आ ऽह॑र दहर॒दा ऽह॑रत् ।
6) अ॒ह॒र॒-त्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नहर दहर॒-त्तस्मिन्न्॑ ।
7) तस्मि॒-न्निन्द्र॒ इन्द्र॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्निन्द्रः॑ ।
8) इन्द्र॑ उपह॒व मु॑पह॒व मिन्द्र॒ इन्द्र॑ उपह॒वम् ।
9) उ॒प॒ह॒व मै᳚च्छ तैच्छतो पह॒व मु॑पह॒व मै᳚च्छत ।
9) उ॒प॒ह॒वमित्यु॑प - ह॒वम् ।
10) ऐ॒च्छ॒त॒ त-न्त मै᳚च्छ तैच्छत॒ तम् ।
11) त-न्न न त-न्त-न्न ।
12) नोपोप॒ न नोप॑ ।
13) उपा᳚ ह्वयता ह्वय॒तोपोपा᳚ ह्वयत ।
14) अ॒ह्व॒य॒त॒ पु॒त्र-म्पु॒त्र म॑ह्वयता ह्वयत पु॒त्रम् ।
15) पु॒त्र-म्मे॑ मे पु॒त्र-म्पु॒त्र-म्मे᳚ ।
16) मे॒ ऽव॒धी॒र॒व॒धी॒-र्मे॒ मे॒ ऽव॒धीः॒ ।
17) अ॒व॒धी॒ रिती त्य॑वधी रवधी॒ रिति॑ ।
18) इति॒ स स इतीति॒ सः ।
19) स य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒सग्ं स स य॑ज्ञवेश॒सम् ।
20) य॒ज्ञ॒वे॒श॒स-ङ्कृ॒त्वा कृ॒त्वा य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्कृ॒त्वा ।
20) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् ।
21) कृ॒त्वा प्रा॒सहा᳚ प्रा॒सहा॑ कृ॒त्वा कृ॒त्वा प्रा॒सहा᳚ ।
22) प्रा॒सहा॒ सोम॒ग्ं॒ सोम॑-म्प्रा॒सहा᳚ प्रा॒सहा॒ सोम᳚म् ।
22) प्रा॒सहेति॑ प्र - सहा᳚ ।
23) सोम॑ मपिब दपिब॒-थ्सोम॒ग्ं॒ सोम॑ मपिबत् ।
24) अ॒पि॒ब॒-त्तस्य॒ तस्या॑पिब दपिब॒-त्तस्य॑ ।
25) तस्य॒ य-द्य-त्तस्य॒ तस्य॒ यत् ।
26) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत ।
27) अ॒त्यशि॑ष्यत॒ त-त्तद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ तत् ।
27) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत ।
28) त-त्त्वष्टा॒ त्वष्टा॒ त-त्त-त्त्वष्टा᳚ ।
29) त्वष्टा॑ ऽऽहव॒नीय॑ माहव॒नीय॒-न्त्वष्टा॒ त्वष्टा॑ ऽऽहव॒नीय᳚म् ।
30) आ॒ह॒व॒नीय॒ मुपोपा॑ हव॒नीय॑ माहव॒नीय॒ मुप॑ ।
30) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् ।
31) उप॒ प्र प्रोपोप॒ प्र ।
32) प्राव॑र्तय दवर्तय॒-त्प्र प्राव॑र्तयत् ।
33) अ॒व॒र्त॒य॒-थ्स्वाहा॒ स्वाहा॑ ऽवर्तय दवर्तय॒-थ्स्वाहा᳚ ।
34) स्वाहेन्द्र॑शत्रु॒ रिन्द्र॑शत्रु॒-स्स्वाहा॒ स्वाहेन्द्र॑शत्रुः ।
35) इन्द्र॑शत्रु-र्वर्धस्व वर्ध॒स्वे न्द्र॑शत्रु॒ रिन्द्र॑शत्रु-र्वर्धस्व ।
35) इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ ।
36) व॒र्ध॒स्वे तीति॑ वर्धस्व वर्ध॒स्वे ति॑ ।
37) इति॒ य-द्यदितीति॒ यत् ।
38) यदव॑र्तय॒ दव॑र्तय॒-द्य-द्यदव॑र्तयत् ।
39) अव॑र्तय॒-त्त-त्तदव॑र्तय॒ दव॑र्तय॒-त्तत् ।
40) त-द्वृ॒त्रस्य॑ वृ॒त्रस्य॒ त-त्त-द्वृ॒त्रस्य॑ ।
41) वृ॒त्रस्य॑ वृत्र॒त्वं-वृँ॑त्र॒त्वं-वृँ॒त्रस्य॑ वृ॒त्रस्य॑ वृत्र॒त्वम् ।
42) वृ॒त्र॒त्वं-यँ-द्य-द्वृ॑त्र॒त्वं-वृँ॑त्र॒त्वं-यँत् ।
42) वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् ।
43) यदब्र॑वी॒ दब्र॑वी॒-द्य-द्यदब्र॑वीत् ।
44) अब्र॑वी॒-थ्स्वाहा॒ स्वाहा ऽब्र॑वी॒ दब्र॑वी॒-थ्स्वाहा᳚ ।
45) स्वाहेन्द्र॑शत्रु॒ रिन्द्र॑शत्रु॒-स्स्वाहा॒ स्वाहेन्द्र॑शत्रुः ।
46) इन्द्र॑शत्रु-र्वर्धस्व वर्ध॒स्वे न्द्र॑शत्रु॒ रिन्द्र॑शत्रु-र्वर्धस्व ।
46) इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ ।
47) व॒र्ध॒स्वे तीति॑ वर्धस्व वर्ध॒स्वे ति॑ ।
48) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
49) तस्मा॑ दस्यास्य॒ तस्मा॒-त्तस्मा॑ दस्य ।
50) अ॒स्ये न्द्र॒ इन्द्रो᳚ ऽस्या॒स्ये न्द्रः॑ ।
॥ 8 ॥ (50/60)
1) इन्द्र॒-श्शत्रु॒-श्शत्रु॒ रिन्द्र॒ इन्द्र॒-श्शत्रुः॑ ।
2) शत्रु॑ रभव दभव॒च् छत्रु॒-श्शत्रु॑ रभवत् ।
3) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः ।
4) स स॒म्भवन्᳚ थ्स॒म्भव॒-न्थ्स स स॒म्भवन्न्॑ ।
5) स॒म्भव॑-न्न॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ स॒म्भवन्᳚ थ्स॒म्भव॑-न्न॒ग्नीषोमौ᳚ ।
5) स॒म्भव॒न्निति॑ सं - भवन्न्॑ ।
6) अ॒ग्नीषोमा॑ व॒भ्या᳚(1॒)भ्य॑ग्नीषोमा॑ व॒ग्नीषोमा॑ व॒भि ।
6) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
7) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
8) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
9) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः ।
10) स इ॑षुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्र॒ग्ं॒ स स इ॑षुमा॒त्रमि॑षुमात्रम् ।
11) इ॒षु॒मा॒त्रमि॑षुमात्रं॒-विँष्वं॒-विँष्वं॑ ंइषुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्रं॒-विँष्वं॑ ।
11) इ॒षु॒मा॒त्रमि॑षुमात्र॒मिती॑षुमा॒त्रं - इ॒षु॒मा॒त्र॒म् ।
12) विष्वं॑ ंअवर्धता वर्धत॒ विष्वं॒-विँष्वं॑ ंअवर्धत ।
13) अ॒व॒र्ध॒त॒ स सो॑ ऽवर्धता वर्धत॒ सः ।
14) स इ॒मा नि॒मा-न्थ्स स इ॒मान् ।
15) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
16) लो॒का न॑वृणो दवृणो ल्लो॒कान् ँलो॒का न॑वृणोत् ।
17) अ॒वृ॒णो॒-द्य-द्यद॑वृणो दवृणो॒-द्यत् ।
18) यदि॒मा नि॒मान्. य-द्यदि॒मान् ।
19) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
20) लो॒का नवृ॑णो॒ दवृ॑णो ल्लो॒कान् ँलो॒का नवृ॑णोत् ।
21) अवृ॑णो॒-त्त-त्तदवृ॑णो॒ दवृ॑णो॒-त्तत् ।
22) त-द्वृ॒त्रस्य॑ वृ॒त्रस्य॒ त-त्त-द्वृ॒त्रस्य॑ ।
23) वृ॒त्रस्य॑ वृत्र॒त्वं-वृँ॑त्र॒त्वं-वृँ॒त्रस्य॑ वृ॒त्रस्य॑ वृत्र॒त्वम् ।
24) वृ॒त्र॒त्व-न्तस्मा॒-त्तस्मा᳚-द्वृत्र॒त्वं-वृँ॑त्र॒त्व-न्तस्मा᳚त् ।
24) वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् ।
25) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ ।
26) इन्द्रो॑ ऽबिभे दबिभे॒ दिन्द्र॒ इन्द्रो॑ ऽबिभेत् ।
27) अ॒बि॒भे॒-थ्स सो॑ ऽबिभे दबिभे॒-थ्सः ।
28) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
29) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
29) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
30) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् ।
31) अ॒धा॒व॒च् छत्रु॒-श्शत्रु॑ रधाव दधाव॒च् छत्रुः॑ ।
32) शत्रु॑-र्मे मे॒ शत्रु॒-श्शत्रु॑-र्मे ।
33) मे॒ ऽज॒न्य॒ज॒नि॒ मे॒ मे॒ ऽज॒नि॒ ।
34) अ॒ज॒नीती त्य॑ज न्यज॒नीति॑ ।
35) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
36) तस्मै॒ वज्रं॒-वँज्र॒-न्तस्मै॒ तस्मै॒ वज्र᳚म् ।
37) वज्रग्ं॑ सि॒क्त्वा सि॒क्त्वा वज्रं॒-वँज्रग्ं॑ सि॒क्त्वा ।
38) सि॒क्त्वा प्र प्र सि॒क्त्वा सि॒क्त्वा प्र ।
39) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
40) अ॒य॒च्छ॒ दे॒ते नै॒तेना॑ यच्छ दयच्छ दे॒तेन॑ ।
41) ए॒तेन॑ जहि जह्ये॒ते नै॒तेन॑ जहि ।
42) ज॒हीतीति॑ जहि ज॒हीति॑ ।
43) इति॒ तेन॒ तेने तीति॒ तेन॑ ।
44) तेना॒भ्य॑भि तेन॒ तेना॒भि ।
45) अ॒भ्या॑यता यता॒भ्या᳚(1॒)भ्या॑यत ।
46) आ॒य॒त॒ तौ ता वा॑यतायत॒ तौ ।
47) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् ।
48) अ॒ब्रू॒ता॒ म॒ग्नीषोमा॑ व॒ग्नीषोमा॑ वब्रूता मब्रूता म॒ग्नीषोमौ᳚ ।
49) अ॒ग्नीषोमौ॒ मा मा ऽग्नीषोमा॑ व॒ग्नीषोमौ॒ मा ।
49) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
50) मा प्र प्र मा मा प्र ।
॥ 9 ॥ (50/56)
1) प्र हार्॑. हाः॒ प्र प्र हाः᳚ ।
2) हा॒ रा॒व मा॒वग्ं हार्॑. हा रा॒वम् ।
3) आ॒व म॒न्त र॒न्त रा॒व मा॒व म॒न्तः ।
4) अ॒न्त-स्स्व॑-स्स्वो॒ ऽन्त र॒न्त-स्स्वः॑ ।
5) स्व॒ इतीति॑ स्व-स्स्व॒ इति॑ ।
6) इति॒ मम॒ ममे तीति॒ मम॑ ।
7) मम॒ वै वै मम॒ मम॒ वै ।
8) वै यु॒वं-युँ॒वं-वैँ वै यु॒वम् ।
9) यु॒वग्ग् स्थ॑-स्स्थो यु॒वं-युँ॒वग्ग् स्थः॑ ।
10) स्थ॒ इतीति॑ स्थ-स्स्थ॒ इति॑ ।
11) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
12) अ॒ब्र॒वी॒-न्मा-म्मा म॑ब्रवी दब्रवी॒-न्माम् ।
13) मा म॒भ्य॑भि मा-म्मा म॒भि ।
14) अ॒भ्या ऽभ्य॑भ्या ।
15) एत॑ मित॒ मेत᳚म् ।
16) इ॒त॒ मितीती॑त मित॒ मिति॑ ।
17) इति॒ तौ ता वितीति॒ तौ ।
18) तौ भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तौ तौ भा॑ग॒धेय᳚म् ।
19) भा॒ग॒धेय॑ मैच्छेता मैच्छेता-म्भाग॒धेय॑-म्भाग॒धेय॑ मैच्छेताम् ।
19) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
20) ऐ॒च्छे॒ता॒-न्ताभ्या॒-न्ताभ्या॑ मैच्छेता मैच्छेता॒-न्ताभ्या᳚म् ।
21) ताभ्या॑ मे॒त मे॒त-न्ताभ्या॒-न्ताभ्या॑ मे॒तम् ।
22) ए॒त म॑ग्नीषो॒मीय॑ मग्नीषो॒मीय॑ मे॒त मे॒त म॑ग्नीषो॒मीय᳚म् ।
23) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् ।
23) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
24) एका॑दशकपाल-म्पू॒र्णमा॑से पू॒र्णमा॑स॒ एका॑दशकपाल॒ मेका॑दशकपाल-म्पू॒र्णमा॑से ।
24) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
25) पू॒र्णमा॑से॒ प्र प्र पू॒र्णमा॑से पू॒र्णमा॑से॒ प्र ।
25) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
26) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
27) अ॒य॒च्छ॒-त्तौ ता व॑यच्छ दयच्छ॒-त्तौ ।
28) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् ।
29) अ॒ब्रू॒ता॒ म॒भ्या᳚(1॒)भ्य॑ब्रूता मब्रूता म॒भि ।
30) अ॒भि सन्द॑ष्टौ॒ सन्द॑ष्टा व॒भ्य॑भि सन्द॑ष्टौ ।
31) सन्द॑ष्टौ॒ वै वै सन्द॑ष्टौ॒ सन्द॑ष्टौ॒ वै ।
31) सन्द॑ष्टा॒विति॒ सं - द॒ष्टौ॒ ।
32) वै स्व॑-स्स्वो॒ वै वै स्वः॑ ।
33) स्वो॒ न न स्व॑-स्स्वो॒ न ।
34) न श॑क्नुव-श्शक्नुवो॒ न न श॑क्नुवः ।
35) श॒क्नु॒व॒ ऐतु॒ मैतुग्ं॑ शक्नुव-श्शक्नुव॒ ऐतु᳚म् ।
36) ऐतु॒ मितीत्यैतु॒ मैतु॒ मिति॑ ।
36) ऐतु॒मित्या - ए॒तु॒म् ।
37) इति॒ स स इतीति॒ सः ।
38) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ ।
39) इन्द्र॑ आ॒त्मन॑ आ॒त्मन॒ इन्द्र॒ इन्द्र॑ आ॒त्मनः॑ ।
40) आ॒त्मन॑-श्शीतरू॒रौ शी॑तरू॒रा वा॒त्मन॑ आ॒त्मन॑-श्शीतरू॒रौ ।
41) शी॒त॒रू॒रा व॑जनय दजनयच् छीतरू॒रौ शी॑तरू॒रा व॑जनयत् ।
41) शी॒त॒रू॒राविति॑ शीत - रू॒रौ ।
42) अ॒ज॒न॒य॒-त्त-त्तद॑जनय दजनय॒-त्तत् ।
43) तच्छी॑तरू॒रयो᳚-श्शीतरू॒रयो॒ स्त-त्तच्छी॑तरू॒रयोः᳚ ।
44) शी॒त॒रू॒रयो॒-र्जन्म॒ जन्म॑ शीतरू॒रयो᳚-श्शीतरू॒रयो॒-र्जन्म॑ ।
44) शी॒त॒रू॒रयो॒रिति॑ शीत - रू॒रयोः᳚ ।
45) जन्म॒ यो यो जन्म॒ जन्म॒ यः ।
46) य ए॒व मे॒वं-योँ य ए॒वम् ।
47) ए॒वग्ं शी॑तरू॒रयो᳚-श्शीतरू॒रयो॑ रे॒व मे॒वग्ं शी॑तरू॒रयोः᳚ ।
48) शी॒त॒रू॒रयो॒-र्जन्म॒ जन्म॑ शीतरू॒रयो᳚-श्शीतरू॒रयो॒-र्जन्म॑ ।
48) शी॒त॒रू॒रयो॒रिति॑ शीत - रू॒रयोः᳚ ।
49) जन्म॒ वेद॒ वेद॒ जन्म॒ जन्म॒ वेद॑ ।
50) वेद॒ न न वेद॒ वेद॒ न ।
॥ 10 ॥ (50/59)
1) नैन॑ मेन॒-न्न नैन᳚म् ।
2) ए॒न॒ग्ं॒ शी॒त॒रू॒रौ शी॑तरू॒रा वे॑न मेनग्ं शीतरू॒रौ ।
3) शी॒त॒रू॒रौ ह॑तो हत-श्शीतरू॒रौ शी॑तरू॒रौ ह॑तः ।
3) शी॒त॒रू॒राविति॑ शीत - रू॒रौ ।
4) ह॒त॒ स्ताभ्या॒-न्ताभ्याग्ं॑ हतो हत॒ स्ताभ्या᳚म् ।
5) ताभ्या॑ मेन मेन॒-न्ताभ्या॒-न्ताभ्या॑ मेनम् ।
6) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि ।
7) अ॒भ्य॑नय दनयद॒भ्या᳚(1॒)भ्य॑नयत् ।
8) अ॒न॒य॒-त्तस्मा॒-त्तस्मा॑ दनय दनय॒-त्तस्मा᳚त् ।
9) तस्मा᳚ज् जञ्ज॒भ्यमा॑नाज् जञ्ज॒भ्यमा॑ना॒-त्तस्मा॒-त्तस्मा᳚ज् जञ्ज॒भ्यमा॑नात् ।
10) ज॒ञ्ज॒भ्यमा॑ना द॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ जञ्ज॒भ्यमा॑नाज् जञ्ज॒भ्यमा॑ना द॒ग्नीषोमौ᳚ ।
11) अ॒ग्नीषोमौ॒ नि-र्णि र॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ निः ।
11) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
12) निर॑क्रामता मक्रामता॒-न्नि-र्णिर॑क्रामताम् ।
13) अ॒क्रा॒म॒ता॒-म्प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना व॑क्रामता मक्रामता-म्प्राणापा॒नौ ।
14) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै ।
14) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
15) वा ए॑न मेनं॒-वैँ वा ए॑नम् ।
16) ए॒न॒-न्त-त्तदे॑न मेन॒-न्तत् ।
17) तद॑जहिता मजहिता॒-न्त-त्तद॑जहिताम् ।
18) अ॒ज॒हि॒ता॒-म्प्रा॒णः प्रा॒णो॑ ऽजहिता मजहिता-म्प्रा॒णः ।
19) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
19) प्रा॒ण इति॑ प्र - अ॒नः ।
20) वै दक्षो॒ दक्षो॒ वै वै दक्षः॑ ।
21) दक्षो॑ ऽपा॒नो॑ ऽपा॒नो दक्षो॒ दक्षो॑ ऽपा॒नः ।
22) अ॒पा॒नः क्रतुः॒ क्रतु॑ रपा॒नो॑ ऽपा॒नः क्रतुः॑ ।
22) अ॒पा॒न इत्य॑प - अ॒नः ।
23) क्रतु॒ स्तस्मा॒-त्तस्मा॒-त्क्रतुः॒ क्रतु॒ स्तस्मा᳚त् ।
24) तस्मा᳚ज् जञ्ज॒भ्यमा॑नो जञ्ज॒भ्यमा॑न॒ स्तस्मा॒-त्तस्मा᳚ज् जञ्ज॒भ्यमा॑नः ।
25) ज॒ञ्ज॒भ्यमा॑नो ब्रूया-द्ब्रूयाज् जञ्ज॒भ्यमा॑नो जञ्ज॒भ्यमा॑नो ब्रूयात् ।
26) ब्रू॒या॒-न्मयि॒ मयि॑ ब्रूया-द्ब्रूया॒-न्मयि॑ ।
27) मयि॑ दक्षक्र॒तू द॑क्षक्र॒तू मयि॒ मयि॑ दक्षक्र॒तू ।
28) द॒क्ष॒क्र॒तू इतीति॑ दक्षक्र॒तू द॑क्षक्र॒तू इति॑ ।
28) द॒क्ष॒क्र॒तू इति॑ दक्ष - क्र॒तू ।
29) इति॑ प्राणापा॒नौ प्रा॑णापा॒ना वितीति॑ प्राणापा॒नौ ।
30) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
30) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
31) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् ।
32) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
33) ध॒त्ते॒ सर्व॒ग्ं॒ सर्व॑-न्धत्ते धत्ते॒ सर्व᳚म् ।
34) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
35) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति ।
36) ए॒ति॒ स स ए᳚त्येति॒ सः ।
37) स दे॒वता॑ दे॒वता॒-स्स स दे॒वताः᳚ ।
38) दे॒वता॑ वृ॒त्रा-द्वृ॒त्रा-द्दे॒वता॑ दे॒वता॑ वृ॒त्रात् ।
39) वृ॒त्रा-न्नि॒र्॒हूय॑ नि॒र्॒हूय॑ वृ॒त्रा-द्वृ॒त्रा-न्नि॒र्॒हूय॑ ।
40) नि॒र्॒हूय॒ वार्त्र॑घ्नं॒-वाँर्त्र॑घ्न-न्नि॒र्॒हूय॑ नि॒र्॒हूय॒ वार्त्र॑घ्नम् ।
40) नि॒र्॒हूयेति॑ निः - हूय॑ ।
41) वार्त्र॑घ्नग्ं ह॒विर्-ह॒वि-र्वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं ह॒विः ।
41) वार्त्र॑घ्न॒मिति॒ वार्त्र॑ - घ्न॒म् ।
42) ह॒विः पू॒र्णमा॑से पू॒र्णमा॑से ह॒विर्-ह॒विः पू॒र्णमा॑से ।
43) पू॒र्णमा॑से॒ नि-र्णिष् पू॒र्णमा॑से पू॒र्णमा॑से॒ निः ।
43) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
44) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
45) अ॒व॒प॒-द्घ्नन्ति॒ घ्नन्त्य॑वप दवप॒-द्घ्नन्ति॑ ।
46) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै ।
47) वा ए॑न मेनं॒-वैँ वा ए॑नम् ।
48) ए॒न॒-म्पू॒र्णमा॑से पू॒र्णमा॑स एन मेन-म्पू॒र्णमा॑से ।
49) पू॒र्णमा॑स॒ आ पू॒र्णमा॑से पू॒र्णमा॑स॒ आ ।
49) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
50) आ ऽमा॑वा॒स्या॑या ममावा॒स्या॑या॒ मा ऽमा॑वा॒स्या॑याम् ।
॥ 11 ॥ (50/61)
1) अ॒मा॒वा॒स्या॑या-म्प्याययन्ति प्यायय-न्त्यमावा॒स्या॑या ममावा॒स्या॑या-म्प्याययन्ति ।
1) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
2) प्या॒य॒य॒न्ति॒ तस्मा॒-त्तस्मा᳚-त्प्याययन्ति प्याययन्ति॒ तस्मा᳚त् ।
3) तस्मा॒-द्वार्त्र॑घ्नी॒ वार्त्र॑घ्नी॒ तस्मा॒-त्तस्मा॒-द्वार्त्र॑घ्नी ।
4) वार्त्र॑घ्नी पू॒र्णमा॑से पू॒र्णमा॑से॒ वार्त्र॑घ्नी॒ वार्त्र॑घ्नी पू॒र्णमा॑से ।
4) वार्त्र॑घ्नी॒ इति॒ वार्त्र॑ - घ्नी॒ ।
5) पू॒र्णमा॒से ऽन्वनु॑ पू॒र्णमा॑से पू॒र्णमा॒से ऽनु॑ ।
5) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
6) अनू᳚च्येते उच्येते॒ अन्वनू᳚च्येते ।
7) उ॒च्ये॒ते॒ वृध॑न्वती॒ वृध॑न्वती उच्येते उच्येते॒ वृध॑न्वती ।
7) उ॒च्ये॒ते॒ इत्यु॑च्येते ।
8) वृध॑न्वती अमावा॒स्या॑या ममावा॒स्या॑यां॒-वृँध॑न्वती॒ वृध॑न्वती अमावा॒स्या॑याम् ।
8) वृध॑न्वती॒ इति॒ वृधन्न्॑ - व॒ती॒ ।
9) अ॒मा॒वा॒स्या॑या॒-न्त-त्तद॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्तत् ।
9) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
10) त-थ्स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॒ त-त्त-थ्स॒ग्ग्॒स्थाप्य॑ ।
11) स॒ग्ग्॒स्थाप्य॒ वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॒ वार्त्र॑घ्नम् ।
11) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ ।
12) वार्त्र॑घ्नग्ं ह॒विर्-ह॒वि-र्वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं ह॒विः ।
12) वार्त्र॑घ्न॒मिति॒ वार्त्र॑ - घ्न॒म् ।
13) ह॒वि-र्वज्रं॒-वँज्रग्ं॑ ह॒विर्-ह॒वि-र्वज्र᳚म् ।
14) वज्र॑ मा॒दाया॒ दाय॒ वज्रं॒-वँज्र॑ मा॒दाय॑ ।
15) आ॒दाय॒ पुनः॒ पुन॑ रा॒दाया॒ दाय॒ पुनः॑ ।
15) आ॒दायेत्या᳚ - दाय॑ ।
16) पुन॑ र॒भ्य॑भि पुनः॒ पुन॑ र॒भि ।
17) अ॒भ्या॑यता यता॒भ्या᳚(1॒)भ्या॑यत ।
18) आ॒य॒त॒ ते ते आ॑यता यत॒ ते ।
19) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् ।
19) ते इति॒ ते ।
20) अ॒ब्रू॒ता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑ब्रूता मब्रूता॒-न्द्यावा॑पृथि॒वी ।
21) द्यावा॑पृथि॒वी मा मा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी मा ।
21) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
22) मा प्र प्र मा मा प्र ।
23) प्र हार्॑. हाः॒ प्र प्र हाः᳚ ।
24) हा॒ रा॒वयो॑ रा॒वयोर्॑. हार्-हा रा॒वयोः᳚ ।
25) आ॒वयो॒-र्वै वा आ॒वयो॑ रा॒वयो॒-र्वै ।
26) वै श्रि॒त-श्श्रि॒तो वै वै श्रि॒तः ।
27) श्रि॒त इतीति॑ श्रि॒त-श्श्रि॒त इति॑ ।
28) इति॒ ते ते इतीति॒ ते ।
29) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् ।
29) ते इति॒ ते ।
30) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् ।
31) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै ।
32) वृ॒णा॒व॒है॒ नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता वृणावहै वृणावहै॒ नक्ष॑त्रविहिता ।
33) नक्ष॑त्रविहिता॒ ऽह म॒ह-न्नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ ऽहम् ।
33) नक्ष॑त्रविहि॒तेति॒ नक्ष॑त्र - वि॒हि॒ता॒ ।
34) अ॒ह मसा॒ न्यसा᳚न्य॒ह म॒ह मसा॑नि ।
35) असा॒नीती त्यसा॒ न्यसा॒नीति॑ ।
36) इत्य॒सा व॒सा वितीत्य॒सौ ।
37) अ॒सा व॑ब्रवी दब्रवी द॒सा व॒सा व॑ब्रवीत् ।
38) अ॒ब्र॒वी॒च् चि॒त्रवि॑हिता चि॒त्रवि॑हिता ऽब्रवी दब्रवीच् चि॒त्रवि॑हिता ।
39) चि॒त्रवि॑हिता॒ ऽह म॒ह-ञ्चि॒त्रवि॑हिता चि॒त्रवि॑हिता॒ ऽहम् ।
39) चि॒त्रवि॑हि॒तेति॑ चि॒त्र - वि॒हि॒ता॒ ।
40) अ॒ह मितीत्य॒ह म॒ह मिति॑ ।
41) इती॒य मि॒य मितीती॒यम् ।
42) इ॒य-न्तस्मा॒-त्तस्मा॑दि॒य मि॒य-न्तस्मा᳚त् ।
43) तस्मा॒-न्नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ तस्मा॒-त्तस्मा॒-न्नक्ष॑त्रविहिता ।
44) नक्ष॑त्रविहिता॒ ऽसा व॒सौ नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ ऽसौ ।
44) नक्ष॑त्रविहि॒तेति॒ नक्ष॑त्र - वि॒हि॒ता॒ ।
45) अ॒सौ चि॒त्रवि॑हिता चि॒त्रवि॑हिता॒ ऽसा व॒सौ चि॒त्रवि॑हिता ।
46) चि॒त्रवि॑हिते॒य मि॒य-ञ्चि॒त्रवि॑हिता चि॒त्रवि॑हिते॒यम् ।
46) चि॒त्रवि॑हि॒तेति॑ चि॒त्र - वि॒हि॒ता॒ ।
47) इ॒यं-योँ य इ॒य मि॒यं-यः ँ।
48) य ए॒व मे॒वं-योँ य ए॒वम् ।
49) ए॒व-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो रे॒व मे॒व-न्द्यावा॑पृथि॒व्योः ।
50) द्यावा॑पृथि॒व्यो-र्वरं॒-वँर॒-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्वर᳚म् ।
50) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः ।
॥ 12 ॥ (50/67)
1) वरं॒-वेँद॒ वेद॒ वरं॒-वँरं॒-वेँद॑ ।
2) वेदा वेद॒ वेदा ।
3) ऐन॑ मेन॒ मैन᳚म् ।
4) ए॒नं॒-वँरो॒ वर॑ एन मेनं॒-वँरः॑ ।
5) वरो॑ गच्छति गच्छति॒ वरो॒ वरो॑ गच्छति ।
6) ग॒च्छ॒ति॒ स स ग॑च्छति गच्छति॒ सः ।
7) स आ॒भ्या मा॒भ्याग्ं स स आ॒भ्याम् ।
8) आ॒भ्या मे॒वैवाभ्या मा॒भ्या मे॒व ।
9) ए॒व प्रसू॑तः॒ प्रसू॑त ए॒वैव प्रसू॑तः ।
10) प्रसू॑त॒ इन्द्र॒ इन्द्रः॒ प्रसू॑तः॒ प्रसू॑त॒ इन्द्रः॑ ।
10) प्रसू॑त॒ इति॒ प्र - सू॒तः॒ ।
11) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
12) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
13) अ॒ह॒-न्ते ते॑ ऽह-न्नह॒-न्ते ।
14) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
15) दे॒वा वृ॒त्रं-वृँ॒त्र-न्दे॒वा दे॒वा वृ॒त्रम् ।
16) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा ।
17) ह॒त्वा ऽग्नीषोमा॑ व॒ग्नीषोमौ॑ ह॒त्वा ह॒त्वा ऽग्नीषोमौ᳚ ।
18) अ॒ग्नीषोमा॑ वब्रुव-न्नब्रुव-न्न॒ग्नीषोमा॑ व॒ग्नीषोमा॑ वब्रुवन्न् ।
18) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
19) अ॒ब्रु॒व॒न्॒. ह॒व्यग्ं ह॒व्य म॑ब्रुव-न्नब्रुवन्. ह॒व्यम् ।
20) ह॒व्य-न्नो॑ नो ह॒व्यग्ं ह॒व्य-न्नः॑ ।
21) नो॒ व॒ह॒तं॒-वँ॒ह॒त॒-न्नो॒ नो॒ व॒ह॒त॒म् ।
22) व॒ह॒त॒ मितीति॑ वहतं-वँहत॒ मिति॑ ।
23) इति॒ तौ ता वितीति॒ तौ ।
24) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् ।
25) अ॒ब्रू॒ता॒ मप॑तेजसा॒ वप॑तेजसा वब्रूता मब्रूता॒ मप॑तेजसौ ।
26) अप॑तेजसौ॒ वै वा अप॑तेजसा॒ वप॑तेजसौ॒ वै ।
26) अप॑तेजसा॒वित्यप॑ - ते॒ज॒सौ॒ ।
27) वै त्यौ त्यौ वै वै त्यौ ।
28) त्यौ वृ॒त्रे वृ॒त्रे त्यौ त्यौ वृ॒त्रे ।
29) वृ॒त्रे वै वै वृ॒त्रे वृ॒त्रे वै ।
30) वै त्ययो॒ स्त्ययो॒-र्वै वै त्ययोः᳚ ।
31) त्ययो॒ स्तेज॒ स्तेज॒ स्त्ययो॒ स्त्ययो॒ स्तेजः॑ ।
32) तेज॒ इतीति॒ तेज॒ स्तेज॒ इति॑ ।
33) इति॒ ते त इतीति॒ ते ।
34) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् ।
35) अ॒ब्रु॒व॒न् कः को᳚ ऽब्रुव-न्नब्रुव॒न् कः ।
36) क इ॒द मि॒द-ङ्कः क इ॒दम् ।
37) इ॒द मच्छाच्छे॒ द मि॒द मच्छ॑ ।
38) अच्छै᳚ त्ये॒त्यच्छा च्छै॑ति ।
39) ए॒तीती त्ये᳚त्ये॒ तीति॑ ।
40) इति॒ गौ-र्गौरितीति॒ गौः ।
41) गौरितीति॒ गौ-र्गौरिति॑ ।
42) इत्य॑ब्रुव-न्नब्रुव॒-न्निती त्य॑ब्रुवन्न् ।
43) अ॒ब्रु॒व॒-न्गौ-र्गौ र॑ब्रुव-न्नब्रुव॒-न्गौः ।
44) गौ-र्वाव वाव गौ-र्गौ-र्वाव ।
45) वाव सर्व॑स्य॒ सर्व॑स्य॒ वाव वाव सर्व॑स्य ।
46) सर्व॑स्य मि॒त्र-म्मि॒त्रग्ं सर्व॑स्य॒ सर्व॑स्य मि॒त्रम् ।
47) मि॒त्र मितीति॑ मि॒त्र-म्मि॒त्र मिति॑ ।
48) इति॒ सा सेतीति॒ सा ।
49) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् ।
50) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
॥ 13 ॥ (50/53)
1) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
2) वृ॒णै॒ मयि॒ मयि॑ वृणै वृणै॒ मयि॑ ।
3) मय्ये॒वैव मयि॒ मय्ये॒व ।
4) ए॒व स॒ता स॒तैवैव स॒ता ।
5) स॒तो भये॑नो॒भये॑न स॒ता स॒तोभये॑न ।
6) उ॒भये॑न भुनजाद्ध्वै भुनजाद्ध्वा उ॒भये॑नो॒ भये॑न भुनजाद्ध्वै ।
7) भु॒न॒जा॒द्ध्वा॒ इतीति॑ भुनजाद्ध्वै भुनजाद्ध्वा॒ इति॑ ।
8) इति॒ त-त्तदितीति॒ तत् ।
9) त-द्गौ-र्गौ स्त-त्त-द्गौः ।
10) गौरा गौ-र्गौरा ।
11) आ ऽह॑र दहर॒दा ऽह॑रत् ।
12) अ॒ह॒र॒-त्तस्मा॒-त्तस्मा॑ दहर दहर॒-त्तस्मा᳚त् ।
13) तस्मा॒-द्गवि॒ गवि॒ तस्मा॒-त्तस्मा॒-द्गवि॑ ।
14) गवि॑ स॒ता स॒ता गवि॒ गवि॑ स॒ता ।
15) स॒तो भये॑नो॒ भये॑न स॒ता स॒तो भये॑न ।
16) उ॒भये॑न भुञ्जते भुञ्जत उ॒भये॑नो॒ भये॑न भुञ्जते ।
17) भु॒ञ्ज॒त॒ ए॒त दे॒त-द्भु॑ञ्जते भुञ्जत ए॒तत् ।
18) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
19) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
20) अ॒ग्ने स्तेज॒ स्तेजो॒ ऽग्ने र॒ग्ने स्तेजः॑ ।
21) तेजो॒ य-द्य-त्तेज॒ स्तेजो॒ यत् ।
22) य-द्घृ॒त-ङ्घृ॒तं-यँ-द्य-द्घृ॒तम् ।
23) घृ॒त मे॒त दे॒त-द्घृ॒त-ङ्घृ॒त मे॒तत् ।
24) ए॒त-थ्सोम॑स्य॒ सोम॑ स्यै॒त दे॒त-थ्सोम॑स्य ।
25) सोम॑स्य॒ य-द्य-थ्सोम॑स्य॒ सोम॑स्य॒ यत् ।
26) य-त्पयः॒ पयो॒ य-द्य-त्पयः॑ ।
27) पयो॒ यो यः पयः॒ पयो॒ यः ।
28) य ए॒व मे॒वं-योँ य ए॒वम् ।
29) ए॒व म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो रे॒व मे॒व म॒ग्नीषोम॑योः ।
30) अ॒ग्नीषोम॑यो॒ स्तेज॒ स्तेजो॒ ऽग्नीषोम॑यो र॒ग्नीषोम॑यो॒ स्तेजः॑ ।
30) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
31) तेजो॒ वेद॒ वेद॒ तेज॒ स्तेजो॒ वेद॑ ।
32) वेद॑ तेज॒स्वी ते॑ज॒स्वी वेद॒ वेद॑ तेज॒स्वी ।
33) ते॒ज॒स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒स्व्ये॑व ।
34) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
35) भ॒व॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भवति भवति ब्रह्मवा॒दिनः॑ ।
36) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
36) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
37) व॒द॒न्ति॒ कि॒न्दे॒व॒त्य॑-ङ्किन्देव॒त्यं॑-वँदन्ति वदन्ति किन्देव॒त्य᳚म् ।
38) कि॒न्दे॒व॒त्य॑-म्पौर्णमा॒स-म्पौ᳚र्णमा॒स-ङ्कि॑न्देव॒त्य॑-ङ्किन्देव॒त्य॑-म्पौर्णमा॒सम् ।
38) कि॒न्दे॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् ।
39) पौ॒र्ण॒मा॒स मितीति॑ पौर्णमा॒स-म्पौ᳚र्णमा॒स मिति॑ ।
39) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् ।
40) इति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मितीति॑ प्राजाप॒त्यम् ।
41) प्रा॒जा॒प॒त्य मितीति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मिति॑ ।
41) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
42) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
43) ब्रू॒या॒-त्तेन॒ तेन॑ ब्रूया-द्ब्रूया॒-त्तेन॑ ।
44) तेने न्द्र॒ मिन्द्र॒-न्तेन॒ तेने न्द्र᳚म् ।
45) इन्द्र॑-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ मिन्द्र॒ मिन्द्र॑-ञ्ज्ये॒ष्ठम् ।
46) ज्ये॒ष्ठ-म्पु॒त्र-म्पु॒त्र-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-म्पु॒त्रम् ।
47) पु॒त्र-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय-त्पु॒त्र-म्पु॒त्र-न्नि॒रवा॑साययत् ।
48) नि॒रवा॑सायय॒ दितीति॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒ दिति॑ ।
48) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् ।
49) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
50) तस्मा᳚ज् ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-न्तस्मा॒-त्तस्मा᳚ज् ज्ये॒ष्ठम् ।
51) ज्ये॒ष्ठ-म्पु॒त्र-म्पु॒त्र-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-म्पु॒त्रम् ।
52) पु॒त्र-न्धने॑न॒ धने॑न पु॒त्र-म्पु॒त्र-न्धने॑न ।
53) धने॑न नि॒रव॑साययन्ति नि॒रव॑साययन्ति॒ धने॑न॒ धने॑न नि॒रव॑साययन्ति ।
54) नि॒रव॑सायय॒न्तीति॑ निः - अव॑साययन्ति ।
॥ 14 ॥ (54/60)
॥ अ. 2 ॥
1) इन्द्रं॑-वृँ॒त्रं-वृँ॒त्र मिन्द्र॒ मिन्द्रं॑-वृँ॒त्रम् ।
2) वृ॒त्र-ञ्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंसं॑-वृँ॒त्रं-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ंस᳚म् ।
3) ज॒घ्नि॒वाग्ंस॒-म्मृधो॒ मृधो॑ जघ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंस॒-म्मृधः॑ ।
4) मृधो॒ ऽभ्य॑भि मृधो॒ मृधो॒ ऽभि ।
5) अ॒भि प्र प्राभ्य॑भि प्र ।
6) प्रावे॑पन्ता वेपन्त॒ प्र प्रावे॑पन्त ।
7) अ॒वे॒प॒न्त॒ स सो॑ ऽवेपन्ता वेपन्त॒ सः ।
8) स ए॒त मे॒तग्ं स स ए॒तम् ।
9) ए॒तं-वैँ॑मृ॒धं-वैँ॑मृ॒ध मे॒त मे॒तं-वैँ॑मृ॒धम् ।
10) वै॒मृ॒ध-म्पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धं-वैँ॑मृ॒ध-म्पू॒र्णमा॑से ।
11) पू॒र्णमा॑से ऽनुनिर्वा॒प्य॑ मनुनिर्वा॒प्य॑-म्पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्य᳚म् ।
11) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
12) अ॒नु॒नि॒र्वा॒प्य॑ मपश्य दपश्य दनुनिर्वा॒प्य॑ मनुनिर्वा॒प्य॑ मपश्यत् ।
12) अ॒नु॒नि॒र्वा॒प्य॑मित्य॑नु - नि॒र्वा॒प्य᳚म् ।
13) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
14) त-न्नि-र्णिष् ट-न्त-न्निः ।
15) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
16) अ॒व॒प॒-त्तेन॒ तेना॑वप दवप॒-त्तेन॑ ।
17) तेन॒ वै वै तेन॒ तेन॒ वै ।
18) वै स स वै वै सः ।
19) स मृधो॒ मृध॒-स्स स मृधः॑ ।
20) मृधो ऽपाप॒ मृधो॒ मृधो ऽप॑ ।
21) अपा॑हता ह॒ता पापा॑हत ।
22) अ॒ह॒त॒ य-द्यद॑हता हत॒ यत् ।
23) य-द्वै॑मृ॒धो वै॑मृ॒धो य-द्य-द्वै॑मृ॒धः ।
24) वै॒मृ॒धः पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धो वै॑मृ॒धः पू॒र्णमा॑से ।
25) पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यः॑ पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्यः॑ ।
25) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
26) अ॒नु॒नि॒र्वा॒प्यो॑ भव॑ति॒ भव॑ त्यनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यो॑ भव॑ति ।
26) अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ ।
27) भव॑ति॒ मृधो॒ मृधो॒ भव॑ति॒ भव॑ति॒ मृधः॑ ।
28) मृध॑ ए॒वैव मृधो॒ मृध॑ ए॒व ।
29) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
30) तेन॒ यज॑मानो॒ यज॑मान॒ स्तेन॒ तेन॒ यज॑मानः ।
31) यज॑मा॒नो ऽपाप॒ यज॑मानो॒ यज॑मा॒नो ऽप॑ ।
32) अप॑ हते ह॒ते ऽपाप॑ हते ।
33) ह॒त॒ इन्द्र॒ इन्द्रो॑ हते हत॒ इन्द्रः॑ ।
34) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
35) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा ।
36) ह॒त्वा दे॒वता॑भि-र्दे॒वता॑भिर्-ह॒त्वा ह॒त्वा दे॒वता॑भिः ।
37) दे॒वता॑भिश्च च दे॒वता॑भि-र्दे॒वता॑भिश्च ।
38) चे॒ न्द्रि॒येणे᳚ न्द्रि॒येण॑ च चे न्द्रि॒येण॑ ।
39) इ॒न्द्रि॒येण॑ च चे न्द्रि॒येणे᳚ न्द्रि॒येण॑ च ।
40) च॒ वि वि च॑ च॒ वि ।
41) व्या᳚र्ध्यता र्ध्यत॒ वि व्या᳚र्ध्यत ।
42) आ॒र्ध्य॒त॒ स स आ᳚र्ध्यता र्ध्यत॒ सः ।
43) स ए॒त मे॒तग्ं स स ए॒तम् ।
44) ए॒त मा᳚ग्ने॒य मा᳚ग्ने॒य मे॒त मे॒त मा᳚ग्ने॒यम् ।
45) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
46) अ॒ष्टाक॑पाल ममावा॒स्या॑या ममावा॒स्या॑या म॒ष्टाक॑पाल म॒ष्टाक॑पाल ममावा॒स्या॑याम् ।
46) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
47) अ॒मा॒वा॒स्या॑या मपश्य दपश्य दमावा॒स्या॑या ममावा॒स्या॑या मपश्यत् ।
47) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
48) अ॒प॒श्य॒ दै॒न्द्र मै॒न्द्र म॑पश्य दपश्य दै॒न्द्रम् ।
49) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ ।
50) दधि॒ त-न्त-न्दधि॒ दधि॒ तम् ।
॥ 15 ॥ (50/56)
1) त-न्नि-र्णिष् ट-न्त-न्निः ।
2) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
3) अ॒व॒प॒-त्तेन॒ तेना॑वप दवप॒-त्तेन॑ ।
4) तेन॒ वै वै तेन॒ तेन॒ वै ।
5) वै स स वै वै सः ।
6) स दे॒वता॑ दे॒वता॒-स्स स दे॒वताः᳚ ।
7) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च ।
8) चे॒ न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ चे न्द्रि॒यम् ।
9) इ॒न्द्रि॒य-ञ्च॑ चे न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ ।
10) चावाव॑ च॒ चाव॑ ।
11) अवा॑रुन्धा रु॒न्धा वावा॑रुन्ध ।
12) अ॒रु॒न्ध॒ य-द्यद॑रुन्धा रुन्ध॒ यत् ।
13) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
14) आ॒ग्ने॒यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल आग्ने॒य आ᳚ग्ने॒यो᳚ ऽष्टाक॑पालः ।
15) अ॒ष्टाक॑पालो ऽमावा॒स्या॑या ममावा॒स्या॑या म॒ष्टाक॑पालो॒ ऽष्टाक॑पालो ऽमावा॒स्या॑याम् ।
15) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
16) अ॒मा॒वा॒स्या॑या॒-म्भव॑ति॒ भव॑ त्यमावा॒स्या॑या ममावा॒स्या॑या॒-म्भव॑ति ।
16) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
17) भव॑ त्यै॒न्द्र मै॒न्द्र-म्भव॑ति॒ भव॑ त्यै॒न्द्रम् ।
18) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ ।
19) दधि॑ दे॒वता॑ दे॒वता॒ दधि॒ दधि॑ दे॒वताः᳚ ।
20) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च ।
21) चै॒वैव च॑ चै॒व ।
22) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
23) तेने᳚ न्द्रि॒य मि॑न्द्रि॒य-न्तेन॒ तेने᳚ न्द्रि॒यम् ।
24) इ॒न्द्रि॒य-ञ्च॑ चे न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ ।
25) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः ।
26) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ ।
27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
28) रु॒न्ध॒ इन्द्र॒स्ये न्द्र॑स्य रुन्धे रुन्ध॒ इन्द्र॑स्य ।
29) इन्द्र॑स्य वृ॒त्रं-वृँ॒त्र मिन्द्र॒स्ये न्द्र॑स्य वृ॒त्रम् ।
30) वृ॒त्र-ञ्ज॒घ्नुषो॑ ज॒घ्नुषो॑ वृ॒त्रं-वृँ॒त्र-ञ्ज॒घ्नुषः॑ ।
31) ज॒घ्नुष॑ इन्द्रि॒य मि॑न्द्रि॒य-ञ्ज॒घ्नुषो॑ ज॒घ्नुष॑ इन्द्रि॒यम् ।
32) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
33) वी॒र्य॑-म्पृथि॒वी-म्पृ॑थि॒वीं-वीँ॒र्यं॑-वीँ॒र्य॑-म्पृथि॒वीम् ।
34) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
35) अनु॒ वि व्यन्वनु॒ वि ।
36) व्या᳚र्च्छ दार्च्छ॒-द्वि व्या᳚र्च्छत् ।
37) आ॒र्च्छ॒-त्त-त्तदा᳚र्च्छ दार्च्छ॒-त्तत् ।
38) तदोष॑धय॒ ओष॑धय॒ स्त-त्तदोष॑धयः ।
39) ओष॑धयो वी॒रुधो॑ वी॒रुध॒ ओष॑धय॒ ओष॑धयो वी॒रुधः॑ ।
40) वी॒रुधो॑ ऽभव-न्नभवन्. वी॒रुधो॑ वी॒रुधो॑ ऽभवन्न् ।
41) अ॒भ॒व॒-न्थ्स सो॑ ऽभव-न्नभव॒-न्थ्सः ।
42) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
43) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
43) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
44) उपा॑धाव दधाव॒ दुपोपा॑धावत् ।
45) अ॒धा॒व॒-द्वृ॒त्रं-वृँ॒त्र म॑धाव दधाव-द्वृ॒त्रम् ।
46) वृ॒त्र-म्मे॑ मे वृ॒त्रं-वृँ॒त्र-म्मे᳚ ।
47) मे॒ ज॒घ्नुषो॑ ज॒घ्नुषो॑ मे मे ज॒घ्नुषः॑ ।
48) ज॒घ्नुष॑ इन्द्रि॒य मि॑न्द्रि॒य-ञ्ज॒घ्नुषो॑ ज॒घ्नुष॑ इन्द्रि॒यम् ।
49) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
50) वी॒र्य॑-म्पृथि॒वी-म्पृ॑थि॒वीं-वीँ॒र्यं॑-वीँ॒र्य॑-म्पृथि॒वीम् ।
॥ 16 ॥ (50/53)
1) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
2) अनु॒ वि व्यन्वनु॒ वि ।
3) व्या॑रदार॒-द्वि व्या॑रत् ।
4) आ॒र॒-त्त-त्तदा॑र दार॒-त्तत् ।
5) तदोष॑धय॒ ओष॑धय॒ स्त-त्तदोष॑धयः ।
6) ओष॑धयो वी॒रुधो॑ वी॒रुध॒ ओष॑धय॒ ओष॑धयो वी॒रुधः॑ ।
7) वी॒रुधो॑ ऽभूव-न्नभूवन्. वी॒रुधो॑ वी॒रुधो॑ ऽभूवन्न् ।
8) अ॒भू॒व॒-न्निती त्य॑भूव-न्नभूव॒-न्निति॑ ।
9) इति॒ स स इतीति॒ सः ।
10) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
11) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् ।
11) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
12) प॒शू न॑ब्रवी दब्रवी-त्प॒शू-न्प॒शू न॑ब्रवीत् ।
13) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् ।
14) ए॒तद॑स्मा अस्मा ए॒त दे॒त द॑स्मै ।
15) अ॒स्मै॒ सग्ं स म॑स्मा अस्मै॒ सम् ।
16) स-न्न॑यत नयत॒ सग्ं स-न्न॑यत ।
17) न॒य॒ते तीति॑ नयत नय॒ते ति॑ ।
18) इति॒ त-त्तदितीति॒ तत् ।
19) त-त्प॒शवः॑ प॒शव॒ स्त-त्त-त्प॒शवः॑ ।
20) प॒शव॒ ओष॑धीभ्य॒ ओष॑धीभ्यः प॒शवः॑ प॒शव॒ ओष॑धीभ्यः ।
21) ओष॑धी॒भ्यो ऽध्यध्योष॑धीभ्य॒ ओष॑धी॒भ्यो ऽधि॑ ।
21) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
22) अध्या॒त्म-न्ना॒त्म-न्नध्य ध्या॒त्मन्न् ।
23) आ॒त्म-न्थ्सग्ं स मा॒त्म-न्ना॒त्म-न्थ्सम् ।
24) स म॑नय-न्ननय॒-न्थ्सग्ं स म॑नयन्न् ।
25) अ॒न॒य॒-न्त-त्तद॑नय-न्ननय॒-न्तत् ।
26) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
27) प्रत्य॑दुह-न्नदुह॒-न्प्रति॒ प्रत्य॑दुहन्न् ।
28) अ॒दु॒ह॒न्॒. य-द्यद॑दुह-न्नदुह॒न्॒. यत् ।
29) य-थ्स॒मन॑य-न्थ्स॒मन॑य॒न्॒. य-द्य-थ्स॒मन॑यन्न् ।
30) स॒मन॑य॒-न्त-त्त-थ्स॒मन॑य-न्थ्स॒मन॑य॒-न्तत् ।
30) स॒मन॑य॒न्निति॑ सं - अन॑यन्न् ।
31) त-थ्सा᳚न्ना॒य्यस्य॑ सान्ना॒य्यस्य॒ त-त्त-थ्सा᳚न्ना॒य्यस्य॑ ।
32) सा॒न्ना॒य्यस्य॑ सान्नाय्य॒त्वग्ं सा᳚न्नाय्य॒त्वग्ं सा᳚न्ना॒य्यस्य॑ सान्ना॒य्यस्य॑ सान्नाय्य॒त्वम् ।
32) सा॒न्ना॒य्यस्येति॑ सां - ना॒य्यस्य॑ ।
33) सा॒न्ना॒य्य॒त्वं-यँ-द्य-थ्सा᳚न्नाय्य॒त्वग्ं सा᳚न्नाय्य॒त्वं-यँत् ।
33) सा॒न्ना॒य्य॒त्वमिति॑ सान्नाय्य - त्वम् ।
34) य-त्प्र॒त्यदु॑ह-न्प्र॒त्यदु॑ह॒न्॒. य-द्य-त्प्र॒त्यदु॑हन्न् ।
35) प्र॒त्यदु॑ह॒-न्त-त्त-त्प्र॒त्यदु॑ह-न्प्र॒त्यदु॑ह॒-न्तत् ।
35) प्र॒त्यदु॑ह॒न्निति॑ प्रति - अदु॑हन्न् ।
36) त-त्प्र॑ति॒धुषः॑ प्रति॒धुष॒ स्त-त्त-त्प्र॑ति॒धुषः॑ ।
37) प्र॒ति॒धुषः॑ प्रतिधु॒क्त्व-म्प्र॑तिधु॒क्त्व-म्प्र॑ति॒धुषः॑ प्रति॒धुषः॑ प्रतिधु॒क्त्वम् ।
37) प्र॒ति॒धुष॒ इति॑ प्रति - धुषः॑ ।
38) प्र॒ति॒धु॒क्त्वग्ं सग्ं स-म्प्र॑तिधु॒क्त्व-म्प्र॑तिधु॒क्त्वग्ं सम् ।
38) प्र॒ति॒धु॒क्त्वमिति॑ प्रतिधुक् - त्वम् ।
39) स म॑नैषुरनैषु॒-स्सग्ं स म॑नैषुः ।
40) अ॒नै॒षुः॒ प्रति॒ प्रत्य॑नैषु रनैषुः॒ प्रति॑ ।
41) प्रत्य॑धुक्ष-न्नधुक्ष॒-न्प्रति॒ प्रत्य॑धुक्षन्न् ।
42) अ॒धु॒क्ष॒-न्न नाधु॑क्ष-न्नधुक्ष॒-न्न ।
43) न तु तु न न तु ।
44) तु मयि॒ मयि॒ तु तु मयि॑ ।
45) मयि॑ श्रयते श्रयते॒ मयि॒ मयि॑ श्रयते ।
46) श्र॒य॒त॒ इतीति॑ श्रयते श्रयत॒ इति॑ ।
47) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
48) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् ।
49) ए॒त द॑स्मा अस्मा ए॒त दे॒त द॑स्मै ।
50) अ॒स्मै॒ शृ॒तग्ं शृ॒त म॑स्मा अस्मै शृ॒तम् ।
॥ 17 ॥ (50/58)
1) शृ॒त-ङ्कु॑रुत कुरुत शृ॒तग्ं शृ॒त-ङ्कु॑रुत ।
2) कु॒रु॒ते तीति॑ कुरुत कुरु॒ते ति॑ ।
3) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
4) अ॒ब्र॒वी॒-त्त-त्तद॑ब्रवी दब्रवी॒-त्तत् ।
5) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
6) अ॒स्मै॒ शृ॒तग्ं शृ॒त म॑स्मा अस्मै शृ॒तम् ।
7) शृ॒त म॑कुर्व-न्नकुर्व-ञ्छृ॒तग्ं शृ॒त म॑कुर्वन्न् ।
8) अ॒कु॒र्व॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑कुर्व-न्नकुर्व-न्निन्द्रि॒यम् ।
9) इ॒न्द्रि॒यं-वाँव वावे न्द्रि॒य मि॑न्द्रि॒यं-वाँव ।
10) वावास्मि॑-न्नस्मि॒न्॒. वाव वावास्मिन्न्॑ ।
11) अ॒स्मि॒न् वी॒र्यं॑-वीँ॒र्य॑ मस्मि-न्नस्मिन् वी॒र्य᳚म् ।
12) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
13) तद॑श्रय-न्नश्रय॒-न्त-त्तद॑श्रयन्न् ।
14) अ॒श्र॒य॒-न्त-त्तद॑श्रय-न्नश्रय॒-न्तत् ।
15) तच् छृ॒तस्य॑ शृ॒तस्य॒ त-त्तच् छृ॒तस्य॑ ।
16) शृ॒तस्य॑ शृत॒त्वग्ं शृ॑त॒त्वग्ं शृ॒तस्य॑ शृ॒तस्य॑ शृत॒त्वम् ।
17) शृ॒त॒त्वग्ं सग्ं सग्ं शृ॑त॒त्वग्ं शृ॑त॒त्वग्ं सम् ।
17) शृ॒त॒त्वमिति॑ शृत - त्वम् ।
18) स म॑नैषु रनैषु॒-स्सग्ं स म॑नैषुः ।
19) अ॒नै॒षुः॒ प्रति॒ प्रत्य॑नैषु रनैषुः॒ प्रति॑ ।
20) प्रत्य॑धुक्ष-न्नधुक्ष॒-न्प्रति॒ प्रत्य॑धुक्षन्न् ।
21) अ॒धु॒क्ष॒-ञ्छृ॒तग्ं शृ॒त म॑धुक्ष-न्नधुक्ष-ञ्छृ॒तम् ।
22) शृ॒त म॑क्र-न्नक्र-ञ्छृ॒तग्ं शृ॒त म॑क्रन्न् ।
23) अ॒क्र॒-न्न नाक्र॑-न्नक्र॒-न्न ।
24) न तु तु न न तु ।
25) तु मा॑ मा॒ तु तु मा᳚ ।
26) मा॒ धि॒नो॒ति॒ धि॒नो॒ति॒ मा॒ मा॒ धि॒नो॒ति॒ ।
27) धि॒नो॒तीतीति॑ धिनोति धिनो॒तीति॑ ।
28) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
29) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् ।
30) ए॒तद॑स्मा अस्मा ए॒त दे॒त द॑स्मै ।
31) अ॒स्मै॒ दधि॒ दध्य॑स्मा अस्मै॒ दधि॑ ।
32) दधि॑ कुरुत कुरुत॒ दधि॒ दधि॑ कुरुत ।
33) कु॒रु॒ते तीति॑ कुरुत कुरु॒ते ति॑ ।
34) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
35) अ॒ब्र॒वी॒-त्त-त्तद॑ब्रवी दब्रवी॒-त्तत् ।
36) तद॑स्मा अस्मै॒ त-त्तद॑स्मै ।
37) अ॒स्मै॒ दधि॒ दध्य॑स्मा अस्मै॒ दधि॑ ।
38) दध्य॑कुर्व-न्नकुर्व॒-न्दधि॒ दध्य॑कुर्वन्न् ।
39) अ॒कु॒र्व॒-न्त-त्तद॑कुर्व-न्नकुर्व॒-न्तत् ।
40) तदे॑न मेन॒-न्त-त्तदे॑नम् ।
41) ए॒न॒ म॒धि॒नो॒ द॒धि॒नो॒ दे॒न॒ मे॒न॒ म॒धि॒नो॒त् ।
42) अ॒धि॒नो॒-त्त-त्तद॑धिनो दधिनो॒-त्तत् ।
43) त-द्द॒द्ध्नो द॒द्ध्न स्त-त्त-द्द॒द्ध्नः ।
44) द॒द्ध्नो द॑धि॒त्व-न्द॑धि॒त्व-न्द॒द्ध्नो द॒द्ध्नो द॑धि॒त्वम् ।
45) द॒धि॒त्व-म्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ दधि॒त्व-न्द॑धि॒त्व-म्ब्र॑ह्मवा॒दिनः॑ ।
45) द॒धि॒त्वमिति॑ दधि - त्वम् ।
46) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
46) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
47) व॒द॒न्ति॒ द॒द्ध्नो द॒द्ध्नो व॑दन्ति वदन्ति द॒द्ध्नः ।
48) द॒द्ध्नः पूर्व॑स्य॒ पूर्व॑स्य द॒द्ध्नो द॒द्ध्नः पूर्व॑स्य ।
49) पूर्व॑स्याव॒देय॑ मव॒देय॒-म्पूर्व॑स्य॒ पूर्व॑स्याव॒देय᳚म् ।
50) अ॒व॒देय॒-न्दधि॒ दध्य॑व॒देय॑ मव॒देय॒-न्दधि॑ ।
50) अ॒व॒देय॒मित्य॑व - देय᳚म् ।
॥ 18 ॥ (50/54)
1) दधि॒ हि हि दधि॒ दधि॒ हि ।
2) हि पूर्व॒-म्पूर्व॒ग्ं॒ हि हि पूर्व᳚म् ।
3) पूर्व॑-ङ्क्रि॒यते᳚ क्रि॒यते॒ पूर्व॒-म्पूर्व॑-ङ्क्रि॒यते᳚ ।
4) क्रि॒यत॒ इतीति॑ क्रि॒यते᳚ क्रि॒यत॒ इति॑ ।
5) इत्यना॑दृ॒त्या ना॑दृ॒त्ये तीत्यना॑दृत्य ।
6) अना॑दृत्य॒ त-त्तदना॑दृ॒त्या ना॑दृत्य॒ तत् ।
6) अना॑दृ॒त्येत्यना᳚ - दृ॒त्य॒ ।
7) तच्छृ॒तस्य॑ शृ॒तस्य॒ त-त्तच्छृ॒तस्य॑ ।
8) शृ॒तस्यै॒वैव शृ॒तस्य॑ शृ॒तस्यै॒व ।
9) ए॒व पूर्व॑स्य॒ पूर्व॑स्यै॒वैव पूर्व॑स्य ।
10) पूर्व॒स्यावाव॒ पूर्व॑स्य॒ पूर्व॒स्याव॑ ।
11) अव॑ द्ये-द्द्ये॒दवाव॑ द्येत् ।
12) द्ये॒दि॒न्द्रि॒य मि॑न्द्रि॒य-न्द्ये᳚-द्द्येदिन्द्रि॒यम् ।
13) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
14) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
15) अ॒स्मि॒न् वी॒र्यं॑-वीँ॒र्य॑ मस्मि-न्नस्मिन् वी॒र्य᳚म् ।
16) वी॒र्यग्ग्॑ श्रि॒त्वा श्रि॒त्वा वी॒र्यं॑-वीँ॒र्यग्ग्॑ श्रि॒त्वा ।
17) श्रि॒त्वा द॒द्ध्ना द॒द्ध्ना श्रि॒त्वा श्रि॒त्वा द॒द्ध्ना ।
18) द॒द्ध्नो परि॑ष्टा दु॒परि॑ष्टा-द्द॒द्ध्ना द॒द्ध्नो परि॑ष्टात् ।
19) उ॒परि॑ष्टा-द्धिनोति धिनो त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्धिनोति ।
20) धि॒नो॒ति॒ य॒था॒पू॒र्वं-यँ॑थापू॒र्व-न्धि॑नोति धिनोति यथापू॒र्वम् ।
21) य॒था॒पू॒र्व मुपोप॑ यथापू॒र्वं-यँ॑थापू॒र्व मुप॑ ।
21) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
22) उपै᳚त्ये॒त्युपोपै॑ति ।
23) ए॒ति॒ य-द्यदे᳚त्येति॒ यत् ।
24) य-त्पू॒तीकैः᳚ पू॒तीकै॒-र्य-द्य-त्पू॒तीकैः᳚ ।
25) पू॒तीकै᳚-र्वा वा पू॒तीकैः᳚ पू॒तीकै᳚-र्वा ।
26) वा॒ प॒र्ण॒व॒ल्कैः प॑र्णव॒ल्कै-र्वा॑ वा पर्णव॒ल्कैः ।
27) प॒र्ण॒व॒ल्कै-र्वा॑ वा पर्णव॒ल्कैः प॑र्णव॒ल्कै-र्वा᳚ ।
27) प॒र्ण॒व॒ल्कैरिति॑ पर्ण - व॒ल्कैः ।
28) वा॒ ऽऽत॒ञ्च्या दा॑त॒ञ्च्या-द्वा॑ वा ऽऽत॒ञ्च्यात् ।
29) आ॒त॒ञ्च्या-थ्सौ॒म्यग्ं सौ॒म्य मा॑त॒ञ्च्या दा॑त॒ञ्च्या-थ्सौ॒म्यम् ।
29) आ॒त॒ञ्च्यादित्या᳚ - त॒ञ्च्यात् ।
30) सौ॒म्य-न्त-त्त-थ्सौ॒म्यग्ं सौ॒म्य-न्तत् ।
31) त-द्य-द्य-त्त-त्त-द्यत् ।
32) य-त्क्व॑लैः॒ क्व॑लै॒-र्य-द्य-त्क्व॑लैः ।
33) क्व॑लै राक्ष॒सग्ं रा᳚क्ष॒स-ङ्क्व॑लैः॒ क्व॑लै राक्ष॒सम् ।
34) रा॒क्ष॒स-न्त-त्त-द्रा᳚क्ष॒सग्ं रा᳚क्ष॒स-न्तत् ।
35) त-द्य-द्य-त्त-त्त-द्यत् ।
36) य-त्त॑ण्डु॒लै स्त॑ण्डु॒लै-र्य-द्य-त्त॑ण्डु॒लैः ।
37) त॒ण्डु॒लै-र्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒व-न्त॑ण्डु॒लै स्त॑ण्डु॒लै-र्वै᳚श्वदे॒वम् ।
38) वै॒श्व॒दे॒व-न्त-त्त-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒व-न्तत् ।
38) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
39) त-द्य-द्य-त्त-त्त-द्यत् ।
40) यदा॒तञ्च॑नेना॒ तञ्च॑नेन॒ य-द्यदा॒तञ्च॑नेन ।
41) आ॒तञ्च॑नेन मानु॒ष-म्मा॑नु॒ष मा॒तञ्च॑नेना॒ तञ्च॑नेन मानु॒षम् ।
41) आ॒तञ्च॑ने॒नेत्या᳚ - तञ्च॑नेन ।
42) मा॒नु॒ष-न्त-त्त-न्मा॑नु॒ष-म्मा॑नु॒ष-न्तत् ।
43) त-द्य-द्य-त्त-त्त-द्यत् ।
44) य-द्द॒द्ध्ना द॒द्ध्ना य-द्य-द्द॒द्ध्ना ।
45) द॒द्ध्ना त-त्त-द्द॒द्ध्ना द॒द्ध्ना तत् ।
46) त-थ्सेन्द्र॒ग्ं॒ सेन्द्र॒-न्त-त्त-थ्सेन्द्र᳚म् ।
47) सेन्द्र॑-न्द॒द्ध्ना द॒द्ध्ना सेन्द्र॒ग्ं॒ सेन्द्र॑-न्द॒द्ध्ना ।
47) सेन्द्र॒मिति॒ स - इ॒न्द्र॒म् ।
48) द॒द्ध्ना ऽऽत॑नक्ति तन॒क्त्या द॒द्ध्ना द॒द्ध्ना ऽऽत॑नक्ति ।
49) आ त॑नक्ति तन॒क्त्या त॑नक्ति ।
50) त॒न॒क्ति॒ से॒न्द्र॒त्वाय॑ सेन्द्र॒त्वाय॑ तनक्ति तनक्ति सेन्द्र॒त्वाय॑ ।
॥ 19 ॥ (50/57)
1) से॒न्द्र॒त्वाया᳚ ग्निहोत्रोच्छेष॒ण म॑ग्निहोत्रोच्छेष॒णग्ं से᳚न्द्र॒त्वाय॑ सेन्द्र॒त्वाया᳚ ग्निहोत्रोच्छेष॒णम् ।
1) से॒न्द्र॒त्वायेति॑ सेन्द्र - त्वाय॑ ।
2) अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒ण म॒भ्यात॑न-क्त्य॒भ्यात॑न-क्त्यग्निहोत्रोच्छेष॒ण म॑ग्निहोत्रोच्छेष॒ण म॒भ्यात॑नक्ति ।
2) अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒णमित्य॑ग्निहोत्र - उ॒च्छे॒ष॒णम् ।
3) अ॒भ्यात॑नक्ति य॒ज्ञस्य॑ य॒ज्ञस्या॒ भ्यात॑न-क्त्य॒भ्यात॑नक्ति य॒ज्ञस्य॑ ।
3) अ॒भ्यात॑न॒क्तीत्य॑भि - आत॑नक्ति ।
4) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
5) सन्त॑त्या॒ इन्द्र॒ इन्द्र॒-स्सन्त॑त्यै॒ सन्त॑त्या॒ इन्द्रः॑ ।
5) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
6) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
7) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा ।
8) ह॒त्वा परा॒-म्पराग्ं॑ ह॒त्वा ह॒त्वा परा᳚म् ।
9) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् ।
10) प॒रा॒वत॑ मगच्छ दगच्छ-त्परा॒वत॑-म्परा॒वत॑ मगच्छत् ।
10) प॒रा॒वत॒मिति॑ परा - वत᳚म् ।
11) अ॒ग॒च्छ॒ दपापा॑गच्छ दगच्छ॒दप॑ ।
12) अपा॑राध मराध॒ मपापा॑राधम् ।
13) अ॒रा॒ध॒ मितीत्य॑राध मराध॒ मिति॑ ।
14) इति॒ मन्य॑मानो॒ मन्य॑मान॒ इतीति॒ मन्य॑मानः ।
15) मन्य॑मान॒ स्त-न्त-म्मन्य॑मानो॒ मन्य॑मान॒ स्तम् ।
16) त-न्दे॒वता॑ दे॒वता॒ स्त-न्त-न्दे॒वताः᳚ ।
17) दे॒वताः॒ प्रैष॒-म्प्रैष॑-न्दे॒वता॑ दे॒वताः॒ प्रैष᳚म् ।
18) प्रैष॑ मैच्छ-न्नैच्छ॒-न्प्रैष॒-म्प्रैष॑ मैच्छन्न् ।
18) प्रैष॒मिति॑ प्र - एष᳚म् ।
19) ऐ॒च्छ॒-न्थ्स स ऐ᳚च्छ-न्नैच्छ॒-न्थ्सः ।
20) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
21) अ॒ब्र॒वी॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रब्रवी दब्रवी-त्प्र॒जाप॑तिः ।
22) प्र॒जाप॑ति॒-र्यो यः प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यः ।
22) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
23) यः प्र॑थ॒मः प्र॑थ॒मो यो यः प्र॑थ॒मः ।
24) प्र॒थ॒मो॑ ऽनुवि॒न्द त्य॑नुवि॒न्दति॑ प्रथ॒मः प्र॑थ॒मो॑ ऽनुवि॒न्दति॑ ।
25) अ॒नु॒वि॒न्दति॒ तस्य॒ तस्या॑नुवि॒न्द त्य॑नुवि॒न्दति॒ तस्य॑ ।
25) अ॒नु॒वि॒न्दतीत्य॑नु - वि॒न्दति॑ ।
26) तस्य॑ प्रथ॒म-म्प्र॑थ॒म-न्तस्य॒ तस्य॑ प्रथ॒मम् ।
27) प्र॒थ॒म-म्भा॑ग॒धेय॑-म्भाग॒धेय॑-म्प्रथ॒म-म्प्र॑थ॒म-म्भा॑ग॒धेय᳚म् ।
28) भा॒ग॒धेय॒ मितीति॑ भाग॒धेय॑-म्भाग॒धेय॒ मिति॑ ।
28) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
29) इति॒ त-न्त मितीति॒ तम् ।
30) त-म्पि॒तरः॑ पि॒तर॒ स्त-न्त-म्पि॒तरः॑ ।
31) पि॒तरो ऽन्वनु॑ पि॒तरः॑ पि॒तरो ऽनु॑ ।
32) अन्व॑विन्द-न्नविन्द॒-न्नन्वन्व॑विन्दन्न् ।
33) अ॒वि॒न्द॒-न्तस्मा॒-त्तस्मा॑ दविन्द-न्नविन्द॒-न्तस्मा᳚त् ।
34) तस्मा᳚-त्पि॒तृभ्यः॑ पि॒तृभ्य॒ स्तस्मा॒-त्तस्मा᳚-त्पि॒तृभ्यः॑ ।
35) पि॒तृभ्यः॑ पूर्वे॒द्युः पू᳚र्वे॒द्युः पि॒तृभ्यः॑ पि॒तृभ्यः॑ पूर्वे॒द्युः ।
35) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
36) पू॒र्वे॒द्युः क्रि॑यते क्रियते पूर्वे॒द्युः पू᳚र्वे॒द्युः क्रि॑यते ।
37) क्रि॒य॒ते॒ स स क्रि॑यते क्रियते॒ सः ।
38) सो॑ ऽमावा॒स्या॑ ममावा॒स्याग्ं॑ स सो॑ ऽमावा॒स्या᳚म् ।
39) अ॒मा॒वा॒स्या᳚-म्प्रति॒ प्रत्य॑मावा॒स्या॑ ममावा॒स्या᳚-म्प्रति॑ ।
39) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
40) प्रत्या प्रति॒ प्रत्या ।
41) आ ऽग॑च्छ दगच्छ॒दा ऽग॑च्छत् ।
42) अ॒ग॒च्छ॒-त्त-न्त म॑गच्छ दगच्छ॒-त्तम् ।
43) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
44) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि ।
45) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
46) स म॑गच्छन्ता गच्छन्त॒ सग्ं स म॑गच्छन्त ।
47) अ॒ग॒च्छ॒न्ता॒मा ऽमा ऽग॑च्छन्ता गच्छन्ता॒मा ।
48) अ॒मा वै वा अ॒मा ऽमा वै ।
49) वै नो॑ नो॒ वै वै नः॑ ।
50) नो॒ ऽद्याद्य नो॑ नो॒ ऽद्य ।
॥ 20 ॥ (50/61)
1) अ॒द्य वसु॒ वस्व॒द्याद्य वसु॑ ।
2) वसु॑ वसति वसति॒ वसु॒ वसु॑ वसति ।
3) व॒स॒तीतीति॑ वसति वस॒तीति॑ ।
4) इतीन्द्र॒ इन्द्र॒ इतीतीन्द्रः॑ ।
5) इन्द्रो॒ हि हीन्द्र॒ इन्द्रो॒ हि ।
6) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
7) दे॒वानां॒-वँसु॒ वसु॑ दे॒वाना᳚-न्दे॒वानां॒-वँसु॑ ।
8) वसु॒ त-त्त-द्वसु॒ वसु॒ तत् ।
9) तद॑मावा॒स्या॑या अमावा॒स्या॑या॒स्त-त्तद॑मावा॒स्या॑याः ।
10) अ॒मा॒वा॒स्या॑या अमावास्य॒त्व म॑मावास्य॒त्व म॑मावा॒स्या॑या अमावा॒स्या॑या अमावास्य॒त्वम् ।
10) अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः ।
11) अ॒मा॒वा॒स्य॒त्व-म्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ ऽमावास्य॒त्व म॑मावास्य॒त्व-म्ब्र॑ह्मवा॒दिनः॑ ।
11) अ॒मा॒वा॒स्य॒त्वमित्य॑मावास्य - त्वम् ।
12) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
12) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
13) व॒द॒न्ति॒ कि॒न्दे॒व॒त्य॑-ङ्किन्देव॒त्यं॑-वँदन्ति वदन्ति किन्देव॒त्य᳚म् ।
14) कि॒न्दे॒व॒त्यग्ं॑ सान्ना॒य्यग्ं सा᳚न्ना॒य्य-ङ्कि॑न्देव॒त्य॑-ङ्किन्देव॒त्यग्ं॑ सान्ना॒य्यम् ।
14) कि॒न्दे॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् ।
15) सा॒न्ना॒य्य मितीति॑ सान्ना॒य्यग्ं सा᳚न्ना॒य्य मिति॑ ।
15) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् ।
16) इति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मितीति॑ वैश्वदे॒वम् ।
17) वै॒श्व॒दे॒व मितीति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मिति॑ ।
17) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
18) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
19) ब्रू॒या॒-द्विश्वे॒ विश्वे᳚ ब्रूया-द्ब्रूया॒-द्विश्वे᳚ ।
20) विश्वे॒ हि हि विश्वे॒ विश्वे॒ हि ।
21) हि त-त्तद्धि हि तत् ।
22) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः ।
23) दे॒वा भा॑ग॒धेय॑-म्भाग॒धेय॑-न्दे॒वा दे॒वा भा॑ग॒धेय᳚म् ।
24) भा॒ग॒धेय॑ म॒भ्य॑भि भा॑ग॒धेय॑-म्भाग॒धेय॑ म॒भि ।
24) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
25) अ॒भि स॒मग॑च्छन्त स॒मग॑च्छन्ता॒भ्य॑भि स॒मग॑च्छन्त ।
26) स॒मग॑च्छ॒न्ते तीति॑ स॒मग॑च्छन्त स॒मग॑च्छ॒न्ते ति॑ ।
26) स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त ।
27) इत्यथो॒ अथो॒ इतीत्यथो᳚ ।
28) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
28) अथो॒ इत्यथो᳚ ।
29) खल्वै॒न्द्र मै॒न्द्र-ङ्खलु॒ खल्वै॒न्द्रम् ।
30) ऐ॒न्द्र मितीत्यै॒न्द्र मै॒न्द्र मिति॑ ।
31) इत्ये॒वैवे तीत्ये॒व ।
32) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् ।
33) ब्रू॒या॒ दिन्द्र॒ मिन्द्र॑-म्ब्रूया-द्ब्रूया॒ दिन्द्र᳚म् ।
34) इन्द्रं॒-वाँव वावे न्द्र॒ मिन्द्रं॒-वाँव ।
35) वाव ते ते वाव वाव ते ।
36) ते त-त्त-त्ते ते तत् ।
37) त-द्भि॑ष॒ज्यन्तो॑ भिष॒ज्यन्त॒ स्त-त्त-द्भि॑ष॒ज्यन्तः॑ ।
38) भि॒ष॒ज्यन्तो॒ ऽभ्य॑भि भि॑ष॒ज्यन्तो॑ भिष॒ज्यन्तो॒ ऽभि ।
39) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
40) स म॑गच्छन्ता गच्छन्त॒ सग्ं स म॑गच्छन्त ।
41) अ॒ग॒च्छ॒न्ते तीत्य॑गच्छन्ता गच्छ॒न्ते ति॑ ।
42) इतीतीति॑ ।
॥ 21 ॥ (42/51)
॥ अ. 3 ॥
1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
2) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः ।
3) स तु तु स स तु ।
4) त्वै वै तु त्वै ।
5) वै द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वै वै द॑र्शपूर्णमा॒सौ ।
6) द॒र्॒श॒पू॒र्ण॒मा॒सौ य॑जेत यजेत दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य॑जेत ।
6) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
7) य॒जे॒त॒ यो यो य॑जेत यजेत॒ यः ।
8) य ए॑ना वेनौ॒ यो य ए॑नौ ।
9) ए॒नौ॒ सेन्द्रौ॒ सेन्द्रा॑ वेना वेनौ॒ सेन्द्रौ᳚ ।
10) सेन्द्रौ॒ यजे॑त॒ यजे॑त॒ सेन्द्रौ॒ सेन्द्रौ॒ यजे॑त ।
10) सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ ।
11) यजे॒ते तीति॒ यजे॑त॒ यजे॒ते ति॑ ।
12) इति॑ वैमृ॒धो वै॑मृ॒ध इतीति॑ वैमृ॒धः ।
13) वै॒मृ॒धः पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धो वै॑मृ॒धः पू॒र्णमा॑से ।
14) पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यः॑ पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्यः॑ ।
14) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
15) अ॒नु॒नि॒र्वा॒प्यो॑ भवति भव त्यनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यो॑ भवति ।
15) अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ ।
16) भ॒व॒ति॒ तेन॒ तेन॑ भवति भवति॒ तेन॑ ।
17) तेन॑ पू॒र्णमा॑सः पू॒र्णमा॑स॒ स्तेन॒ तेन॑ पू॒र्णमा॑सः ।
18) पू॒र्णमा॑स॒-स्सेन्द्र॒-स्सेन्द्रः॑ पू॒र्णमा॑सः पू॒र्णमा॑स॒-स्सेन्द्रः॑ ।
18) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ ।
19) सेन्द्र॑ ऐ॒न्द्र मै॒न्द्रग्ं सेन्द्र॒-स्सेन्द्र॑ ऐ॒न्द्रम् ।
19) सेन्द्र॒ इति॒ स - इ॒न्द्रः॒ ।
20) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ ।
21) दध्य॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्दधि॒ दध्य॑मावा॒स्या॑याम् ।
22) अ॒मा॒वा॒स्या॑या॒-न्तेन॒ तेना॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्तेन॑ ।
22) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
23) तेना॑मावा॒स्या॑ ऽमावा॒स्या॑ तेन॒ तेना॑मावा॒स्या᳚ ।
24) अ॒मा॒वा॒स्या॑ सेन्द्रा॒ सेन्द्रा॑ ऽमावा॒स्या॑ ऽमावा॒स्या॑ सेन्द्रा᳚ ।
24) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ ।
25) सेन्द्रा॒ यो य-स्सेन्द्रा॒ सेन्द्रा॒ यः ।
25) सेन्द्रेति॒ स - इ॒न्द्रा॒ ।
26) य ए॒व मे॒वं-योँ य ए॒वम् ।
27) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
28) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
29) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
29) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
30) यज॑ते॒ सेन्द्रौ॒ सेन्द्रौ॒ यज॑ते॒ यज॑ते॒ सेन्द्रौ᳚ ।
31) सेन्द्रा॑ वे॒वैव सेन्द्रौ॒ सेन्द्रा॑ वे॒व ।
31) सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ ।
32) ए॒वैना॑ वेना वे॒वैवैनौ᳚ ।
33) ए॒नौ॒ य॒ज॒ते॒ य॒ज॒त॒ ए॒ना॒ वे॒नौ॒ य॒ज॒ते॒ ।
34) य॒ज॒ते॒ श्वस्श्व॒-श्श्वस्श्वो॑ यजते यजते॒ श्वस्श्वः॑ ।
35) श्वस्श्वो᳚ ऽस्मा अस्मै॒ श्वस्श्व॒-श्श्वस्श्वो᳚ ऽस्मै ।
35) श्वस्श्व॒ इति॒ श्वः - श्वः॒ ।
36) अ॒स्मा॒ ई॒जा॒नाये॑ जा॒नाया᳚स्मा अस्मा ईजा॒नाय॑ ।
37) ई॒जा॒नाय॒ वसी॑यो॒ वसी॑य ईजा॒नाये॑ जा॒नाय॒ वसी॑यः ।
38) वसी॑यो भवति भवति॒ वसी॑यो॒ वसी॑यो भवति ।
39) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः ।
40) दे॒वा वै वै दे॒वा दे॒वा वै ।
41) वै य-द्य-द्वै वै यत् ।
42) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे ।
43) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत ।
44) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् ।
45) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः ।
46) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत ।
47) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते ।
48) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
49) दे॒वा ए॒ता मे॒ता-न्दे॒वा दे॒वा ए॒ताम् ।
50) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
॥ 22 ॥ (50/63)
1) इष्टि॑ मपश्य-न्नपश्य॒-न्निष्टि॒ मिष्टि॑ मपश्यन्न् ।
2) अ॒प॒श्य॒-न्ना॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व म॑पश्य-न्नपश्य-न्नाग्नावैष्ण॒वम् ।
3) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
3) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
4) एका॑दशकपाल॒ग्ं॒ सर॑स्वत्यै॒ सर॑स्वत्या॒ एका॑दशकपाल॒ मेका॑दशकपाल॒ग्ं॒ सर॑स्वत्यै ।
4) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
5) सर॑स्वत्यै च॒रु-ञ्च॒रुग्ं सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुम् ।
6) च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते ।
7) सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रुम् ।
8) च॒रु-न्ता-न्ता-ञ्च॒रु-ञ्च॒रु-न्ताम् ।
9) ता-म्पौ᳚र्णमा॒स-म्पौ᳚र्णमा॒स-न्ता-न्ता-म्पौ᳚र्णमा॒सम् ।
10) पौ॒र्ण॒मा॒सग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॑ पौर्णमा॒स-म्पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्य॑ ।
10) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् ।
11) स॒ग्ग्॒स्थाप्यान्वनु॑ स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्यानु॑ ।
11) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ ।
12) अनु॒ नि-र्णि रन्वनु॒ निः ।
13) निर॑वप-न्नवप॒-न्नि-र्णिर॑वपन्न् ।
14) अ॒व॒प॒-न्तत॒ स्ततो॑ ऽवप-न्नवप॒-न्ततः॑ ।
15) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
16) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
17) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
18) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
19) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः ।
20) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् ।
21) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् ।
21) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
22) स्या-थ्स स स्या-थ्स्या-थ्सः ।
23) स पौ᳚र्णमा॒स-म्पौ᳚र्णमा॒सग्ं स स पौ᳚र्णमा॒सम् ।
24) पौ॒र्ण॒मा॒सग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॑ पौर्णमा॒स-म्पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्य॑ ।
24) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् ।
25) स॒ग्ग्॒स्थाप्यै॒ता मे॒ताग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्यै॒ताम् ।
25) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ ।
26) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
27) इष्टि॒ मन्वन्विष्टि॒ मिष्टि॒ मनु॑ ।
28) अनु॒ नि-र्णिरन्वनु॒ निः ।
29) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
30) व॒पे॒-त्पौ॒र्ण॒मा॒सेन॑ पौर्णमा॒सेन॑ वपे-द्वपे-त्पौर्णमा॒सेन॑ ।
31) पौ॒र्ण॒मा॒सेनै॒वैव पौ᳚र्णमा॒सेन॑ पौर्णमा॒सेनै॒व ।
31) पौ॒र्ण॒मा॒सेनेति॑ पौर्ण - मा॒सेन॑ ।
32) ए॒व वज्रं॒-वँज्र॑ मे॒वैव वज्र᳚म् ।
33) वज्र॒-म्भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ वज्रं॒-वँज्र॒-म्भ्रातृ॑व्याय ।
34) भ्रातृ॑व्याय प्र॒हृत्य॑ प्र॒हृत्य॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय प्र॒हृत्य॑ ।
35) प्र॒हृत्या᳚ग्नावैष्ण॒वेना᳚ ग्नावैष्ण॒वेन॑ प्र॒हृत्य॑ प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ ।
35) प्र॒हृत्येति॑ प्र - हृत्य॑ ।
36) आ॒ग्ना॒वै॒ष्ण॒वेन॑ दे॒वता॑ दे॒वता॑ आग्नावैष्ण॒वेना᳚ ग्नावैष्ण॒वेन॑ दे॒वताः᳚ ।
36) आ॒ग्ना॒वै॒ष्ण॒वेनेत्या᳚ग्ना - वै॒ष्ण॒वेन॑ ।
37) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च ।
38) च॒ य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ च य॒ज्ञम् ।
39) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ ।
40) च॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य च च॒ भ्रातृ॑व्यस्य ।
41) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
42) वृ॒ङ्क्ते॒ मि॒थु॒ना-न्मि॑थु॒नान् वृ॑ङ्क्ते वृङ्क्ते मिथु॒नान् ।
43) मि॒थु॒ना-न्प॒शू-न्प॒शू-न्मि॑थु॒ना-न्मि॑थु॒ना-न्प॒शून् ।
44) प॒शू-न्थ्सा॑रस्व॒ताभ्याग्ं॑ सारस्व॒ताभ्या᳚-म्प॒शू-न्प॒शू-न्थ्सा॑रस्व॒ताभ्या᳚म् ।
45) सा॒र॒स्व॒ताभ्यां॒-याँव॒-द्याव॑-थ्सारस्व॒ताभ्याग्ं॑ सारस्व॒ताभ्यां॒-याँव॑त् ।
46) याव॑दे॒वैव याव॒-द्याव॑दे॒व ।
47) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
48) अ॒स्यास्त्य स्त्य॑स्या॒स्यास्ति॑ ।
49) अस्ति॒ त-त्तदस्त्यस्ति॒ तत् ।
50) त-थ्सर्व॒ग्ं॒ सर्व॒-न्त-त्त-थ्सर्व᳚म् ।
॥ 23 ॥ (50/60)
1) सर्वं॑-वृँङ्क्ते वृङ्क्ते॒ सर्व॒ग्ं॒ सर्वं॑-वृँङ्क्ते ।
2) वृ॒ङ्क्ते॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वृँ॑ङ्क्ते वृङ्क्ते पौर्णमा॒सीम् ।
3) पौ॒र्ण॒मा॒सी मे॒वैव पौ᳚र्णमा॒सी-म्पौ᳚र्णमा॒सी मे॒व ।
3) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
4) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
5) य॒जे॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवान्. यजेत यजेत॒ भ्रातृ॑व्यवान् ।
6) भ्रातृ॑व्यवा॒-न्न न भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्न ।
6) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
7) नामा॑वा॒स्या॑ ममावा॒स्या᳚-न्न नामा॑वा॒स्या᳚म् ।
8) अ॒मा॒वा॒स्याग्ं॑ ह॒त्वा ह॒त्वा ऽमा॑वा॒स्या॑ ममावा॒स्याग्ं॑ ह॒त्वा ।
8) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
9) ह॒त्वा भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ं ह॒त्वा ह॒त्वा भ्रातृ॑व्यम् ।
10) भ्रातृ॑व्य॒-न्न न भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्न ।
11) ना न ना ।
12) आ प्या॑ययति प्यायय॒त्या प्या॑ययति ।
13) प्या॒य॒य॒ति॒ सा॒क॒म्प्र॒स्था॒यीये॑न साकम्प्रस्था॒यीये॑न प्याययति प्याययति साकम्प्रस्था॒यीये॑न ।
14) सा॒क॒म्प्र॒स्था॒यीये॑न यजेत यजेत साकम्प्रस्था॒यीये॑न साकम्प्रस्था॒यीये॑न यजेत ।
14) सा॒क॒म्प्र॒स्था॒यीये॒नेति॑ साकं - प्र॒स्था॒यीये॑न ।
15) य॒जे॒त॒ प॒शुका॑मः प॒शुका॑मो यजेत यजेत प॒शुका॑मः ।
16) प॒शुका॑मो॒ यस्मै॒ यस्मै॑ प॒शुका॑मः प॒शुका॑मो॒ यस्मै᳚ ।
16) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
17) यस्मै॒ वै वै यस्मै॒ यस्मै॒ वै ।
18) वा अल्पे॒ना ल्पे॑न॒ वै वा अल्पे॑न ।
19) अल्पे॑ना॒ हर॑ न्त्या॒हर॒ न्त्यल्पे॒ना ल्पे॑ना॒ हर॑न्ति ।
20) आ॒हर॑न्ति॒ न नाहर॑ न्त्या॒हर॑न्ति॒ न ।
20) आ॒हर॒न्तीत्या᳚ - हर॑न्ति ।
21) नात्मना॒ ऽऽत्मना॒ न नात्मना᳚ ।
22) आ॒त्मना॒ तृप्य॑ति॒ तृप्य॑ त्या॒त्मना॒ ऽऽत्मना॒ तृप्य॑ति ।
23) तृप्य॑ति॒ न न तृप्य॑ति॒ तृप्य॑ति॒ न ।
24) नान्यस्मा॑ अ॒न्यस्मै॒ न नान्यस्मै᳚ ।
25) अ॒न्यस्मै॑ ददाति ददा त्य॒न्यस्मा॑ अ॒न्यस्मै॑ ददाति ।
26) द॒दा॒ति॒ यस्मै॒ यस्मै॑ ददाति ददाति॒ यस्मै᳚ ।
27) यस्मै॑ मह॒ता म॑ह॒ता यस्मै॒ यस्मै॑ मह॒ता ।
28) म॒ह॒ता तृप्य॑ति॒ तृप्य॑ति मह॒ता म॑ह॒ता तृप्य॑ति ।
29) तृप्य॑ त्या॒त्मना॒ ऽऽत्मना॒ तृप्य॑ति॒ तृप्य॑ त्या॒त्मना᳚ ।
30) आ॒त्मना॒ ददा॑ति॒ ददा᳚ त्या॒त्मना॒ ऽऽत्मना॒ ददा॑ति ।
31) ददा᳚ त्य॒न्यस्मा॑ अ॒न्यस्मै॒ ददा॑ति॒ ददा᳚ त्य॒न्यस्मै᳚ ।
32) अ॒न्यस्मै॑ मह॒ता म॑ह॒ता ऽन्यस्मा॑ अ॒न्यस्मै॑ मह॒ता ।
33) म॒ह॒ता पू॒र्ण-म्पू॒र्ण-म्म॑ह॒ता म॑ह॒ता पू॒र्णम् ।
34) पू॒र्णग्ं हो॑त॒व्यग्ं॑ होत॒व्य॑-म्पू॒र्ण-म्पू॒र्णग्ं हो॑त॒व्य᳚म् ।
35) हो॒त॒व्य॑-न्तृ॒प्त स्तृ॒प्तो हो॑त॒व्यग्ं॑ होत॒व्य॑-न्तृ॒प्तः ।
36) तृ॒प्त ए॒वैव तृ॒प्त स्तृ॒प्त ए॒व ।
37) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
38) ए॒न॒ मिन्द्र॒ इन्द्र॑ एण मेन॒ मिन्द्रः॑ ।
39) इन्द्रः॑ प्र॒जया᳚ प्र॒जयेन्द्र॒ इन्द्रः॑ प्र॒जया᳚ ।
40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
40) प्र॒जयेति॑ प्र - जया᳚ ।
41) प॒शुभि॑ स्तर्पयति तर्पयति प॒शुभिः॑ प॒शुभि॑ स्तर्पयति ।
41) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
42) त॒र्प॒य॒ति॒ दा॒रु॒पा॒त्रेण॑ दारुपा॒त्रेण॑ तर्पयति तर्पयति दारुपा॒त्रेण॑ ।
43) दा॒रु॒पा॒त्रेण॑ जुहोति जुहोति दारुपा॒त्रेण॑ दारुपा॒त्रेण॑ जुहोति ।
43) दा॒रु॒पा॒त्रेणेति॑ दारु - पा॒त्रेण॑ ।
44) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न ।
45) न हि हि न न हि ।
46) हि मृ॒न्मय॑-म्मृ॒न्मय॒ग्ं॒ हि हि मृ॒न्मय᳚म् ।
47) मृ॒न्मय॒ माहु॑ति॒ माहु॑ति-म्मृ॒न्मय॑-म्मृ॒न्मय॒ माहु॑तिम् ।
47) मृ॒न्मय॒मिति॑ मृत् - मय᳚म् ।
48) आहु॑ति मान॒श आ॑न॒श आहु॑ति॒ माहु॑ति मान॒शे ।
48) आहु॑ति॒मित्या - हु॒ति॒म् ।
49) आ॒न॒श औदु॑म्बर॒ मौदु॑म्बर मान॒श आ॑न॒श औदु॑म्बरम् ।
50) औदु॑म्बर-म्भवति भव॒त्यौदु॑म्बर॒ मौदु॑म्बर-म्भवति ।
॥ 24 ॥ (50/61)
1) भ॒व॒ त्यू-र्गूर्ग् भ॑वति भव॒ त्यूर्क् ।
2) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
3) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ ।
4) उ॒दु॒म्बर॒ ऊ-र्गू-र्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊर्क् ।
5) ऊर्-क्प॒शवः॑ प॒शव॒ ऊ-र्गूर्-क्प॒शवः॑ ।
6) प॒शव॑ ऊ॒र्जोर्जा प॒शवः॑ प॒शव॑ ऊ॒र्जा ।
7) ऊ॒र्जैवैवो र्जोर्जैव ।
8) ए॒वा स्मा॑ अस्मा ए॒वैवा स्मै᳚ ।
9) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् ।
10) ऊर्ज॑-म्प॒शू-न्प॒शू नूर्ज॒ मूर्ज॑-म्प॒शून् ।
11) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
13) रु॒न्धे॒ न न रु॑न्धे रुन्धे॒ न ।
14) नाग॑तश्री॒ रग॑तश्री॒-र्न नाग॑तश्रीः ।
15) अग॑तश्री-र्महे॒न्द्र-म्म॑हे॒न्द्र मग॑तश्री॒ रग॑तश्री-र्महे॒न्द्रम् ।
15) अग॑तश्री॒रित्यग॑त - श्रीः॒ ।
16) म॒हे॒न्द्रं-यँ॑जेत यजेत महे॒न्द्र-म्म॑हे॒न्द्रं-यँ॑जेत ।
16) म॒हे॒न्द्रमिति॑ महा - इ॒न्द्रम् ।
17) य॒जे॒त॒ त्रय॒ स्त्रयो॑ यजेत यजेत॒ त्रयः॑ ।
18) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
19) वै ग॒तश्रि॑यो ग॒तश्रि॑यो॒ वै वै ग॒तश्रि॑यः ।
20) ग॒तश्रि॑य-श्शुश्रु॒वा-ञ्छु॑श्रु॒वा-न्ग॒तश्रि॑यो ग॒तश्रि॑य-श्शुश्रु॒वान् ।
20) ग॒तश्रि॑य॒ इति॑ ग॒त - श्रि॒यः॒ ।
21) शु॒श्रु॒वा-न्ग्रा॑म॒णी-र्ग्रा॑म॒णी-श्शु॑श्रु॒वा-ञ्छु॑श्रु॒वा-न्ग्रा॑म॒णीः ।
22) ग्रा॒म॒णी रा॑ज॒न्यो॑ राज॒न्यो᳚ ग्राम॒णी-र्ग्रा॑म॒णी रा॑ज॒न्यः॑ ।
22) ग्रा॒म॒णीरिति॑ ग्राम - नीः ।
23) रा॒ज॒न्य॑ स्तेषा॒-न्तेषाग्ं॑ राज॒न्यो॑ राज॒न्य॑ स्तेषा᳚म् ।
24) तेषा᳚-म्महे॒न्द्रो म॑हे॒न्द्र स्तेषा॒-न्तेषा᳚-म्महे॒न्द्रः ।
25) म॒हे॒न्द्रो दे॒वता॑ दे॒वता॑ महे॒न्द्रो म॑हे॒न्द्रो दे॒वता᳚ ।
25) म॒हे॒न्द्र इति॑ महा - इ॒न्द्रः ।
26) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः ।
27) यो वै वै यो यो वै ।
28) वै स्वाग् स्वां-वैँ वै स्वाम् ।
29) स्वा-न्दे॒वता᳚-न्दे॒वता॒ग्॒ स्वाग् स्वा-न्दे॒वता᳚म् ।
30) दे॒वता॑ मति॒यज॑ते ऽति॒यज॑ते दे॒वता᳚-न्दे॒वता॑ मति॒यज॑ते ।
31) अ॒ति॒यज॑ते॒ प्र प्राति॒यज॑ते ऽति॒यज॑ते॒ प्र ।
31) अ॒ति॒यज॑त॒ इत्य॑ति - यज॑ते ।
32) प्र स्वायै॒ स्वायै॒ प्र प्र स्वायै᳚ ।
33) स्वायै॑ दे॒वता॑यै दे॒वता॑यै॒ स्वायै॒ स्वायै॑ दे॒वता॑यै ।
34) दे॒वता॑यै च्यवते च्यवते दे॒वता॑यै दे॒वता॑यै च्यवते ।
35) च्य॒व॒ते॒ न न च्य॑वते च्यवते॒ न ।
36) न परा॒-म्परा॒-न्न न परा᳚म् ।
37) परा॒-म्प्र प्र परा॒-म्परा॒-म्प्र ।
38) प्राप्नो᳚ त्याप्नोति॒ प्र प्राप्नो॑ति ।
39) आ॒प्नो॒ति॒ पापी॑या॒-न्पापी॑या नाप्नो त्याप्नोति॒ पापी॑यान् ।
40) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति ।
41) भ॒व॒ति॒ सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒र-म्भ॑वति भवति संवँथ्स॒रम् ।
42) सं॒वँ॒थ्स॒र मिन्द्र॒ मिन्द्रग्ं॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मिन्द्र᳚म् ।
42) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
43) इन्द्रं॑-यँजेत यजे॒ते न्द्र॒ मिन्द्रं॑-यँजेत ।
44) य॒जे॒त॒ सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒रं-यँ॑जेत यजेत संवँथ्स॒रम् ।
45) सं॒वँ॒थ्स॒रग्ं हि हि सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं हि ।
45) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
46) हि व्र॒तं-व्रँ॒तग्ं हि हि व्र॒तम् ।
47) व्र॒त-न्न न व्र॒तं-व्रँ॒त-न्न ।
48) नात्यति॒ न नाति॑ ।
49) अति॒ स्वा स्वा ऽत्यति॒ स्वा ।
50) स्वैवैव स्वा स्वैव ।
॥ 25 ॥ (50/58)
1) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
2) ए॒न॒-न्दे॒वता॑ दे॒वतै॑न मेन-न्दे॒वता᳚ ।
3) दे॒व ते॒ज्यमा॑ ने॒ज्यमा॑ना दे॒वता॑ दे॒व ते॒ज्यमा॑ना ।
4) इ॒ज्यमा॑ना॒ भूत्यै॒ भूत्या॑ इ॒ज्यमा॑ ने॒ज्यमा॑ना॒ भूत्यै᳚ ।
5) भूत्या॑ इन्ध इन्धे॒ भूत्यै॒ भूत्या॑ इन्धे ।
6) इ॒न्धे॒ वसी॑या॒न्॒. वसी॑या निन्ध इन्धे॒ वसी॑यान् ।
7) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति ।
8) भ॒व॒ति॒ सं॒वँ॒थ्स॒रस्य॑ संवँथ्स॒रस्य॑ भवति भवति संवँथ्स॒रस्य॑ ।
9) सं॒वँ॒थ्स॒रस्य॑ प॒रस्ता᳚-त्प॒रस्ता᳚-थ्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ प॒रस्ता᳚त् ।
9) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
10) प॒रस्ता॑द॒ग्नये॒ ऽग्नये॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒ग्नये᳚ ।
11) अ॒ग्नये᳚ व्र॒तप॑तये व्र॒तप॑तये॒ ऽग्नये॒ ऽग्नये᳚ व्र॒तप॑तये ।
12) व्र॒तप॑तये पुरो॒डाश॑-म्पुरो॒डाशं॑-व्रँ॒तप॑तये व्र॒तप॑तये पुरो॒डाश᳚म् ।
12) व्र॒तप॑तय॒ इति॑ व्र॒त - प॒त॒ये॒ ।
13) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
14) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
15) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
16) व॒पे॒-थ्सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒रं-वँ॑पे-द्वपे-थ्संवँथ्स॒रम् ।
17) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व ।
17) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
18) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
19) ए॒नं॒-वृँ॒त्रं-वृँ॒त्र मे॑न मेनं-वृँ॒त्रम् ।
20) वृ॒त्र-ञ्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंसं॑-वृँ॒त्रं-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ंस᳚म् ।
21) ज॒घ्नि॒वाग्ंस॑ म॒ग्नि र॒ग्नि-र्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंस॑ म॒ग्निः ।
22) अ॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तप॑ति र॒ग्नि र॒ग्नि-र्व्र॒तप॑तिः ।
23) व्र॒तप॑ति-र्व्र॒तं-व्रँ॒तं-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्व्र॒तम् ।
23) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ ।
24) व्र॒त मा व्र॒तं-व्रँ॒त मा ।
25) आ ल॑म्भयति लम्भय॒त्या ल॑म्भयति ।
26) ल॒म्भ॒य॒ति॒ तत॒ स्ततो॑ लम्भयति लम्भयति॒ ततः॑ ।
27) ततो ऽध्यधि॒ तत॒ स्ततो ऽधि॑ ।
28) अधि॒ काम॒-ङ्काम॒ मध्यधि॒ काम᳚म् ।
29) कामं॑-यँजेत यजेत॒ काम॒-ङ्कामं॑-यँजेत ।
30) य॒जे॒तेति॑ यजेत ।
॥ 26 ॥ (30/35)
॥ अ. 4 ॥
1) नासो॑मया॒ ज्यसो॑मयाजी॒ न नासो॑मयाजी ।
2) असो॑मयाजी॒ सग्ं स मसो॑मया॒ ज्यसो॑मयाजी॒ सम् ।
2) असो॑मया॒जीत्यसो॑म - या॒जी॒ ।
3) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् ।
4) न॒ये॒ दना॑गत॒ मना॑गत-न्नये-न्नये॒ दना॑गतम् ।
5) अना॑गतं॒-वैँ वा अना॑गत॒ मना॑गतं॒-वैँ ।
5) अना॑गत॒मित्यना᳚ - ग॒त॒म् ।
6) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
7) ए॒तस्य॒ पयः॒ पय॑ ए॒तस्यै॒तस्य॒ पयः॑ ।
8) पयो॒ यो यः पयः॒ पयो॒ यः ।
9) यो ऽसो॑मया॒ ज्यसो॑मयाजी॒ यो यो ऽसो॑मयाजी ।
10) असो॑मयाजी॒ य-द्यदसो॑मया॒ ज्यसो॑मयाजी॒ यत् ।
10) असो॑मया॒जीत्यसो॑म - या॒जी॒ ।
11) यदसो॑मया॒ ज्यसो॑मयाजी॒ य-द्यदसो॑मयाजी ।
12) असो॑मयाजी स॒न्नये᳚-थ्स॒न्नये॒ दसो॑मया॒ ज्यसो॑मयाजी स॒न्नये᳚त् ।
12) असो॑मया॒जीत्यसो॑म - या॒जी॒ ।
13) स॒न्नये᳚-त्परिमो॒षः प॑रिमो॒ष-स्स॒न्नये᳚-थ्स॒न्नये᳚-त्परिमो॒षः ।
13) स॒न्नये॒दिति॑ सं - नये᳚त् ।
14) प॒रि॒मो॒ष ए॒वैव प॑रिमो॒षः प॑रिमो॒ष ए॒व ।
14) प॒रि॒मो॒ष इति॑ परि - मो॒षः ।
15) ए॒व स स ए॒वैव सः ।
16) सो ऽनृ॑त॒ मनृ॑त॒ग्ं॒ स सो ऽनृ॑तम् ।
17) अनृ॑त-ङ्करोति करो॒ त्यनृ॑त॒ मनृ॑त-ङ्करोति ।
18) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ ।
19) अथो॒ परा॒ परा ऽथो॒ अथो॒ परा᳚ ।
19) अथो॒ इत्यथो᳚ ।
20) परै॒वैव परा॒ परै॒व ।
21) ए॒व सि॑च्यते सिच्यत ए॒वैव सि॑च्यते ।
22) सि॒च्य॒ते॒ सो॒म॒या॒जी सो॑मया॒जी सि॑च्यते सिच्यते सोमया॒जी ।
23) सो॒म॒या॒ज्ये॑वैव सो॑मया॒जी सो॑मया॒ज्ये॑व ।
23) सो॒म॒या॒जीति॑ सोम - या॒जी ।
24) ए॒व सग्ं स मे॒वैव सम् ।
25) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् ।
26) न॒ये॒-त्पयः॒ पयो॑ नये-न्नये॒-त्पयः॑ ।
27) पयो॒ वै वै पयः॒ पयो॒ वै ।
28) वै सोम॒-स्सोमो॒ वै वै सोमः॑ ।
29) सोमः॒ पयः॒ पय॒-स्सोम॒-स्सोमः॒ पयः॑ ।
30) पय॑-स्सान्ना॒य्यग्ं सा᳚न्ना॒य्य-म्पयः॒ पय॑-स्सान्ना॒य्यम् ।
31) सा॒न्ना॒य्य-म्पय॑सा॒ पय॑सा सान्ना॒य्यग्ं सा᳚न्ना॒य्य-म्पय॑सा ।
31) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् ।
32) पय॑सै॒वैव पय॑सा॒ पय॑सै॒व ।
33) ए॒व पयः॒ पय॑ ए॒वैव पयः॑ ।
34) पय॑ आ॒त्म-न्ना॒त्म-न्पयः॒ पय॑ आ॒त्मन्न् ।
35) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
36) ध॒त्ते॒ वि वि ध॑त्ते धत्ते॒ वि ।
37) वि वै वै वि वि वै ।
38) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
39) ए॒त-म्प्र॒जया᳚ प्र॒जयै॒त मे॒त-म्प्र॒जया᳚ ।
40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
40) प्र॒जयेति॑ प्र - जया᳚ ।
41) प॒शुभि॑ रर्धय त्यर्धयति प॒शुभिः॑ प॒शुभि॑ रर्धयति ।
41) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
42) अ॒र्ध॒य॒ति॒ व॒र्धय॑ति व॒र्धय॑ त्यर्धय त्यर्धयति व॒र्धय॑ति ।
43) व॒र्धय॑ त्यस्यास्य व॒र्धय॑ति व॒र्धय॑ त्यस्य ।
44) अ॒स्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्यास्य॒ भ्रातृ॑व्यम् ।
45) भ्रातृ॑व्यं॒-यँस्य॒ यस्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यं॒-यँस्य॑ ।
46) यस्य॑ ह॒विर्-ह॒वि-र्यस्य॒ यस्य॑ ह॒विः ।
47) ह॒वि-र्निरु॑प्त॒-न्निरु॑प्तग्ं ह॒विर्-ह॒वि-र्निरु॑प्तम् ।
48) निरु॑प्त-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निरु॑प्त॒-न्निरु॑प्त-म्पु॒रस्ता᳚त् ।
48) निरु॑प्त॒मिति॒ निः - उ॒प्त॒म् ।
49) पु॒रस्ता᳚च् च॒न्द्रमा᳚श्च॒न्द्रमाः᳚ पु॒रस्ता᳚-त्पु॒रस्ता᳚च् च॒न्द्रमाः᳚ ।
50) च॒न्द्रमा॑ अ॒भ्य॑भि च॒न्द्रमा᳚ श्च॒न्द्रमा॑ अ॒भि ।
॥ 27 ॥ (50/62)
1) अ॒भ्यु॑दे त्यु॒देत्य॒भ्या᳚(1॒)भ्यु॑देति॑ ।
2) उ॒देति॑ त्रे॒धा त्रे॒धोदे त्यु॒देति॑ त्रे॒धा ।
2) उ॒देतीत्यु॑त् - एति॑ ।
3) त्रे॒धा त॑ण्डु॒ला-न्त॑ण्डु॒ला-न्त्रे॒धा त्रे॒धा त॑ण्डु॒लान् ।
4) त॒ण्डु॒लान्. वि वि त॑ण्डु॒ला-न्त॑ण्डु॒लान्. वि ।
5) वि भ॑जे-द्भजे॒-द्वि वि भ॑जेत् ।
6) भ॒जे॒-द्ये ये भ॑जे-द्भजे॒-द्ये ।
7) ये म॑द्ध्य॒मा म॑द्ध्य॒मा ये ये म॑द्ध्य॒माः ।
8) म॒द्ध्य॒मा-स्स्यु-स्स्यु-र्म॑द्ध्य॒मा म॑द्ध्य॒मा-स्स्युः ।
9) स्यु स्ताग् स्ता-न्थ्स्यु-स्स्यु स्तान् ।
10) ता न॒ग्नये॒ ऽग्नये॒ ताग् स्ता न॒ग्नये᳚ ।
11) अ॒ग्नये॑ दा॒त्रे दा॒त्रे᳚ ऽग्नये॒ ऽग्नये॑ दा॒त्रे ।
12) दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्दा॒त्रे दा॒त्रे पु॑रो॒डाश᳚म् ।
13) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
14) अ॒ष्टाक॑पाल-ङ्कुर्या-त्कुर्या द॒ष्टाक॑पाल म॒ष्टाक॑पाल-ङ्कुर्यात् ।
14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
15) कु॒र्या॒-द्ये ये कु॑र्या-त्कुर्या॒-द्ये ।
16) ये स्थवि॑ष्ठा॒-स्स्थवि॑ष्ठा॒ ये ये स्थवि॑ष्ठाः ।
17) स्थवि॑ष्ठा॒ स्ताग् स्ता-न्थ्स्थवि॑ष्ठा॒-स्स्थवि॑ष्ठा॒ स्तान् ।
18) ता निन्द्रा॒ये न्द्रा॑य॒ ताग् स्ता निन्द्रा॑य ।
19) इन्द्रा॑य प्रदा॒त्रे प्र॑दा॒त्र इन्द्रा॒ये न्द्रा॑य प्रदा॒त्रे ।
20) प्र॒दा॒त्रे द॒ध-न्द॒ध-न्प्र॑दा॒त्रे प्र॑दा॒त्रे द॒धन्न् ।
20) प्र॒दा॒त्र इति॑ प्र - दा॒त्रे ।
21) द॒धग्ग्श् च॒रु-ञ्च॒रु-न्द॒ध-न्द॒धग्ग्श् च॒रुम् ।
22) च॒रुं-येँ ये च॒रु-ञ्च॒रुं-येँ ।
23) ये ऽणि॑ष्ठा॒ अणि॑ष्ठा॒ ये ये ऽणि॑ष्ठाः ।
24) अणि॑ष्ठा॒ स्ताग् स्ता नणि॑ष्ठा॒ अणि॑ष्ठा॒ स्तान् ।
25) तान्. विष्ण॑वे॒ विष्ण॑वे॒ ताग् स्तान्. विष्ण॑वे ।
26) विष्ण॑वे शिपिवि॒ष्टाय॑ शिपिवि॒ष्टाय॒ विष्ण॑वे॒ विष्ण॑वे शिपिवि॒ष्टाय॑ ।
27) शि॒पि॒वि॒ष्टाय॑ शृ॒ते शृ॒ते शि॑पिवि॒ष्टाय॑ शिपिवि॒ष्टाय॑ शृ॒ते ।
27) शि॒पि॒वि॒ष्टायेति॑ शिपि - वि॒ष्टाय॑ ।
28) शृ॒ते च॒रु-ञ्च॒रुग्ं शृ॒ते शृ॒ते च॒रुम् ।
29) च॒रु म॒ग्नि र॒ग्नि श्च॒रु-ञ्च॒रु म॒ग्निः ।
30) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व ।
31) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
32) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् ।
33) प्र॒जा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति प्र॒जा-म्प्र॒जा-म्प्र॑ज॒नय॑ति ।
33) प्र॒जामिति॑ प्र - जाम् ।
34) प्र॒ज॒नय॑ति वृ॒द्धां-वृँ॒द्धा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति वृ॒द्धाम् ।
34) प्र॒ज॒नय॒तीति॑ प्र - ज॒नय॑ति ।
35) वृ॒द्धा मिन्द्र॒ इन्द्रो॑ वृ॒द्धां-वृँ॒द्धा मिन्द्रः॑ ।
36) इन्द्रः॒ प्र प्रे न्द्र॒ इन्द्रः॒ प्र ।
37) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
38) य॒च्छ॒ति॒ य॒ज्ञो य॒ज्ञो य॑च्छति यच्छति य॒ज्ञः ।
39) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै ।
40) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ ।
41) विष्णुः॑ प॒शवः॑ प॒शवो॒ विष्णु॒-र्विष्णुः॑ प॒शवः॑ ।
42) प॒शव॒-श्शिपि॒-श्शिपिः॑ प॒शवः॑ प॒शव॒-श्शिपिः॑ ।
43) शिपि॑-र्य॒ज्ञे य॒ज्ञे शिपि॒-श्शिपि॑-र्य॒ज्ञे ।
44) य॒ज्ञ ए॒वैव य॒ज्ञे य॒ज्ञ ए॒व ।
45) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
46) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
48) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न ।
49) न द्वे द्वे न न द्वे ।
50) द्वे य॑जेत यजेत॒ द्वे द्वे य॑जेत ।
50) द्वे इति॒ द्वे ।
॥ 28 ॥ (50/57)
1) य॒जे॒त॒ य-द्य-द्य॑जेत यजेत॒ यत् ।
2) य-त्पूर्व॑या॒ पूर्व॑या॒ य-द्य-त्पूर्व॑या ।
3) पूर्व॑या सम्प्र॒ति स॑म्प्र॒ति पूर्व॑या॒ पूर्व॑या सम्प्र॒ति ।
4) स॒म्प्र॒ति यजे॑त॒ यजे॑त सम्प्र॒ति स॑म्प्र॒ति यजे॑त ।
4) स॒म्प्र॒तीति॑ सं - प्र॒ति ।
5) यजे॒तोत्त॑ र॒योत्त॑रया॒ यजे॑त॒ यजे॒तोत्त॑रया ।
6) उत्त॑रया छ॒म्बट् छ॒म्ब डुत्त॑र॒यो त्त॑रया छ॒म्बट् ।
6) उत्त॑र॒येत्युत् - त॒र॒या॒ ।
7) छ॒म्ब-ट्कु॑र्या-त्कुर्याच् छ॒म्बट् छ॒म्ब-ट्कु॑र्यात् ।
8) कु॒र्या॒-द्य-द्य-त्कु॑र्या-त्कुर्या॒-द्यत् ।
9) यदुत्त॑र॒ योत्त॑रया॒ य-द्यदुत्त॑रया ।
10) उत्त॑रया सम्प्र॒ति स॑म्प्र॒ त्युत्त॑र॒यो त्त॑रया सम्प्र॒ति ।
10) उत्त॑र॒येत्युत् - त॒र॒या॒ ।
11) स॒म्प्र॒ति यजे॑त॒ यजे॑त सम्प्र॒ति स॑म्प्र॒ति यजे॑त ।
11) स॒म्प्र॒तीति॑ सं - प्र॒ति ।
12) यजे॑त॒ पूर्व॑या॒ पूर्व॑या॒ यजे॑त॒ यजे॑त॒ पूर्व॑या ।
13) पूर्व॑या छ॒म्बट् छ॒म्बट् पूर्व॑या॒ पूर्व॑या छ॒म्बट् ।
14) छ॒म्ब-ट्कु॑र्या-त्कुर्याच् छ॒म्बट् छ॒म्ब-ट्कु॑र्यात् ।
15) कु॒र्या॒-न्न न कु॑र्या-त्कुर्या॒-न्न ।
16) ने ष्टि॒ रिष्टि॒-र्न ने ष्टिः॑ ।
17) इष्टि॒-र्भव॑ति॒ भव॒तीष्टि॒ रिष्टि॒-र्भव॑ति ।
18) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न ।
19) न य॒ज्ञो य॒ज्ञो न न य॒ज्ञः ।
20) य॒ज्ञ स्त-त्त-द्य॒ज्ञो य॒ज्ञ स्तत् ।
21) तदन्वनु॒ त-त्तदनु॑ ।
22) अनु॑ ह्रीतमु॒खी ह्री॑तमु॒ ख्यन्वनु॑ ह्रीतमु॒खी ।
23) ह्री॒त॒मु॒ ख्य॑पग॒ल्भो॑ ऽपग॒ल्भो ह्री॑तमु॒खी ह्री॑तमु॒ ख्य॑पग॒ल्भः ।
23) ह्री॒त॒मु॒खीति॑ ह्रीत - मु॒खी ।
24) अ॒प॒ग॒ल्भो जा॑यते जायते ऽपग॒ल्भो॑ ऽपग॒ल्भो जा॑यते ।
24) अ॒प॒ग॒ल्भ इत्य॑प - ग॒ल्भः ।
25) जा॒य॒त॒ एका॒ मेका᳚-ञ्जायते जायत॒ एका᳚म् ।
26) एका॑ मे॒वैवैका॒ मेका॑ मे॒व ।
27) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
28) य॒जे॒त॒ प्र॒ग॒ल्भः प्र॑ग॒ल्भो य॑जेत यजेत प्रग॒ल्भः ।
29) प्र॒ग॒ल्भो᳚ ऽस्यास्य प्रग॒ल्भः प्र॑ग॒ल्भो᳚ ऽस्य ।
29) प्र॒ग॒ल्भ इति॑ प्र - ग॒ल्भः ।
30) अ॒स्य॒ जा॒य॒ते॒ जा॒य॒ते॒ ऽस्या॒स्य॒ जा॒य॒ते॒ ।
31) जा॒य॒ते ऽना॑दृ॒त्या ना॑दृत्य जायते जाय॒ते ऽना॑दृत्य ।
32) अना॑दृत्य॒ त-त्तदना॑दृ॒ त्याना॑दृत्य॒ तत् ।
32) अना॑दृ॒त्येत्यना᳚ - दृ॒त्य॒ ।
33) त-द्द्वे द्वे त-त्त-द्द्वे ।
34) द्वे ए॒वैव द्वे द्वे ए॒व ।
34) द्वे इति॒ द्वे ।
35) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
36) य॒जे॒त॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खं-यँ॑जेत यजेत यज्ञमु॒खम् ।
37) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व ।
37) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् ।
38) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या ।
39) पूर्व॑या॒ ऽऽलभ॑त आ॒लभ॑ते॒ पूर्व॑या॒ पूर्व॑या॒ ऽऽलभ॑ते ।
40) आ॒लभ॑ते॒ यज॑ते॒ यज॑त आ॒लभ॑त आ॒लभ॑ते॒ यज॑ते ।
40) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते ।
41) यज॑त॒ उत्त॑र॒यो त्त॑रया॒ यज॑ते॒ यज॑त॒ उत्त॑रया ।
42) उत्त॑रया दे॒वता॑ दे॒वता॒ उत्त॑र॒यो त्त॑रया दे॒वताः᳚ ।
42) उत्त॑र॒येत्युत् - त॒र॒या॒ ।
43) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
44) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या ।
45) पूर्व॑या ऽवरु॒न्धे॑ ऽवरु॒न्धे पूर्व॑या॒ पूर्व॑या ऽवरु॒न्धे ।
46) अ॒व॒रु॒न्ध इ॑न्द्रि॒य मि॑न्द्रि॒य म॑वरु॒न्धे॑ ऽवरु॒न्ध इ॑न्द्रि॒यम् ।
46) अ॒व॒रु॒न्ध इत्य॑व - रु॒न्धे ।
47) इ॒न्द्रि॒य मुत्त॑र॒यो त्त॑रयेन्द्रि॒य मि॑न्द्रि॒य मुत्त॑रया ।
48) उत्त॑रया देवलो॒क-न्दे॑वलो॒क मुत्त॑र॒यो त्त॑रया देवलो॒कम् ।
48) उत्त॑र॒येत्युत् - त॒र॒या॒ ।
49) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व ।
49) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
50) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या ।
॥ 29 ॥ (50/65)
1) पूर्व॑या ऽभि॒जय॑ त्यभि॒जय॑ति॒ पूर्व॑या॒ पूर्व॑या ऽभि॒जय॑ति ।
2) अ॒भि॒जय॑ति मनुष्यलो॒क-म्म॑नुष्यलो॒क म॑भि॒जय॑ त्यभि॒जय॑ति मनुष्यलो॒कम् ।
2) अ॒भि॒जय॒तीत्य॑भि - जय॑ति ।
3) म॒नु॒ष्य॒लो॒क मुत्त॑र॒योत्त॑रया मनुष्यलो॒क-म्म॑नुष्यलो॒क मुत्त॑रया ।
3) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् ।
4) उत्त॑रया॒ भूय॑सो॒ भूय॑स॒ उत्त॑र॒यो त्त॑रया॒ भूय॑सः ।
4) उत्त॑र॒येत्युत् - त॒र॒या॒ ।
5) भूय॑सो यज्ञक्र॒तून्. य॑ज्ञक्र॒तू-न्भूय॑सो॒ भूय॑सो यज्ञक्र॒तून् ।
6) य॒ज्ञ॒क्र॒तू नुपोप॑ यज्ञक्र॒तून्. य॑ज्ञक्र॒तू नुप॑ ।
6) य॒ज्ञ॒क्र॒तूनिति॑ यज्ञ - क्र॒तून् ।
7) उपै᳚त्ये॒ त्युपोपै॑ति ।
8) ए॒त्ये॒षैषै त्ये᳚त्ये॒षा ।
9) ए॒षा वै वा ए॒षैषा वै ।
10) वै सु॒मना᳚-स्सु॒मना॒ वै वै सु॒मनाः᳚ ।
11) सु॒मना॒ नाम॒ नाम॑ सु॒मना᳚-स्सु॒मना॒ नाम॑ ।
11) सु॒मना॒ इति॑ सु - मनाः᳚ ।
12) नामे ष्टि॒ रिष्टि॒-र्नाम॒ नामे ष्टिः॑ ।
13) इष्टि॒-र्यं-यँ मिष्टि॒ रिष्टि॒-र्यम् ।
14) य म॒द्याद्य यं-यँ म॒द्य ।
15) अ॒द्येजा॒न मी॑जा॒न म॒द्या द्येजा॒नम् ।
16) ई॒जा॒न-म्प॒श्चा-त्प॒श्चा दी॑जा॒न मी॑जा॒न-म्प॒श्चात् ।
17) प॒श्चाच् च॒न्द्रमा᳚ श्च॒न्द्रमाः᳚ प॒श्चा-त्प॒श्चाच् च॒न्द्रमाः᳚ ।
18) च॒न्द्रमा॑ अ॒भ्य॑भि च॒न्द्रमा᳚ श्च॒न्द्रमा॑ अ॒भि ।
19) अ॒भ्यु॑दे त्यु॒दे त्य॒भ्या᳚(1॒)भ्यु॑देति॑ ।
20) उ॒दे त्य॒स्मि-न्न॒स्मि-न्नु॒दे त्यु॒दे त्य॒स्मिन्न् ।
20) उ॒देतीत्यु॑त् - एति॑ ।
21) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व ।
22) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
23) अ॒स्मै॒ लो॒के लो॒के᳚ ऽस्मा अस्मै लो॒के ।
24) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् ।
25) अर्धु॑क-म्भवति भव॒ त्यर्धु॑क॒ मर्धु॑क-म्भवति ।
26) भ॒व॒ति॒ दा॒क्षा॒य॒ण॒य॒ज्ञेन॑ दाक्षायणय॒ज्ञेन॑ भवति भवति दाक्षायणय॒ज्ञेन॑ ।
27) दा॒क्षा॒य॒ण॒य॒ज्ञेन॑ सुव॒र्गका॑म-स्सुव॒र्गका॑मो दाक्षायणय॒ज्ञेन॑ दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मः ।
27) दा॒क्षा॒य॒ण॒य॒ज्ञेनेति॑ दाक्षायण - य॒ज्ञेन॑ ।
28) सु॒व॒र्गका॑मो यजेत यजेत सुव॒र्गका॑म-स्सुव॒र्गका॑मो यजेत ।
28) सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ ।
29) य॒जे॒त॒ पू॒र्णमा॑से पू॒र्णमा॑से यजेत यजेत पू॒र्णमा॑से ।
30) पू॒र्णमा॑से॒ सग्ं स-म्पू॒र्णमा॑से पू॒र्णमा॑से॒ सम् ।
30) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
31) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् ।
32) न॒ये॒-न्मै॒त्रा॒व॒रु॒ण्या मै᳚त्रावरु॒ण्या न॑ये-न्नये-न्मैत्रावरु॒ण्या ।
33) मै॒त्रा॒व॒रु॒ण्या ऽऽमिक्ष॑या॒ ऽऽमिक्ष॑या मैत्रावरु॒ण्या मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या ।
33) मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या ।
34) आ॒मिक्ष॑या ऽमावा॒स्या॑या ममावा॒स्या॑या मा॒मिक्ष॑या॒ ऽऽमिक्ष॑या ऽमावा॒स्या॑याम् ।
35) अ॒मा॒वा॒स्या॑यां-यँजेत यजेता मावा॒स्या॑या ममावा॒स्या॑यां-यँजेत ।
35) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
36) य॒जे॒त॒ पू॒र्णमा॑से पू॒र्णमा॑से यजेत यजेत पू॒र्णमा॑से ।
37) पू॒र्णमा॑से॒ वै वै पू॒र्णमा॑से पू॒र्णमा॑से॒ वै ।
37) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
38) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
39) दे॒वानाग्ं॑ सु॒त-स्सु॒तो दे॒वाना᳚-न्दे॒वानाग्ं॑ सु॒तः ।
40) सु॒त स्तेषा॒-न्तेषाग्ं॑ सु॒त-स्सु॒त स्तेषा᳚म् ।
41) तेषा॑ मे॒त मे॒त-न्तेषा॒-न्तेषा॑ मे॒तम् ।
42) ए॒त म॑र्धमा॒स म॑र्धमा॒स मे॒त मे॒त म॑र्धमा॒सम् ।
43) अ॒र्ध॒मा॒स-म्प्रसु॑तः॒ प्रसु॑तो ऽर्धमा॒स म॑र्धमा॒स-म्प्रसु॑तः ।
43) अ॒र्ध॒मा॒समित्य॑र्ध - मा॒सम् ।
44) प्रसु॑त॒ स्तेषा॒-न्तेषा॒-म्प्रसु॑तः॒ प्रसु॑त॒ स्तेषा᳚म् ।
44) प्रसु॑त॒ इति॒ प्र - सु॒तः॒ ।
45) तेषा᳚-म्मैत्रावरु॒णी मै᳚त्रावरु॒णी तेषा॒-न्तेषा᳚-म्मैत्रावरु॒णी ।
46) मै॒त्रा॒व॒रु॒णी व॒शा व॒शा मै᳚त्रावरु॒णी मै᳚त्रावरु॒णी व॒शा ।
46) मै॒त्रा॒व॒रु॒णीति॑ मैत्रा - व॒रु॒णी ।
47) व॒शा ऽमा॑वा॒स्या॑या ममावा॒स्या॑यां-वँ॒शा व॒शा ऽमा॑वा॒स्या॑याम् ।
48) अ॒मा॒वा॒स्या॑या मनूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ ऽमावा॒स्या॑या ममावा॒स्या॑या मनूब॒न्ध्या᳚ ।
48) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
49) अ॒नू॒ब॒न्ध्या॑ य-द्यद॑नूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ यत् ।
49) अ॒नू॒ब॒न्ध्येत्य॑नु - ब॒न्ध्या᳚ ।
50) य-त्पू᳚र्वे॒द्युः पू᳚र्वे॒द्यु-र्य-द्य-त्पू᳚र्वे॒द्युः ।
॥ 30 ॥ (50/67)
1) पू॒र्वे॒द्यु-र्यज॑ते॒ यज॑ते पूर्वे॒द्युः पू᳚र्वे॒द्यु-र्यज॑ते ।
2) यज॑ते॒ वेदिं॒-वेँदिं॒-यँज॑ते॒ यज॑ते॒ वेदि᳚म् ।
3) वेदि॑ मे॒वैव वेदिं॒-वेँदि॑ मे॒व ।
4) ए॒व त-त्तदे॒वैव तत् ।
5) त-त्क॑रोति करोति॒ त-त्त-त्क॑रोति ।
6) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
7) य-द्व॒थ्सान्. व॒थ्सान्. य-द्य-द्व॒थ्सान् ।
8) व॒थ्सा न॑पाक॒रो त्य॑पाक॒रोति॑ व॒थ्सान्. व॒थ्सा न॑पाक॒रोति॑ ।
9) अ॒पा॒क॒रोति॑ सदोहविर्धा॒ने स॑दोहविर्धा॒ने अ॑पाक॒रो त्य॑पाक॒रोति॑ सदोहविर्धा॒ने ।
9) अ॒पा॒क॒रोतीत्य॑प - आ॒क॒रोति॑ ।
10) स॒दो॒ह॒वि॒र्धा॒ने ए॒वैव स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने ए॒व ।
10) स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः - ह॒वि॒र्धा॒ने ।
11) ए॒व सग्ं स मे॒वैव सम् ।
12) स-म्मि॑नोति मिनोति॒ सग्ं स-म्मि॑नोति ।
13) मि॒नो॒ति॒ य-द्य-न्मि॑नोति मिनोति॒ यत् ।
14) य-द्यज॑ते॒ यज॑ते॒ य-द्य-द्यज॑ते ।
15) यज॑ते दे॒वै-र्दे॒वै-र्यज॑ते॒ यज॑ते दे॒वैः ।
16) दे॒वै रे॒वैव दे॒वै-र्दे॒वै रे॒व ।
17) ए॒व सु॒त्याग्ं सु॒त्या मे॒वैव सु॒त्याम् ।
18) सु॒त्याग्ं सग्ं सग्ं सु॒त्याग्ं सु॒त्याग्ं सम् ।
19) स-म्पा॑दयति पादयति॒ सग्ं स-म्पा॑दयति ।
20) पा॒द॒य॒ति॒ स स पा॑दयति पादयति॒ सः ।
21) स ए॒त मे॒तग्ं स स ए॒तम् ।
22) ए॒त म॑र्धमा॒स म॑र्धमा॒स मे॒त मे॒त म॑र्धमा॒सम् ।
23) अ॒र्ध॒मा॒सग्ं स॑ध॒मादग्ं॑ सध॒माद॑ मर्धमा॒स म॑र्धमा॒सग्ं स॑ध॒माद᳚म् ।
23) अ॒र्ध॒मा॒समित्य॑र्ध - मा॒सम् ।
24) स॒ध॒माद॑-न्दे॒वै-र्दे॒वै-स्स॑ध॒मादग्ं॑ सध॒माद॑-न्दे॒वैः ।
24) स॒ध॒माद॒मिति॑ सध - माद᳚म् ।
25) दे॒वै-स्सोम॒ग्ं॒ सोम॑-न्दे॒वै-र्दे॒वै-स्सोम᳚म् ।
26) सोम॑-म्पिबति पिबति॒ सोम॒ग्ं॒ सोम॑-म्पिबति ।
27) पि॒ब॒ति॒ य-द्य-त्पि॑बति पिबति॒ यत् ।
28) य-न्मै᳚त्रावरु॒ण्या मै᳚त्रावरु॒ण्या य-द्य-न्मै᳚त्रावरु॒ण्या ।
29) मै॒त्रा॒व॒रु॒ण्या ऽऽमिक्ष॑या॒ ऽऽमिक्ष॑या मैत्रावरु॒ण्या मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या ।
29) मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या ।
30) आ॒मिक्ष॑या ऽमावा॒स्या॑या ममावा॒स्या॑या मा॒मिक्ष॑या॒ ऽऽमिक्ष॑या ऽमावा॒स्या॑याम् ।
31) अ॒मा॒वा॒स्या॑यां॒-यँज॑ते॒ यज॑ते ऽमावा॒स्या॑या ममावा॒स्या॑यां॒-यँज॑ते ।
31) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
32) यज॑ते॒ या या यज॑ते॒ यज॑ते॒ या ।
33) यैवैव या यैव ।
34) ए॒वासा व॒सा वे॒वैवासौ ।
35) अ॒सौ दे॒वाना᳚-न्दे॒वाना॑ म॒सा व॒सौ दे॒वाना᳚म् ।
36) दे॒वानां᳚-वँ॒शा व॒शा दे॒वाना᳚-न्दे॒वानां᳚-वँ॒शा ।
37) व॒शा ऽनू॑ब॒न्ध्या॑ ऽनूब॒न्ध्या॑ व॒शा व॒शा ऽनू॑ब॒न्ध्या᳚ ।
38) अ॒नू॒ब॒न्ध्या॑ सो सो अ॑नूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ सो ।
38) अ॒नू॒ब॒न्ध्येत्य॑नु - ब॒न्ध्या᳚ ।
39) सो ए॒वैव सो सो ए॒व ।
39) सो इति॒ सो ।
40) ए॒वै षैषै वैवैषा ।
41) ए॒षैतस्यै॒ तस्यै॒ षैषैतस्य॑ ।
42) ए॒तस्य॑ सा॒क्षा-थ्सा॒क्षा दे॒तस्यै॒तस्य॑ सा॒क्षात् ।
43) सा॒क्षा-द्वै वै सा॒क्षा-थ्सा॒क्षा-द्वै ।
43) सा॒क्षादिति॑ स - अ॒क्षात् ।
44) वा ए॒ष ए॒ष वै वा ए॒षः ।
45) ए॒ष दे॒वा-न्दे॒वा ने॒ष ए॒ष दे॒वान् ।
46) दे॒वा न॒भ्यारो॑ह त्य॒भ्यारो॑हति दे॒वा-न्दे॒वा न॒भ्यारो॑हति ।
47) अ॒भ्यारो॑हति॒ यो यो᳚ ऽभ्यारो॑ह त्य॒भ्यारो॑हति॒ यः ।
47) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति ।
48) य ए॑षा मेषां॒-योँ य ए॑षाम् ।
49) ए॒षां॒-यँ॒ज्ञं-यँ॒ज्ञ मे॑षा मेषां-यँ॒ज्ञम् ।
50) य॒ज्ञ म॑भ्या॒रोह॑ त्यभ्या॒रोह॑ति य॒ज्ञं-यँ॒ज्ञ म॑भ्या॒रोह॑ति ।
॥ 31 ॥ (50/60)
1) अ॒भ्या॒रोह॑ति॒ यथा॒ यथा᳚ ऽभ्या॒रोह॑ त्यभ्या॒रोह॑ति॒ यथा᳚ ।
1) अ॒भ्या॒रोह॒तीत्य॑भि - आ॒रोह॑ति ।
2) यथा॒ खलु॒ खलु॒ यथा॒ यथा॒ खलु॑ ।
3) खलु॒ वै वै खलु॒ खलु॒ वै ।
4) वै श्रेया॒-ञ्छ्रेया॒न्॒. वै वै श्रेयान्॑ ।
5) श्रेया॑ न॒भ्यारू॑ढो॒ ऽभ्यारू॑ढ॒-श्श्रेया॒-ञ्छ्रेया॑ न॒भ्यारू॑ढः ।
6) अ॒भ्यारू॑ढः का॒मय॑ते का॒मय॑ते॒ ऽभ्यारू॑ढो॒ ऽभ्यारू॑ढः का॒मय॑ते ।
6) अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः ।
7) का॒मय॑ते॒ तथा॒ तथा॑ का॒मय॑ते का॒मय॑ते॒ तथा᳚ ।
8) तथा॑ करोति करोति॒ तथा॒ तथा॑ करोति ।
9) क॒रो॒ति॒ यदि॒ यदि॑ करोति करोति॒ यदि॑ ।
10) यद्य॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ यदि॒ यद्य॑व॒विद्ध्य॑ति ।
11) अ॒व॒विद्ध्य॑ति॒ पापी॑या॒-न्पापी॑या नव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ पापी॑यान् ।
11) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति ।
12) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति ।
13) भ॒व॒ति॒ यदि॒ यदि॑ भवति भवति॒ यदि॑ ।
14) यदि॒ न न यदि॒ यदि॒ न ।
15) नाव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ न नाव॒विद्ध्य॑ति ।
16) अ॒व॒विद्ध्य॑ति स॒दृ-ङ्ख्स॒दृं ंअ॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति स॒दृम् ।
16) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति ।
17) स॒दृं-व्याँ॒वृत्का॑मो व्या॒वृत्का॑म-स्स॒दृ-ङ्ख्स॒दृं-व्याँ॒वृत्का॑मः ।
17) स॒दृङ्ङिति॑ स - दृम् ।
18) व्या॒वृत्का॑म ए॒तेनै॒तेन॑ व्या॒वृत्का॑मो व्या॒वृत्का॑म ए॒तेन॑ ।
18) व्या॒वृत्का॑म॒ इति॑ व्या॒वृत् - का॒मः॒ ।
19) ए॒तेन॑ य॒ज्ञेन॑ य॒ज्ञे नै॒ते नै॒तेन॑ य॒ज्ञेन॑ ।
20) य॒ज्ञेन॑ यजेत यजेत य॒ज्ञेन॑ य॒ज्ञेन॑ यजेत ।
21) य॒जे॒त॒ क्षु॒रप॑विः, क्षु॒रप॑वि-र्यजेत यजेत क्षु॒रप॑विः ।
22) क्षु॒रप॑वि॒र्॒ हि हि क्षु॒रप॑विः, क्षु॒रप॑वि॒र्॒ हि ।
22) क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ ।
23) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
24) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
25) य॒ज्ञ स्ता॒ज-क्ता॒जग् य॒ज्ञो य॒ज्ञ स्ता॒जक् ।
26) ता॒ज-क्पुण्यः॒ पुण्य॑ स्ता॒ज-क्ता॒ज-क्पुण्यः॑ ।
27) पुण्यो॑ वा वा॒ पुण्यः॒ पुण्यो॑ वा ।
28) वा॒ भव॑ति॒ भव॑ति वा वा॒ भव॑ति ।
29) भव॑ति॒ प्र प्र भव॑ति॒ भव॑ति॒ प्र ।
30) प्र वा॑ वा॒ प्र प्र वा᳚ ।
31) वा॒ मी॒य॒ते॒ मी॒य॒ते॒ वा॒ वा॒ मी॒य॒ते॒ ।
32) मी॒य॒ते॒ तस्य॒ तस्य॑ मीयते मीयते॒ तस्य॑ ।
33) तस्यै॒त दे॒त-त्तस्य॒ तस्यै॒तत् ।
34) ए॒त-द्व्र॒तं-व्रँ॒त मे॒त दे॒त-द्व्र॒तम् ।
35) व्र॒त-न्न न व्र॒तं-व्रँ॒त-न्न ।
36) नानृ॑त॒ मनृ॑त॒-न्न नानृ॑तम् ।
37) अनृ॑तं-वँदे-द्वदे॒ दनृ॑त॒ मनृ॑तं-वँदेत् ।
38) व॒दे॒-न्न न व॑दे-द्वदे॒-न्न ।
39) न मा॒ग्ं॒स-म्मा॒ग्ं॒स-न्न न मा॒ग्ं॒सम् ।
40) मा॒ग्ं॒स म॑श्ञीया दश्ञीया-न्मा॒ग्ं॒स-म्मा॒ग्ं॒स म॑श्ञीयात् ।
41) अ॒श्ञी॒या॒-न्न नाश्ञी॑या दश्ञीया॒-न्न ।
42) न स्त्रिय॒ग्ग्॒ स्त्रिय॒-न्न न स्त्रिय᳚म् ।
43) स्त्रिय॒ मुपोप॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मुप॑ ।
44) उपे॑ यादिया॒ दुपोपे॑ यात् ।
45) इ॒या॒-न्न ने या॑दिया॒-न्न ।
46) नास्या᳚स्य॒ न नास्य॑ ।
47) अ॒स्य॒ पल्पू॑लनेन॒ पल्पू॑लनेना स्यास्य॒ पल्पू॑लनेन ।
48) पल्पू॑लनेन॒ वासो॒ वासः॒ पल्पू॑लनेन॒ पल्पू॑लनेन॒ वासः॑ ।
49) वासः॑ पल्पूलयेयुः पल्पूलयेयु॒-र्वासो॒ वासः॑ पल्पूलयेयुः ।
50) प॒ल्पू॒ल॒ये॒यु॒ रे॒त दे॒त-त्प॑ल्पूलयेयुः पल्पूलयेयु रे॒तत् ।
51) ए॒तद्धि ह्ये॑त दे॒तद्धि ।
52) हि दे॒वा दे॒वा हि हि दे॒वाः ।
53) दे॒वा-स्सर्व॒ग्ं॒ सर्व॑-न्दे॒वा दे॒वा-स्सर्व᳚म् ।
54) सर्व॒-न्न न सर्व॒ग्ं॒ सर्व॒-न्न ।
55) न कु॒र्वन्ति॑ कु॒र्वन्ति॒ न न कु॒र्वन्ति॑ ।
56) कु॒र्वन्तीति॑ कु॒र्वन्ति॑ ।
॥ 32 ॥ (56/63)
॥ अ. 5 ॥
1) ए॒ष वै वा ए॒ष ए॒ष वै ।
2) वै दे॑वर॒थो दे॑वर॒थो वै वै दे॑वर॒थः ।
3) दे॒व॒र॒थो य-द्य-द्दे॑वर॒थो दे॑वर॒थो यत् ।
3) दे॒व॒र॒थ इति॑ देव - र॒थः ।
4) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
5) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
5) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
6) यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यो यो द॑र्शपूर्णमा॒सौ ।
7) द॒र्॒श॒पू॒र्ण॒मा॒सा वि॒ष्ट्वेष्ट्वा द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वि॒ष्ट्वा ।
7) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
8) इ॒ष्ट्वा सोमे॑न॒ सोमे॑ने॒ ष्ट्वे ष्ट्वा सोमे॑न ।
9) सोमे॑न॒ यज॑ते॒ यज॑ते॒ सोमे॑न॒ सोमे॑न॒ यज॑ते ।
10) यज॑ते॒ रथ॑स्पष्टे॒ रथ॑स्पष्टे॒ यज॑ते॒ यज॑ते॒ रथ॑स्पष्टे ।
11) रथ॑स्पष्ट ए॒वैव रथ॑स्पष्टे॒ रथ॑स्पष्ट ए॒व ।
11) रथ॑स्पष्ट॒ इति॒ रथ॑ - स्प॒ष्टे॒ ।
12) ए॒वाव॒साने॑ ऽव॒सान॑ ए॒वैवा व॒साने᳚ ।
13) अ॒व॒साने॒ वरे॒ वरे॑ ऽव॒साने॑ ऽव॒साने॒ वरे᳚ ।
13) अ॒व॒सान॒ इत्य॑व - साने᳚ ।
14) वरे॑ दे॒वाना᳚-न्दे॒वानां॒-वँरे॒ वरे॑ दे॒वाना᳚म् ।
15) दे॒वाना॒ मवाव॑ दे॒वाना᳚-न्दे॒वाना॒ मव॑ ।
16) अव॑ स्यति स्य॒ त्यवाव॑ स्यति ।
17) स्य॒ त्ये॒ता न्ये॒तानि॑ स्यति स्य त्ये॒तानि॑ ।
18) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै ।
19) वा अङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि॒ वै वा अङ्गा॒परूग्ं॑षि ।
20) अङ्गा॒परूग्ं॑षि संवँथ्स॒रस्य॑ संवँथ्स॒रस्या ङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि संवँथ्स॒रस्य॑ ।
20) अङ्गा॒परू॒ग्ं॒षीत्यङ्गा᳚ - परूग्ं॑षि ।
21) सं॒वँ॒थ्स॒रस्य॒ य-द्य-थ्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ यत् ।
21) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
22) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
23) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
23) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
26) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
27) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
27) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
28) यज॒ते ऽङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि॒ यज॑ते॒ यज॒ते ऽङ्गा॒परूग्ं॑षि ।
29) अङ्गा॒परूग्॑ ष्ये॒वैवाङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्॑ष्ये॒व ।
29) अङ्गा॒परू॒ग्ं॒षीत्यङ्गा᳚ - परूग्ं॑षि ।
30) ए॒व सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्यै॒वैव सं॑वँथ्स॒रस्य॑ ।
31) सं॒वँ॒थ्स॒रस्य॒ प्रति॒ प्रति॑ संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ प्रति॑ ।
31) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
32) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
33) द॒धा॒त्ये॒ते ए॒ते द॑धाति दधात्ये॒ते ।
34) ए॒ते वै वा ए॒ते ए॒ते वै ।
34) ए॒ते इत्ये॒ते ।
35) वै सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ वै वै सं॑वँथ्स॒रस्य॑ ।
36) सं॒वँ॒थ्स॒रस्य॒ चक्षु॑षी॒ चक्षु॑षी संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ चक्षु॑षी ।
36) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
37) चक्षु॑षी॒ य-द्यच् चक्षु॑षी॒ चक्षु॑षी॒ यत् ।
37) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
38) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
39) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
39) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
40) य ए॒व मे॒वं-योँ य ए॒वम् ।
41) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
42) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
43) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
43) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
44) यज॑ते॒ ताभ्या॒-न्ताभ्यां॒-यँज॑ते॒ यज॑ते॒ ताभ्या᳚म् ।
45) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
46) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
47) सु॒व॒र्गमिति॑ सुवः - गम् ।
48) लो॒क मन्वनु॑ लो॒कम् ँलो॒क मनु॑ ।
49) अनु॑ पश्यति पश्य॒ त्यन्वनु॑ पश्यति ।
50) प॒श्य॒ त्ये॒षैषा प॑श्यति पश्य त्ये॒षा ।
॥ 33 ॥ (50/67)
1) ए॒षा वै वा ए॒षैषा वै ।
2) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
3) दे॒वानां॒-विँक्रा᳚न्ति॒-र्विक्रा᳚न्ति-र्दे॒वाना᳚-न्दे॒वानां॒-विँक्रा᳚न्तिः ।
4) विक्रा᳚न्ति॒-र्य-द्य-द्विक्रा᳚न्ति॒-र्विक्रा᳚न्ति॒-र्यत् ।
4) विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ ।
5) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
6) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
6) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
7) य ए॒व मे॒वं-योँ य ए॒वम् ।
8) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
9) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
10) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
10) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
11) यज॑ते दे॒वाना᳚-न्दे॒वानां॒-यँज॑ते॒ यज॑ते दे॒वाना᳚म् ।
12) दे॒वाना॑ मे॒वैव दे॒वाना᳚-न्दे॒वाना॑ मे॒व ।
13) ए॒व विक्रा᳚न्तिं॒-विँक्रा᳚न्ति मे॒वैव विक्रा᳚न्तिम् ।
14) विक्रा᳚न्ति॒ मन्वनु॒ विक्रा᳚न्तिं॒-विँक्रा᳚न्ति॒ मनु॑ ।
14) विक्रा᳚न्ति॒मिति॒ वि - क्रा॒न्ति॒म् ।
15) अनु॒ वि व्यन्वनु॒ वि ।
16) वि क्र॑मते क्रमते॒ वि वि क्र॑मते ।
17) क्र॒म॒त॒ ए॒ष ए॒ष क्र॑मते क्रमत ए॒षः ।
18) ए॒ष वै वा ए॒ष ए॒ष वै ।
19) वै दे॑व॒यानो॑ देव॒यानो॒ वै वै दे॑व॒यानः॑ ।
20) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ ।
20) दे॒व॒यान॒ इति॑ देव - यानः॑ ।
21) पन्था॒ य-द्य-त्पन्थाः॒ पन्था॒ यत् ।
22) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
23) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
23) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
26) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
27) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
27) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
28) यज॑ते॒ यो यो यज॑ते॒ यज॑ते॒ यः ।
29) य ए॒वैव यो य ए॒व ।
30) ए॒व दे॑व॒यानो॑ देव॒यान॑ ए॒वैव दे॑व॒यानः॑ ।
31) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ ।
31) दे॒व॒यान॒ इति॑ देव - यानः॑ ।
32) पन्था॒ स्त-न्त-म्पन्थाः॒ पन्था॒ स्तम् ।
33) तग्ं स॒मारो॑हति स॒मारो॑हति॒ त-न्तग्ं स॒मारो॑हति ।
34) स॒मारो॑ह त्ये॒ता वे॒तौ स॒मारो॑हति स॒मारो॑ह त्ये॒तौ ।
34) स॒मारो॑ह॒तीति॑ सं - आरो॑हति ।
35) ए॒तौ वै वा ए॒ता वे॒तौ वै ।
36) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
37) दे॒वाना॒ग्ं॒ हरी॒ हरी॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हरी᳚ ।
38) हरी॒ य-द्य द्धरी॒ हरी॒ यत् ।
38) हरी॒ इति॒ हरी᳚ ।
39) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
40) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
40) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
41) य ए॒व मे॒वं-योँ य ए॒वम् ।
42) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
43) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
44) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
44) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
45) यज॑ते॒ यौ यौ यज॑ते॒ यज॑ते॒ यौ ।
46) या वे॒वैव यौ या वे॒व ।
47) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् ।
48) दे॒वाना॒ग्ं॒ हरी॒ हरी॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हरी᳚ ।
49) हरी॒ ताभ्या॒-न्ताभ्या॒ग्ं॒ हरी॒ हरी॒ ताभ्या᳚म् ।
49) हरी॒ इति॒ हरी᳚ ।
50) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
॥ 34 ॥ (50/63)
1) ए॒वैभ्य॑ एभ्य ए॒वैवैभ्यः॑ ।
2) ए॒भ्यो॒ ह॒व्यग्ं ह॒व्य मे᳚भ्य एभ्यो ह॒व्यम् ।
3) ह॒व्यं-वँ॑हति वहति ह॒व्यग्ं ह॒व्यं-वँ॑हति ।
4) व॒ह॒ त्ये॒त दे॒त-द्व॑हति वह त्ये॒तत् ।
5) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
6) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
7) दे॒वाना॑ मा॒स्य॑ मा॒स्य॑-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒स्य᳚म् ।
8) आ॒स्यं॑-यँ-द्यदा॒स्य॑ मा॒स्यं॑-यँत् ।
9) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
10) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
10) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
11) य ए॒व मे॒वं-योँ य ए॒वम् ।
12) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
13) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
14) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
14) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
15) यज॑ते सा॒क्षा-थ्सा॒क्षा-द्यज॑ते॒ यज॑ते सा॒क्षात् ।
16) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
16) सा॒क्षादिति॑ स - अ॒क्षात् ।
17) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् ।
18) दे॒वाना॑ मा॒स्य॑ आ॒स्ये॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒स्ये᳚ ।
19) आ॒स्ये॑ जुहोति जुहो त्या॒स्य॑ आ॒स्ये॑ जुहोति ।
20) जु॒हो॒ त्ये॒ष ए॒ष जु॑होति जुहो त्ये॒षः ।
21) ए॒ष वै वा ए॒ष ए॒ष वै ।
22) वै ह॑विर्धा॒नी ह॑विर्धा॒नी वै वै ह॑विर्धा॒नी ।
23) ह॒वि॒र्धा॒नी यो यो ह॑विर्धा॒नी ह॑विर्धा॒नी यः ।
23) ह॒वि॒र्धा॒नीति॑ हविः - धा॒नी ।
24) यो द॑र्शपूर्णमासया॒जी द॑र्शपूर्णमासया॒जी यो यो द॑र्शपूर्णमासया॒जी ।
25) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जी सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त-र्दर्शपूर्णमासया॒जी द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तः ।
25) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्शपूर्णमास - या॒जी ।
26) सा॒यम्प्रा॑त रग्निहो॒त्र म॑ग्निहो॒त्रग्ं सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त रग्निहो॒त्रम् ।
26) सा॒यम्प्रा॑त॒रिति॑ सा॒यं - प्रा॒तः॒ ।
27) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति ।
27) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
28) जु॒हो॒ति॒ यज॑ते॒ यज॑ते जुहोति जुहोति॒ यज॑ते ।
29) यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ ।
30) द॒र्॒श॒पू॒र्ण॒मा॒सा वह॑रह॒ रह॑रह-र्दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वह॑रहः ।
30) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
31) अह॑रहर्-हविर्धा॒निनाग्ं॑ हविर्धा॒निना॒ मह॑रह॒ रह॑रहर्-हविर्धा॒निना᳚म् ।
31) अह॑रह॒रित्यहः॑ - अ॒हः॒ ।
32) ह॒वि॒र्धा॒निनाग्ं॑ सु॒त-स्सु॒तो ह॑विर्धा॒निनाग्ं॑ हविर्धा॒निनाग्ं॑ सु॒तः ।
32) ह॒वि॒र्धा॒निना॒मिति॑ हविः - धा॒निना᳚म् ।
33) सु॒तो यो य-स्सु॒त-स्सु॒तो यः ।
34) य ए॒व मे॒वं-योँ य ए॒वम् ।
35) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
36) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
37) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
37) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
38) यज॑ते हविर्धा॒नी ह॑विर्धा॒नी यज॑ते॒ यज॑ते हविर्धा॒नी ।
39) ह॒वि॒र्धा॒ न्य॑स्म्यस्मि हविर्धा॒नी ह॑विर्धा॒ न्य॑स्मि ।
39) ह॒वि॒र्धा॒नीति॑ हविः - धा॒नी ।
40) अ॒स्मीती त्य॑स्म्य॒ स्मीति॑ ।
41) इति॒ सर्व॒ग्ं॒ सर्व॒ मितीति॒ सर्व᳚म् ।
42) सर्व॑ मे॒वैव सर्व॒ग्ं॒ सर्व॑ मे॒व ।
43) ए॒वास्या᳚ स्यै॒वैवास्य॑ ।
44) अ॒स्य॒ ब॒र्॒हि॒ष्य॑-म्बर्हि॒ष्य॑ मस्यास्य बर्हि॒ष्य᳚म् ।
45) ब॒र्॒हि॒ष्य॑-न्द॒त्त-न्द॒त्त-म्ब॑र्हि॒ष्य॑-म्बर्हि॒ष्य॑-न्द॒त्तम् ।
46) द॒त्त-म्भ॑वति भवति द॒त्त-न्द॒त्त-म्भ॑वति ।
47) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः ।
48) दे॒वा वै वै दे॒वा दे॒वा वै ।
49) वा अह॒ रह॒-र्वै वा अहः॑ ।
50) अह॑-र्य॒ज्ञियं॑-यँ॒ज्ञिय॒ मह॒ रह॑-र्य॒ज्ञिय᳚म् ।
॥ 35 ॥ (50/62)
1) य॒ज्ञिय॒-न्न न य॒ज्ञियं॑-यँ॒ज्ञिय॒-न्न ।
2) नावि॑न्द-न्नविन्द॒-न्न नावि॑न्दन्न् ।
3) अ॒वि॒न्द॒-न्ते ते॑ ऽविन्द-न्नविन्द॒-न्ते ।
4) ते द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ ते ते द॑र्शपूर्णमा॒सौ ।
5) द॒र्॒श॒पू॒र्ण॒मा॒सा व॑पुन-न्नपुन-न्दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा व॑पुनन्न् ।
5) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
6) अ॒पु॒न॒-न्तौ ता व॑पुन-न्नपुन॒-न्तौ ।
7) तौ वै वै तौ तौ वै ।
8) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
9) ए॒तौ पू॒तौ पू॒ता वे॒ता वे॒तौ पू॒तौ ।
10) पू॒तौ मेद्ध्यौ॒ मेद्ध्यौ॑ पू॒तौ पू॒तौ मेद्ध्यौ᳚ ।
11) मेद्ध्यौ॒ य-द्य-न्मेद्ध्यौ॒ मेद्ध्यौ॒ यत् ।
12) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ ।
13) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः ।
13) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
14) य ए॒व मे॒वं-योँ य ए॒वम् ।
15) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
16) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ ।
17) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते ।
17) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ ।
18) यज॑ते पू॒तौ पू॒तौ यज॑ते॒ यज॑ते पू॒तौ ।
19) पू॒ता वे॒वैव पू॒तौ पू॒ता वे॒व ।
20) ए॒वैना॑ वेना वे॒वैवैनौ᳚ ।
21) ए॒नौ॒ मेद्ध्यौ॒ मेद्ध्या॑ वेना वेनौ॒ मेद्ध्यौ᳚ ।
22) मेद्ध्यौ॑ यजते यजते॒ मेद्ध्यौ॒ मेद्ध्यौ॑ यजते ।
23) य॒ज॒ते॒ न न य॑जते यजते॒ न ।
24) नामा॑वा॒स्या॑या ममावा॒स्या॑या॒न्न नामा॑वा॒स्या॑याम् ।
25) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च ।
25) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
26) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् ।
27) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ ।
27) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् ।
28) च॒ स्त्रिय॒ग्ग्॒ स्त्रिय॑-ञ्च च॒ स्त्रिय᳚म् ।
29) स्त्रिय॒ मुपोप॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मुप॑ ।
30) उपे॑ यादिया॒ दुपोपे॑ यात् ।
31) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् ।
32) यदु॑पे॒या दु॑पे॒या-द्य-द्यदु॑पे॒यात् ।
33) उ॒पे॒या-न्निरि॑न्द्रियो॒ निरि॑न्द्रिय उपे॒या दु॑पे॒या-न्निरि॑न्द्रियः ।
33) उ॒पे॒यादित्यु॑प - इ॒यात् ।
34) निरि॑न्द्रिय-स्स्या-थ्स्या॒-न्निरि॑न्द्रियो॒ निरि॑न्द्रिय-स्स्यात् ।
34) निरि॑न्द्रिय॒ इति॒ निः - इ॒न्द्रि॒यः॒ ।
35) स्या॒-थ्सोम॑स्य॒ सोम॑स्य स्या-थ्स्या॒-थ्सोम॑स्य ।
36) सोम॑स्य॒ वै वै सोम॑स्य॒ सोम॑स्य॒ वै ।
37) वै राज्ञो॒ राज्ञो॒ वै वै राज्ञः॑ ।
38) राज्ञो᳚ ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ राज्ञो॒ राज्ञो᳚ ऽर्धमा॒सस्य॑ ।
39) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः ।
39) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ ।
40) रात्र॑यः॒ पत्न॑यः॒ पत्न॑यो॒ रात्र॑यो॒ रात्र॑यः॒ पत्न॑यः ।
41) पत्न॑य आस-न्नास॒-न्पत्न॑यः॒ पत्न॑य आसन्न् ।
42) आ॒स॒-न्तासा॒-न्तासा॑ मास-न्नास॒-न्तासा᳚म् ।
43) तासा॑ ममावा॒स्या॑ ममावा॒स्या᳚-न्तासा॒-न्तासा॑ ममावा॒स्या᳚म् ।
44) अ॒मा॒वा॒स्या᳚-ञ्च चामावा॒स्या॑ ममावा॒स्या᳚-ञ्च ।
44) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
45) च॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ च पौर्णमा॒सीम् ।
46) पौ॒र्ण॒मा॒सी-ञ्च॑ च पौर्णमा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ ।
46) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
47) च॒ न न च॑ च॒ न ।
48) नोपोप॒ न नोप॑ ।
49) उपै॑ दै॒दुपो पै᳚त् ।
50) ऐ॒-त्ते ते ऐ॑दै॒-त्ते ।
॥ 36 ॥ (50/60)
1) ते ए॑न मेन॒-न्ते ते ए॑नम् ।
1) ते इति॒ ते ।
2) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि ।
3) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
4) स म॑नह्येता मनह्येता॒ग्ं॒ सग्ं स म॑नह्येताम् ।
5) अ॒न॒ह्ये॒ता॒-न्त-न्त म॑नह्येता मनह्येता॒-न्तम् ।
6) तं-यँक्ष्मो॒ यक्ष्म॒ स्त-न्तं-यँक्ष्मः॑ ।
7) यक्ष्म॑ आर्च्छ दार्च्छ॒-द्यक्ष्मो॒ यक्ष्म॑ आर्च्छत् ।
8) आ॒र्च्छ॒-द्राजा॑न॒ग्ं॒ राजा॑न मार्च्छ दार्च्छ॒-द्राजा॑नम् ।
9) राजा॑नं॒-यँक्ष्मो॒ यक्ष्मो॒ राजा॑न॒ग्ं॒ राजा॑नं॒-यँक्ष्मः॑ ।
10) यक्ष्म॑ आर दार॒-द्यक्ष्मो॒ यक्ष्म॑ आरत् ।
11) आ॒र॒दिती त्या॑र दार॒दिति॑ ।
12) इति॒ त-त्तदितीति॒ तत् ।
13) त-द्रा॑जय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ त-त्त-द्रा॑जय॒क्ष्मस्य॑ ।
14) रा॒ज॒य॒क्ष्मस्य॒ जन्म॒ जन्म॑ राजय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ जन्म॑ ।
14) रा॒ज॒य॒क्ष्मस्येति॑ राज - य॒क्ष्मस्य॑ ।
15) जन्म॒ य-द्यज् जन्म॒ जन्म॒ यत् ।
16) य-त्पापी॑या॒-न्पापी॑या॒न्॒. य-द्य-त्पापी॑यान् ।
17) पापी॑या॒ नभ॑व॒दभ॑व॒-त्पापी॑या॒-न्पापी॑या॒ नभ॑वत् ।
18) अभ॑व॒-त्त-त्तदभ॑व॒ दभ॑व॒-त्तत् ।
19) त-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ त-त्त-त्पा॑पय॒क्ष्मस्य॑ ।
20) पा॒प॒य॒क्ष्मस्य॒ य-द्य-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ यत् ।
20) पा॒प॒य॒क्ष्मस्येति॑ पाप - य॒क्ष्मस्य॑ ।
21) यज् जा॒याभ्या᳚-ञ्जा॒याभ्यां॒-यँ-द्यज् जा॒याभ्या᳚म् ।
22) जा॒याभ्या॒ मवि॑न्द॒दवि॑न्दज् जा॒याभ्या᳚-ञ्जा॒याभ्या॒ मवि॑न्दत् ।
23) अवि॑न्द॒-त्त-त्तदवि॑न्द॒ दवि॑न्द॒-त्तत् ।
24) तज् जा॒येन्य॑स्य जा॒येन्य॑स्य॒ त-त्तज् जा॒येन्य॑स्य ।
25) जा॒येन्य॑स्य॒ यो यो जा॒येन्य॑स्य जा॒येन्य॑स्य॒ यः ।
26) य ए॒व मे॒वं-योँ य ए॒वम् ।
27) ए॒व मे॒तेषा॑ मे॒तेषा॑ मे॒व मे॒व मे॒तेषा᳚म् ।
28) ए॒तेषां॒-यँक्ष्मा॑णां॒-यँक्ष्मा॑णा मे॒तेषा॑ मे॒तेषां॒-यँक्ष्मा॑णाम् ।
29) यक्ष्मा॑णा॒-ञ्जन्म॒ जन्म॒ यक्ष्मा॑णां॒-यँक्ष्मा॑णा॒-ञ्जन्म॑ ।
30) जन्म॒ वेद॒ वेद॒ जन्म॒ जन्म॒ वेद॑ ।
31) वेद॒ न न वेद॒ वेद॒ न ।
32) नैन॑ मेन॒-न्न नैन᳚म् ।
33) ए॒न॒ मे॒त ए॒त ए॑न मेन मे॒ते ।
34) ए॒ते यक्ष्मा॒ यक्ष्मा॑ ए॒त ए॒ते यक्ष्माः᳚ ।
35) यक्ष्मा॑ विन्दन्ति विन्दन्ति॒ यक्ष्मा॒ यक्ष्मा॑ विन्दन्ति ।
36) वि॒न्द॒न्ति॒ स स वि॑न्दन्ति विन्दन्ति॒ सः ।
37) स ए॒ते ए॒ते स स ए॒ते ।
38) ए॒ते ए॒वैवैते ए॒ते ए॒व ।
38) ए॒ते इत्ये॒ते ।
39) ए॒व न॑म॒स्य-न्न॑म॒स्य-न्ने॒वैव न॑म॒स्यन्न् ।
40) न॒म॒स्य-न्नुपोप॑ नम॒स्य-न्न॑म॒स्य-न्नुप॑ ।
41) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
42) अ॒धा॒व॒-त्ते ते अ॑धाव दधाव॒-त्ते ।
43) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् ।
43) ते इति॒ ते ।
44) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् ।
45) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै ।
46) वृ॒णा॒व॒हा॒ आ॒व मा॒वं-वृँ॑णावहै वृणावहा आ॒वम् ।
47) आ॒व-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒व मा॒व-न्दे॒वाना᳚म् ।
48) दे॒वाना᳚-म्भाग॒धे भा॑ग॒धे दे॒वाना᳚-न्दे॒वाना᳚-म्भाग॒धे ।
49) भा॒ग॒धे अ॑सावा साव भाग॒धे भा॑ग॒धे अ॑साव ।
49) भा॒ग॒धे इति॑ भाग - धे ।
50) अ॒सा॒ वा॒व दा॒व द॑सावा सावा॒वत् ।
॥ 37 ॥ (50/56)
1) आ॒वद ध्य ध्या॒वदा॒ वदधि॑ ।
2) अधि॑ दे॒वा दे॒वा अध्यधि॑ दे॒वाः ।
3) दे॒वा इ॑ज्यान्ता इज्यान्तै दे॒वा दे॒वा इ॑ज्यान्तै ।
4) इ॒ज्या॒न्ता॒ इतीती᳚ ज्यान्ता इज्यान्ता॒ इति॑ ।
5) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
6) तस्मा᳚-थ्स॒दृशी॑नाग्ं स॒दृशी॑ना॒-न्तस्मा॒-त्तस्मा᳚-थ्स॒दृशी॑नाम् ।
7) स॒दृशी॑ना॒ग्ं॒ रात्री॑णा॒ग्ं॒ रात्री॑णाग्ं स॒दृशी॑नाग्ं स॒दृशी॑ना॒ग्ं॒ रात्री॑णाम् ।
8) रात्री॑णा ममावा॒स्या॑या ममावा॒स्या॑या॒ग्ं॒ रात्री॑णा॒ग्ं॒ रात्री॑णा ममावा॒स्या॑याम् ।
9) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च ।
9) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
10) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् ।
11) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ ।
11) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् ।
12) च॒ दे॒वा दे॒वाश्च॑ च दे॒वाः ।
13) दे॒वा इ॑ज्यन्त इज्यन्ते दे॒वा दे॒वा इ॑ज्यन्ते ।
14) इ॒ज्य॒न्त॒ ए॒ते ए॒ते इ॑ज्यन्त इज्यन्त ए॒ते ।
15) ए॒ते हि ह्ये॑ते ए॒ते हि ।
15) ए॒ते इत्ये॒ते ।
16) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
17) दे॒वाना᳚-म्भाग॒धे भा॑ग॒धे दे॒वाना᳚-न्दे॒वाना᳚-म्भाग॒धे ।
18) भा॒ग॒धे भा॑ग॒धा भा॑ग॒धा भा॑ग॒धे भा॑ग॒धे भा॑ग॒धाः ।
18) भा॒ग॒धे इति॑ भाग - धे ।
19) भा॒ग॒धा अ॑स्मा अस्मै भाग॒धा भा॑ग॒धा अ॑स्मै ।
19) भा॒ग॒धा इति॑ भाग - धाः ।
20) अ॒स्मै॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अस्मा अस्मै मनु॒ष्याः᳚ ।
21) म॒नु॒ष्या॑ भवन्ति भवन्ति मनु॒ष्या॑ मनु॒ष्या॑ भवन्ति ।
22) भ॒व॒न्ति॒ यो यो भ॑वन्ति भवन्ति॒ यः ।
23) य ए॒व मे॒वं-योँ य ए॒वम् ।
24) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
25) वेद॑ भू॒तानि॑ भू॒तानि॒ वेद॒ वेद॑ भू॒तानि॑ ।
26) भू॒तानि॒ क्षुध॒-ङ्क्षुध॑-म्भू॒तानि॑ भू॒तानि॒ क्षुध᳚म् ।
27) क्षुध॑ मघ्न-न्नघ्न॒न् क्षुध॒-ङ्क्षुध॑ मघ्नन्न् ।
28) अ॒घ्न॒-न्थ्स॒द्य-स्स॒द्यो᳚ ऽघ्न-न्नघ्न-न्थ्स॒द्यः ।
29) स॒द्यो म॑नु॒ष्या॑ मनु॒ष्या᳚-स्स॒द्य-स्स॒द्यो म॑नु॒ष्याः᳚ ।
30) म॒नु॒ष्या॑ अर्धमा॒से᳚ ऽर्धमा॒से म॑नु॒ष्या॑ मनु॒ष्या॑ अर्धमा॒से ।
31) अ॒र्ध॒मा॒से दे॒वा दे॒वा अ॑र्धमा॒से᳚ ऽर्धमा॒से दे॒वाः ।
31) अ॒र्ध॒मा॒स इत्य॑र्ध - मा॒से ।
32) दे॒वा मा॒सि मा॒सि दे॒वा दे॒वा मा॒सि ।
33) मा॒सि पि॒तरः॑ पि॒तरो॑ मा॒सि मा॒सि पि॒तरः॑ ।
34) पि॒तर॑-स्संवँथ्स॒रे सं॑वँथ्स॒रे पि॒तरः॑ पि॒तर॑-स्संवँथ्स॒रे ।
35) सं॒वँ॒थ्स॒रे वन॒स्पत॑यो॒ वन॒स्पत॑य-स्संवँथ्स॒रे सं॑वँथ्स॒रे वन॒स्पत॑यः ।
35) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
36) वन॒स्पत॑य॒ स्तस्मा॒-त्तस्मा॒-द्वन॒स्पत॑यो॒ वन॒स्पत॑य॒ स्तस्मा᳚त् ।
37) तस्मा॒ दह॑रह॒ रह॑रह॒ स्तस्मा॒-त्तस्मा॒ दह॑रहः ।
38) अह॑रह-र्मनु॒ष्या॑ मनु॒ष्या॑ अह॑रह॒ रह॑रह-र्मनु॒ष्याः᳚ ।
38) अह॑रह॒रित्यहः॑ - अ॒हः॒ ।
39) म॒नु॒ष्या॑ अश॑न॒ मश॑न-म्मनु॒ष्या॑ मनु॒ष्या॑ अश॑नम् ।
40) अश॑न मिच्छन्त इच्छ॒न्ते ऽश॑न॒ मश॑न मिच्छन्ते ।
41) इ॒च्छ॒न्ते॒ ऽर्ध॒मा॒से᳚ ऽर्धमा॒स इ॑च्छन्त इच्छन्ते ऽर्धमा॒से ।
42) अ॒र्ध॒मा॒से दे॒वा दे॒वा अ॑र्धमा॒से᳚ ऽर्धमा॒से दे॒वाः ।
42) अ॒र्ध॒मा॒स इत्य॑र्ध - मा॒से ।
43) दे॒वा इ॑ज्यन्त इज्यन्ते दे॒वा दे॒वा इ॑ज्यन्ते ।
44) इ॒ज्य॒न्ते॒ मा॒सि मा॒सीज्य॑न्त इज्यन्ते मा॒सि ।
45) मा॒सि पि॒तृभ्यः॑ पि॒तृभ्यो॑ मा॒सि मा॒सि पि॒तृभ्यः॑ ।
46) पि॒तृभ्यः॑ क्रियते क्रियते पि॒तृभ्यः॑ पि॒तृभ्यः॑ क्रियते ।
46) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
47) क्रि॒य॒ते॒ सं॒वँ॒थ्स॒रे सं॑वँथ्स॒रे क्रि॑यते क्रियते संवँथ्स॒रे ।
48) सं॒वँ॒थ्स॒रे वन॒स्पत॑यो॒ वन॒स्पत॑य-स्संवँथ्स॒रे सं॑वँथ्स॒रे वन॒स्पत॑यः ।
48) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
49) वन॒स्पत॑यः॒ फल॒-म्फलं॒-वँन॒स्पत॑यो॒ वन॒स्पत॑यः॒ फल᳚म् ।
50) फल॑-ङ्गृह्णन्ति गृह्णन्ति॒ फल॒-म्फल॑-ङ्गृह्णन्ति ।
51) गृ॒ह्ण॒न्ति॒ यो यो गृ॑ह्णन्ति गृह्णन्ति॒ यः ।
52) य ए॒व मे॒वं-योँ य ए॒वम् ।
53) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
54) वेद॒ हन्ति॒ हन्ति॒ वेद॒ वेद॒ हन्ति॑ ।
55) हन्ति॒ क्षुध॒-ङ्क्षुध॒ग्ं॒ हन्ति॒ हन्ति॒ क्षुध᳚म् ।
56) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् ।
57) भ्रातृ॑व्य॒मिति॒ भ्रातृ॑व्यम् ।
॥ 38 ॥ (57/68)
॥ अ. 6 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै न न वै वै न ।
3) न र्च्यृ॑चि न न र्चि ।
4) ऋ॒चि न न र्च्यृ॑चि न ।
5) न यजु॑षि॒ यजु॑षि॒ न न यजु॑षि ।
6) यजु॑ष्यश्रयन्ता श्रयन्त॒ यजु॑षि॒ यजु॑ष्य श्रयन्त ।
7) अ॒श्र॒य॒न्त॒ ते ते᳚ ऽश्रयन्ता श्रयन्त॒ ते ।
8) ते साम॒-न्थ्साम॒-न्ते ते सामन्न्॑ ।
9) साम॑-न्ने॒वैव साम॒-न्थ्साम॑-न्ने॒व ।
10) ए॒वा श्र॑यन्ता श्रयन्तै॒वैवा श्र॑यन्त ।
11) अ॒श्र॒य॒न्त॒ हिग्ं हि म॑श्रयन्ता श्रयन्त॒ हिम् ।
12) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति ।
13) क॒रो॒ति॒ साम॒ साम॑ करोति करोति॒ साम॑ ।
14) सामै॒वैव साम॒ सामै॒व ।
15) ए॒वाक॑ रक रे॒वैवाकः॑ ।
16) अ॒क॒र्॒ हिग्ं हि म॑क रक॒र्॒ हिम् ।
17) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति ।
18) क॒रो॒ति॒ यत्र॒ यत्र॑ करोति करोति॒ यत्र॑ ।
19) यत्रै॒वैव यत्र॒ यत्रै॒व ।
20) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः ।
21) दे॒वा अश्र॑य॒न्ता श्र॑यन्त दे॒वा दे॒वा अश्र॑यन्त ।
22) अश्र॑यन्त॒ तत॒स्ततो ऽश्र॑य॒न्ता श्र॑यन्त॒ ततः॑ ।
23) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व ।
24) ए॒वैना॑ नेना ने॒वैवैनान्॑ ।
25) ए॒ना॒-न्प्र प्रैना॑ नेना॒-न्प्र ।
26) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते ।
27) यु॒ङ्क्ते॒ हिग्ं हिं-युँ॑ङ्क्ते युङ्क्ते॒ हिम् ।
28) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति ।
29) क॒रो॒ति॒ वा॒चो वा॒चः क॑रोति करोति वा॒चः ।
30) वा॒च ए॒वैव वा॒चो वा॒च ए॒व ।
31) ए॒वैष ए॒ष ए॒वैवैषः ।
32) ए॒ष योगो॒ योग॑ ए॒ष ए॒ष योगः॑ ।
33) योगो॒ हिग्ं हिं-योँगो॒ योगो॒ हिम् ।
34) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति ।
35) क॒रो॒ति॒ प्र॒जाः प्र॒जाः क॑रोति करोति प्र॒जाः ।
36) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
36) प्र॒जा इति॑ प्र - जाः ।
37) ए॒व त-त्तदे॒वैव तत् ।
38) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः ।
39) यज॑मान-स्सृजते सृजते॒ यज॑मानो॒ यज॑मान-स्सृजते ।
40) सृ॒ज॒ते॒ त्रि स्त्रि-स्सृ॑जते सृजते॒ त्रिः ।
41) त्रिः प्र॑थ॒मा-म्प्र॑थ॒मा-न्त्रि स्त्रिः प्र॑थ॒माम् ।
42) प्र॒थ॒मा मन्वनु॑ प्रथ॒मा-म्प्र॑थ॒मा मनु॑ ।
43) अन्वा॑ हा॒हा न्वन्वा॑ह ।
44) आ॒ह॒ त्रि स्त्रि रा॑हाह॒ त्रिः ।
45) त्रिरु॑त्त॒मा मु॑त्त॒मा-न्त्रि स्त्रिरु॑त्त॒माम् ।
46) उ॒त्त॒मां-यँ॒ज्ञस्य॑ य॒ज्ञस्यो᳚त्त॒मा मु॑त्त॒मां-यँ॒ज्ञस्य॑ ।
46) उ॒त्त॒मामित्यु॑त् - त॒माम् ।
47) य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व ।
48) ए॒व त-त्तदे॒वैव तत् ।
49) त-द्ब॒र्॒स-म्ब॒र्॒स-न्त-त्त-द्ब॒र्॒सम् ।
50) ब॒र्॒स-न्न॑ह्यति नह्यति ब॒र्॒स-म्ब॒र्॒स-न्न॑ह्यति ।
॥ 39 ॥ (50/52)
1) न॒ह्य॒ त्यप्र॑स्रग्ंसा॒या प्र॑स्रग्ंसाय नह्यति नह्य॒ त्यप्र॑स्रग्ंसाय ।
2) अप्र॑स्रग्ंसाय॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मप्र॑स्रग्ंसा॒या प्र॑स्रग्ंसाय॒ सन्त॑तम् ।
2) अप्र॑स्रग्ंसा॒येत्यप्र॑ - स्र॒ग्ं॒सा॒य॒ ।
3) सन्त॑त॒ मन्वनु॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मनु॑ ।
3) सन्त॑त॒मिति॒ सं - त॒त॒म् ।
4) अन्वा॑ हा॒हा न्वन्वा॑ह ।
5) आ॒ह॒ प्रा॒णाना᳚-म्प्रा॒णाना॑ माहाह प्रा॒णाना᳚म् ।
6) प्रा॒णाना॑ म॒न्नाद्य॑स्या॒ न्नाद्य॑स्य प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्नाद्य॑स्य ।
6) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् ।
7) अ॒न्नाद्य॑स्य॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ सन्त॑त्यै ।
7) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
8) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ ।
8) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
9) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् ।
9) अथो॒ इत्यथो᳚ ।
10) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
11) अप॑हत्यै॒ राथ॑न्तरी॒ग्ं॒ राथ॑न्तरी॒ मप॑हत्या॒ अप॑हत्यै॒ राथ॑न्तरीम् ।
11) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
12) राथ॑न्तरी-म्प्रथ॒मा-म्प्र॑थ॒माग्ं राथ॑न्तरी॒ग्ं॒ राथ॑न्तरी-म्प्रथ॒माम् ।
12) राथ॑न्तरी॒मिति॒ राथं᳚ - त॒री॒म् ।
13) प्र॒थ॒मा मन्वनु॑ प्रथ॒मा-म्प्र॑थ॒मा मनु॑ ।
14) अन्वा॑ हा॒हा न्वन्वा॑ह ।
15) आ॒ह॒ राथ॑न्तरो॒ राथ॑न्तर आहाह॒ राथ॑न्तरः ।
16) राथ॑न्तरो॒ वै वै राथ॑न्तरो॒ राथ॑न्तरो॒ वै ।
16) राथ॑न्तर॒ इति॒ राथं᳚ - त॒रः॒ ।
17) वा अ॒य म॒यं-वैँ वा अ॒यम् ।
18) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः ।
19) लो॒क इ॒म मि॒मम् ँलो॒को लो॒क इ॒मम् ।
20) इ॒म मे॒वैवे म मि॒म मे॒व ।
21) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
22) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
23) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
24) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः ।
25) त्रि-र्वि वि त्रि स्त्रि-र्वि ।
26) वि गृ॑ह्णाति गृह्णाति॒ वि वि गृ॑ह्णाति ।
27) गृ॒ह्णा॒ति॒ त्रय॒ स्त्रयो॑ गृह्णाति गृह्णाति॒ त्रयः॑ ।
28) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
29) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
30) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् ।
31) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
32) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
33) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
34) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
35) ज॒य॒ति॒ बार्ह॑ती॒-म्बार्ह॑ती-ञ्जयति जयति॒ बार्ह॑तीम् ।
36) बार्ह॑ती मुत्त॒मा मु॑त्त॒मा-म्बार्ह॑ती॒-म्बार्ह॑ती मुत्त॒माम् ।
37) उ॒त्त॒मा मन्वनू᳚त्त॒मा मु॑त्त॒मा मनु॑ ।
37) उ॒त्त॒मामित्यु॑त् - त॒माम् ।
38) अन्वा॑ हा॒हा न्वन्वा॑ह ।
39) आ॒ह॒ बार्ह॑तो॒ बार्ह॑त आहाह॒ बार्ह॑तः ।
40) बार्ह॑तो॒ वै वै बार्ह॑तो॒ बार्ह॑तो॒ वै ।
41) वा अ॒सा व॒सौ वै वा अ॒सौ ।
42) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः ।
43) लो॒को॑ ऽमु म॒मुम् ँलो॒को लो॒को॑ ऽमुम् ।
44) अ॒मु मे॒वैवामु म॒मु मे॒व ।
45) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
46) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
47) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
48) ज॒य॒ति॒ प्र प्र ज॑यति जयति॒ प्र ।
49) प्र वो॑ वः॒ प्र प्र वः॑ ।
50) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ ।
॥ 40 ॥ (50/60)
1) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ ।
2) इत्यनि॑रुक्ता॒ मनि॑रुक्ता॒ मिती त्यनि॑रुक्ताम् ।
3) अनि॑रुक्ता-म्प्राजाप॒त्या-म्प्रा॑जाप॒त्या मनि॑रुक्ता॒ मनि॑रुक्ता-म्प्राजाप॒त्याम् ।
3) अनि॑रुक्ता॒मित्यनिः॑ - उ॒क्ता॒म् ।
4) प्रा॒जा॒प॒त्या मन्वनु॑ प्राजाप॒त्या-म्प्रा॑जाप॒त्या मनु॑ ।
4) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् ।
5) अन्वा॑ हा॒हा न्वन्वा॑ह ।
6) आ॒ह॒ य॒ज्ञो य॒ज्ञ आ॑हाह य॒ज्ञः ।
7) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै ।
8) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः ।
9) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् ।
9) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
10) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
11) ए॒व प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒वैव प्र॒जाप॑तिम् ।
12) प्र॒जाप॑ति॒ मा प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मा ।
12) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
13) आ र॑भते रभत॒ आ र॑भते ।
14) र॒भ॒ते॒ प्र प्र र॑भते रभते॒ प्र ।
15) प्र वो॑ वः॒ प्र प्र वः॑ ।
16) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ ।
17) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ ।
18) इत्यन्वन्विती त्यनु॑ ।
19) अन्वा॑ हा॒हा न्वन्वा॑ह ।
20) आ॒हान्न॒ मन्न॑ माहा॒हा न्न᳚म् ।
21) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
22) वै वाजो॒ वाजो॒ वै वै वाजः॑ ।
23) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् ।
24) अन्न॑ मे॒वैवान्न॒ मन्न॑ मे॒व ।
25) ए॒वावा वै॒वैवाव॑ ।
26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
27) रु॒न्धे॒ प्र प्र रु॑न्धे रुन्धे॒ प्र ।
28) प्र वो॑ वः॒ प्र प्र वः॑ ।
29) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ ।
30) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ ।
31) इत्यन्वन्विती त्यनु॑ ।
32) अन्वा॑ हा॒हा न्वन्वा॑ह ।
33) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् ।
34) तस्मा᳚-त्प्रा॒चीन॑-म्प्रा॒चीन॒-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒चीन᳚म् ।
35) प्रा॒चीन॒ग्ं॒ रेतो॒ रेतः॑ प्रा॒चीन॑-म्प्रा॒चीन॒ग्ं॒ रेतः॑ ।
36) रेतो॑ धीयते धीयते॒ रेतो॒ रेतो॑ धीयते ।
37) धी॒य॒ते ऽग्ने ऽग्ने॑ धीयते धीय॒ते ऽग्ने᳚ ।
38) अग्न॒ आ ऽग्ने ऽग्न॒ आ ।
39) आ या॑हि या॒ह्या या॑हि ।
40) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
41) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् ।
44) तस्मा᳚-त्प्र॒तीचीः᳚ प्र॒तीची॒ स्तस्मा॒-त्तस्मा᳚-त्प्र॒तीचीः᳚ ।
45) प्र॒तीचीः᳚ प्र॒जाः प्र॒जाः प्र॒तीचीः᳚ प्र॒तीचीः᳚ प्र॒जाः ।
46) प्र॒जा जा॑यन्ते जायन्ते प्र॒जाः प्र॒जा जा॑यन्ते ।
46) प्र॒जा इति॑ प्र - जाः ।
47) जा॒य॒न्ते॒ प्र प्र जा॑यन्ते जायन्ते॒ प्र ।
48) प्र वो॑ वः॒ प्र प्र वः॑ ।
49) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ ।
50) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ ।
॥ 41 ॥ (50/55)
1) इत्यन्वन्विती त्यनु॑ ।
2) अन्वा॑ हा॒हा न्वन्वा॑ह ।
3) आ॒ह॒ मासा॒ मासा॑ आहाह॒ मासाः᳚ ।
4) मासा॒ वै वै मासा॒ मासा॒ वै ।
5) वै वाजा॒ वाजा॒ वै वै वाजाः᳚ ।
6) वाजा॑ अर्धमा॒सा अ॑र्धमा॒सा वाजा॒ वाजा॑ अर्धमा॒साः ।
7) अ॒र्ध॒मा॒सा अ॒भिद्य॑वो॒ ऽभिद्य॑वो ऽर्धमा॒सा अ॑र्धमा॒सा अ॒भिद्य॑वः ।
7) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
8) अ॒भिद्य॑वो दे॒वा दे॒वा अ॒भिद्य॑वो॒ ऽभिद्य॑वो दे॒वाः ।
8) अ॒भिद्य॑व॒ इत्य॒भि - द्य॒वः॒ ।
9) दे॒वा ह॒विष्म॑न्तो ह॒विष्म॑न्तो दे॒वा दे॒वा ह॒विष्म॑न्तः ।
10) ह॒विष्म॑न्तो॒ गौ-र्गौर्-ह॒विष्म॑न्तो ह॒विष्म॑न्तो॒ गौः ।
11) गौ-र्घृ॒ताची॑ घृ॒ताची॒ गौ-र्गौ-र्घृ॒ताची᳚ ।
12) घृ॒ताची॑ य॒ज्ञो य॒ज्ञो घृ॒ताची॑ घृ॒ताची॑ य॒ज्ञः ।
13) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् ।
14) दे॒वान् जि॑गाति जिगाति दे॒वा-न्दे॒वान् जि॑गाति ।
15) जि॒गा॒ति॒ यज॑मानो॒ यज॑मानो जिगाति जिगाति॒ यज॑मानः ।
16) यज॑मान-स्सुम्न॒यु-स्सु॑म्न॒यु-र्यज॑मानो॒ यज॑मान-स्सुम्न॒युः ।
17) सु॒म्न॒युरि॒द मि॒दग्ं सु॑म्न॒यु-स्सु॑म्न॒युरि॒दम् ।
17) सु॒म्न॒युरिति॑ सुम्न - युः ।
18) इ॒द म॑स्यसी॒द मि॒द म॑सि ।
19) अ॒सी॒द मि॒द म॑स्यसी॒दम् ।
20) इ॒द म॑स्यसी॒द मि॒द म॑सि ।
21) अ॒सीती त्य॑स्य॒सीति॑ ।
22) इत्ये॒वैवे तीत्ये॒व ।
23) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ ।
24) य॒ज्ञस्य॑ प्रि॒य-म्प्रि॒यं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रि॒यम् ।
25) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ ।
26) धामावाव॒ धाम॒ धामाव॑ ।
27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
28) रु॒न्धे॒ यं-यँग्ं रु॑न्धे रुन्धे॒ यम् ।
29) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
30) का॒मये॑त॒ सर्व॒ग्ं॒ सर्व॑-ङ्का॒मये॑त का॒मये॑त॒ सर्व᳚म् ।
31) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
32) आयु॑ रिया दिया॒ दायु॒ रायु॑ रियात् ।
33) इ॒या॒ दितीती॑या दिया॒ दिति॑ ।
34) इति॒ प्र प्रे तीति॒ प्र ।
35) प्र वो॑ वः॒ प्र प्र वः॑ ।
36) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ ।
37) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ ।
38) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ ।
39) तस्या॒नूच्या॒ नूच्य॒ तस्य॒ तस्या॒ नूच्य॑ ।
40) अ॒नूच्याग्ने ऽग्ने॒ ऽनूच्या॒ नूच्याग्ने᳚ ।
40) अ॒नूच्येत्य॑नु - उच्य॑ ।
41) अग्न॒ आ ऽग्ने ऽग्न॒ आ ।
42) आ या॑हि या॒ह्या या॑हि ।
43) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
44) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ ।
45) इति॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मितीति॒ सन्त॑तम् ।
46) सन्त॑त॒ मुत्त॑र॒ मुत्त॑र॒ग्ं॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मुत्त॑रम् ।
46) सन्त॑त॒मिति॒ सं - त॒त॒म् ।
47) उत्त॑र मर्ध॒र्च म॑र्ध॒र्च मुत्त॑र॒ मुत्त॑र मर्ध॒र्चम् ।
47) उत्त॑र॒मित्युत् - त॒र॒म् ।
48) अ॒र्ध॒र्च मा ऽर्ध॒र्च म॑र्ध॒र्च मा ।
48) अ॒र्ध॒र्चमित्य॑र्ध - ऋ॒चम् ।
49) आ ल॑भेत लभे॒ता ल॑भेत ।
50) ल॒भे॒त॒ प्रा॒णेन॑ प्रा॒णेन॑ लभेत लभेत प्रा॒णेन॑ ।
॥ 42 ॥ (50/57)
1) प्रा॒णे नै॒वैव प्रा॒णेन॑ प्रा॒णे नै॒व ।
1) प्रा॒णेनेति॑ प्र - अ॒नेन॑ ।
2) ए॒वास्या᳚ स्यै॒वैवास्य॑ ।
3) अ॒स्या॒ पा॒न म॑पा॒न म॑स्यास्या पा॒नम् ।
4) अ॒पा॒न-न्दा॑धार दाधारा पा॒न म॑पा॒न-न्दा॑धार ।
4) अ॒पा॒नमित्य॑प - अ॒नम् ।
5) दा॒धा॒र॒ सर्व॒ग्ं॒ सर्व॑-न्दाधार दाधार॒ सर्व᳚म् ।
6) सर्व॒ मायु॒रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
7) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति ।
8) ए॒ति॒ यो य ए᳚त्येति॒ यः ।
9) यो वै वै यो यो वै ।
10) वा अ॑र॒त्नि म॑र॒त्निं-वैँ वा अ॑र॒त्निम् ।
11) अ॒र॒त्निग्ं सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मर॒त्नि म॑र॒त्निग्ं सा॑मिधे॒नीना᳚म् ।
12) सा॒मि॒धे॒नीनां॒-वेँद॒ वेद॑ सामिधे॒नीनाग्ं॑ सामिधे॒नीनां॒-वेँद॑ ।
12) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् ।
13) वेदा॑र॒त्ना व॑र॒त्नौ वेद॒ वेदा॑र॒त्नौ ।
14) अ॒र॒त्ना वे॒वैवा र॒त्ना व॑र॒त्ना वे॒व ।
15) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
16) भ्रातृ॑व्य-ङ्कुरुते कुरुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्कुरुते ।
17) कु॒रु॒ते॒ ऽर्ध॒र्चा व॑र्ध॒र्चौ कु॑रुते कुरुते ऽर्ध॒र्चौ ।
18) अ॒र्ध॒र्चौ सग्ं स म॑र्ध॒र्चा व॑र्ध॒र्चौ सम् ।
18) अ॒र्ध॒र्चावित्य॑र्ध - ऋ॒चौ ।
19) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति ।
20) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः ।
21) ए॒ष वै वा ए॒ष ए॒ष वै ।
22) वा अ॑र॒त्निर॑ र॒त्नि-र्वै वा अ॑र॒त्निः ।
23) अ॒र॒त्नि-स्सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मर॒त्नि र॑र॒त्नि-स्सा॑मिधे॒नीना᳚म् ।
24) सा॒मि॒धे॒नीनां॒-योँ य-स्सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीनां॒-यः ँ।
24) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् ।
25) य ए॒व मे॒वं-योँ य ए॒वम् ।
26) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
27) वेदा॑ र॒त्ना व॑र॒त्नौ वेद॒ वेदा॑ र॒त्नौ ।
28) अ॒र॒त्ना वे॒वैवा र॒त्ना व॑र॒त्ना वे॒व ।
29) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
30) भ्रातृ॑व्य-ङ्कुरुते कुरुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्कुरुते ।
31) कु॒रु॒त॒ ऋषेर्॑.ऋषे॒र्॒ ऋषेर्॑.ऋषेः कुरुते कुरुत॒ ऋषेर्॑.ऋषेः ।
32) ऋषेर्॑.ऋषे॒-र्वै वा ऋषेर्॑.ऋषे॒र्॒ ऋषेर्॑.ऋषे॒-र्वै ।
32) ऋषेर्॑.ऋषे॒रित्यृषेः᳚ - ऋ॒षेः॒ ।
33) वा ए॒ता ए॒ता वै वा ए॒ताः ।
34) ए॒ता निर्मि॑ता॒ निर्मि॑ता ए॒ता ए॒ता निर्मि॑ताः ।
35) निर्मि॑ता॒ य-द्य-न्निर्मि॑ता॒ निर्मि॑ता॒ यत् ।
35) निर्मि॑ता॒ इति॒ निः - मि॒ताः॒ ।
36) य-थ्सा॑मिधे॒न्य॑-स्सामिधे॒न्यो॑ य-द्य-थ्सा॑मिधे॒न्यः॑ ।
37) सा॒मि॒धे॒न्य॑ स्ता स्ता-स्सा॑मिधे॒न्य॑-स्सामिधे॒न्य॑ स्ताः ।
37) सा॒मि॒धे॒न्य॑ इति॑ सां - इ॒धे॒न्यः॑ ।
38) ता य-द्य-त्ता स्ता यत् ।
39) यदसं॑युँक्ता॒ असं॑युँक्ता॒ य-द्यदसं॑युँक्ताः ।
40) असं॑युँक्ता॒-स्स्यु-स्स्यु रसं॑युँक्ता॒ असं॑युँक्ता॒-स्स्युः ।
40) असं॑युँक्ता॒ इत्यसं᳚ - यु॒क्ताः॒ ।
41) स्युः प्र॒जया᳚ प्र॒जया॒ स्यु-स्स्युः प्र॒जया᳚ ।
42) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
42) प्र॒जयेति॑ प्र - जया᳚ ।
43) प॒शुभि॒-र्यज॑मानस्य॒ यज॑मानस्य प॒शुभिः॑ प॒शुभि॒-र्यज॑मानस्य ।
43) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
44) यज॑मानस्य॒ वि वि यज॑मानस्य॒ यज॑मानस्य॒ वि ।
45) वि ति॑ष्ठेर-न्तिष्ठेर॒न्॒. वि वि ति॑ष्ठेरन्न् ।
46) ति॒ष्ठे॒र॒-न्न॒र्ध॒र्चा व॑र्ध॒र्चौ ति॑ष्ठेर-न्तिष्ठेर-न्नर्ध॒र्चौ ।
47) अ॒र्ध॒र्चौ सग्ं स म॑र्ध॒र्चा व॑र्ध॒र्चौ सम् ।
47) अ॒र्ध॒र्चावित्य॑र्ध - ऋ॒चौ ।
48) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति ।
49) द॒धा॒ति॒ सग्ं स-न्द॑धाति दधाति॒ सम् ।
50) सं-युँ॑नक्ति युनक्ति॒ सग्ं सं-युँ॑नक्ति ।
51) यु॒न॒-क्त्ये॒वैव यु॑नक्ति युन-क्त्ये॒व ।
52) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
53) ए॒ना॒ स्ता स्ता ए॑ना एना॒ स्ताः ।
54) ता अ॑स्मा अस्मै॒ ता स्ता अ॑स्मै ।
55) अ॒स्मै॒ संयुँ॑क्ता॒-स्संयुँ॑क्ता अस्मा अस्मै॒ संयुँ॑क्ताः ।
56) संयुँ॑क्ता॒ अव॑रुद्धा॒ अव॑रुद्धा॒-स्संयुँ॑क्ता॒-स्संयुँ॑क्ता॒ अव॑रुद्धाः ।
56) संयुँ॑क्ता॒ इति॒ सं - यु॒क्ताः॒ ।
57) अव॑रुद्धा॒-स्सर्वा॒ग्ं॒ सर्वा॒ मव॑रुद्धा॒ अव॑रुद्धा॒-स्सर्वा᳚म् ।
57) अव॑रुद्धा॒ इत्यव॑ - रु॒द्धाः॒ ।
58) सर्वा॑ मा॒शिष॑ मा॒शिष॒ग्ं॒ सर्वा॒ग्ं॒ सर्वा॑ मा॒शिष᳚म् ।
59) आ॒शिष॑-न्दुह्रे दुह्र आ॒शिष॑ मा॒शिष॑-न्दुह्रे ।
59) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
60) दु॒ह्र॒ इति॑ दुह्रे ।
॥ 43 ॥ (60/75)
॥ अ. 7 ॥
1) अय॑ज्ञो॒ वै वा अय॒ज्ञो ऽय॑ज्ञो॒ वै ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष यो य ए॒ष ए॒ष यः ।
4) यो॑ ऽसा॒मा ऽसा॒मा यो यो॑ ऽसा॒मा ।
5) अ॒सा॒मा ऽग्ने ऽग्ने॑ ऽसा॒मा ऽसा॒मा ऽग्ने᳚ ।
6) अग्न॒ आ ऽग्ने ऽग्न॒ आ ।
7) आ या॑हि या॒ह्या या॑हि ।
8) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
9) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒ह॒ र॒थ॒न्त॒रस्य॑ रथन्त॒रस्या॑ हाह रथन्त॒रस्य॑ ।
12) र॒थ॒न्त॒र स्यै॒ष ए॒ष र॑थन्त॒रस्य॑ रथन्त॒र स्यै॒षः ।
12) र॒थ॒न्त॒रस्येति॑ रथं - त॒रस्य॑ ।
13) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
14) वर्ण॒ स्त-न्तं-वँर्णो॒ वर्ण॒ स्तम् ।
15) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
16) त्वा॒ स॒मिद्भि॑-स्स॒मिद्भि॑ स्त्वा त्वा स॒मिद्भिः॑ ।
17) स॒मिद्भि॑ रङ्गिरो अङ्गिर-स्स॒मिद्भि॑-स्स॒मिद्भि॑ रङ्गिरः ।
17) स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ ।
18) अ॒ङ्गि॒र॒ इती त्य॑ङ्गिरो ऽङ्गिर॒ इति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒ह॒ वा॒म॒दे॒व्यस्य॑ वामदे॒व्यस्या॑ हाह वामदे॒व्यस्य॑ ।
21) वा॒म॒दे॒व्य स्यै॒ष ए॒ष वा॑मदे॒व्यस्य॑ वामदे॒व्य स्यै॒षः ।
21) वा॒म॒दे॒व्यस्येति॑ वाम - दे॒व्यस्य॑ ।
22) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
23) वर्णो॑ बृ॒ह-द्बृ॒ह-द्वर्णो॒ वर्णो॑ बृ॒हत् ।
24) बृ॒ह द॑ग्ने ऽग्ने बृ॒ह-द्बृ॒ह द॑ग्ने ।
25) अ॒ग्ने॒ सु॒वीर्यग्ं॑ सु॒वीर्य॑ मग्ने ऽग्ने सु॒वीर्य᳚म् ।
26) सु॒वीर्य॒ मितीति॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मिति॑ ।
26) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ बृ॒ह॒तो बृ॑ह॒त आ॑हाह बृह॒तः ।
29) बृ॒ह॒त ए॒ष ए॒ष बृ॑ह॒तो बृ॑ह॒त ए॒षः ।
30) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ ।
31) वर्णो॒ य-द्य-द्वर्णो॒ वर्णो॒ यत् ।
32) यदे॒त मे॒तं-यँ-द्यदे॒तम् ।
33) ए॒त-न्तृ॒च-न्तृ॒च मे॒त मे॒त-न्तृ॒चम् ।
34) तृ॒च म॒न्वाहा॒ न्वाह॑ तृ॒च-न्तृ॒च म॒न्वाह॑ ।
35) अ॒न्वाह॑ य॒ज्ञं-यँ॒ज्ञ म॒न्वाहा॒ न्वाह॑ य॒ज्ञम् ।
35) अ॒न्वाहेत्य॑नु - आह॑ ।
36) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
37) ए॒व त-त्तदे॒वैव तत् ।
38) त-थ्साम॑न्वन्त॒ग्ं॒ साम॑न्वन्त॒-न्त-त्त-थ्साम॑न्वन्तम् ।
39) साम॑न्वन्त-ङ्करोति करोति॒ साम॑न्वन्त॒ग्ं॒ साम॑न्वन्त-ङ्करोति ।
39) साम॑न्वन्त॒मिति॒ सामन्न्॑ - व॒न्त॒म् ।
40) क॒रो॒ त्य॒ग्नि र॒ग्निः क॑रोति करो त्य॒ग्निः ।
41) अ॒ग्नि र॒मुष्मि॑-न्न॒मुष्मि॑-न्न॒ग्नि र॒ग्नि र॒मुष्मिन्न्॑ ।
42) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
43) लो॒क आसी॒ दासी᳚ ल्लो॒के लो॒क आसी᳚त् ।
44) आसी॑ दादि॒त्य आ॑दि॒त्य आसी॒ दासी॑ दादि॒त्यः ।
45) आ॒दि॒त्यो᳚ ऽस्मि-न्न॒स्मि-न्ना॑दि॒त्य आ॑दि॒त्यो᳚ ऽस्मिन्न् ।
46) अ॒स्मि-न्तौ ता व॒स्मि-न्न॒स्मि-न्तौ ।
47) ता वि॒मा वि॒मौ तौ ता वि॒मौ ।
48) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
49) लो॒का वशा᳚न्ता॒ वशा᳚न्तौ लो॒कौ लो॒का वशा᳚न्तौ ।
50) अशा᳚न्ता वास्ता मास्ता॒ मशा᳚न्ता॒ वशा᳚न्ता वास्ताम् ।
॥ 44 ॥ (50/56)
1) आ॒स्ता॒-न्ते त आ᳚स्ता मास्ता॒-न्ते ।
2) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
3) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
4) अ॒ब्रु॒व॒-न्ना ऽब्रु॑व-न्नब्रुव॒-न्ना ।
5) एते॒ तेत॑ ।
6) इ॒ते॒ मा वि॒मा वि॑ते ते॒ मौ ।
7) इ॒मौ वि वीमा वि॒मौ वि ।
8) वि परि॒ परि॒ वि वि परि॑ ।
9) पर्यू॑हामो हाम॒ परि॒ पर्यू॑हाम ।
10) ऊ॒हा॒मे तीत्यू॑हामो हा॒मे ति॑ ।
11) इत्यग्ने ऽग्न॒ इती त्यग्ने᳚ ।
12) अग्न॒ आ ऽग्ने ऽग्न॒ आ ।
13) आ या॑हि या॒ह्या या॑हि ।
14) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
15) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ ।
16) इत्य॒स्मि-न्न॒स्मि-न्निती त्य॒स्मिन्न् ।
17) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
18) लो॒के᳚ ऽग्नि म॒ग्निम् ँलो॒के लो॒के᳚ ऽग्निम् ।
19) अ॒ग्नि म॑दधु रदधु र॒ग्नि म॒ग्नि म॑दधुः ।
20) अ॒द॒धु॒-र्बृ॒ह-द्बृ॒ह द॑दधु रदधु-र्बृ॒हत् ।
21) बृ॒ह द॑ग्ने ऽग्ने बृ॒ह-द्बृ॒ह द॑ग्ने ।
22) अ॒ग्ने॒ सु॒वीर्यग्ं॑ सु॒वीर्य॑ मग्ने ऽग्ने सु॒वीर्य᳚म् ।
23) सु॒वीर्य॒ मितीति॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मिति॑ ।
23) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
24) इत्य॒मुष्मि॑-न्न॒मुष्मि॒-न्निती त्य॒मुष्मिन्न्॑ ।
25) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
26) लो॒क आ॑दि॒त्य मा॑दि॒त्यम् ँलो॒के लो॒क आ॑दि॒त्यम् ।
27) आ॒दि॒त्य-न्तत॒ स्तत॑ आदि॒त्य मा॑दि॒त्य-न्ततः॑ ।
28) ततो॒ वै वै तत॒ स्ततो॒ वै ।
29) वा इ॒मा वि॒मौ वै वा इ॒मौ ।
30) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
31) लो॒का व॑शाम्यता मशाम्यताम् ँलो॒कौ लो॒का व॑शाम्यताम् ।
32) अ॒शा॒म्य॒तां॒-यँ-द्यद॑शाम्यता मशाम्यतां॒-यँत् ।
33) यदे॒व मे॒वं-यँ-द्यदे॒वम् ।
34) ए॒व म॒न्वाहा॒ न्वाहै॒व मे॒व म॒न्वाह॑ ।
35) अ॒न्वाहा॒ नयो॑ र॒नयो॑ र॒न्वाहा॒ न्वाहा॒ नयोः᳚ ।
35) अ॒न्वाहेत्य॑नु - आह॑ ।
36) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ ।
37) लो॒कयो॒-श्शान्त्यै॒ शान्त्यै॑ लो॒कयो᳚-र्लो॒कयो॒-श्शान्त्यै᳚ ।
38) शान्त्यै॒ शाम्य॑त॒-श्शाम्य॑त॒-श्शान्त्यै॒ शान्त्यै॒ शाम्य॑तः ।
39) शाम्य॑तो ऽस्मा अस्मै॒ शाम्य॑त॒-श्शाम्य॑तो ऽस्मै ।
40) अ॒स्मा॒ इ॒मा वि॒मा व॑स्मा अस्मा इ॒मौ ।
41) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
42) लो॒कौ यो यो लो॒कौ लो॒कौ यः ।
43) य ए॒व मे॒वं-योँ य ए॒वम् ।
44) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
45) वेद॒ पञ्च॑दश॒ पञ्च॑दश॒ वेद॒ वेद॒ पञ्च॑दश ।
46) पञ्च॑दश सामिधे॒नी-स्सा॑मिधे॒नीः पञ्च॑दश॒ पञ्च॑दश सामिधे॒नीः ।
46) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
47) सा॒मि॒धे॒नी रन्वनु॑ सामिधे॒नी-स्सा॑मिधे॒नी रनु॑ ।
47) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
48) अन्वा॑ हा॒हा न्वन्वा॑ह ।
49) आ॒ह॒ पञ्च॑दश॒ पञ्च॑दशा हाह॒ पञ्च॑दश ।
50) पञ्च॑दश॒ वै वै पञ्च॑दश॒ पञ्च॑दश॒ वै ।
50) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
॥ 45 ॥ (50/55)
1) वा अ॑र्धमा॒सस्या᳚ र्धमा॒सस्य॒ वै वा अ॑र्धमा॒सस्य॑ ।
2) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः ।
2) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ ।
3) रात्र॑यो ऽर्धमास॒शो᳚ ऽर्धमास॒शो रात्र॑यो॒ रात्र॑यो ऽर्धमास॒शः ।
4) अ॒र्ध॒मा॒स॒श-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽर्धमास॒शो᳚ ऽर्धमास॒श-स्सं॑वँथ्स॒रः ।
4) अ॒र्ध॒मा॒स॒श इत्य॑र्धमास - शः ।
5) सं॒वँ॒थ्स॒र आ᳚प्यत आप्यते संवँथ्स॒र-स्सं॑वँथ्स॒र आ᳚प्यते ।
5) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
6) आ॒प्य॒ते॒ तासा॒-न्तासा॑ माप्यत आप्यते॒ तासा᳚म् ।
7) तासा॒-न्त्रीणि॒ त्रीणि॒ तासा॒-न्तासा॒-न्त्रीणि॑ ।
8) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
9) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
10) श॒तानि॑ ष॒ष्टि ष्ष॒ष्टि-श्श॒तानि॑ श॒तानि॑ ष॒ष्टिः ।
11) ष॒ष्टिश्च॑ च ष॒ष्टि ष्ष॒ष्टिश्च॑ ।
12) चा॒क्षरा᳚ ण्य॒क्षरा॑णि च चा॒क्षरा॑णि ।
13) अ॒क्षरा॑णि॒ ताव॑ती॒ स्ताव॑ती र॒क्षरा᳚ ण्य॒क्षरा॑णि॒ ताव॑तीः ।
14) ताव॑ती-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ ताव॑ती॒ स्ताव॑ती-स्संवँथ्स॒रस्य॑ ।
15) सं॒वँ॒थ्स॒रस्य॒ रात्र॑यो॒ रात्र॑य-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ रात्र॑यः ।
15) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
16) रात्र॑यो ऽक्षर॒शो᳚ ऽक्षर॒शो रात्र॑यो॒ रात्र॑यो ऽक्षर॒शः ।
17) अ॒क्ष॒र॒श ए॒वैवा क्ष॑र॒शो᳚ ऽक्षर॒श ए॒व ।
17) अ॒क्ष॒र॒श इत्य॑क्षर - शः ।
18) ए॒व सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒वैव सं॑वँथ्स॒रम् ।
19) सं॒वँ॒थ्स॒र मा᳚प्नो त्याप्नोति संवँथ्स॒रग्ं सं॑वँथ्स॒र मा᳚प्नोति ।
19) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
20) आ॒प्नो॒ति॒ नृ॒मेधो॑ नृ॒मेध॑ आप्नो त्याप्नोति नृ॒मेधः॑ ।
21) नृ॒मेध॑श्च च नृ॒मेधो॑ नृ॒मेध॑श्च ।
21) नृ॒मेध॒ इति॑ नृ - मेधः॑ ।
22) च॒ परु॑च्छेपः॒ परु॑च्छेपश्च च॒ परु॑च्छेपः ।
23) परु॑च्छेपश्च च॒ परु॑च्छेपः॒ परु॑च्छेपश्च ।
24) च॒ ब्र॒ह्म॒वाद्य॑-म्ब्रह्म॒वाद्य॑-ञ्च च ब्रह्म॒वाद्य᳚म् ।
25) ब्र॒ह्म॒वाद्य॑ मवदेता मवदेता-म्ब्रह्म॒वाद्य॑-म्ब्रह्म॒वाद्य॑ मवदेताम् ।
25) ब्र॒ह्म॒वाद्य॒मिति॑ ब्रह्म - वाद्य᳚म् ।
26) अ॒व॒दे॒ता॒ म॒स्मि-न्न॒स्मि-न्न॑वदेता मवदेता म॒स्मिन्न् ।
27) अ॒स्मि-न्दारौ॒ दारा॑ व॒स्मि-न्न॒स्मि-न्दारौ᳚ ।
28) दारा॑ वा॒र्द्र आ॒र्द्रे दारौ॒ दारा॑ वा॒र्द्रे ।
29) आ॒र्द्रे᳚ ऽग्नि म॒ग्नि मा॒र्द्र आ॒र्द्रे᳚ ऽग्निम् ।
30) अ॒ग्नि-ञ्ज॑नयाव जनयावा॒ग्नि म॒ग्नि-ञ्ज॑नयाव ।
31) ज॒न॒या॒व॒ य॒त॒रो य॑त॒रो ज॑नयाव जनयाव यत॒रः ।
32) य॒त॒रो नौ॑ नौ यत॒रो य॑त॒रो नौ᳚ ।
33) नौ॒ ब्रह्मी॑या॒-न्ब्रह्मी॑या-न्नौ नौ॒ ब्रह्मी॑यान् ।
34) ब्रह्मी॑या॒ नितीति॒ ब्रह्मी॑या॒-न्ब्रह्मी॑या॒ निति॑ ।
35) इति॑ नृ॒मेधो॑ नृ॒मेध॒ इतीति॑ नृ॒मेधः॑ ।
36) नृ॒मेधो॒ ऽभ्य॑भि नृ॒मेधो॑ नृ॒मेधो॒ ऽभि ।
36) नृ॒मेध॒ इति॑ नृ - मेधः॑ ।
37) अ॒भ्य॑व ददव दद॒भ्या᳚(1॒)भ्य॑वदत् ।
38) अ॒व॒द॒-थ्स सो॑ ऽवद दवद॒-थ्सः ।
39) स धू॒म-न्धू॒मग्ं स स धू॒मम् ।
40) धू॒म म॑जनय दजनय-द्धू॒म-न्धू॒म म॑जनयत् ।
41) अ॒ज॒न॒य॒-त्परु॑च्छेपः॒ परु॑च्छेपो ऽजनय दजनय॒-त्परु॑च्छेपः ।
42) परु॑च्छेपो॒ ऽभ्य॑भि परु॑च्छेपः॒ परु॑च्छेपो॒ ऽभि ।
43) अ॒भ्य॑व ददव दद॒भ्या᳚(1॒)भ्य॑वदत् ।
44) अ॒व॒द॒-थ्स सो॑ ऽवद दवद॒-थ्सः ।
45) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् ।
46) अ॒ग्नि म॑जनय दजनय द॒ग्नि म॒ग्नि म॑जनयत् ।
47) अ॒ज॒न॒य॒ दृष॒ ऋषे॑ ऽजनय दजनय॒ दृषे᳚ ।
48) ऋष॒ इतीत्यृष॒ ऋष॒ इति॑ ।
49) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
50) अ॒ब्र॒वी॒-द्य-द्यद॑ब्रवी दब्रवी॒-द्यत् ।
॥ 46 ॥ (50/59)
1) य-थ्स॒माव॑-थ्स॒माव॒-द्य-द्य-थ्स॒माव॑त् ।
2) स॒माव॑-द्वि॒द्व वि॒द्व स॒माव॑-थ्स॒माव॑-द्वि॒द्व ।
3) वि॒द्व क॒था क॒था वि॒द्व वि॒द्व क॒था ।
4) क॒था त्व-न्त्व-ङ्क॒था क॒था त्वम् ।
5) त्व म॒ग्नि म॒ग्नि-न्त्व-न्त्व म॒ग्निम् ।
6) अ॒ग्नि मजी॑ज॒नो ऽजी॑जनो॒ ऽग्नि म॒ग्नि मजी॑जनः ।
7) अजी॑जनो॒ न नाजी॑ज॒नो ऽजी॑जनो॒ न ।
8) नाह म॒ह-न्न नाहम् ।
9) अ॒ह मितीत्य॒ह म॒ह मिति॑ ।
10) इति॑ सामिधे॒नीनाग्ं॑ सामिधे॒नीना॒ मितीति॑ सामिधे॒नीना᳚म् ।
11) सा॒मि॒धे॒नीना॑ मे॒वैव सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मे॒व ।
11) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् ।
12) ए॒वाह म॒ह मे॒वैवाहम् ।
13) अ॒हं-वँर्णं॒-वँर्ण॑ म॒ह म॒हं-वँर्ण᳚म् ।
14) वर्णं॑-वेँद वेद॒ वर्णं॒-वँर्णं॑-वेँद ।
15) वे॒दे तीति॑ वेद वे॒दे ति॑ ।
16) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
17) अ॒ब्र॒वी॒-द्य-द्यद॑ब्रवी दब्रवी॒-द्यत् ।
18) य-द्घृ॒तव॑-द्घृ॒तव॒-द्य-द्य-द्घृ॒तव॑त् ।
19) घृ॒तव॑-त्प॒द-म्प॒द-ङ्घृ॒तव॑-द्घृ॒तव॑-त्प॒दम् ।
19) घृ॒तव॒दिति॑ घृ॒त - व॒त् ।
20) प॒द म॑नू॒च्यते॑ ऽनू॒च्यते॑ प॒द-म्प॒द म॑नू॒च्यते᳚ ।
21) अ॒नू॒च्यते॒ स सो॑ ऽनू॒च्यते॑ ऽनू॒च्यते॒ सः ।
21) अ॒नू॒च्यत॒ इत्य॑नु - उ॒च्यते᳚ ।
22) स आ॑सा मासा॒ग्ं॒ स स आ॑साम् ।
23) आ॒सां॒-वँर्णो॒ वर्ण॑ आसा मासां॒-वँर्णः॑ ।
24) वर्ण॒ स्त-न्तं-वँर्णो॒ वर्ण॒ स्तम् ।
25) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
26) त्वा॒ स॒मिद्भि॑-स्स॒मिद्भि॑ स्त्वा त्वा स॒मिद्भिः॑ ।
27) स॒मिद्भि॑ रङ्गिरो अङ्गिर-स्स॒मिद्भि॑-स्स॒मिद्भि॑ रङ्गिरः ।
27) स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ ।
28) अ॒ङ्गि॒र॒ इती त्य॑ङ्गिरो अङ्गिर॒ इति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ सा॒मि॒धे॒नीषु॑ सामिधे॒नी ष्वा॑हाह सामिधे॒नीषु॑ ।
31) सा॒मि॒धे॒नी ष्वे॒वैव सा॑मिधे॒नीषु॑ सामिधे॒नी ष्वे॒व ।
31) सा॒मि॒धे॒नीष्विति॑ सां - इ॒धे॒नीषु॑ ।
32) ए॒व त-त्तदे॒वैव तत् ।
33) तज् ज्योति॒-र्ज्योति॒ स्त-त्तज् ज्योतिः॑ ।
34) ज्योति॑-र्जनयति जनयति॒ ज्योति॒-र्ज्योति॑-र्जनयति ।
35) ज॒न॒य॒ति॒ स्त्रिय॒-स्स्त्रियो॑ जनयति जनयति॒ स्त्रियः॑ ।
36) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ ।
37) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् ।
38) यदृच॒ ऋचो॒ य-द्यदृचः॑ ।
39) ऋच॒-स्स्त्रिय॒-स्स्त्रिय॒ ऋच॒ ऋच॒-स्स्त्रियः॑ ।
40) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ ।
41) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् ।
42) य-द्गा॑य॒त्रियो॑ गाय॒त्रियो॒ य-द्य-द्गा॑य॒त्रियः॑ ।
43) गा॒य॒त्रिय॒-स्स्त्रिय॒-स्स्त्रियो॑ गाय॒त्रियो॑ गाय॒त्रिय॒-स्स्त्रियः॑ ।
44) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ ।
45) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् ।
46) य-थ्सा॑मिधे॒न्य॑-स्सामिधे॒न्यो॑ य-द्य-थ्सा॑मिधे॒न्यः॑ ।
47) सा॒मि॒धे॒न्यो॑ वृष॑ण्वतीं॒-वृँष॑ण्वतीग्ं सामिधे॒न्य॑-स्सामिधे॒न्यो॑ वृष॑ण्वतीम् ।
47) सा॒मि॒धे॒न्य॑ इति॑ सां - इ॒धे॒न्यः॑ ।
48) वृष॑ण्वती॒ मन्वनु॒ वृष॑ण्वतीं॒-वृँष॑ण्वती॒ मनु॑ ।
48) वृष॑ण्वती॒मिति॒ वृषण्॑ - व॒ती॒म् ।
49) अन्वा॑ हा॒हा न्वन्वा॑ह ।
50) आ॒ह॒ तेन॒ तेना॑ हाह॒ तेन॑ ।
॥ 47 ॥ (50/57)
1) तेन॒ पुग्ग्स्व॑तीः॒ पुग्ग्स्व॑ती॒स्तेन॒ तेन॒ पुग्ग्स्व॑तीः ।
2) पुग्ग्स्व॑ती॒ स्तेन॒ तेन॒ पुग्ग्स्व॑तीः॒ पुग्ग्स्व॑ती॒ स्तेन॑ ।
3) तेन॒ सेन्द्रा॒-स्सेन्द्रा॒ स्तेन॒ तेन॒ सेन्द्राः᳚ ।
4) सेन्द्रा॒ स्तेन॒ तेन॒ सेन्द्रा॒-स्सेन्द्रा॒ स्तेन॑ ।
4) सेन्द्रा॒ इति॒ स - इ॒न्द्राः॒ ।
5) तेन॑ मिथु॒ना मि॑थु॒ना स्तेन॒ तेन॑ मिथु॒नाः ।
6) मि॒थु॒ना अ॒ग्नि र॒ग्नि-र्मि॑थु॒ना मि॑थु॒ना अ॒ग्निः ।
7) अ॒ग्नि-र्दे॒वाना᳚-न्दे॒वाना॑ म॒ग्नि र॒ग्नि-र्दे॒वाना᳚म् ।
8) दे॒वाना᳚-न्दू॒तो दू॒तो दे॒वाना᳚-न्दे॒वाना᳚-न्दू॒तः ।
9) दू॒त आसी॒ दासी᳚-द्दू॒तो दू॒त आसी᳚त् ।
10) आसी॑ दु॒शनो॒ शना ऽऽसी॒दासी॑ दु॒शना᳚ ।
11) उ॒शना॑ का॒व्यः का॒व्य उ॒शनो॒ शना॑ का॒व्यः ।
12) का॒व्यो ऽसु॑राणा॒ मसु॑राणा-ङ्का॒व्यः का॒व्यो ऽसु॑राणाम् ।
13) असु॑राणा॒-न्तौ ता वसु॑राणा॒ मसु॑राणा॒-न्तौ ।
14) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् ।
15) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् ।
15) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
16) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् ।
17) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः ।
18) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
19) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् ।
19) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
20) अ॒ग्नि-न्दू॒त-न्दू॒त म॒ग्नि म॒ग्नि-न्दू॒तम् ।
21) दू॒तं-वृँ॑णीमहे वृणीमहे दू॒त-न्दू॒तं-वृँ॑णीमहे ।
22) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ ।
23) इत्य॒भ्य॑भी तीत्य॒भि ।
24) अ॒भि प॒र्याव॑र्तत प॒र्याव॑र्तता॒ भ्य॑भि प॒र्याव॑र्तत ।
25) प॒र्याव॑र्तत॒ तत॒स्ततः॑ प॒र्याव॑र्तत प॒र्याव॑र्तत॒ ततः॑ ।
25) प॒र्याव॑र्त॒तेति॑ परि - आव॑र्तत ।
26) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
27) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
28) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
29) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
30) असु॑रा॒ यस्य॒ यस्या सु॑रा॒ असु॑रा॒ यस्य॑ ।
31) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
32) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
33) वि॒दुषो॒ ऽग्नि म॒ग्निं-विँ॒दुषो॑ वि॒दुषो॒ ऽग्निम् ।
34) अ॒ग्नि-न्दू॒त-न्दू॒त म॒ग्नि म॒ग्नि-न्दू॒तम् ।
35) दू॒तं-वृँ॑णीमहे वृणीमहे दू॒त-न्दू॒तं-वृँ॑णीमहे ।
36) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ ।
37) इत्य॒न्वाहा॒ न्वाहे तीत्य॒न्वाह॑ ।
38) अ॒न्वाह॒ भव॑ति॒ भव॑ त्य॒न्वाहा॒ न्वाह॒ भव॑ति ।
38) अ॒न्वाहेत्य॑नु - आह॑ ।
39) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
40) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
41) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
42) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
43) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
44) भ॒व॒ त्य॒द्ध्व॒रव॑ती मद्ध्व॒रव॑ती-म्भवति भव त्यद्ध्व॒रव॑तीम् ।
45) अ॒द्ध्व॒रव॑ती॒ मन्वन्व॑द्ध्व॒रव॑ती मद्ध्व॒रव॑ती॒ मनु॑ ।
45) अ॒द्ध्व॒रव॑ती॒मित्य॑द्ध्व॒र - व॒ती॒म् ।
46) अन्वा॑ हा॒हा न्वन्वा॑ह ।
47) आ॒ह॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य माहाह॒ भ्रातृ॑व्यम् ।
48) भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒व ।
49) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
50) ए॒तया᳚ ध्वरति ध्वर त्ये॒तयै॒तया᳚ ध्वरति ।
॥ 48 ॥ (50/56)
1) ध्व॒र॒ति॒ शो॒चिष्के॑श-श्शो॒चिष्के॑शो ध्वरति ध्वरति शो॒चिष्के॑शः ।
2) शो॒चिष्के॑श॒ स्त-न्तग्ं शो॒चिष्के॑श-श्शो॒चिष्के॑श॒ स्तम् ।
2) शो॒चिष्के॑श॒ इति॑ शो॒चिः - के॒शः॒ ।
3) त मी॑मह ईमहे॒ त-न्त मी॑महे ।
4) ई॒म॒ह॒ इतीती॑मह ईमह॒ इति॑ ।
5) इत्या॑ हा॒हे तीत्या॑ह ।
6) आ॒ह॒ प॒वित्र॑-म्प॒वित्र॑ माहाह प॒वित्र᳚म् ।
7) प॒वित्र॑ मे॒वैव प॒वित्र॑-म्प॒वित्र॑ मे॒व ।
8) ए॒वैत दे॒त दे॒वैवैतत् ।
9) ए॒त-द्यज॑मानं॒-यँज॑मान मे॒त दे॒त-द्यज॑मानम् ।
10) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
11) ए॒वैतयै॒तयै॒वै वैतया᳚ ।
12) ए॒तया॑ पवयति पवय त्ये॒त यै॒तया॑ पवयति ।
13) प॒व॒य॒ति॒ समि॑द्ध॒-स्समि॑द्धः पवयति पवयति॒ समि॑द्धः ।
14) समि॑द्धो अग्ने ऽग्ने॒ समि॑द्ध॒-स्समि॑द्धो अग्ने ।
14) समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ ।
15) अ॒ग्न॒ आ॒हु॒ता॒ हु॒ता॒ग्ने॒ ऽग्न॒ आ॒हु॒त॒ ।
16) आ॒हु॒ते तीत्या॑हुता हु॒ते ति॑ ।
16) आ॒हु॒तेत्या᳚ - हु॒त॒ ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒ह॒ प॒रि॒धि-म्प॑रि॒धि मा॑हाह परि॒धिम् ।
19) प॒रि॒धि मे॒वैव प॑रि॒धि-म्प॑रि॒धि मे॒व ।
19) प॒रि॒धिमिति॑ परि - धिम् ।
20) ए॒वैत मे॒त मे॒वैवैतम् ।
21) ए॒त-म्परि॒ पर्ये॒त मे॒त-म्परि॑ ।
22) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
23) द॒धा॒ त्यस्क॑न्दा॒या स्क॑न्दाय दधाति दधा॒ त्यस्क॑न्दाय ।
24) अस्क॑न्दाय॒ य-द्यदस्क॑न्दा॒या स्क॑न्दाय॒ यत् ।
25) यदतो ऽतो॒ य-द्यदतः॑ ।
26) अत॑ ऊ॒र्ध्व मू॒र्ध्व मतो ऽत॑ ऊ॒र्ध्वम् ।
27) ऊ॒र्ध्व म॑भ्याद॒द्ध्या द॑भ्याद॒द्ध्या दू॒र्ध्व मू॒र्ध्व म॑भ्याद॒द्ध्यात् ।
28) अ॒भ्या॒द॒द्ध्या-द्यथा॒ यथा᳚ ऽभ्याद॒द्ध्या द॑भ्याद॒द्ध्या-द्यथा᳚ ।
28) अ॒भ्या॒द॒द्ध्यादित्य॑भि - आ॒द॒द्ध्यात् ।
29) यथा॑ बहिःपरि॒धि ब॑हिःपरि॒धि यथा॒ यथा॑ बहिःपरि॒धि ।
30) ब॒हिः॒प॒रि॒धि स्कन्द॑ति॒ स्कन्द॑ति बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्द॑ति ।
30) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि ।
31) स्कन्द॑ति ता॒दृ-क्ता॒दृ-ख्स्कन्द॑ति॒ स्कन्द॑ति ता॒दृक् ।
32) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
33) ए॒व त-त्तदे॒वैव तत् ।
34) त-त्त्रय॒ स्त्रय॒ स्त-त्त-त्त्रयः॑ ।
35) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
36) वा अ॒ग्नयो॒ ऽग्नयो॒ वै वा अ॒ग्नयः॑ ।
37) अ॒ग्नयो॑ हव्य॒वाह॑नो हव्य॒वाह॑नो॒ ऽग्नयो॒ ऽग्नयो॑ हव्य॒वाह॑नः ।
38) ह॒व्य॒वाह॑नो दे॒वाना᳚-न्दे॒वानाग्ं॑ हव्य॒वाह॑नो हव्य॒वाह॑नो दे॒वाना᳚म् ।
38) ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः ।
39) दे॒वाना᳚-ङ्कव्य॒वाह॑नः कव्य॒वाह॑नो दे॒वाना᳚-न्दे॒वाना᳚-ङ्कव्य॒वाह॑नः ।
40) क॒व्य॒वाह॑नः पितृ॒णा-म्पि॑तृ॒णा-ङ्क॑व्य॒वाह॑नः कव्य॒वाह॑नः पितृ॒णाम् ।
40) क॒व्य॒वाह॑न॒ इति॑ कव्य - वाह॑नः ।
41) पि॒तृ॒णाग्ं स॒हर॑क्षा-स्स॒हर॑क्षाः पितृ॒णा-म्पि॑तृ॒णाग्ं स॒हर॑क्षाः ।
42) स॒हर॑क्षा॒ असु॑राणा॒ मसु॑राणाग्ं स॒हर॑क्षा-स्स॒हर॑क्षा॒ असु॑राणाम् ।
42) स॒हर॑क्षा॒ इति॑ स॒ह - र॒क्षाः॒ ।
43) असु॑राणा॒-न्ते ते ऽसु॑राणा॒ मसु॑राणा॒-न्ते ।
44) त ए॒तर्-ह्ये॒तर्हि॒ ते त ए॒तर्हि॑ ।
45) ए॒तर्-ह्यैतर्-ह्ये॒तर्-ह्या ।
46) आ शग्ं॑सन्ते शग्ंसन्त॒ आ शग्ं॑सन्ते ।
47) श॒ग्ं॒स॒न्ते॒ मा-म्माग्ं शग्ं॑सन्ते शग्ंसन्ते॒ माम् ।
48) मां-वँ॑रिष्यते वरिष्यते॒ मा-म्मां-वँ॑रिष्यते ।
49) व॒रि॒ष्य॒ते॒ मा-म्मां-वँ॑रिष्यते वरिष्यते॒ माम् ।
50) मा मितीति॒ मा-म्मा मिति॑ ।
॥ 49 ॥ (50/59)
1) इति॑ वृणी॒द्ध्वं-वृँ॑णी॒द्ध्व मितीति॑ वृणी॒द्ध्वम् ।
2) वृ॒णी॒द्ध्वग्ं ह॑व्य॒वाह॑नग्ं हव्य॒वाह॑नं-वृँणी॒द्ध्वं-वृँ॑णी॒द्ध्वग्ं ह॑व्य॒वाह॑नम् ।
3) ह॒व्य॒वाह॑न॒ मितीति॑ हव्य॒वाह॑नग्ं हव्य॒वाह॑न॒ मिति॑ ।
3) ह॒व्य॒वाह॑न॒मिति॑ हव्य - वाह॑नम् ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ यो य आ॑हाह॒ यः ।
6) य ए॒वैव यो य ए॒व ।
7) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् ।
8) दे॒वाना॒-न्त-न्त-न्दे॒वाना᳚-न्दे॒वाना॒-न्तम् ।
9) तं-वृँ॑णीते वृणीते॒ त-न्तं-वृँ॑णीते ।
10) वृ॒णी॒त॒ आ॒र्॒षे॒य मा॑र.षे॒यं-वृँ॑णीते वृणीत आर्षे॒यम् ।
11) आ॒र्॒षे॒यं-वृँ॑णीते वृणीत आर्षे॒य मा॑र्षे॒यं-वृँ॑णीते ।
12) वृ॒णी॒ते॒ बन्धो॒-र्बन्धो᳚-र्वृणीते वृणीते॒ बन्धोः᳚ ।
13) बन्धो॑ रे॒वैव बन्धो॒-र्बन्धो॑ रे॒व ।
14) ए॒व न नैवैव न ।
15) नैत्ये॑ति॒ न नैति॑ ।
16) ए॒त्यथो॒ अथो॑ एत्ये॒त्यथो᳚ ।
17) अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै ।
17) अथो॒ इत्यथो᳚ ।
18) सन्त॑त्यै प॒रस्ता᳚-त्प॒रस्ता॒-थ्सन्त॑त्यै॒ सन्त॑त्यै प॒रस्ता᳚त् ।
18) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
19) प॒रस्ता॑ द॒र्वाचो॒ ऽर्वाचः॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाचः॑ ।
20) अ॒र्वाचो॑ वृणीते वृणीते॒ ऽर्वाचो॒ ऽर्वाचो॑ वृणीते ।
21) वृ॒णी॒ते॒ तस्मा॒-त्तस्मा᳚-द्वृणीते वृणीते॒ तस्मा᳚त् ।
22) तस्मा᳚-त्प॒रस्ता᳚-त्प॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्प॒रस्ता᳚त् ।
23) प॒रस्ता॑ द॒र्वाञ्चो॒ ऽर्वाञ्चः॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाञ्चः॑ ।
24) अ॒र्वाञ्चो॑ मनु॒ष्या᳚-न्मनु॒ष्या॑ न॒र्वाञ्चो॒ ऽर्वाञ्चो॑ मनु॒ष्यान्॑ ।
25) म॒नु॒ष्या᳚-न्पि॒तरः॑ पि॒तरो॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्पि॒तरः॑ ।
26) पि॒तरो ऽन्वनु॑ पि॒तरः॑ पि॒तरो ऽनु॑ ।
27) अनु॒ प्र प्राण्वनु॒ प्र ।
28) प्र पि॑पते पिपते॒ प्र प्र पि॑पते ।
29) पि॒प॒त इति॑ पिपते ।
॥ 50 ॥ (29/32)
॥ अ. 8 ॥
1) अग्ने॑ म॒हा-न्म॒हाग्ं अग्ने ऽग्ने॑ म॒हान् ।
2) म॒हाग्ं अ॑स्यसि म॒हा-न्म॒हाग्ं अ॑सि ।
3) अ॒सीती त्य॑स्य॒सीति॑ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ म॒हा-न्म॒हा ना॑हाह म॒हान् ।
6) म॒हान्. हि हि म॒हा-न्म॒हान्. हि ।
7) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
8) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
9) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
10) अ॒ग्नि-र्ब्रा᳚ह्मण ब्राह्मणा॒ग्नि र॒ग्नि-र्ब्रा᳚ह्मण ।
11) ब्रा॒ह्म॒णे तीति॑ ब्राह्मण ब्राह्म॒णे ति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒ह॒ ब्रा॒ह्म॒णो ब्रा᳚ह्म॒ण आ॑हाह ब्राह्म॒णः ।
14) ब्रा॒ह्म॒णो हि हि ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो हि ।
15) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
16) ए॒ष भा॑रत भारतै॒ष ए॒ष भा॑रत ।
17) भा॒र॒ते तीति॑ भारत भार॒ते ति॑ ।
18) इत्या॑हा॒हे तीत्या॑ह ।
19) आ॒है॒ष ए॒ष आ॑हाहै॒षः ।
20) ए॒ष हि ह्ये॑ष ए॒ष हि ।
21) हि दे॒वेभ्यो॑ दे॒वेभ्यो॒ हि हि दे॒वेभ्यः॑ ।
22) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
23) ह॒व्य-म्भर॑ति॒ भर॑ति ह॒व्यग्ं ह॒व्य-म्भर॑ति ।
24) भर॑ति दे॒वेद्धो॑ दे॒वेद्धो॒ भर॑ति॒ भर॑ति दे॒वेद्धः॑ ।
25) दे॒वेद्ध॒ इतीति॑ दे॒वेद्धो॑ दे॒वेद्ध॒ इति॑ ।
25) दे॒वेद्ध॒ इति॑ दे॒व - इ॒द्धः॒ ।
26) इत्या॑हा॒हे तीत्या॑ह ।
27) आ॒ह॒ दे॒वा दे॒वा आ॑हाह दे॒वाः ।
28) दे॒वा हि हि दे॒वा दे॒वा हि ।
29) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् ।
30) ए॒त मैन्ध॒ तैन्ध॑तै॒त मे॒त मैन्ध॑त ।
31) ऐन्ध॑त॒ मन्वि॑द्धो॒ मन्वि॑द्ध॒ ऐन्ध॒ तैन्ध॑त॒ मन्वि॑द्धः ।
32) मन्वि॑द्ध॒ इतीति॒ मन्वि॑द्धो॒ मन्वि॑द्ध॒ इति॑ ।
32) मन्वि॑द्ध॒ इति॒ मनु॑ - इ॒द्धः॒ ।
33) इत्या॑हा॒हे तीत्या॑ह ।
34) आ॒ह॒ मनु॒-र्मनु॑ राहाह॒ मनुः॑ ।
35) मनु॒र्॒ हि हि मनु॒-र्मनु॒र्॒ हि ।
36) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् ।
37) ए॒त मुत्त॑र॒ उत्त॑र ए॒त मे॒त मुत्त॑रः ।
38) उत्त॑रो दे॒वेभ्यो॑ दे॒वेभ्य॒ उत्त॑र॒ उत्त॑रो दे॒वेभ्यः॑ ।
38) उत्त॑र॒ इत्युत् - त॒रः॒ ।
39) दे॒वेभ्य॒ ऐन्धैन्ध॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ ऐन्ध॑ ।
40) ऐन्ध र्षि॑ष्टुत॒ ऋषि॑ष्टुत॒ ऐन्धैन्ध र्षि॑ष्टुतः ।
41) ऋषि॑ष्टुत॒ इती त्यृषि॑ष्टुत॒ ऋषि॑ष्टुत॒ इति॑ ।
41) ऋषि॑ष्टुत॒ इत्यृषि॑ - स्तु॒तः॒ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह र्ष॑य॒ ऋष॑य आहा॒ह र्ष॑यः ।
44) ऋष॑यो॒ हि ह्यृष॑य॒ ऋष॑यो॒ हि ।
45) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् ।
46) ए॒त मस्तु॑व॒-न्नस्तु॑व-न्ने॒त मे॒त मस्तु॑वन्न् ।
47) अस्तु॑व॒न् विप्रा॑नुमदितो॒ विप्रा॑नुमदि॒तो ऽस्तु॑व॒-न्नस्तु॑व॒न् विप्रा॑नुमदितः ।
48) विप्रा॑नुमदित॒ इतीति॒ विप्रा॑नुमदितो॒ विप्रा॑नुमदित॒ इति॑ ।
48) विप्रा॑नुमदित॒ इति॒ विप्र॑ - अ॒नु॒म॒दि॒तः॒ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒ह॒ विप्रा॒ विप्रा॑ आहाह॒ विप्राः᳚ ।
॥ 51 ॥ (50/55)
1) विप्रा॒ हि हि विप्रा॒ विप्रा॒ हि ।
2) ह्ये॑त ए॒ते हि ह्ये॑ते ।
3) ए॒ते य-द्यदे॒त ए॒ते यत् ।
4) यच् छु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ य-द्यच् छु॑श्रु॒वाग्ंसः॑ ।
5) शु॒श्रु॒वाग्ंसः॑ कविश॒स्तः क॑विश॒स्त-श्शु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसः॑ कविश॒स्तः ।
6) क॒वि॒श॒स्त इतीति॑ कविश॒स्तः क॑विश॒स्त इति॑ ।
6) क॒वि॒श॒स्त इति॑ कवि - श॒स्तः ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ क॒वयः॑ क॒वय॑ आहाह क॒वयः॑ ।
9) क॒वयो॒ हि हि क॒वयः॑ क॒वयो॒ हि ।
10) ह्ये॑त ए॒ते हि ह्ये॑ते ।
11) ए॒ते य-द्यदे॒त ए॒ते यत् ।
12) यच् छु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ य-द्यच् छु॑श्रु॒वाग्ंसः॑ ।
13) शु॒श्रु॒वाग्ंसो॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित-श्शुश्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ ब्रह्म॑सग्ंशितः ।
14) ब्रह्म॑सग्ंशित॒ इतीति॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित॒ इति॑ ।
14) ब्रह्म॑सग्ंशित॒ इति॒ ब्रह्म॑ - स॒ग्ं॒शि॒तः॒ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒ह॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित आहाह॒ ब्रह्म॑सग्ंशितः ।
17) ब्रह्म॑सग्ंशितो॒ हि हि ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशितो॒ हि ।
17) ब्रह्म॑सग्ंशित॒ इति॒ ब्रह्म॑ - स॒ग्ं॒शि॒तः॒ ।
18) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
19) ए॒ष घृ॒ताह॑वनो घृ॒ताह॑वन ए॒ष ए॒ष घृ॒ताह॑वनः ।
20) घृ॒ताह॑वन॒ इतीति॑ घृ॒ताह॑वनो घृ॒ताह॑वन॒ इति॑ ।
20) घृ॒ताह॑वन॒ इति॑ घृ॒त - आ॒ह॒व॒नः॒ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ घृ॑ताहु॒ति-र्घृ॑ताहु॒ति रा॑हाह घृताहु॒तिः ।
23) घृ॒ता॒हु॒तिर्-हि हि घृ॑ताहु॒ति-र्घृ॑ताहु॒तिर्-हि ।
23) घृ॒ता॒हु॒तिरिति॑ घृत - आ॒हु॒तिः ।
24) ह्य॑स्यास्य॒ हि ह्य॑स्य ।
25) अ॒स्य॒ प्रि॒यत॑मा प्रि॒यत॑मा ऽस्यास्य प्रि॒यत॑मा ।
26) प्रि॒यत॑मा प्र॒णीः प्र॒णीः प्रि॒यत॑मा प्रि॒यत॑मा प्र॒णीः ।
26) प्रि॒यत॒मेति॑ प्रि॒य - त॒मा॒ ।
27) प्र॒णी-र्य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्प्र॒णीः प्र॒णी-र्य॒ज्ञाना᳚म् ।
27) प्र॒णीरिति॑ प्र - नीः ।
28) य॒ज्ञाना॒ मितीति॑ य॒ज्ञानां᳚-यँ॒ज्ञाना॒ मिति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ प्र॒णीः प्र॒णी रा॑हाह प्र॒णीः ।
31) प्र॒णीर्-हि हि प्र॒णीः प्र॒णीर्-हि ।
31) प्र॒णीरिति॑ प्र - नीः ।
32) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
33) ए॒ष य॒ज्ञानां᳚-यँ॒ज्ञाना॑ मे॒ष ए॒ष य॒ज्ञाना᳚म् ।
34) य॒ज्ञानाग्ं॑ र॒थी र॒थी-र्य॒ज्ञानां᳚-यँ॒ज्ञानाग्ं॑ र॒थीः ।
35) र॒थी र॑द्ध्व॒राणा॑ मद्ध्व॒राणाग्ं॑ र॒थी र॒थी र॑द्ध्व॒राणा᳚म् ।
36) अ॒द्ध्व॒राणा॒ मिती त्य॑द्ध्व॒राणा॑ मद्ध्व॒राणा॒ मिति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒है॒ष ए॒ष आ॑हाहै॒षः ।
39) ए॒ष हि ह्ये॑ष ए॒ष हि ।
40) हि दे॑वर॒थो दे॑वर॒थो हि हि दे॑वर॒थः ।
41) दे॒व॒र॒थो॑ ऽतूर्तो॒ ऽतूर्तो॑ देवर॒थो दे॑वर॒थो॑ ऽतूर्तः॑ ।
41) दे॒व॒र॒थ इति॑ देव - र॒थः ।
42) अ॒तूर्तो॒ होता॒ होता॒ ऽतूर्तो॒ ऽतूर्तो॒ होता᳚ ।
43) होतेतीति॒ होता॒ होतेति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ न नाहा॑ह॒ न ।
46) न हि हि न न हि ।
47) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् ।
48) ए॒त-ङ्कः क ए॒त मे॒त-ङ्कः ।
49) कश्च॒न च॒न कः कश्च॒न ।
50) च॒न तर॑ति॒ तर॑ति च॒न च॒न तर॑ति ।
॥ 52 ॥ (50/59)
1) तर॑ति॒ तूर्णि॒ स्तूर्णि॒ स्तर॑ति॒ तर॑ति॒ तूर्णिः॑ ।
2) तूर्णि॑र्-हव्य॒वा ड्ढ॑व्य॒वा-ट्तूर्णि॒स्तूर्णि॑र्-हव्य॒वाट् ।
3) ह॒व्य॒वा डितीति॑ हव्य॒वा ड्ढ॑व्य॒वाडिति॑ ।
3) ह॒व्य॒वाडिति॑ हव्य - वाट् ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ सर्व॒ग्ं॒ सर्व॑ माहाह॒ सर्व᳚म् ।
6) सर्व॒ग्ं॒ हि हि सर्व॒ग्ं॒ सर्व॒ग्ं॒ हि ।
7) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
8) ए॒ष तर॑ति॒ तर॑ त्ये॒ष ए॒ष तर॑ति ।
9) तर॒ त्यास्पात्र॒ मास्पात्र॒-न्तर॑ति॒ तर॒ त्यास्पात्र᳚म् ।
10) आस्पात्र॑-ञ्जु॒हू-र्जु॒हू रास्पात्र॒ मास्पात्र॑-ञ्जु॒हूः ।
11) जु॒हू-र्दे॒वाना᳚-न्दे॒वाना᳚-ञ्जु॒हू-र्जु॒हू-र्दे॒वाना᳚म् ।
12) दे॒वाना॒ मितीति॑ दे॒वाना᳚-न्दे॒वाना॒ मिति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ जु॒हू-र्जु॒हू रा॑हाह जु॒हूः ।
15) जु॒हूर्-हि हि जु॒हू-र्जु॒हूर्-हि ।
16) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
17) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् ।
18) दे॒वाना᳚-ञ्चम॒स श्च॑म॒सो दे॒वाना᳚-न्दे॒वाना᳚-ञ्चम॒सः ।
19) च॒म॒सो दे॑व॒पानो॑ देव॒पान॑ श्चम॒स श्च॑म॒सो दे॑व॒पानः॑ ।
20) दे॒व॒पान॒ इतीति॑ देव॒पानो॑ देव॒पान॒ इति॑ ।
20) दे॒व॒पान॒ इति॑ देव - पानः॑ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ च॒म॒स श्च॑म॒स आ॑हाह चम॒सः ।
23) च॒म॒सो हि हि च॑म॒स श्च॑म॒सो हि ।
24) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
25) ए॒ष दे॑व॒पानो॑ देव॒पान॑ ए॒ष ए॒ष दे॑व॒पानः॑ ।
26) दे॒व॒पानो॒ ऽराग्ं अ॒रा-न्दे॑व॒पानो॑ देव॒पानो॒ ऽरान् ।
26) दे॒व॒पान॒ इति॑ देव - पानः॑ ।
27) अ॒राग्ं इ॑वे वा॒राग्ं अ॒राग्ं इ॑व ।
28) इ॒वा॒ग्ने॒ ऽग्न॒ इ॒वे॒ वा॒ग्ने॒ ।
29) अ॒ग्ने॒ ने॒मि-र्ने॒मि र॑ग्ने ऽग्ने ने॒मिः ।
30) ने॒मि-र्दे॒वा-न्दे॒वा-न्ने॒मि-र्ने॒मि-र्दे॒वान् ।
31) दे॒वाग् स्त्व-न्त्व-न्दे॒वा-न्दे॒वाग् स्त्वम् ।
32) त्व-म्प॑रि॒भूः प॑रि॒भू स्त्व-न्त्व-म्प॑रि॒भूः ।
33) प॒रि॒भू र॑स्यसि परि॒भूः प॑रि॒भू र॑सि ।
33) प॒रि॒भूरिति॑ परि - भूः ।
34) अ॒सीती त्य॑स्य॒सीति॑ ।
35) इत्या॑हा॒हे तीत्या॑ह ।
36) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् ।
37) दे॒वान्. हि हि दे॒वा-न्दे॒वान्. हि ।
38) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
39) ए॒ष प॑रि॒भूः प॑रि॒भू रे॒ष ए॒ष प॑रि॒भूः ।
40) प॒रि॒भू-र्य-द्य-त्प॑रि॒भूः प॑रि॒भू-र्यत् ।
40) प॒रि॒भूरिति॑ परि - भूः ।
41) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् ।
42) ब्रू॒यादा ब्रू॒या-द्ब्रू॒यादा ।
43) आ व॑ह व॒हा व॑ह ।
44) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् ।
45) दे॒वा-न्दे॑वय॒ते दे॑वय॒ते दे॒वा-न्दे॒वा-न्दे॑वय॒ते ।
46) दे॒व॒य॒ते यज॑मानाय॒ यज॑मानाय देवय॒ते दे॑वय॒ते यज॑मानाय ।
46) दे॒व॒य॒त इति॑ देव - य॒ते ।
47) यज॑माना॒ये तीति॒ यज॑मानाय॒ यज॑माना॒ये ति॑ ।
48) इति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒ मितीति॒ भ्रातृ॑व्यम् ।
49) भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मै ।
50) अ॒स्मै॒ ज॒न॒ये॒ज् ज॒न॒ये॒ द॒स्मा॒ अ॒स्मै॒ ज॒न॒ये॒त् ।
॥ 53 ॥ (50/56)
1) ज॒न॒ये॒दा ज॑नयेज् जनये॒दा ।
2) आ व॑ह व॒हा व॑ह ।
3) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् ।
4) दे॒वान्. यज॑मानाय॒ यज॑मानाय दे॒वा-न्दे॒वान्. यज॑मानाय ।
5) यज॑माना॒ये तीति॒ यज॑मानाय॒ यज॑माना॒ये ति॑ ।
6) इत्या॑हा॒हे तीत्या॑ह ।
7) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् ।
8) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
9) ए॒वैते नै॒ते नै॒वै वैतेन॑ ।
10) ए॒तेन॑ वर्धयति वर्धय त्ये॒तेनै॒तेन॑ वर्धयति ।
11) व॒र्ध॒य॒ त्य॒ग्नि म॒ग्निं-वँ॑र्धयति वर्धय त्य॒ग्निम् ।
12) अ॒ग्नि म॑ग्ने ऽग्ने॒ ऽग्नि म॒ग्नि म॑ग्ने ।
13) अ॒ग्न॒ आ ऽग्ने᳚ ऽग्न॒ आ ।
14) आ व॑ह व॒हा व॑ह ।
15) व॒ह॒ सोम॒ग्ं॒ सोमं॑-वँह वह॒ सोम᳚म् ।
16) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा ।
17) आ व॑ह व॒हा व॑ह ।
18) व॒हे तीति॑ वह व॒हे ति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒ह॒ दे॒वता॑ दे॒वता॑ आहाह दे॒वताः᳚ ।
21) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
22) ए॒व त-त्तदे॒वैव तत् ।
23) त-द्य॑थापू॒र्वं-यँ॑थापू॒र्व-न्त-त्त-द्य॑थापू॒र्वम् ।
24) य॒था॒पू॒र्व मुपोप॑ यथापू॒र्वं-यँ॑थापू॒र्व मुप॑ ।
24) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
25) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
26) ह्व॒य॒त॒ आ ह्व॑यते ह्वयत॒ आ ।
27) आ च॒ चा च॑ ।
28) चा॒ग्ने॒ ऽग्ने॒ च॒ चा॒ग्ने॒ ।
29) अ॒ग्ने॒ दे॒वा-न्दे॒वा न॑ग्ने ऽग्ने दे॒वान् ।
30) दे॒वान्. वह॒ वह॑ दे॒वा-न्दे॒वान्. वह॑ ।
31) वह॑ सु॒यजा॑ सु॒यजा॒ वह॒ वह॑ सु॒यजा᳚ ।
32) सु॒यजा॑ च च सु॒यजा॑ सु॒यजा॑ च ।
32) सु॒यजेति॑ सु - यजा᳚ ।
33) च॒ य॒ज॒ य॒ज॒ च॒ च॒ य॒ज॒ ।
34) य॒ज॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दो॒ य॒ज॒ य॒ज॒ जा॒त॒वे॒दः॒ ।
35) जा॒त॒वे॒द॒ इतीति॑ जातवेदो जातवेद॒ इति॑ ।
35) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
36) इत्या॑हा॒हे तीत्या॑ह ।
37) आ॒हा॒ग्नि म॒ग्नि मा॑हाहा॒ग्निम् ।
38) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
39) ए॒व त-त्तदे॒वैव तत् ।
40) त-थ्सग्ं स-न्त-त्त-थ्सम् ।
41) सग्ग् श्य॑ति श्यति॒ सग्ं सग्ग् श्य॑ति ।
42) श्य॒ति॒ स स श्य॑ति श्यति॒ सः ।
43) सो᳚ ऽस्यास्य॒ स सो᳚ ऽस्य ।
44) अ॒स्य॒ सग्ंशि॑त॒-स्सग्ंशि॑तो ऽस्यास्य॒ सग्ंशि॑तः ।
45) सग्ंशि॑तो दे॒वेभ्यो॑ दे॒वेभ्य॒-स्सग्ंशि॑त॒-स्सग्ंशि॑तो दे॒वेभ्यः॑ ।
45) सग्ंशि॑त॒ इति॒ सं - शि॒तः॒ ।
46) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
47) ह॒व्यं-वँ॑हति वहति ह॒व्यग्ं ह॒व्यं-वँ॑हति ।
48) व॒ह॒ त्य॒ग्नि र॒ग्नि-र्व॑हति वह त्य॒ग्निः ।
49) अ॒ग्निर्-होता॒ होता॒ ऽग्नि र॒ग्निर्-होता᳚ ।
50) होतेतीति॒ होता॒ होतेति॑ ।
॥ 54 ॥ (50/54)
1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒हा॒ग्नि र॒ग्नि रा॑हाहा॒ग्निः ।
3) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
4) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
5) दे॒वाना॒ग्ं॒ होता॒ होता॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ होता᳚ ।
6) होता॒ यो यो होता॒ होता॒ यः ।
7) य ए॒वैव यो य ए॒व ।
8) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् ।
9) दे॒वाना॒ग्ं॒ होता॒ होता॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ होता᳚ ।
10) होता॒ त-न्तग्ं होता॒ होता॒ तम् ।
11) तं-वृँ॑णीते वृणीते॒ त-न्तं-वृँ॑णीते ।
12) वृ॒णी॒ते॒ स्म-स्स्मो वृ॑णीते वृणीते॒ स्मः ।
13) स्मो व॒यं-वँ॒यग्ग् स्म-स्स्मो व॒यम् ।
14) व॒य मितीति॑ व॒यं-वँ॒य मिति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒हा॒त्मान॑ मा॒त्मान॑ माहाहा॒त्मान᳚म् ।
17) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
18) ए॒व स॒त्त्वग्ं स॒त्त्व मे॒वैव स॒त्त्वम् ।
19) स॒त्त्व-ङ्ग॑मयति गमयति स॒त्त्वग्ं स॒त्त्व-ङ्ग॑मयति ।
19) स॒त्त्वमिति॑ सत् - त्वम् ।
20) ग॒म॒य॒ति॒ सा॒धु सा॒धु ग॑मयति गमयति सा॒धु ।
21) सा॒धु ते॑ ते सा॒धु सा॒धु ते᳚ ।
22) ते॒ य॒ज॒मा॒न॒ य॒ज॒मा॒न॒ ते॒ ते॒ य॒ज॒मा॒न॒ ।
23) य॒ज॒मा॒न॒ दे॒वता॑ दे॒वता॑ यजमान यजमान दे॒वता᳚ ।
24) दे॒वतेतीति॑ दे॒वता॑ दे॒वतेति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् ।
27) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
27) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
28) ए॒वैता मे॒ता मे॒वैवैताम् ।
29) ए॒ता मैता मे॒ता मा ।
30) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
31) शा॒स्ते॒ य-द्यच्छा᳚स्ते शास्ते॒ यत् ।
32) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् ।
33) ब्रू॒या-द्यो यो ब्रू॒या-द्ब्रू॒या-द्यः ।
34) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
35) अ॒ग्निग्ं होता॑र॒ग्ं॒ होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् ।
36) होता॑र॒ मवृ॑था॒ अवृ॑था॒ होता॑र॒ग्ं॒ होता॑र॒ मवृ॑थाः ।
37) अवृ॑था॒ इती त्यवृ॑था॒ अवृ॑था॒ इति॑ ।
38) इत्य॒ग्निना॒ ऽग्निनेती त्य॒ग्निना᳚ ।
39) अ॒ग्निनो॑ भ॒यत॑ उभ॒यतो॒ ऽग्निना॒ ऽग्निनो॑ भ॒यतः॑ ।
40) उ॒भ॒यतो॒ यज॑मानं॒-यँज॑मान मुभ॒यत॑ उभ॒यतो॒ यज॑मानम् ।
41) यज॑मान॒-म्परि॒ परि॒ यज॑मानं॒-यँज॑मान॒-म्परि॑ ।
42) परि॑ गृह्णीया-द्गृह्णीया॒-त्परि॒ परि॑ गृह्णीयात् ।
43) गृ॒ह्णी॒या॒-त्प्र॒मायु॑कः प्र॒मायु॑को गृह्णीया-द्गृह्णीया-त्प्र॒मायु॑कः ।
44) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
44) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
45) स्या॒-द्य॒ज॒मा॒न॒दे॒व॒त्या॑ यजमानदेव॒त्या᳚ स्या-थ्स्या-द्यजमानदेव॒त्या᳚ ।
46) य॒ज॒मा॒न॒दे॒व॒त्या॑ वै वै य॑जमानदेव॒त्या॑ यजमानदेव॒त्या॑ वै ।
46) य॒ज॒मा॒न॒दे॒व॒त्येति॑ यजमान - दे॒व॒त्या᳚ ।
47) वै जु॒हू-र्जु॒हू-र्वै वै जु॒हूः ।
48) जु॒हू-र्भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒त्या॑ जु॒हू-र्जु॒हू-र्भ्रा॑तृव्यदेव॒त्या᳚ ।
49) भ्रा॒तृ॒व्य॒दे॒व॒ त्यो॑प॒भृ दु॑प॒भृ-द्भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒ त्यो॑प॒भृत् ।
49) भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ ।
50) उ॒प॒भृ-द्य-द्यदु॑प॒भृ दु॑प॒भृ-द्यत् ।
50) उ॒प॒भृदित्यु॑प - भृत् ।
॥ 55 ॥ (50/56)
1) य-द्द्वे द्वे य-द्य-द्द्वे ।
2) द्वे इ॑वे व॒ द्वे द्वे इ॑व ।
2) द्वे इति॒ द्वे ।
3) इ॒व॒ ब्रू॒या-द्ब्रू॒या दि॑वे व ब्रू॒यात् ।
4) ब्रू॒या-द्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्ब्रू॒या-द्ब्रू॒या-द्भ्रातृ॑व्यम् ।
5) भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मै ।
6) अ॒स्मै॒ ज॒न॒ये॒ज् ज॒न॒ये॒ द॒स्मा॒ अ॒स्मै॒ ज॒न॒ये॒त् ।
7) ज॒न॒ये॒-द्घृ॒तव॑ती-ङ्घृ॒तव॑ती-ञ्जनयेज् जनये-द्घृ॒तव॑तीम् ।
8) घृ॒तव॑ती मद्ध्वर्यो अद्ध्वर्यो घृ॒तव॑ती-ङ्घृ॒तव॑ती मद्ध्वर्यो ।
8) घृ॒तव॑ती॒मिति॑ घृ॒त - व॒ती॒म् ।
9) अ॒द्ध्व॒र्यो॒ स्रुच॒ग्ग्॒ स्रुच॑ मद्ध्वर्यो अद्ध्वर्यो॒ स्रुच᳚म् ।
9) अ॒द्ध्व॒र्यो॒ इत्य॑द्ध्वर्यो ।
10) स्रुच॒ मा स्रुच॒ग्ग्॒ स्रुच॒ मा ।
11) आ ऽस्य॑स्वा स्य॒स्वा ऽस्य॑स्व ।
12) अ॒स्य॒स्वे तीत्य॑स्यस्वा स्य॒स्वे ति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् ।
15) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
16) ए॒वैते नै॒ते नै॒वै वैतेन॑ ।
17) ए॒तेन॑ वर्धयति वर्धय त्ये॒तेनै॒तेन॑ वर्धयति ।
18) व॒र्ध॒य॒ति॒ दे॒वा॒युव॑-न्देवा॒युवं॑-वँर्धयति वर्धयति देवा॒युव᳚म् ।
19) दे॒वा॒युव॒ मितीति॑ देवा॒युव॑-न्देवा॒युव॒ मिति॑ ।
19) दे॒वा॒युव॒मिति॑ देव - युव᳚म् ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् ।
22) दे॒वान्. हि हि दे॒वा-न्दे॒वान्. हि ।
23) ह्ये॑षैषा हि ह्ये॑षा ।
24) ए॒षा ऽव॒त्यव॑ त्ये॒षैषा ऽव॑ति ।
25) अव॑ति वि॒श्ववा॑रां-विँ॒श्ववा॑रा॒ मव॒त्यव॑ति वि॒श्ववा॑राम् ।
26) वि॒श्ववा॑रा॒ मितीति॑ वि॒श्ववा॑रां-विँ॒श्ववा॑रा॒ मिति॑ ।
26) वि॒श्ववा॑रा॒मिति॑ वि॒श्व - वा॒रा॒म् ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ विश्वं॒-विँश्व॑ माहाह॒ विश्व᳚म् ।
29) विश्व॒ग्ं॒ हि हि विश्वं॒-विँश्व॒ग्ं॒ हि ।
30) ह्ये॑षैषा हि ह्ये॑षा ।
31) ए॒षा ऽव॒त्यव॑ त्ये॒षैषा ऽव॑ति ।
32) अव॒तीडा॑महा॒ ईडा॑महा॒ अव॒ त्यव॒तीडा॑महै ।
33) ईडा॑महै दे॒वा-न्दे॒वाग्ं ईडा॑महा॒ ईडा॑महै दे॒वान् ।
34) दे॒वाग्ं ई॒डेन्या॑ नी॒डेन्या᳚-न्दे॒वा-न्दे॒वाग्ं ई॒डेन्यान्॑ ।
35) ई॒डेन्या᳚-न्नम॒स्याम॑ नम॒स्या मे॒डेन्या॑ नी॒डेन्या᳚-न्नम॒स्याम॑ ।
36) न॒म॒स्याम॑ नम॒स्या᳚-न्नम॒स्या᳚-न्नम॒स्याम॑ नम॒स्याम॑ नम॒स्यान्॑ ।
37) न॒म॒स्यान्॑. यजा॑म॒ यजा॑म नम॒स्या᳚-न्नम॒स्यान्॑. यजा॑म ।
38) यजा॑म य॒ज्ञियान्॑. य॒ज्ञिया॒न्॒. यजा॑म॒ यजा॑म य॒ज्ञियान्॑ ।
39) य॒ज्ञिया॒ नितीति॑ य॒ज्ञियान्॑. य॒ज्ञिया॒ निति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ म॒नु॒ष्या॑ मनु॒ष्या॑ आहाह मनु॒ष्याः᳚ ।
42) म॒नु॒ष्या॑ वै वै म॑नु॒ष्या॑ मनु॒ष्या॑ वै ।
43) वा ई॒डेन्या॑ ई॒डेन्या॒ वै वा ई॒डेन्याः᳚ ।
44) ई॒डेन्याः᳚ पि॒तरः॑ पि॒तर॑ ई॒डेन्या॑ ई॒डेन्याः᳚ पि॒तरः॑ ।
45) पि॒तरो॑ नम॒स्या॑ नम॒स्याः᳚ पि॒तरः॑ पि॒तरो॑ नम॒स्याः᳚ ।
46) न॒म॒स्या॑ दे॒वा दे॒वा न॑म॒स्या॑ नम॒स्या॑ दे॒वाः ।
47) दे॒वा य॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वा दे॒वा य॒ज्ञियाः᳚ ।
48) य॒ज्ञिया॑ दे॒वता॑ दे॒वता॑ य॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वताः᳚ ।
49) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
50) ए॒व त-त्तदे॒वैव तत् ।
51) त-द्य॑थाभा॒गं-यँ॑थाभा॒ग-न्त-त्त-द्य॑थाभा॒गम् ।
52) य॒था॒भा॒गं-यँ॑जति यजति यथाभा॒गं-यँ॑थाभा॒गं-यँ॑जति ।
52) य॒था॒भा॒गमिति॑ यथा - भा॒गम् ।
53) य॒ज॒तीति॑ यजति ।
॥ 56 ॥ (53/59)
॥ अ. 9 ॥
1) त्रीग् स्तृ॒चा-न्तृ॒चा-न्त्रीग् स्त्रीग् स्तृ॒चान् ।
2) तृ॒चा नन्वनु॑ तृ॒चा-न्तृ॒चा ननु॑ ।
3) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
4) ब्रू॒या॒-द्रा॒ज॒न्य॑स्य राज॒न्य॑स्य ब्रूया-द्ब्रूया-द्राज॒न्य॑स्य ।
5) रा॒ज॒न्य॑स्य॒ त्रय॒स्त्रयो॑ राज॒न्य॑स्य राज॒न्य॑स्य॒ त्रयः॑ ।
6) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
7) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये ।
8) अ॒न्ये रा॑ज॒न्या᳚-द्राज॒न्या॑ द॒न्ये᳚ ऽन्ये रा॑ज॒न्या᳚त् ।
9) रा॒ज॒न्या᳚-त्पुरु॑षाः॒ पुरु॑षा राज॒न्या᳚-द्राज॒न्या᳚-त्पुरु॑षाः ।
10) पुरु॑षा ब्राह्म॒णो ब्रा᳚ह्म॒णः पुरु॑षाः॒ पुरु॑षा ब्राह्म॒णः ।
11) ब्रा॒ह्म॒णो वैश्यो॒ वैश्यो᳚ ब्राह्म॒णो ब्रा᳚ह्म॒णो वैश्यः॑ ।
12) वैश्य॑-श्शू॒द्र-श्शू॒द्रो वैश्यो॒ वैश्य॑-श्शू॒द्रः ।
13) शू॒द्र स्ताग् स्ता-ञ्छू॒द्र-श्शू॒द्र स्तान् ।
14) ता ने॒वैव ताग् स्ता ने॒व ।
15) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
16) अ॒स्मा॒ अनु॑का॒ ननु॑का नस्मा अस्मा॒ अनु॑कान् ।
17) अनु॑कान् करोति करो॒त्यनु॑का॒ ननु॑कान् करोति ।
17) अनु॑का॒नित्यनु॑ - का॒न् ।
18) क॒रो॒ति॒ पञ्च॑दश॒ पञ्च॑दश करोति करोति॒ पञ्च॑दश ।
19) पञ्च॑द॒शान्वनु॒ पञ्च॑दश॒ पञ्च॑द॒शानु॑ ।
19) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
20) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
21) ब्रू॒या॒-द्रा॒ज॒न्य॑स्य राज॒न्य॑स्य ब्रूया-द्ब्रूया-द्राज॒न्य॑स्य ।
22) रा॒ज॒न्य॑स्य पञ्चद॒शः प॑ञ्चद॒शो रा॑ज॒न्य॑स्य राज॒न्य॑स्य पञ्चद॒शः ।
23) प॒ञ्च॒द॒शो वै वै प॑ञ्चद॒शः प॑ञ्चद॒शो वै ।
23) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
24) वै रा॑ज॒न्यो॑ राज॒न्यो॑ वै वै रा॑ज॒न्यः॑ ।
25) रा॒ज॒न्य॑-स्स्वे स्वे रा॑ज॒न्यो॑ राज॒न्य॑-स्स्वे ।
26) स्व ए॒वैव स्वे स्व ए॒व ।
27) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
28) ए॒न॒ग्ग्॒ स्तोमे॒ स्तोम॑ एन मेन॒ग्ग्॒ स्तोमे᳚ ।
29) स्तोमे॒ प्रति॒ प्रति॒ स्तोमे॒ स्तोमे॒ प्रति॑ ।
30) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
31) स्था॒प॒य॒ति॒ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा᳚ स्थापयति स्थापयति त्रि॒ष्टुभा᳚ ।
32) त्रि॒ष्टुभा॒ परि॒ परि॑ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॒ परि॑ ।
33) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् ।
34) द॒द्ध्या॒ दि॒न्द्रि॒य मि॑न्द्रि॒य-न्द॑द्ध्या-द्दद्ध्या दिन्द्रि॒यम् ।
35) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
36) वै त्रि॒ष्टु-क्त्रि॒ष्टुग् वै वै त्रि॒ष्टुक् ।
37) त्रि॒ष्टु गि॑न्द्रि॒यका॑म इन्द्रि॒यका॑म स्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यका॑मः ।
38) इ॒न्द्रि॒यका॑मः॒ खलु॒ खल्वि॑न्द्रि॒यका॑म इन्द्रि॒यका॑मः॒ खलु॑ ।
38) इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ ।
39) खलु॒ वै वै खलु॒ खलु॒ वै ।
40) वै रा॑ज॒न्यो॑ राज॒न्यो॑ वै वै रा॑ज॒न्यः॑ ।
41) रा॒ज॒न्यो॑ यजते यजते राज॒न्यो॑ राज॒न्यो॑ यजते ।
42) य॒ज॒ते॒ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ यजते यजते त्रि॒ष्टुभा᳚ ।
43) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व ।
44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
45) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् ।
46) इ॒न्द्रि॒य-म्परि॒ परी᳚न्द्रि॒य मि॑न्द्रि॒य-म्परि॑ ।
47) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
48) गृ॒ह्णा॒ति॒ यदि॒ यदि॑ गृह्णाति गृह्णाति॒ यदि॑ ।
49) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
50) का॒मये॑त ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्का॒मये॑त का॒मये॑त ब्रह्मवर्च॒सम् ।
॥ 57 ॥ (50/54)
1) ब्र॒ह्म॒व॒र्च॒स म॑स्त्वस्तु ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्तु ।
1) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
2) अ॒स्त्विती त्य॑स्त्व॒ स्त्विति॑ ।
3) इति॑ गायत्रि॒या गा॑यत्रि॒येतीति॑ गायत्रि॒या ।
4) गा॒य॒त्रि॒या परि॒ परि॑ गायत्रि॒या गा॑यत्रि॒या परि॑ ।
5) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् ।
6) द॒द्ध्या॒-द्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑द्ध्या-द्दद्ध्या-द्ब्रह्मवर्च॒सम् ।
7) ब्र॒ह्म॒व॒र्च॒सं-वैँ वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ ।
7) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
8) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री ।
9) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
10) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व ।
10) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
11) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
12) भ॒व॒ति॒ स॒प्तद॑श स॒प्तद॑श भवति भवति स॒प्तद॑श ।
13) स॒प्तद॒शान्वनु॑ स॒प्तद॑श स॒प्तद॒शानु॑ ।
13) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ ।
14) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
15) ब्रू॒या॒-द्वैश्य॑स्य॒ वैश्य॑स्य ब्रूया-द्ब्रूया॒-द्वैश्य॑स्य ।
16) वैश्य॑स्य सप्तद॒श-स्स॑प्तद॒शो वैश्य॑स्य॒ वैश्य॑स्य सप्तद॒शः ।
17) स॒प्त॒द॒शो वै वै स॑प्तद॒श-स्स॑प्तद॒शो वै ।
17) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
18) वै वैश्यो॒ वैश्यो॒ वै वै वैश्यः॑ ।
19) वैश्य॒-स्स्वे स्वे वैश्यो॒ वैश्य॒-स्स्वे ।
20) स्व ए॒वैव स्वे स्व ए॒व ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒ग्ग्॒ स्तोमे॒ स्तोम॑ एन मेन॒ग्ग्॒ स्तोमे᳚ ।
23) स्तोमे॒ प्रति॒ प्रति॒ स्तोमे॒ स्तोमे॒ प्रति॑ ।
24) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
25) स्था॒प॒य॒ति॒ जग॑त्या॒ जग॑त्या स्थापयति स्थापयति॒ जग॑त्या ।
26) जग॑त्या॒ परि॒ परि॒ जग॑त्या॒ जग॑त्या॒ परि॑ ।
27) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् ।
28) द॒द्ध्या॒ज् जाग॑ता॒ जाग॑ता दद्ध्या-द्दद्ध्या॒ज् जाग॑ताः ।
29) जाग॑ता॒ वै वै जाग॑ता॒ जाग॑ता॒ वै ।
30) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
31) प॒शवः॑ प॒शुका॑मः प॒शुका॑मः प॒शवः॑ प॒शवः॑ प॒शुका॑मः ।
32) प॒शुका॑मः॒ खलु॒ खलु॑ प॒शुका॑मः प॒शुका॑मः॒ खलु॑ ।
32) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
33) खलु॒ वै वै खलु॒ खलु॒ वै ।
34) वै वैश्यो॒ वैश्यो॒ वै वै वैश्यः॑ ।
35) वैश्यो॑ यजते यजते॒ वैश्यो॒ वैश्यो॑ यजते ।
36) य॒ज॒ते॒ जग॑त्या॒ जग॑त्या यजते यजते॒ जग॑त्या ।
37) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व ।
38) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
39) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
40) प॒शू-न्परि॒ परि॑ प॒शू-न्प॒शू-न्परि॑ ।
41) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
42) गृ॒ह्णा॒ त्येक॑विग्ंशति॒ मेक॑विग्ंशति-ङ्गृह्णाति गृह्णा॒ त्येक॑विग्ंशतिम् ।
43) एक॑विग्ंशति॒ मन्वन्वेक॑विग्ंशति॒ मेक॑विग्ंशति॒ मनु॑ ।
43) एक॑विग्ंशति॒मित्येक॑ - वि॒ग्ं॒श॒ति॒म् ।
44) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
45) ब्रू॒या॒-त्प्र॒ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य ब्रूया-द्ब्रूया-त्प्रति॒ष्ठाका॑मस्य ।
46) प्र॒ति॒ष्ठाका॑म स्यैकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म स्यैकवि॒ग्ं॒शः ।
46) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
47) ए॒क॒वि॒ग्ं॒श-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमा॑नाम् ।
47) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
48) स्तोमा॑ना-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्प्रति॒ष्ठा ।
49) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै ।
49) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
50) प्रति॑ष्ठित्यै॒ चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ चतु॑र्विग्ंशतिम् ।
50) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 58 ॥ (50/61)
1) चतु॑र्विग्ंशति॒ मन्वनु॒ चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति॒ मनु॑ ।
1) चतु॑र्विग्ंशति॒मिति॒ चतुः॑ - वि॒ग्ं॒श॒ति॒म् ।
2) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
3) ब्रू॒या॒-द्ब्र॒ह्म॒व॒र्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य ब्रूया-द्ब्रूया-द्ब्रह्मवर्च॒सका॑मस्य ।
4) ब्र॒ह्म॒व॒र्च॒सका॑मस्य॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विग्ंशत्यक्षरा ।
4) ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स - का॒म॒स्य॒ ।
5) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री ।
5) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑र्विग्ंशति - अ॒क्ष॒रा॒ ।
6) गा॒य॒त्री गा॑य॒त्री ।
7) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
8) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या गा॑यत्रि॒या ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒या ।
8) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
9) गा॒य॒त्रि॒यैवैव गा॑यत्रि॒या गा॑यत्रि॒यैव ।
10) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
11) अ॒स्मै॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मा अस्मै ब्रह्मवर्च॒सम् ।
12) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
12) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
14) रु॒न्धे॒ त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शतग्ं॑ रुन्धे रुन्धे त्रि॒ग्ं॒शत᳚म् ।
15) त्रि॒ग्ं॒शत॒ मन्वनु॑ त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॒ मनु॑ ।
16) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
17) ब्रू॒या॒ दन्न॑काम॒स्या न्न॑कामस्य ब्रूया-द्ब्रूया॒ दन्न॑कामस्य ।
18) अन्न॑कामस्य त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्ष॒रा ऽन्न॑काम॒स्या न्न॑कामस्य त्रि॒ग्ं॒शद॑क्षरा ।
18) अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ ।
19) त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒रा-ट्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा वि॒राट् ।
19) त्रि॒ग्ं॒शद॑क्ष॒रेति॑ त्रि॒ग्ं॒शत् - अ॒क्ष॒रा॒ ।
20) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒राडन्न᳚म् ।
20) वि॒राडिति॑ वि - राट् ।
21) अन्नं॑-विँ॒रा-ड्वि॒राडन्न॒ मन्नं॑-विँ॒राट् ।
22) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
22) वि॒राडिति॑ वि - राट् ।
23) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व ।
23) वि॒राजेति॑ वि - राजा᳚ ।
24) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
25) अ॒स्मा॒ अ॒न्नाद्य॑ म॒न्नाद्य॑ मस्मा अस्मा अ॒न्नाद्य᳚म् ।
26) अ॒न्नाद्य॒ मवावा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
26) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
28) रु॒न्धे॒ द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शतग्ं रुन्धे रुन्धे॒ द्वात्रिग्ं॑शतम् ।
29) द्वात्रिग्ं॑शत॒ मन्वनु॒ द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शत॒ मनु॑ ।
30) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
31) ब्रू॒या॒-त्प्र॒ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य ब्रूया-द्ब्रूया-त्प्रति॒ष्ठाका॑मस्य ।
32) प्र॒ति॒ष्ठाका॑मस्य॒ द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य॒ द्वात्रिग्ं॑शदक्षरा ।
32) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
33) द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टुग् द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् ।
33) द्वात्रिग्ं॑शदक्ष॒रेति॒ द्वात्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
34) अ॒नु॒ष्टु ग॑नु॒ष्टु ब॑नु॒ष्टु ब॑नु॒ष्टु ग॑नु॒ष्टु ग॑नु॒ष्टुप् ।
34) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
35) अ॒नु॒ष्टु-प्छन्द॑सा॒-ञ्छन्द॑सा मनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॑साम् ।
35) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
36) छन्द॑सा-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा छन्द॑सा॒-ञ्छन्द॑सा-म्प्रति॒ष्ठा ।
37) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै ।
37) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
38) प्रति॑ष्ठित्यै॒ षट्त्रिग्ं॑शत॒ग्ं॒ षट्त्रिग्ं॑शत॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ षट्त्रिग्ं॑शतम् ।
38) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
39) षट्त्रिग्ं॑शत॒ मन्वनु॒ षट्त्रिग्ं॑शत॒ग्ं॒ षट्त्रिग्ं॑शत॒ मनु॑ ।
39) षट्त्रिग्ं॑शत॒मिति॒ षट् - त्रि॒ग्ं॒श॒त॒म् ।
40) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
41) ब्रू॒या॒-त्प॒शुका॑मस्य प॒शुका॑मस्य ब्रूया-द्ब्रूया-त्प॒शुका॑मस्य ।
42) प॒शुका॑मस्य॒ षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा प॒शुका॑मस्य प॒शुका॑मस्य॒ षट्त्रिग्ं॑शदक्षरा ।
42) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
43) षट्त्रिग्ं॑शदक्षरा बृह॒ती बृ॑ह॒ती षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती ।
43) षट्त्रिग्ं॑शदक्ष॒रेति॒ षट्त्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
44) बृ॒ह॒ती बार्ह॑ता॒ बार्ह॑ता बृह॒ती बृ॑ह॒ती बार्ह॑ताः ।
45) बार्ह॑ताः प॒शवः॑ प॒शवो॒ बार्ह॑ता॒ बार्ह॑ताः प॒शवः॑ ।
46) प॒शवो॑ बृह॒त्या बृ॑ह॒त्या प॒शवः॑ प॒शवो॑ बृह॒त्या ।
47) बृ॒ह॒त्यैवैव बृ॑ह॒त्या बृ॑ह॒त्यैव ।
48) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
49) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
50) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
॥ 59 ॥ (50/70)
1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
2) रु॒न्धे॒ चतु॑श्चत्वारिग्ंशत॒-ञ्चतु॑श्चत्वारिग्ंशतग्ं रुन्धे रुन्धे॒ चतु॑श्चत्वारिग्ंशतम् ।
3) चतु॑श्चत्वारिग्ंशत॒ मन्वनु॒ चतु॑श्चत्वारिग्ंशत॒-ञ्चतु॑श्चत्वारिग्ंशत॒ मनु॑ ।
3) चतु॑श्चत्वारिग्ंशत॒मिति॒ चतुः॑ - च॒त्वा॒रि॒ग्ं॒श॒त॒म् ।
4) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
5) ब्रू॒या॒ दि॒न्द्रि॒यका॑मस्ये न्द्रि॒यका॑मस्य ब्रूया-द्ब्रूया दिन्द्रि॒यका॑मस्य ।
6) इ॒न्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्ष रेन्द्रि॒यका॑मस्ये न्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिग्ंशदक्षरा ।
6) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ ।
7) चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टु-क्त्रि॒ष्टुक्चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टुक् ।
7) चतु॑श्चत्वारिग्ंशदक्ष॒रेति॒ चतु॑श्चत्वारिग्ंशत् - अ॒क्ष॒रा॒ ।
8) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् ।
9) इ॒न्द्रि॒य-न्त्रि॒ष्टु-प्त्रि॒ष्टुबि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टुप् ।
10) त्रि॒ष्टु-प्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा᳚ त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्रि॒ष्टुभा᳚ ।
11) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व ।
12) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
13) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् ।
14) इ॒न्द्रि॒य मवावे᳚ न्द्रि॒य मि॑न्द्रि॒य मव॑ ।
15) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
16) रु॒न्धे॒ ऽष्टाच॑त्वारिग्ंशत म॒ष्टाच॑त्वारिग्ंशतग्ं रुन्धे रुन्धे॒ ऽष्टाच॑त्वारिग्ंशतम् ।
17) अ॒ष्टाच॑त्वारिग्ंशत॒ मन्वन्व॒ष्टाच॑त्वारिग्ंशत म॒ष्टाच॑त्वारिग्ंशत॒ मनु॑ ।
17) अ॒ष्टाच॑त्वारिग्ंशत॒मित्य॒ष्टा - च॒त्वा॒रि॒ग्ं॒श॒त॒म् ।
18) अनु॑ ब्रूया-द्ब्रूया॒दन्वनु॑ ब्रूयात् ।
19) ब्रू॒या॒-त्प॒शुका॑मस्य प॒शुका॑मस्य ब्रूया-द्ब्रूया-त्प॒शुका॑मस्य ।
20) प॒शुका॑मस्या॒ ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा प॒शुका॑मस्य प॒शुका॑मस्या॒ ष्टाच॑त्वारिग्ंशदक्षरा ।
20) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
21) अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जग॑त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती ।
21) अ॒ष्टाच॑त्वारिग्ंशदक्ष॒रेत्य॒ष्टाच॑त्वारिग्ंशत् - अ॒क्ष॒रा॒ ।
22) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः ।
23) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ ।
24) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या ।
25) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
27) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
28) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
30) रु॒न्धे॒ सर्वा॑णि॒ सर्वा॑णि रुन्धे रुन्धे॒ सर्वा॑णि ।
31) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि ।
32) छन्दा॒ग्॒ स्यन्वनु॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यनु॑ ।
33) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
34) ब्रू॒या॒-द्ब॒हु॒या॒जिनो॑ बहुया॒जिनो᳚ ब्रूया-द्ब्रूया-द्बहुया॒जिनः॑ ।
35) ब॒हु॒या॒जिन॒-स्सर्वा॑णि॒ सर्वा॑णि बहुया॒जिनो॑ बहुया॒जिन॒-स्सर्वा॑णि ।
35) ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ ।
36) सर्वा॑णि॒ वै वै सर्वा॑णि॒ सर्वा॑णि॒ वै ।
37) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
38) ए॒तस्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒त स्यै॒तस्य॒ छन्दाग्ं॑सि ।
39) छन्दा॒ग्॒ स्यव॑रुद्धा॒ न्यव॑रुद्धानि॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यव॑रुद्धानि ।
40) अव॑रुद्धानि॒ यो यो ऽव॑रुद्धा॒ न्यव॑रुद्धानि॒ यः ।
40) अव॑रुद्धा॒नीत्यव॑ - रु॒द्धा॒नि॒ ।
41) यो ब॑हुया॒जी ब॑हुया॒जी यो यो ब॑हुया॒जी ।
42) ब॒हु॒या॒ ज्यप॑रिमित॒ मप॑रिमित-म्बहुया॒जी ब॑हुया॒ ज्यप॑रिमितम् ।
42) ब॒हु॒या॒जीति॑ बहु - या॒जी ।
43) अप॑रिमित॒ मन्व न्वप॑रिमित॒ मप॑रिमित॒ मनु॑ ।
43) अप॑रिमित॒मित्यप॑रि - मि॒त॒म् ।
44) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् ।
45) ब्रू॒या॒ दप॑रिमित॒स्या प॑रिमितस्य ब्रूया-द्ब्रूया॒ दप॑रिमितस्य ।
46) अप॑रिमित॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अप॑रिमित॒स्या प॑रिमित॒स्या व॑रुद्ध्यै ।
46) अप॑रिमित॒स्येत्यप॑रि - मि॒त॒स्य॒ ।
47) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
॥ 60 ॥ (47/58)
॥ अ. 10 ॥
1) निवी॑त-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्निवी॑त॒-न्निवी॑त-म्मनु॒ष्या॑णाम् ।
1) निवी॑त॒मिति॒ नि - वी॒त॒म् ।
2) म॒नु॒ष्या॑णा-म्प्राचीनावी॒त-म्प्रा॑चीनावी॒त-म्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा-म्प्राचीनावी॒तम् ।
3) प्रा॒ची॒ना॒वी॒त-म्पि॑तृ॒णा-म्पि॑तृ॒णा-म्प्रा॑चीनावी॒त-म्प्रा॑चीनावी॒त-म्पि॑तृ॒णाम् ।
3) प्रा॒ची॒ना॒वी॒तमिति॑ प्राचीन - आ॒वी॒तम् ।
4) पि॒तृ॒णा मुप॑वीत॒ मुप॑वीत-म्पितृ॒णा-म्पि॑तृ॒णा मुप॑वीतम् ।
5) उप॑वीत-न्दे॒वाना᳚-न्दे॒वाना॒ मुप॑वीत॒ मुप॑वीत-न्दे॒वाना᳚म् ।
5) उप॑वीत॒मित्युप॑ - वी॒त॒म् ।
6) दे॒वाना॒ मुपोप॑ दे॒वाना᳚-न्दे॒वाना॒ मुप॑ ।
7) उप॑ व्ययते व्ययत॒ उपोप॑ व्ययते ।
8) व्य॒य॒ते॒ दे॒व॒ल॒क्ष्म-न्दे॑वल॒क्ष्मं-व्यँ॑यते व्ययते देवल॒क्ष्मम् ।
9) दे॒व॒ल॒क्ष्म मे॒वैव दे॑वल॒क्ष्म-न्दे॑वल॒क्ष्म मे॒व ।
9) दे॒व॒ल॒क्ष्ममिति॑ देव - ल॒क्ष्मम् ।
10) ए॒व त-त्तदे॒वैव तत् ।
11) त-त्कु॑रुते कुरुते॒ त-त्त-त्कु॑रुते ।
12) कु॒रु॒ते॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑न् कुरुते कुरुते॒ तिष्ठन्न्॑ ।
13) तिष्ठ॒-न्नन्वनु॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्ननु॑ ।
14) अन्वा॑ हा॒हा न्वन्वा॑ह ।
15) आ॒ह॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्नाहाह॒ तिष्ठन्न्॑ ।
16) तिष्ठ॒न्॒. हि हि तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्॒. हि ।
17) ह्याश्रु॑ततर॒ माश्रु॑ततर॒ग्ं॒ हि ह्याश्रु॑ततरम् ।
18) आश्रु॑ततरं॒-वँद॑ति॒ वद॒ त्याश्रु॑ततर॒ माश्रु॑ततरं॒-वँद॑ति ।
18) आश्रु॑ततर॒मित्याश्रु॑त - त॒र॒म् ।
19) वद॑ति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्॒. वद॑ति॒ वद॑ति॒ तिष्ठन्न्॑ ।
20) तिष्ठ॒-न्नन्वनु॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्ननु॑ ।
21) अन्वा॑ हा॒हा न्वन्वा॑ह ।
22) आ॒ह॒ सु॒व॒र्गस्य॑ सुव॒र्गस्या॑ हाह सुव॒र्गस्य॑ ।
23) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
23) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
24) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै ।
25) अ॒भिजि॑त्या॒ आसी॑न॒ आसी॑नो॒ ऽभिजि॑त्या अ॒भिजि॑त्या॒ आसी॑नः ।
25) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
26) आसी॑नो यजति यज॒ त्यासी॑न॒ आसी॑नो यजति ।
27) य॒ज॒ त्य॒स्मि-न्न॒स्मिन्. य॑जति यज त्य॒स्मिन्न् ।
28) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व ।
29) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
30) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
31) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
32) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् ।
33) य-त्क्रौ॒ञ्च-ङ्क्रौ॒ञ्चं-यँ-द्य-त्क्रौ॒ञ्चम् ।
34) क्रौ॒ञ्च म॒न्वाहा॒ न्वाह॑ क्रौ॒ञ्च-ङ्क्रौ॒ञ्च म॒न्वाह॑ ।
35) अ॒न्वाहा॑ सु॒र मा॑सु॒र म॒न्वाहा॒न्वाहा॑ सु॒रम् ।
35) अ॒न्वाहेत्य॑नु - आह॑ ।
36) आ॒सु॒र-न्त-त्तदा॑सु॒र मा॑सु॒र-न्तत् ।
37) त-द्य-द्य-त्त-त्त-द्यत् ।
38) य-न्म॒न्द्र-म्म॒न्द्रं-यँ-द्य-न्म॒न्द्रम् ।
39) म॒न्द्र-म्मा॑नु॒ष-म्मा॑नु॒ष-म्म॒न्द्र-म्म॒न्द्र-म्मा॑नु॒षम् ।
40) मा॒नु॒ष-न्त-त्त-न्मा॑नु॒ष-म्मा॑नु॒ष-न्तत् ।
41) त-द्य-द्य-त्त-त्त-द्यत् ।
42) यद॑न्त॒रा ऽन्त॒रा य-द्यद॑न्त॒रा ।
43) अ॒न्त॒रा त-त्तद॑न्त॒रा ऽन्त॒रा तत् ।
44) त-थ्सदे॑व॒ग्ं॒ सदे॑व॒-न्त-त्त-थ्सदे॑वम् ।
45) सदे॑व मन्त॒रा ऽन्त॒रा सदे॑व॒ग्ं॒ सदे॑व मन्त॒रा ।
45) सदे॑व॒मिति॒ स - दे॒व॒म् ।
46) अ॒न्त॒रा ऽनूच्य॑ म॒नूच्य॑ मन्त॒रा ऽन्त॒रा ऽनूच्य᳚म् ।
47) अ॒नूच्यग्ं॑ सदेव॒त्वाय॑ सदेव॒त्वाया॒ नूच्य॑ म॒नूच्यग्ं॑ सदेव॒त्वाय॑ ।
47) अ॒नूच्य॒मित्य॑नु - उच्य᳚म् ।
48) स॒दे॒व॒त्वाय॑ वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑-स्सदेव॒त्वाय॑ सदेव॒त्वाय॑ वि॒द्वाग्ंसः॑ ।
48) स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ ।
49) वि॒द्वाग्ंसो॒ वै वै वि॒द्वाग्ंसो॑ वि॒द्वाग्ंसो॒ वै ।
50) वै पु॒रा पु॒रा वै वै पु॒रा ।
॥ 61 ॥ (50/61)
1) पु॒रा होता॑रो॒ होता॑रः पु॒रा पु॒रा होता॑रः ।
2) होता॑रो ऽभूव-न्नभूव॒न्॒. होता॑रो॒ होता॑रो ऽभूवन्न् ।
3) अ॒भू॒व॒-न्तस्मा॒-त्तस्मा॑ दभूव-न्नभूव॒-न्तस्मा᳚त् ।
4) तस्मा॒-द्विधृ॑ता॒ विधृ॑ता॒ स्तस्मा॒-त्तस्मा॒-द्विधृ॑ताः ।
5) विधृ॑ता॒ अद्ध्वा॒नो ऽद्ध्वा॑नो॒ विधृ॑ता॒ विधृ॑ता॒ अद्ध्वा॑नः ।
5) विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ ।
6) अद्ध्वा॒नो ऽभू॑व॒-न्नभू॑व॒-न्नद्ध्वा॒नो ऽद्ध्वा॒नो ऽभू॑वन्न् ।
7) अभू॑व॒-न्न नाभू॑व॒-न्नभू॑व॒-न्न ।
8) न पन्था॑नः॒ पन्था॑नो॒ न न पन्था॑नः ।
9) पन्था॑न॒-स्सग्ं स-म्पन्था॑नः॒ पन्था॑न॒-स्सम् ।
10) स म॑रुक्ष-न्नरुक्ष॒-न्थ्सग्ं स म॑रुक्षन्न् ।
11) अ॒रु॒क्ष॒-न्न॒न्त॒र्वे॒ द्य॑न्तर्वे॒ द्य॑रुक्ष-न्नरुक्ष-न्नन्तर्वे॒दि ।
12) अ॒न्त॒र्वे॒द्या᳚(1॒)न्यो᳚(1॒) ऽन्यो᳚ ऽन्तर्वे॒ द्य॑न्तर्वे॒ द्य॑न्यः ।
12) अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि ।
13) अ॒न्यः पादः॒ पादो॒ ऽन्यो᳚ ऽन्यः पादः॑ ।
14) पादो॒ भव॑ति॒ भव॑ति॒ पादः॒ पादो॒ भव॑ति ।
15) भव॑ति बहिर्वे॒दि ब॑हिर्वे॒दि भव॑ति॒ भव॑ति बहिर्वे॒दि ।
16) ब॒हि॒र्वे॒द्या᳚(1॒)न्यो᳚ ऽन्यो ब॑हिर्वे॒दि ब॑हिर्वे॒द्य॑न्यः ।
16) ब॒हि॒र्वे॒दीति॑ बहिः - वे॒दि ।
17) अ॒न्यो ऽथाथा॒न्यो᳚ ऽन्यो ऽथ॑ ।
18) अथान्वन्वथा थानु॑ ।
19) अन्वा॑ हा॒हा न्वन्वा॑ह ।
20) आ॒हाद्ध्व॑ना॒ मद्ध्व॑ना माहा॒हा द्ध्व॑नाम् ।
21) अद्ध्व॑नां॒-विँधृ॑त्यै॒ विधृ॑त्या॒ अद्ध्व॑ना॒ मद्ध्व॑नां॒-विँधृ॑त्यै ।
22) विधृ॑त्यै प॒था-म्प॒थां-विँधृ॑त्यै॒ विधृ॑त्यै प॒थाम् ।
22) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
23) प॒था मसग्ं॑रोहा॒या सग्ं॑रोहाय प॒था-म्प॒था मसग्ं॑रोहाय ।
24) असग्ं॑रोहा॒या थो॒ अथो॒ असग्ं॑रोहा॒या सग्ं॑रोहा॒याथो᳚ ।
24) असग्ं॑रोहा॒येत्यसं᳚ - रो॒हा॒य॒ ।
25) अथो॑ भू॒त-म्भू॒त मथो॒ अथो॑ भू॒तम् ।
25) अथो॒ इत्यथो᳚ ।
26) भू॒त-ञ्च॑ च भू॒त-म्भू॒त-ञ्च॑ ।
27) चै॒वैव च॑ चै॒व ।
28) ए॒व भ॑वि॒ष्य-द्भ॑वि॒ष्य दे॒वैव भ॑वि॒ष्यत् ।
29) भ॒वि॒ष्यच् च॑ च भवि॒ष्य-द्भ॑वि॒ष्यच् च॑ ।
30) चावाव॑ च॒ चाव॑ ।
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
32) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
33) अथो॒ परि॑मित॒-म्परि॑मित॒ मथो॒ अथो॒ परि॑मितम् ।
33) अथो॒ इत्यथो᳚ ।
34) परि॑मित-ञ्च च॒ परि॑मित॒-म्परि॑मित-ञ्च ।
34) परि॑मित॒मिति॒ परि॑ - मि॒त॒म् ।
35) चै॒वैव च॑ चै॒व ।
36) ए॒वा प॑रिमित॒ मप॑रिमित मे॒वैवा प॑रिमितम् ।
37) अप॑रिमित-ञ्च॒ चाप॑रिमित॒ मप॑रिमित-ञ्च ।
37) अप॑रिमित॒मित्यप॑रि - मि॒त॒म् ।
38) चावाव॑ च॒ चाव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
41) अथो᳚ ग्रा॒म्या-न्ग्रा॒म्या नथो॒ अथो᳚ ग्रा॒म्यान् ।
41) अथो॒ इत्यथो᳚ ।
42) ग्रा॒म्याग् श्च॑ च ग्रा॒म्या-न्ग्रा॒म्याग् श्च॑ ।
43) चै॒वैव च॑ चै॒व ।
44) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
45) प॒शू ना॑र॒ण्या ना॑र॒ण्या-न्प॒शू-न्प॒शू ना॑र॒ण्यान् ।
46) आ॒र॒ण्याग् श्च॑ चार॒ण्या ना॑र॒ण्याग् श्च॑ ।
47) चावाव॑ च॒ चाव॑ ।
48) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
49) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
50) अथो॑ देवलो॒क-न्दे॑वलो॒क मथो॒ अथो॑ देवलो॒कम् ।
50) अथो॒ इत्यथो᳚ ।
॥ 62 ॥ (50/61)
1) दे॒व॒लो॒क-ञ्च॑ च देवलो॒क-न्दे॑वलो॒क-ञ्च॑ ।
1) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
2) चै॒वैव च॑ चै॒व ।
3) ए॒व म॑नुष्यलो॒क-म्म॑नुष्यलो॒क मे॒वैव म॑नुष्यलो॒कम् ।
4) म॒नु॒ष्य॒लो॒क-ञ्च॑ च मनुष्यलो॒क-म्म॑नुष्यलो॒क-ञ्च॑ ।
4) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् ।
5) चा॒भ्य॑भि च॑ चा॒भि ।
6) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
7) ज॒य॒ति॒ दे॒वा दे॒वा ज॑यति जयति दे॒वाः ।
8) दे॒वा वै वै दे॒वा दे॒वा वै ।
9) वै सा॑मिधे॒नी-स्सा॑मिधे॒नी-र्वै वै सा॑मिधे॒नीः ।
10) सा॒मि॒धे॒नी र॒नूच्या॒ नूच्य॑ सामिधे॒नी-स्सा॑मिधे॒नी र॒नूच्य॑ ।
10) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
11) अ॒नूच्य॑ य॒ज्ञं-यँ॒ज्ञ म॒नूच्या॒ नूच्य॑ य॒ज्ञम् ।
11) अ॒नूच्येत्य॑नु - उच्य॑ ।
12) य॒ज्ञ-न्न न य॒ज्ञं-यँ॒ज्ञ-न्न ।
13) नान्वनु॒ न नानु॑ ।
14) अन्व॑पश्य-न्नपश्य॒-न्नन्वन्व॑पश्यन्न् ।
15) अ॒प॒श्य॒-न्थ्स सो॑ ऽपश्य-न्नपश्य॒-न्थ्सः ।
16) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
17) प्र॒जाप॑ति स्तू॒ष्णी-न्तू॒ष्णी-म्प्र॒जाप॑तिः प्र॒जाप॑ति स्तू॒ष्णीम् ।
17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
18) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् ।
19) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा ।
19) आ॒घा॒रमित्या᳚ - घा॒रम् ।
20) आ ऽघा॑रय दघारय॒दा ऽघा॑रयत् ।
21) अ॒घा॒र॒य॒-त्तत॒ स्ततो॑ ऽघारय दघारय॒-त्ततः॑ ।
22) ततो॒ वै वै तत॒ स्ततो॒ वै ।
23) वै दे॒वा दे॒वा वै वै दे॒वाः ।
24) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् ।
25) य॒ज्ञ मन्वनु॑ य॒ज्ञं-यँ॒ज्ञ मनु॑ ।
26) अन्व॑पश्य-न्नपश्य॒-न्नन्वन्व॑पश्यन्न् ।
27) अ॒प॒श्य॒न्॒. य-द्यद॑पश्य-न्नपश्य॒न्॒. यत् ।
28) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् ।
29) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् ।
30) आ॒घा॒र मा॑घा॒रय॑ त्याघा॒रय॑ त्याघा॒र मा॑घा॒र मा॑घा॒रय॑ति ।
30) आ॒घा॒रमित्या᳚ - घा॒रम् ।
31) आ॒घा॒रय॑ति य॒ज्ञस्य॑ य॒ज्ञस्या॑ घा॒रय॑ त्याघा॒रय॑ति य॒ज्ञस्य॑ ।
31) आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति ।
32) य॒ज्ञस्यानु॑ख्यात्या॒ अनु॑ख्यात्यै य॒ज्ञस्य॑ य॒ज्ञस्यानु॑ख्यात्यै ।
33) अनु॑ख्यात्या॒ अथो॒ अथो॒ अनु॑ख्यात्या॒ अनु॑ख्यात्या॒ अथो᳚ ।
33) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
34) अथो॑ सामिधे॒नी-स्सा॑मिधे॒नी रथो॒ अथो॑ सामिधे॒नीः ।
34) अथो॒ इत्यथो᳚ ।
35) सा॒मि॒धे॒नी रे॒वैव सा॑मिधे॒नी-स्सा॑मिधे॒नी रे॒व ।
35) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
36) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
37) अ॒भ्य॑न-क्त्यन-क्त्य॒भ्या᳚(1॒)भ्य॑नक्ति ।
38) अ॒न॒-क्त्यलू॒क्षो ऽलू᳚क्षो ऽन-क्त्यन॒-क्त्यलू᳚क्षः ।
39) अलू᳚क्षो भवति भव॒त्यलू॒क्षो ऽलू᳚क्षो भवति ।
40) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
41) य ए॒व मे॒वं-योँ य ए॒वम् ।
42) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
43) वेदाथो॒ अथो॒ वेद॒ वेदाथो᳚ ।
44) अथो॑ त॒र्पय॑ति त॒र्पय॒ त्यथो॒ अथो॑ त॒र्पय॑ति ।
44) अथो॒ इत्यथो᳚ ।
45) त॒र्पय॑ त्ये॒वैव त॒र्पय॑ति त॒र्पय॑ त्ये॒व ।
46) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
47) ए॒ना॒ स्तृप्य॑ति॒ तृप्य॑त्येना एना॒ स्तृप्य॑ति ।
48) तृप्य॑ति प्र॒जया᳚ प्र॒जया॒ तृप्य॑ति॒ तृप्य॑ति प्र॒जया᳚ ।
49) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
49) प्र॒जयेति॑ प्र - जया᳚ ।
50) प॒शुभि॒-र्यो यः प॒शुभिः॑ प॒शुभि॒-र्यः ।
50) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
॥ 63 ॥ (50/64)
1) य ए॒व मे॒वं-योँ य ए॒वम् ।
2) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
3) वेद॒ य-द्य-द्वेद॒ वेद॒ यत् ।
4) यदेक॒ यैक॑या॒ य-द्यदेक॑या ।
5) एक॑या ऽऽघा॒रये॑ दाघा॒रये॒ देक॒यैक॑या ऽऽघा॒रये᳚त् ।
6) आ॒घा॒रये॒ देका॒ मेका॑ माघा॒रये॑ दाघा॒रये॒ देका᳚म् ।
6) आ॒घा॒रये॒दित्या᳚ - घा॒रये᳚त् ।
7) एका᳚-म्प्रीणीया-त्प्रीणीया॒देका॒ मेका᳚-म्प्रीणीयात् ।
8) प्री॒णी॒या॒-द्य-द्य-त्प्री॑णीया-त्प्रीणीया॒-द्यत् ।
9) य-द्द्वाभ्या॒-न्द्वाभ्यां॒-यँ-द्य-द्द्वाभ्या᳚म् ।
10) द्वाभ्या॒-न्द्वे द्वे द्वाभ्या॒-न्द्वाभ्या॒-न्द्वे ।
11) द्वे प्री॑णीया-त्प्रीणीया॒-द्द्वे द्वे प्री॑णीयात् ।
11) द्वे इति॒ द्वे ।
12) प्री॒णी॒या॒-द्य-द्य-त्प्री॑णीया-त्प्रीणीया॒-द्यत् ।
13) य-त्ति॒सृभि॑ स्ति॒सृभि॒-र्य-द्य-त्ति॒सृभिः॑ ।
14) ति॒सृभि॒ रत्यति॑ ति॒सृभि॑ स्ति॒सृभि॒ रति॑ ।
14) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ ।
15) अति॒ त-त्तदत्यति॒ तत् ।
16) त-द्रे॑चये-द्रेचये॒-त्त-त्त-द्रे॑चयेत् ।
17) रे॒च॒ये॒-न्मन॑सा॒ मन॑सा रेचये-द्रेचये॒-न्मन॑सा ।
18) मन॒सा ऽऽमन॑सा॒ मन॑सा ।
19) आ घा॑रयति घारय॒त्या घा॑रयति ।
20) घा॒र॒य॒ति॒ मन॑सा॒ मन॑सा घारयति घारयति॒ मन॑सा ।
21) मन॑सा॒ हि हि मन॑सा॒ मन॑सा॒ हि ।
22) ह्यना᳚प्त॒ मना᳚प्त॒ग्ं॒ हि ह्यना᳚प्तम् ।
23) अना᳚प्त मा॒प्यत॑ आ॒प्यते ऽना᳚प्त॒ मना᳚प्त मा॒प्यते᳚ ।
24) आ॒प्यते॑ ति॒र्यञ्च॑-न्ति॒र्यञ्च॑ मा॒प्यत॑ आ॒प्यते॑ ति॒र्यञ्च᳚म् ।
25) ति॒र्यञ्च॒ मा ति॒र्यञ्च॑-न्ति॒र्यञ्च॒ मा ।
26) आ घा॑रयति घारय॒त्या घा॑रयति ।
27) घा॒र॒य॒ त्यछ॑म्बट्कार॒ मछ॑म्बट्कार-ङ्घारयति घारय॒ त्यछ॑म्बट्कारम् ।
28) अछ॑म्बट्कारं॒-वाँग् वागछ॑म्बट्कार॒ मछ॑म्बट्कारं॒-वाँक् ।
28) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
29) वाक्च॑ च॒ वाग् वाक्च॑ ।
30) च॒ मनो॒ मन॑श्च च॒ मनः॑ ।
31) मन॑श्च च॒ मनो॒ मन॑श्च ।
32) चा॒र्ती॒ये॒ता॒ मा॒र्ती॒ये॒ता॒-ञ्च॒ चा॒र्ती॒ये॒ता॒म् ।
33) आ॒र्ती॒ये॒ता॒ म॒ह म॒ह मा᳚र्तीयेता मार्तीयेता म॒हम् ।
34) अ॒ह-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽह म॒ह-न्दे॒वेभ्यः॑ ।
35) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
36) ह॒व्यं-वँ॑हामि वहामि ह॒व्यग्ं ह॒व्यं-वँ॑हामि ।
37) व॒हा॒मीतीति॑ वहामि वहा॒मीति॑ ।
38) इति॒ वाग् वागितीति॒ वाक् ।
39) वाग॑ब्रवी दब्रवी॒-द्वाग् वाग॑ब्रवीत् ।
40) अ॒ब्र॒वी॒द॒ह म॒ह म॑ब्रवी दब्रवी द॒हम् ।
41) अ॒ह-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽह म॒ह-न्दे॒वेभ्यः॑ ।
42) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ ।
43) इति॒ मनो॒ मन॒ इतीति॒ मनः॑ ।
44) मन॒स्तौ तौ मनो॒ मन॒ स्तौ ।
45) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् ।
46) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् ।
46) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
47) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् ।
48) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः ।
49) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
50) अ॒ब्र॒वी॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रब्रवी दब्रवी-त्प्र॒जाप॑तिः ।
॥ 64 ॥ (50/55)
1) प्र॒जाप॑ति-र्दू॒ती-र्दू॒तीः प्र॒जाप॑तिः प्र॒जाप॑ति-र्दू॒तीः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) दू॒ती रे॒वैव दू॒ती-र्दू॒ती रे॒व ।
3) ए॒व त्व-न्त्व मे॒वैव त्वम् ।
4) त्व-म्मन॑सो॒ मन॑ स॒स्त्व-न्त्व-म्मन॑सः ।
5) मन॑सो ऽस्यसि॒ मन॑सो॒ मन॑सो ऽसि ।
6) अ॒सि॒ य-द्यद॑स्यसि॒ यत् ।
7) यद्धि हि य-द्यद्धि ।
8) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा ।
9) मन॑सा॒ ध्याय॑ति॒ ध्याय॑ति॒ मन॑सा॒ मन॑सा॒ ध्याय॑ति ।
10) ध्याय॑ति॒ त-त्त-द्ध्याय॑ति॒ ध्याय॑ति॒ तत् ।
11) त-द्वा॒चा वा॒चा त-त्त-द्वा॒चा ।
12) वा॒चा वद॑ति॒ वद॑ति वा॒चा वा॒चा वद॑ति ।
13) वद॒तीतीति॒ वद॑ति॒ वद॒तीति॑ ।
14) इति॒ त-त्तदितीति॒ तत् ।
15) त-त्खलु॒ खलु॒ त-त्त-त्खलु॑ ।
16) खलु॒ तुभ्य॒-न्तुभ्य॒-ङ्खलु॒ खलु॒ तुभ्य᳚म् ।
17) तुभ्य॒-न्न न तुभ्य॒-न्तुभ्य॒-न्न ।
18) न वा॒चा वा॒चा न न वा॒चा ।
19) वा॒चा जु॑हवन् जुहवन्. वा॒चा वा॒चा जु॑हवन्न् ।
20) जु॒ह॒व॒-न्नितीति॑ जुहवन् जुहव॒-न्निति॑ ।
21) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
22) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् ।
23) तस्मा॒-न्मन॑सा॒ मन॑सा॒ तस्मा॒-त्तस्मा॒-न्मन॑सा ।
24) मन॑सा प्र॒जाप॑तये प्र॒जाप॑तये॒ मन॑सा॒ मन॑सा प्र॒जाप॑तये ।
25) प्र॒जाप॑तये जुह्वति जुह्वति प्र॒जाप॑तये प्र॒जाप॑तये जुह्वति ।
25) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
26) जु॒ह्व॒ति॒ मनो॒ मनो॑ जुह्वति जुह्वति॒ मनः॑ ।
27) मन॑ इवे व॒ मनो॒ मन॑ इव ।
28) इ॒व॒ हि हीवे॑ व॒ हि ।
29) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः ।
30) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
30) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
31) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
31) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
32) आप्त्यै॑ परि॒धी-न्प॑रि॒धी नाप्त्या॒ आप्त्यै॑ परि॒धीन् ।
33) प॒रि॒धी-न्थ्सग्ं स-म्प॑रि॒धी-न्प॑रि॒धी-न्थ्सम् ।
33) प॒रि॒धीनिति॑ परि - धीन् ।
34) स-म्मा᳚र्ष्टि मार्ष्टि॒ सग्ं स-म्मा᳚र्ष्टि ।
35) मा॒र्ष्टि॒ पु॒नाति॑ पु॒नाति॑ मार्ष्टि मार्ष्टि पु॒नाति॑ ।
36) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व ।
37) ए॒वैना॑ नेना ने॒वैवैनान्॑ ।
38) ए॒ना॒-न्त्रि स्त्रिरे॑ना नेना॒-न्त्रिः ।
39) त्रि-र्म॑द्ध्य॒म-म्म॑द्ध्य॒म-न्त्रिस्त्रि-र्म॑द्ध्य॒मम् ।
40) म॒द्ध्य॒म-न्त्रय॒स्त्रयो॑ मद्ध्य॒म-म्म॑द्ध्य॒म-न्त्रयः॑ ।
41) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
42) वै प्रा॒णाः प्रा॒णा वै वै प्रा॒णाः ।
43) प्रा॒णाः प्रा॒णा-न्प्रा॒णा-न्प्रा॒णाः प्रा॒णाः प्रा॒णान् ।
43) प्रा॒णा इति॑ प्र - अ॒नाः ।
44) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
44) प्रा॒णानिति॑ प्र - अ॒नान् ।
45) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
46) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
47) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः ।
48) त्रि-र्द॑क्षिणा॒र्ध्य॑-न्दक्षिणा॒र्ध्य॑-न्त्रि स्त्रि-र्द॑क्षिणा॒र्ध्य᳚म् ।
49) द॒क्षि॒णा॒र्ध्य॑-न्त्रय॒ स्त्रयो॑ दक्षिणा॒र्ध्य॑-न्दक्षिणा॒र्ध्य॑-न्त्रयः॑ ।
49) द॒क्षि॒णा॒र्ध्य॑मिति॑ दक्षिण - अ॒र्ध्य᳚म् ।
50) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
॥ 65 ॥ (50/58)
1) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
2) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् ।
3) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
4) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
5) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
6) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
7) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः ।
8) त्रिरु॑त्तरा॒र्ध्य॑ मुत्तरा॒र्ध्य॑-न्त्रि स्त्रिरु॑त्तरा॒र्ध्य᳚म् ।
9) उ॒त्त॒रा॒र्ध्य॑-न्त्रय॒ स्त्रय॑ उत्तरा॒र्ध्य॑ मुत्तरा॒र्ध्य॑-न्त्रयः॑ ।
9) उ॒त्त॒रा॒र्ध्य॑मित्यु॑त्तर - अ॒र्ध्य᳚म् ।
10) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
11) वै दे॑व॒याना॑ देव॒याना॒ वै वै दे॑व॒यानाः᳚ ।
12) दे॒व॒यानाः॒ पन्था॑नः॒ पन्था॑नो देव॒याना॑ देव॒यानाः॒ पन्था॑नः ।
12) दे॒व॒याना॒ इति॑ देव - यानाः᳚ ।
13) पन्था॑न॒ स्ताग् स्ता-न्पन्था॑नः॒ पन्था॑न॒ स्तान् ।
14) ता ने॒वैव ताग् स्ता ने॒व ।
15) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
16) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
17) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः ।
18) त्रिरुपोप॒ त्रि स्त्रिरुप॑ ।
19) उप॑ वाजयति वाजय॒ त्युपोप॑ वाजयति ।
20) वा॒ज॒य॒ति॒ त्रय॒ स्त्रयो॑ वाजयति वाजयति॒ त्रयः॑ ।
21) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै ।
22) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः ।
23) दे॒व॒लो॒का दे॑वलो॒का-न्दे॑वलो॒का-न्दे॑वलो॒का दे॑वलो॒का दे॑वलो॒कान् ।
23) दे॒व॒लो॒का इति॑ देव - लो॒काः ।
24) दे॒व॒लो॒का ने॒वैव दे॑वलो॒का-न्दे॑वलो॒का ने॒व ।
24) दे॒व॒लो॒कानिति॑ देव - लो॒कान् ।
25) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
26) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
27) ज॒य॒ति॒ द्वाद॑श॒ द्वाद॑श जयति जयति॒ द्वाद॑श ।
28) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् ।
29) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
30) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श ।
31) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
32) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः ।
33) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रम् ।
33) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
34) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व ।
34) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
35) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
36) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ ।
37) अथो॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मथो॒ अथो॑ संवँथ्स॒रम् ।
37) अथो॒ इत्यथो᳚ ।
38) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व ।
38) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
39) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
40) अ॒स्मा॒ उपोपा᳚स्मा अस्मा॒ उप॑ ।
41) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
42) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ ।
43) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
43) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
44) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
45) सम॑ष्ट्या आघा॒र मा॑घा॒रग्ं सम॑ष्ट्यै॒ सम॑ष्ट्या आघा॒रम् ।
45) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
46) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा ।
46) आ॒घा॒रमित्या᳚ - घा॒रम् ।
47) आ घा॑रयति घारय॒त्या घा॑रयति ।
48) घा॒र॒य॒ति॒ ति॒र स्ति॒रो घा॑रयति घारयति ति॒रः ।
49) ति॒र इ॑वे व ति॒र स्ति॒र इ॑व ।
50) इ॒व॒ वै वा इ॑वे व॒ वै ।
॥ 66 ॥ (50/61)
1) वै सु॑व॒र्ग-स्सु॑व॒र्गो वै वै सु॑व॒र्गः ।
2) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
2) सु॒व॒र्ग इति॑ सुवः - गः ।
3) लो॒क-स्सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒को लो॒क-स्सु॑व॒र्गम् ।
4) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
4) सु॒व॒र्गमिति॑ सुवः - गम् ।
5) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
6) अ॒स्मै॒ लो॒कम् ँलो॒क म॑स्मा अस्मै लो॒कम् ।
7) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र ।
8) प्र रो॑चयति रोचयति॒ प्र प्र रो॑चयति ।
9) रो॒च॒य॒ त्यृ॒जु मृ॒जुग्ं रो॑चयति रोचय त्यृ॒जुम् ।
10) ऋ॒जु मार्जु मृ॒जु मा ।
11) आ घा॑रयति घारय॒त्या घा॑रयति ।
12) घा॒र॒य॒ त्यृ॒जुर्-ऋ॒जु-र्घा॑रयति घारय त्यृ॒जुः ।
13) ऋ॒जुरि॑वे व॒ र्जुर्-ऋ॒जुरि॑व ।
14) इ॒व॒ हि हीवे॑ व॒ हि ।
15) हि प्रा॒णः प्रा॒णो हि हि प्रा॒णः ।
16) प्रा॒ण-स्सन्त॑त॒ग्ं॒ सन्त॑त-म्प्रा॒णः प्रा॒ण-स्सन्त॑तम् ।
16) प्रा॒ण इति॑ प्र - अ॒नः ।
17) सन्त॑त॒ मा सन्त॑त॒ग्ं॒ सन्त॑त॒ मा ।
17) सन्त॑त॒मिति॒ सं - त॒त॒म् ।
18) आ घा॑रयति घारय॒त्या घा॑रयति ।
19) घा॒र॒य॒ति॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-ङ्घारयति घारयति प्रा॒णाना᳚म् ।
20) प्रा॒णाना॑ म॒न्नाद्य॑स्या॒ न्नाद्य॑स्य प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्नाद्य॑स्य ।
20) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् ।
21) अ॒न्नाद्य॑स्य॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ सन्त॑त्यै ।
21) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
22) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ ।
22) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
23) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् ।
23) अथो॒ इत्यथो᳚ ।
24) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
25) अप॑हत्यै॒ यं-यँ मप॑हत्या॒ अप॑हत्यै॒ यम् ।
25) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
26) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
27) का॒मये॑त प्र॒मायु॑कः प्र॒मायु॑कः का॒मये॑त का॒मये॑त प्र॒मायु॑कः ।
28) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
28) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
29) स्या॒ दितीति॑ स्या-थ्स्या॒दिति॑ ।
30) इति॑ जि॒ह्म-ञ्जि॒ह्म मितीति॑ जि॒ह्मम् ।
31) जि॒ह्म-न्तस्य॒ तस्य॑ जि॒ह्म-ञ्जि॒ह्म-न्तस्य॑ ।
32) तस्या तस्य॒ तस्या ।
33) आ घा॑रये-द्घारये॒दा घा॑रयेत् ।
34) घा॒र॒ये॒-त्प्रा॒ण-म्प्रा॒ण-ङ्घा॑रये-द्घारये-त्प्रा॒णम् ।
35) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
35) प्रा॒णमिति॑ प्र - अ॒नम् ।
36) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
37) अ॒स्मा॒ज् जि॒ह्म-ञ्जि॒ह्म म॑स्मा दस्माज् जि॒ह्मम् ।
38) जि॒ह्म-न्न॑यति नयति जि॒ह्म-ञ्जि॒ह्म-न्न॑यति ।
39) न॒य॒ति॒ ता॒ज-क्ता॒ज-न्न॑यति नयति ता॒जक् ।
40) ता॒ज-क्प्र प्र ता॒ज-क्ता॒ज-क्प्र ।
41) प्र मी॑यते मीयते॒ प्र प्र मी॑यते ।
42) मी॒य॒ते॒ शिर॒-श्शिरो॑ मीयते मीयते॒ शिरः॑ ।
43) शिरो॒ वै वै शिर॒-श्शिरो॒ वै ।
44) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
45) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञस्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
46) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
47) यदा॑घा॒र आ॑घा॒रो य-द्यदा॑घा॒रः ।
48) आ॒घा॒र आ॒त्मा ऽऽत्मा ऽऽघा॒र आ॑घा॒र आ॒त्मा ।
48) आ॒घा॒र इत्या᳚ - घा॒रः ।
49) आ॒त्मा ध्रु॒वा ध्रु॒वा ऽऽत्मा ऽऽत्मा ध्रु॒वा ।
50) ध्रु॒वा ऽऽघा॒र मा॑घा॒र-न्ध्रु॒वा ध्रु॒वा ऽऽघा॒रम् ।
॥ 67 ॥ (50/62)
1) आ॒घा॒र मा॒घार्या॒ घार्या॑ घा॒र मा॑घा॒र मा॒घार्य॑ ।
1) आ॒घा॒रमित्या᳚ - घा॒रम् ।
2) आ॒घार्य॑ ध्रु॒वा-न्ध्रु॒वा मा॒घार्या॒ घार्य॑ ध्रु॒वाम् ।
2) आ॒घार्येत्या᳚ - घार्य॑ ।
3) ध्रु॒वाग्ं सग्ं स-न्ध्रु॒वा-न्ध्रु॒वाग्ं सम् ।
4) स म॑नक्त्यनक्ति॒ सग्ं स म॑नक्ति ।
5) अ॒न॒-क्त्या॒त्म-न्ना॒त्म-न्न॑न-क्त्यन-क्त्या॒त्मन्न् ।
6) आ॒त्म-न्ने॒वैवात्म-न्ना॒त्म-न्ने॒व ।
7) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ ।
8) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ ।
9) शिरः॒ प्रति॒ प्रति॒ शिर॒-श्शिरः॒ प्रति॑ ।
10) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
11) द॒धा॒ त्य॒ग्नि र॒ग्नि-र्द॑धाति दधा त्य॒ग्निः ।
12) अ॒ग्नि-र्दे॒वाना᳚-न्दे॒वाना॑ म॒ग्नि र॒ग्नि-र्दे॒वाना᳚म् ।
13) दे॒वाना᳚-न्दू॒तो दू॒तो दे॒वाना᳚-न्दे॒वाना᳚-न्दू॒तः ।
14) दू॒त आसी॒ दासी᳚-द्दू॒तो दू॒त आसी᳚त् ।
15) आसी॒-द्दैव्यो॒ दैव्य॒ आसी॒ दासी॒-द्दैव्यः॑ ।
16) दैव्यो ऽसु॑राणा॒ मसु॑राणा॒-न्दैव्यो॒ दैव्यो ऽसु॑राणाम् ।
17) असु॑राणा॒-न्तौ ता वसु॑राणा॒ मसु॑राणा॒-न्तौ ।
18) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् ।
19) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् ।
19) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
20) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् ।
21) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः ।
22) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
23) प्र॒जाप॑ति-र्ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्ब्राह्म॒णम् ।
23) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
24) ब्रा॒ह्म॒ण म॑ब्रवी दब्रवी-द्ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण म॑ब्रवीत् ।
25) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् ।
26) ए॒त-द्वि व्ये॑त दे॒त-द्वि ।
27) वि ब्रू॑हि ब्रूहि॒ वि वि ब्रू॑हि ।
28) ब्रू॒हीतीति॑ ब्रूहि ब्रू॒हीति॑ ।
29) इत्येतीत्या ।
30) आ श्रा॑वय श्राव॒या श्रा॑वय ।
31) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ ।
32) इती॒द मि॒द मितीती॒दम् ।
33) इ॒द-न्दे॑वा देवा इ॒द मि॒द-न्दे॑वाः ।
34) दे॒वा॒-श्शृ॒णु॒त॒ शृ॒णु॒त॒ दे॒वा॒ दे॒वा॒-श्शृ॒णु॒त॒ ।
35) शृ॒णु॒ते तीति॑ शृणुत शृणु॒ते ति॑ ।
36) इति॒ वाव वावे तीति॒ वाव ।
37) वाव त-त्त-द्वाव वाव तत् ।
38) तद॑ब्रवी दब्रवी॒-त्त-त्तद॑ब्रवीत् ।
39) अ॒ब्र॒वी॒ द॒ग्नि र॒ग्नि र॑ब्रवी दब्रवी द॒ग्निः ।
40) अ॒ग्नि-र्दे॒वो दे॒वो᳚ ऽग्नि र॒ग्नि-र्दे॒वः ।
41) दे॒वो होता॒ होता॑ दे॒वो दे॒वो होता᳚ ।
42) होतेतीति॒ होता॒ होतेति॑ ।
43) इति॒ यो य इतीति॒ यः ।
44) य ए॒वैव यो य ए॒व ।
45) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् ।
46) दे॒वाना॒-न्त-न्त-न्दे॒वाना᳚-न्दे॒वाना॒-न्तम् ।
47) त म॑वृणीता वृणीत॒ त-न्त म॑वृणीत ।
48) अ॒वृ॒णी॒त॒ तत॒ स्ततो॑ ऽवृणीता वृणीत॒ ततः॑ ।
49) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
50) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
॥ 68 ॥ (50/54)
1) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
2) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
3) असु॑रा॒ यस्य॒ यस्यासु॑रा॒ असु॑रा॒ यस्य॑ ।
4) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
5) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
6) वि॒दुषः॑ प्रव॒र-म्प्र॑व॒रं-विँ॒दुषो॑ वि॒दुषः॑ प्रव॒रम् ।
7) प्र॒व॒र-म्प्र॑वृ॒णते᳚ प्रवृ॒णते᳚ प्रव॒र-म्प्र॑व॒र-म्प्र॑वृ॒णते᳚ ।
7) प्र॒व॒रमिति॑ प्र - व॒रम् ।
8) प्र॒वृ॒णते॒ भव॑ति॒ भव॑ति प्रवृ॒णते᳚ प्रवृ॒णते॒ भव॑ति ।
8) प्र॒वृ॒णत॒ इति॑ प्र - वृ॒णते᳚ ।
9) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
10) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
11) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
12) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
13) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
14) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
15) य-द्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो य-द्य-द्ब्रा᳚ह्म॒णः ।
16) ब्रा॒ह्म॒णश्च॑ च ब्राह्म॒णो ब्रा᳚ह्म॒णश्च॑ ।
17) चाब्रा᳚ह्म॒णो ऽब्रा᳚ह्मणश्च॒ चाब्रा᳚ह्मणः ।
18) अब्रा᳚ह्मणश्च॒ चाब्रा᳚ह्म॒णो ऽब्रा᳚ह्मणश्च ।
19) च॒ प्र॒श्ञ-म्प्र॒श्ञ-ञ्च॑ च प्र॒श्ञम् ।
20) प्र॒श्ञ मे॒याता॑ मे॒याता᳚-म्प्र॒श्ञ-म्प्र॒श्ञ मे॒याता᳚म् ।
21) ए॒याता᳚-म्ब्राह्म॒णाय॑ ब्राह्म॒णाये॒याता॑ मे॒याता᳚-म्ब्राह्म॒णाय॑ ।
21) ए॒याता॒मित्या᳚ - इ॒याता᳚म् ।
22) ब्रा॒ह्म॒णाया ध्यधि॑ ब्राह्म॒णाय॑ ब्राह्म॒णायाधि॑ ।
23) अधि॑ ब्रूया-द्ब्रूया॒ दध्यधि॑ ब्रूयात् ।
24) ब्रू॒या॒-द्य-द्य-द्ब्रू॑या-द्ब्रूया॒-द्यत् ।
25) य-द्ब्रा᳚ह्म॒णाय॑ ब्राह्म॒णाय॒ य-द्य-द्ब्रा᳚ह्म॒णाय॑ ।
26) ब्रा॒ह्म॒णाया॒ द्ध्याहा॒ द्ध्याह॑ ब्राह्म॒णाय॑ ब्राह्म॒णाया॒ द्ध्याह॑ ।
27) अ॒द्ध्याहा॒त्मन॑ आ॒त्मने॒ ऽद्ध्याहा॒ द्ध्याहा॒त्मने᳚ ।
27) अ॒द्ध्याहेत्य॑धि - आह॑ ।
28) आ॒त्मने ऽध्यध्या॒त्मन॑ आ॒त्मने ऽधि॑ ।
29) अध्या॑ हा॒हा ध्यध्या॑ह ।
30) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
31) य-द्ब्रा᳚ह्म॒ण-म्ब्रा᳚ह्म॒णं-यँ-द्य-द्ब्रा᳚ह्म॒णम् ।
32) ब्रा॒ह्म॒ण-म्प॒राह॑ प॒राह॑ ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण-म्प॒राह॑ ।
33) प॒राहा॒त्मान॑ मा॒त्मान॑-म्प॒राह॑ प॒राहा॒त्मान᳚म् ।
33) प॒राहेति॑ परा - आह॑ ।
34) आ॒त्मान॒-म्परा॒ परा॒ ऽऽत्मान॑ मा॒त्मान॒-म्परा᳚ ।
35) परा॑ ऽऽहाह॒ परा॒ परा॑ ऽऽह ।
36) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् ।
37) तस्मा᳚-द्ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णः ।
38) ब्रा॒ह्म॒णो न न ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो न ।
39) न प॒रोच्यः॑ प॒रोच्यो॒ न न प॒रोच्यः॑ ।
40) प॒रोच्य॒ इति॑ परा - उच्यः॑ ।
॥ 69 ॥ (40/45)
॥ अ. 11 ॥
1) आयु॑ष्टे त॒ आयु॒ रायु॑ष्टे ।
2) त॒ आ॒यु॒र्दा आ॑यु॒र्दा स्ते॑ त आयु॒र्दाः ।
3) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने ।
3) आ॒यु॒र्दा इत्या॑युः - दाः ।
4) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ ।
5) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व ।
6) प्या॒य॒स्व॒ सग्ं स-म्प्या॑यस्व प्यायस्व॒ सम् ।
7) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
8) ते ऽवाव॑ ते॒ ते ऽव॑ ।
9) अव॑ ते॒ ते ऽवाव॑ ते ।
10) ते॒ हेडो॒ हेड॑ स्ते ते॒ हेडः॑ ।
11) हेड॒ उदुद्धेडो॒ हेड॒ उत् ।
12) उदु॑त्त॒म मु॑त्त॒म मुदुदु॑त्त॒मम् ।
13) उ॒त्त॒म-म्प्र प्रोत्त॒म मु॑त्त॒म-म्प्र ।
13) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
14) प्र णो॑ नः॒ प्र प्र णः॑ ।
15) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी ।
16) दे॒व्या दे॒वी दे॒व्या ।
17) आ नो॑ न॒ आ नः॑ ।
18) नो॒ दि॒वो दि॒वो नो॑ नो दि॒वः ।
19) दि॒वो ऽग्ना॑विष्णू॒ अग्ना॑विष्णू दि॒वो दि॒वो ऽग्ना॑विष्णू ।
20) अग्ना॑विष्णू॒ अग्ना॑विष्णू ।
20) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
21) अग्ना॑विष्णू इ॒म मि॒म मग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मम् ।
21) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
22) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ ।
23) मे॒ व॒रु॒ण॒ व॒रु॒ण॒ मे॒ मे॒ व॒रु॒ण॒ ।
24) व॒रु॒ण॒ त-त्त-द्व॑रुण वरुण॒ तत् ।
25) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ ।
26) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ ।
27) या॒म्युदु-द्या॑मि या॒म्युत् ।
28) उदु॑ वु॒ वुदुदु॑ ।
29) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् ।
30) त्य-ञ्चि॒त्र-ञ्चि॒त्र-न्त्य-न्त्य-ञ्चि॒त्रम् ।
31) चि॒त्रमिति॑ चि॒त्रम् ।
32) अ॒पा-न्नपा॒-न्नपा॑द॒पा म॒पा-न्नपा᳚त् ।
33) नपा॒दा नपा॒-न्नपा॒दा ।
34) आ हि ह्या हि ।
35) ह्यस्था॒ दस्था॒द्धि ह्यस्था᳚त् ।
36) अस्था॑ दु॒पस्थ॑ मु॒पस्थ॒ मस्था॒ दस्था॑ दु॒पस्थ᳚म् ।
37) उ॒पस्थ॑-ञ्जि॒ह्माना᳚-ञ्जि॒ह्माना॑ मु॒पस्थ॑ मु॒पस्थ॑-ञ्जि॒ह्माना᳚म् ।
37) उ॒पस्थ॒मित्यु॒प - स्थ॒म् ।
38) जि॒ह्माना॑ मू॒र्ध्व ऊ॒र्ध्वो जि॒ह्माना᳚-ञ्जि॒ह्माना॑ मू॒र्ध्वः ।
39) ऊ॒र्ध्वो वि॒द्युतं॑-विँ॒द्युत॑ मू॒र्ध्व ऊ॒र्ध्वो वि॒द्युत᳚म् ।
40) वि॒द्युतं॒-वँसा॑नो॒ वसा॑नो वि॒द्युतं॑-विँ॒द्युतं॒-वँसा॑नः ।
40) वि॒द्युत॒मिति॑ वि - द्युत᳚म् ।
41) वसा॑न॒ इति॒ वसा॑नः ।
42) तस्य॒ ज्येष्ठ॒-ञ्ज्येष्ठ॒-न्तस्य॒ तस्य॒ ज्येष्ठ᳚म् ।
43) ज्येष्ठ॑-म्महि॒मान॑-म्महि॒मान॒-ञ्ज्येष्ठ॒-ञ्ज्येष्ठ॑-म्महि॒मान᳚म् ।
44) म॒हि॒मानं॒-वँह॑न्ती॒-र्वह॑न्ती-र्महि॒मान॑-म्महि॒मानं॒-वँह॑न्तीः ।
45) वह॑न्ती॒र्॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णा॒ वह॑न्ती॒-र्वह॑न्ती॒र्॒ हिर॑ण्यवर्णाः ।
46) हिर॑ण्यवर्णाः॒ परि॒ परि॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णाः॒ परि॑ ।
46) हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ ।
47) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति ।
48) य॒न्ति॒ य॒ह्वी-र्य॒ह्वी-र्य॑न्ति यन्ति य॒ह्वीः ।
49) य॒ह्वीरिति॑ य॒ह्वीः ।
50) स म॒न्या अ॒न्या-स्सग्ं स म॒न्याः ।
॥ 70 ॥ (50/57)
1) अ॒न्या यन्ति॒ यन्त्य॒न्या अ॒न्या यन्ति॑ ।
2) यन्त्युपोप॒ यन्ति॒ यन्त्युप॑ ।
3) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
4) य॒न्त्य॒न्या अ॒न्या य॑न्ति यन्त्य॒न्याः ।
5) अ॒न्या-स्स॑मा॒नग्ं स॑मा॒न म॒न्या अ॒न्या-स्स॑मा॒नम् ।
6) स॒मा॒न मू॒र्व मू॒र्वग्ं स॑मा॒नग्ं स॑मा॒न मू॒र्वम् ।
7) ऊ॒र्व-न्न॒द्यो॑ न॒द्य॑ ऊ॒र्व मू॒र्व-न्न॒द्यः॑ ।
8) न॒द्यः॑ पृणन्ति पृणन्ति न॒द्यो॑ न॒द्यः॑ पृणन्ति ।
9) पृ॒ण॒न्तीति॑ पृणन्ति ।
10) त मु॑ वु॒ त-न्त मु॑ ।
11) ऊ॒ शुचि॒ग्ं॒ शुचि॑ मु वू॒ शुचि᳚म् ।
12) शुचि॒ग्ं॒ शुच॑य॒-श्शुच॑य॒-श्शुचि॒ग्ं॒ शुचि॒ग्ं॒ शुच॑यः ।
13) शुच॑यो दीदि॒वाग्ंस॑-न्दीदि॒वाग्ंस॒ग्ं॒ शुच॑य॒-श्शुच॑यो दीदि॒वाग्ंस᳚म् ।
14) दी॒दि॒वाग्ंस॑ म॒पा म॒पा-न्दी॑दि॒वाग्ंस॑-न्दीदि॒वाग्ंस॑ म॒पाम् ।
15) अ॒पा-न्नपा॑त॒-न्नपा॑त म॒पा म॒पा-न्नपा॑तम् ।
16) नपा॑त॒-म्परि॒ परि॒ णपा॑त॒-न्नपा॑त॒-म्परि॑ ।
17) परि॑ तस्थु स्तस्थुः॒ परि॒ परि॑ तस्थुः ।
18) त॒स्थु॒राप॒ आप॑ स्तस्थु स्तस्थु॒ रापः॑ ।
19) आप॒ इत्यापः॑ ।
20) त मस्मे॑रा॒ अस्मे॑रा॒ स्त-न्त मस्मे॑राः ।
21) अस्मे॑रा युव॒तयो॑ युव॒तयो॒ अस्मे॑रा॒ अस्मे॑रा युव॒तयः॑ ।
22) यु॒व॒तयो॒ युवा॑नं॒-युँवा॑नं-युँव॒तयो॑ युव॒तयो॒ युवा॑नम् ।
23) युवा॑न-म्मर्मृ॒ज्यमा॑ना मर्मृ॒ज्यमा॑ना॒ युवा॑नं॒-युँवा॑न-म्मर्मृ॒ज्यमा॑नाः ।
24) म॒र्मृ॒ज्यमा॑नाः॒ परि॒ परि॑ मर्मृ॒ज्यमा॑ना मर्मृ॒ज्यमा॑नाः॒ परि॑ ।
25) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति ।
26) य॒न्त्याप॒ आपो॑ यन्ति य॒न्त्यापः॑ ।
27) आप॒ इत्यापः॑ ।
28) स शु॒क्रेण॑ शु॒क्रेण॒ स स शु॒क्रेण॑ ।
29) शु॒क्रेण॒ शिक्व॑ना॒ शिक्व॑ना शु॒क्रेण॑ शु॒क्रेण॒ शिक्व॑ना ।
30) शिक्व॑ना रे॒व-द्रे॒वच्छिक्व॑ना॒ शिक्व॑ना रे॒वत् ।
31) रे॒व द॒ग्नि र॒ग्नी रे॒व-द्रे॒वद॒ग्निः ।
32) अ॒ग्नि-र्दी॒दाय॑ दी॒दाया॒ग्नि र॒ग्नि-र्दी॒दाय॑ ।
33) दी॒दाया॑नि॒द्ध्मो॑ ऽनि॒द्ध्मो दी॒दाय॑ दी॒दाया॑नि॒द्ध्मः ।
34) अ॒नि॒द्ध्मो घृ॒तनि॑र्णिग् घृ॒तनि॑र्णि गनि॒द्ध्मो॑ ऽनि॒द्ध्मो घृ॒तनि॑र्णिक् ।
35) घृ॒तनि॑र्णि ग॒फ्स्व॑फ्सु घृ॒तनि॑र्णिग् घृ॒तनि॑र्णि ग॒फ्सु ।
35) घृ॒तनि॑र्णि॒गिति॑ घृ॒त - नि॒र्णि॒क् ।
36) अ॒फ्स्वित्य॑प् - सु ।
37) इन्द्रा॒वरु॑णयोर॒ह म॒ह मिन्द्रा॒वरु॑णयो॒ रिन्द्रा॒वरु॑णयोर॒हम् ।
37) इन्द्रा॒वरु॑णयो॒रितीन्द्रा᳚ - वरु॑णयोः ।
38) अ॒हग्ं स॒म्राजो᳚-स्स॒म्राजो॑र॒ह म॒हग्ं स॒म्राजोः᳚ ।
39) स॒म्राजो॒रवो ऽव॑-स्स॒म्राजो᳚-स्स॒म्राजो॒रवः॑ ।
39) स॒म्राजो॒रिति॑ सं - राजोः᳚ ।
40) अव॒ आ ऽवो ऽव॒ आ ।
41) आ वृ॑णे वृण॒ आ वृ॑णे ।
42) वृ॒ण॒ इति॑ वृणे ।
43) ता नो॑ न॒ स्ता ता नः॑ ।
44) नो॒ मृ॒डा॒तो॒ मृ॒डा॒तो॒ नो॒ नो॒ मृ॒डा॒तः॒ ।
45) मृ॒डा॒त॒ ई॒दृश॑ ई॒दृशे॑ मृडातो मृडात ई॒दृशे᳚ ।
46) ई॒दृश॒ इती॒दृशे᳚ ।
47) इन्द्रा॑वरुणा यु॒वं-युँ॒व मिन्द्रा॑वरु॒ णेन्द्रा॑वरुणा यु॒वम् ।
47) इन्द्रा॑वरु॒णेतीन्द्रा᳚ - व॒रु॒णा॒ ।
48) यु॒व म॑द्ध्व॒राया᳚ द्ध्व॒राय॑ यु॒वं-युँ॒व म॑द्ध्व॒राय॑ ।
49) अ॒द्ध्व॒राय॑ नो नो अद्ध्व॒राया᳚ द्ध्व॒राय॑ नः ।
50) नो॒ वि॒शे वि॒शे नो॑ नो वि॒शे ।
॥ 71 ॥ (50/54)
1) वि॒शे जना॑य॒ जना॑य वि॒शे वि॒शे जना॑य ।
2) जना॑य॒ महि॒ महि॒ जना॑य॒ जना॑य॒ महि॑ ।
3) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ ।
4) शर्म॑ यच्छतं-यँच्छत॒ग्ं॒ शर्म॒ शर्म॑ यच्छतम् ।
5) य॒च्छ॒त॒मिति॑ यच्छतम् ।
6) दी॒र्घप्र॑यज्यु॒ मत्यति॑ दी॒र्घप्र॑यज्यु-न्दी॒र्घप्र॑यज्यु॒ मति॑ ।
6) दी॒र्घप्र॑यज्यु॒मिति॑ दी॒र्घ - प्र॒य॒ज्यु॒म् ।
7) अति॒ यो यो अत्यति॒ यः ।
8) यो व॑नु॒ष्यति॑ वनु॒ष्यति॒ यो यो व॑नु॒ष्यति॑ ।
9) व॒नु॒ष्यति॑ व॒यं-वँ॒यं-वँ॑नु॒ष्यति॑ वनु॒ष्यति॑ व॒यम् ।
10) व॒य-ञ्ज॑येम जयेम व॒यं-वँ॒य-ञ्ज॑येम ।
11) ज॒ये॒म॒ पृत॑नासु॒ पृत॑नासु जयेम जयेम॒ पृत॑नासु ।
12) पृत॑नासु दू॒ढ्यो॑ दू॒ढ्यः॑ पृत॑नासु॒ पृत॑नासु दू॒ढ्यः॑ ।
13) दू॒ढ्य॑ इति॑ दू॒ढ्यः॑ ।
14) आ नो॑ न॒ आ नः॑ ।
15) नो॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ नो॒ नो॒ मि॒त्रा॒व॒रु॒णा॒ ।
16) मि॒त्रा॒व॒रु॒णा॒ प्र प्र मि॑त्रावरुणा मित्रावरुणा॒ प्र ।
16) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ ।
17) प्र बा॒हवा॑ बा॒हवा॒ प्र प्र बा॒हवा᳚ ।
18) बा॒हवेति॑ बा॒हवा᳚ ।
19) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
20) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ ।
21) अ॒ग्ने॒ वरु॑णस्य॒ वरु॑णस्याग्ने अग्ने॒ वरु॑णस्य ।
22) वरु॑णस्य वि॒द्वान्. वि॒द्वान्. वरु॑णस्य॒ वरु॑णस्य वि॒द्वान् ।
23) वि॒द्वा-न्दे॒वस्य॑ दे॒वस्य॑ वि॒द्वान्. वि॒द्वा-न्दे॒वस्य॑ ।
24) दे॒वस्य॒ हेडो॒ हेडो॑ दे॒वस्य॑ दे॒वस्य॒ हेडः॑ ।
25) हेडो ऽवाव॒ हेडो॒ हेडो ऽव॑ ।
26) अव॑ यासिसीष्ठा यासिसीष्ठा॒ अवाव॑ यासिसीष्ठाः ।
27) या॒सि॒सी॒ष्ठा॒ इति॑ यासिसीष्ठाः ।
28) यजि॑ष्ठो॒ वह्नि॑तमो॒ वह्नि॑तमो॒ यजि॑ष्ठो॒ यजि॑ष्ठो॒ वह्नि॑तमः ।
29) वह्नि॑तम॒-श्शोशु॑चान॒-श्शोशु॑चानो॒ वह्नि॑तमो॒ वह्नि॑तम॒-श्शोशु॑चानः ।
29) वह्नि॑तम॒ इति॒ वह्नि॑ - त॒मः॒ ।
30) शोशु॑चानो॒ विश्वा॒ विश्वा॒ शोशु॑चान॒-श्शोशु॑चानो॒ विश्वा᳚ ।
31) विश्वा॒ द्वेषाग्ं॑सि॒ द्वेषाग्ं॑सि॒ विश्वा॒ विश्वा॒ द्वेषाग्ं॑सि ।
32) द्वेषाग्ं॑सि॒ प्र प्र द्वेषाग्ं॑सि॒ द्वेषाग्ं॑सि॒ प्र ।
33) प्र मु॑मुग्धि मुमुग्धि॒ प्र प्र मु॑मुग्धि ।
34) मु॒मु॒ग्ध्य॒स्म द॒स्म-न्मु॑मुग्धि मुमुग्ध्य॒स्मत् ।
35) अ॒स्मदित्य॒स्मत् ।
36) स त्व-न्त्वग्ं स स त्वम् ।
37) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ ।
38) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ ।
39) अ॒ग्ने॒ ऽव॒मो॑ ऽव॒मो᳚ ऽग्ने अग्ने ऽव॒मः ।
40) अ॒व॒मो भ॑व भवाव॒मो॑ ऽव॒मो भ॑व ।
41) भ॒वो॒त्यू॑ती भ॑व भवो॒ती ।
42) ऊ॒ती नेदि॑ष्ठो॒ नेदि॑ष्ठ ऊ॒त्यू॑ती नेदि॑ष्ठः ।
43) नेदि॑ष्ठो अ॒स्या अ॒स्या नेदि॑ष्ठो॒ नेदि॑ष्ठो अ॒स्याः ।
44) अ॒स्या उ॒षस॑ उ॒षसो॑ अ॒स्या अ॒स्या उ॒षसः॑ ।
45) उ॒षसो॒ व्यु॑ष्टौ॒ व्यु॑ष्टा वु॒षस॑ उ॒षसो॒ व्यु॑ष्टौ ।
46) व्यु॑ष्टा॒विति॒ वि - उ॒ष्टौ॒ ।
47) अव॑ यक्ष्व य॒क्ष्वावाव॑ यक्ष्व ।
48) य॒क्ष्व॒ नो॒ नो॒ य॒क्ष्व॒ य॒क्ष्व॒ नः॒ ।
49) नो॒ वरु॑णं॒-वँरु॑ण-न्नो नो॒ वरु॑णम् ।
50) वरु॑ण॒ग्ं॒ ररा॑णो॒ ररा॑णो॒ वरु॑णं॒-वँरु॑ण॒ग्ं॒ ररा॑णः ।
॥ 72 ॥ (50/53)
1) ररा॑णो वी॒हि वी॒हि ररा॑णो॒ ररा॑णो वी॒हि ।
2) वी॒हि मृ॑डी॒क-म्मृ॑डी॒कं-वीँ॒हि वी॒हि मृ॑डी॒कम् ।
3) मृ॒डी॒कग्ं सु॒हव॑-स्सु॒हवो॑ मृडी॒क-म्मृ॑डी॒कग्ं सु॒हवः॑ ।
4) सु॒हवो॑ नो न-स्सु॒हव॑-स्सु॒हवो॑ नः ।
4) सु॒हव॒ इति॑ सु - हवः॑ ।
5) न॒ ए॒ध्ये॒धि॒ नो॒ न॒ ए॒धि॒ ।
6) ए॒धीत्ये॑धि ।
7) प्रप्रा॒य म॒य-म्प्रप्र॒ प्रप्रा॒यम् ।
7) प्रप्रेति॒ प्र - प्र॒ ।
8) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
9) अ॒ग्नि-र्भ॑र॒तस्य॑ भर॒तस्या॒ग्नि र॒ग्नि-र्भ॑र॒तस्य॑ ।
10) भ॒र॒तस्य॑ शृण्वे शृण्वे भर॒तस्य॑ भर॒तस्य॑ शृण्वे ।
11) शृ॒ण्वे॒ वि वि शृ॑ण्वे शृण्वे॒ वि ।
12) वि य-द्य-द्वि वि यत् ।
13) य-थ्सूर्य॒-स्सूर्यो॒ य-द्य-थ्सूर्यः॑ ।
14) सूर्यो॒ न न सूर्य॒-स्सूर्यो॒ न ।
15) न रोच॑ते॒ रोच॑ते॒ न न रोच॑ते ।
16) रोच॑ते बृ॒ह-द्बृ॒ह-द्रोच॑ते॒ रोच॑ते बृ॒हत् ।
17) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः ।
18) भा इति॒ भाः ।
19) अ॒भि यो यो अ॒भ्य॑भि यः ।
20) यः पू॒रु-म्पू॒रुं-योँ यः पू॒रुम् ।
21) पू॒रु-म्पृत॑नासु॒ पृत॑नासु पू॒रु-म्पू॒रु-म्पृत॑नासु ।
22) पृत॑नासु त॒स्थौ त॒स्थौ पृत॑नासु॒ पृत॑नासु त॒स्थौ ।
23) त॒स्थौ दी॒दाय॑ दी॒दाय॑ त॒स्थौ त॒स्थौ दी॒दाय॑ ।
24) दी॒दाय॒ दैव्यो॒ दैव्यो॑ दी॒दाय॑ दी॒दाय॒ दैव्यः॑ ।
25) दैव्यो॒ अति॑थि॒ रति॑थि॒-र्दैव्यो॒ दैव्यो॒ अति॑थिः ।
26) अति॑थि-श्शि॒व-श्शि॒वो अति॑थि॒ रति॑थि-श्शि॒वः ।
27) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ ।
28) न॒ इति॑ नः ।
29) प्र ते॑ ते॒ प्र प्र ते᳚ ।
30) ते॒ य॒क्षि॒ य॒क्षि॒ ते॒ ते॒ य॒क्षि॒ ।
31) य॒क्षि॒ प्र प्र य॑क्षि यक्षि॒ प्र ।
32) प्र ते॑ ते॒ प्र प्र ते᳚ ।
33) त॒ इ॒य॒र्मी॒य॒र्मि॒ ते॒ त॒ इ॒य॒र्मि॒ ।
34) इ॒य॒र्मि॒ मन्म॒ मन्मे॑ यर्मीयर्मि॒ मन्म॑ ।
35) मन्म॒ भुवो॒ भुवो॒ मन्म॒ मन्म॒ भुवः॑ ।
36) भुवो॒ यथा॒ यथा॒ भुवो॒ भुवो॒ यथा᳚ ।
37) यथा॒ वन्द्यो॒ वन्द्यो॒ यथा॒ यथा॒ वन्द्यः॑ ।
38) वन्द्यो॑ नो नो॒ वन्द्यो॒ वन्द्यो॑ नः ।
39) नो॒ हवे॑षु॒ हवे॑षु नो नो॒ हवे॑षु ।
40) हवे॒ष्विति॒ हवे॑षु ।
41) धन्व॑-न्निवे व॒ धन्व॒-न्धन्व॑-न्निव ।
42) इ॒व॒ प्रपा॒ प्रपे॑वे व॒ प्रपा᳚ ।
43) प्रपा॑ अस्यसि॒ प्रपा॒ प्रपा॑ असि ।
43) प्र॒पेति॑ प्र - पा ।
44) अ॒सि॒ त्व-न्त्व म॑स्यसि॒ त्वम् ।
45) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
46) अ॒ग्न॒ इ॒य॒क्षव॑ इय॒क्षवे॑ अग्ने अग्न इय॒क्षवे᳚ ।
47) इ॒य॒क्षवे॑ पू॒रवे॑ पू॒रव॑ इय॒क्षव॑ इय॒क्षवे॑ पू॒रवे᳚ ।
48) पू॒रवे᳚ प्रत्न प्रत्न पू॒रवे॑ पू॒रवे᳚ प्रत्न ।
49) प्र॒त्न॒ रा॒ज॒-न्रा॒ज॒-न्प्र॒त्न॒ प्र॒त्न॒ रा॒ज॒न्न् ।
50) रा॒ज॒न्निति॑ राजन्न् ।
॥ 73 ॥ (50/53)
1) वि पाज॑सा॒ पाज॑सा॒ वि वि पाज॑सा ।
2) पाज॑सा॒ वि वि पाज॑सा॒ पाज॑सा॒ वि ।
3) वि ज्योति॑षा॒ ज्योति॑षा॒ वि वि ज्योति॑षा ।
4) ज्योति॒षेति॒ ज्योति॑षा ।
5) स त्व-न्त्वग्ं स स त्वम् ।
6) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
7) अ॒ग्ने॒ प्रती॑केन॒ प्रती॑केनाग्ने अग्ने॒ प्रती॑केन ।
8) प्रती॑केन॒ प्रति॒ प्रति॒ प्रती॑केन॒ प्रती॑केन॒ प्रति॑ ।
9) प्रत्यो॑षौष॒ प्रति॒ प्रत्यो॑ष ।
10) ओ॒ष॒ या॒तु॒धा॒न्यो॑ यातुधा॒न्य॑ ओषौष यातुधा॒न्यः॑ ।
11) या॒तु॒धा॒न्य॑ इति॑ यातु - धा॒न्यः॑ ।
12) उ॒रु॒क्षये॑षु॒ दीद्य॒-द्दीद्य॑दुरु॒क्षये॑षू रु॒क्षये॑षु॒ दीद्य॑त् ।
12) उ॒रु॒क्षये॒ष्वित्यु॑रु - क्षये॑षु ।
13) दीद्य॒दिति॒ दीद्य॑त् ।
14) तग्ं सु॒प्रती॑कग्ं सु॒प्रती॑क॒-न्त-न्तग्ं सु॒प्रती॑कम् ।
15) सु॒प्रती॑कग्ं सु॒दृशग्ं॑ सु॒दृशग्ं॑ सु॒प्रती॑कग्ं सु॒प्रती॑कग्ं सु॒दृश᳚म् ।
15) सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् ।
16) सु॒दृश॒ग्ग्॒ स्वञ्च॒ग्ग्॒ स्वञ्चग्ं॑ सु॒दृशग्ं॑ सु॒दृश॒ग्ग्॒ स्वञ्च᳚म् ।
16) सु॒दृश॒मिति॑ सु - दृश᳚म् ।
17) स्वञ्च॒ मवि॑द्वा॒ग्ं॒सो ऽवि॑द्वाग्ंस॒-स्स्वञ्च॒ग्ग्॒ स्वञ्च॒ मवि॑द्वाग्ंसः ।
18) अवि॑द्वाग्ंसो वि॒दुष्ट॑रं-विँ॒दुष्ट॑र॒ मवि॑द्वा॒ग्ं॒सो ऽवि॑द्वाग्ंसो वि॒दुष्ट॑रम् ।
19) वि॒दुष्ट॑रग्ं सपेम सपेम वि॒दुष्ट॑रं-विँ॒दुष्ट॑रग्ं सपेम ।
19) वि॒दुष्ट॑र॒मिति॑ वि॒दुः - त॒र॒म् ।
20) स॒पे॒मेति॑ सपेम ।
21) स य॑क्ष-द्यक्ष॒-थ्स स य॑क्षत् ।
22) य॒क्ष॒-द्विश्वा॒ विश्वा॑ यक्ष-द्यक्ष॒-द्विश्वा᳚ ।
23) विश्वा॑ व॒युना॑नि व॒युना॑नि॒ विश्वा॒ विश्वा॑ व॒युना॑नि ।
24) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् ।
25) वि॒द्वा-न्प्र प्र वि॒द्वान्. वि॒द्वा-न्प्र ।
26) प्र ह॒व्यग्ं ह॒व्य-म्प्र प्र ह॒व्यम् ।
27) ह॒व्य म॒ग्नि र॒ग्निर्-ह॒व्यग्ं ह॒व्य म॒ग्निः ।
28) अ॒ग्नि र॒मृते᳚ ष्व॒मृते᳚ ष्व॒ग्नि र॒ग्नि र॒मृते॑षु ।
29) अ॒मृते॑षु वोच-द्वोचद॒मृते᳚ ष्व॒मृते॑षु वोचत् ।
30) वो॒च॒दिति॑ वोचत् ।
31) अ॒ग्ं॒हो॒मुचे॑ वि॒वेष॑ वि॒वेषाग्ं॑हो॒मुचे ऽग्ं॑हो॒मुचे॑ वि॒वेष॑ ।
31) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
32) वि॒वेष॒ य-द्य-द्वि॒वेष॑ वि॒वेष॒ यत् ।
33) य-न्मा॑ मा॒ य-द्य-न्मा᳚ ।
34) मा॒ वि वि मा॑ मा॒ वि ।
35) वि नो॑ नो॒ वि वि नः॑ ।
36) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ ।
37) इ॒न्द्रे न्द्रे न्द्रे᳚ न्द्रे॒ न्द्रे न्द्र॑ ।
38) इन्द्र॑ क्ष॒त्र-ङ्क्ष॒त्र मिन्द्रे न्द्र॑ क्ष॒त्रम् ।
39) क्ष॒त्र मि॑न्द्रि॒याणी᳚ न्द्रि॒याणि॑ क्ष॒त्र-ङ्क्ष॒त्र मि॑न्द्रि॒याणि॑ ।
40) इ॒न्द्रि॒याणि॑ शतक्रतो शतक्रतो इन्द्रि॒याणी᳚ न्द्रि॒याणि॑ शतक्रतो ।
41) श॒त॒क्र॒तो-ऽन्वनु॑ शतक्रतो शतक्र॒तो-ऽनु॑ ।
41) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ ।
42) अनु॑ ते ते॒ अन्वनु॑ ते ।
43) ते॒ दा॒यि॒ दा॒यि॒ ते॒ ते॒ दा॒यि॒ ।
44) दा॒यीति॑ दायि ।
॥ 74 ॥ (44, 50)
॥ अ. 12 ॥