View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री गायत्रि सहस्र नाम स्तोत्रम्

नारद उवाच –
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ 1 ॥

सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ 2 ॥

ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ 3 ॥

वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच –
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ 4 ॥

शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ 5 ॥

सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ 6 ॥

छंदोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ 7 ॥

अंगन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ 8 ॥

ध्यानम्
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनीत्रोज्ज्वलां
रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुंडांबुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 9 ॥

अचिंत्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ 10 ॥

अणिमादिगुणाधाराप्यर्कमंडलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ 11 ॥

अकारादिक्षकारांताप्यरिषड्वर्गभेदिनी ।
अंजनाद्रिप्रतीकाशाप्यंजनाद्रिनिवासिनी ॥ 12 ॥

अदितिश्चाजपाविद्याप्यरविंदनिभेक्षणा ।
अंतर्बहिःस्थिताविद्याध्वंसिनी चांतरात्मिका ॥ 13 ॥

अजा चाजमुखावासाप्यरविंदनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमंडलमर्दिनी ॥ 14 ॥

असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यंत्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ 15 ॥

आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ 16 ॥

आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशांतनिवासिनी ॥ 17 ॥

आद्याक्षरसमायुक्ता चांतराकाशरूपिणी ।
आदित्यमंडलगता चांतरध्वांतनाशिनी ॥ 18 ॥

इंदिरा चेष्टदा चेष्टा चेंदीवरनिभेक्षणा ।
इरावती चेंद्रपदा चेंद्राणी चेंदुरूपिणी ॥ 19 ॥

इक्षुकोदंडसंयुक्ता चेषुसंधानकारिणी ।
इंद्रनीलसमाकारा चेडापिंगलरूपिणी ॥ 20 ॥

इंद्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ 21 ॥

उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ 22 ॥

ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रंथदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ 23 ॥

ऋग्वेदा ऋणहर्त्री च ऋषिमंडलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋजुप्रदा ॥ 24 ॥

ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसंभूता लूतादिविषहारिणी ॥ 25 ॥

एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐंद्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ 26 ॥

ॐकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसंपन्ना औपासनफलप्रदा ॥ 27 ॥

अंडमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रिः कामाक्षी कामसुंदरी ॥ 28 ॥

कमला कामिनी कांता कामदा कालकंठिनी ।
करिकुंभस्तनभरा करवीरसुवासिनी ॥ 29 ॥

कल्याणी कुंडलवती कुरुक्षेत्रनिवासिनी ।
कुरुविंददलाकारा कुंडली कुमुदालया ॥ 30 ॥

कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कांतिः कलाधारा कुमुद्वती ॥ 31 ॥

कौशिकी कमलाकारा कामचारप्रभंजिनी ।
कौमारी करुणापांगी ककुवंता करिप्रिया ॥ 32 ॥

केसरी केशवनुता कदंबकुसुमप्रिया ।
कालिंदी कालिका कांची कलशोद्भवसंस्तुता ॥ 33 ॥

काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुंडनिलया किराती कीरवाहना ॥ 34 ॥

कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमंडलुधरा काली कर्मनिर्मूलकारिणी ॥ 35 ॥

कलहंसगतिः कक्षा कृतकौतुकमंगला ।
कस्तूरीतिलका कंप्रा करींद्रगमना कुहूः ॥ 36 ॥

कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ 37 ॥

खड्गखेटधरा खर्वा खेचरी खगवाहना ।
खट्वांगधारिणी ख्याता खगराजोपरिस्थिता ॥ 38 ॥

खलघ्नी खंडितजरा खंडाख्यानप्रदायिनी ।
खंडेंदुतिलका गंगा गणेशगुहपूजिता ॥ 39 ॥

गायत्री गोमती गीता गांधारी गानलोलुपा ।
गौतमी गामिनी गाधा गंधर्वाप्सरसेविता ॥ 40 ॥

गोविंदचरणाक्रांता गुणत्रयविभाविता ।
गंधर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ 41 ॥

गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ 42 ॥

गिरिजा गुह्यमातंगी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ 43 ॥

गोकर्णनिलयासक्ता गुह्यमंडलवर्तिनी ।
घर्मदा घनदा घंटा घोरदानवमर्दिनी ॥ 44 ॥

घृणिमंत्रमयी घोषा घनसंपातदायिनी ।
घंटारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ 45 ॥

घनारिमंडला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ 46 ॥

चटुला चंडिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदंता चातुरी चरितप्रदा ॥ 47 ॥

चूलिका चित्रवस्त्रांता चंद्रमःकर्णकुंडला ।
चंद्रहासा चारुदात्री चकोरी चंद्रहासिनी ॥ 48 ॥

चंद्रिका चंद्रधात्री च चौरी चौरा च चंडिका ।
चंचद्वाग्वादिनी चंद्रचूडा चोरविनाशिनी ॥ 49 ॥

चारुचंदनलिप्तांगी चंचच्चामरवीजिता ।
चारुमध्या चारुगतिश्चंदिला चंद्ररूपिणी ॥ 50 ॥

चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चंद्रमंडलमध्यस्था चंद्रमंडलदर्पणा ॥ 51 ॥

चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चंद्रवती चंद्रमाश्चंदनप्रिया ॥ 52 ॥

चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छंदःपरिच्छदा ॥ 53 ॥

छायादेवी छिद्रनखा छन्नेंद्रियविसर्पिणी ।
छंदोऽनुष्टुप्प्रतिष्ठांता छिद्रोपद्रवभेदिनी ॥ 54 ॥

छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ 55 ॥

जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जंबूद्वीपवती ज्वाला जयंती जलशालिनी ॥ 56 ॥

जितेंद्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ 57 ॥

जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ 58 ॥

जिताक्रांतमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलंती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ 59 ॥

जंभिनी जृंभणा जृंभा ज्वलन्माणिक्यकुंडला ।
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ 60 ॥

झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टंकबाणसमायुक्ता टंकिनी टंकभेदिनी ॥ 61 ॥

टंकीगणकृताघोषा टंकनीयमहोरसा ।
टंकारकारिणी देवी ठठशब्दनिनादिनी ॥ 62 ॥

डामरी डाकिनी डिंभा डुंडुमारैकनिर्जिता ।
डामरीतंत्रमार्गस्था डमड्डमरुनादिनी ॥ 63 ॥

डिंडीरवसहा डिंभलसत्क्रीडापरायणा ।
ढुंढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ 64 ॥

नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तंत्री तुलसी तरुणा तरुः ॥ 65 ॥

त्रिविक्रमपदाक्रांता तुरीयपदगामिनी ।
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ 66 ॥

त्रिकालज्ञानसंपन्ना त्रिवेणी च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुंगा तुरंगवदना तथा ॥ 67 ॥

तिमिंगिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तंत्रमंत्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ 68 ॥

त्रिसंध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटंकिनी तुषाराभा तुहिनाचलवासिनी ॥ 69 ॥

तंतुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ 70 ॥

तारका त्रियुता तन्वी त्रिशंकुपरिवारिता ।
तलोदरी तिलाभूषा ताटंकप्रियवादिनी ॥ 71 ॥

त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकांचनसंकाशा तप्तकांचनभूषणा ॥ 72 ॥

त्रैयंबका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुंबुरुस्तुता ॥ 73 ॥

तार्क्ष्यस्था त्रिगुणाकारा त्रिभंगी तनुवल्लरिः ।
थात्कारी थारवा थांता दोहिनी दीनवत्सला ॥ 74 ॥

दानवांतकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुंदुभिस्वना ॥ 75 ॥

देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ 76 ॥

दंडकारण्यनिलया दंडिनी देवपूजिता ।
देववंद्या दिविषदा द्वेषिणी दानवाकृतिः ॥ 77 ॥

दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ 78 ॥

धुरंधरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ 79 ॥

धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ 80 ॥

नंदा नंदप्रिया निद्रा नृनुता नंदनात्मिका ।
नर्मदा नलिनी नीला नीलकंठसमाश्रया ॥ 81 ॥

नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरंजना ॥ 82 ॥

नादबिंदुकलातीता नादबिंदुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ 83 ॥

नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ 84 ॥

नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ 85 ॥

नंदजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ 86 ॥

निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुंभघ्नी नागलोकनिवासिनी ॥ 87 ॥

नवजांबूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रांतचरणा नरचित्तप्रमोदिनी ॥ 88 ॥

निमग्नारक्तनयना निर्घातसमनिस्वना ।
नंदनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ 89 ॥

पार्वती परमोदारा परब्रह्मात्मिका परा ।
पंचकोशविनिर्मुक्ता पंचपातकनाशिनी ॥ 90 ॥

परचित्तविधानज्ञा पंचिका पंचरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ 91 ॥

पुराणी पौरुषी पुण्या पुंडरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ 92 ॥

पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रांता पर्वतस्तनमंडला ॥ 93 ॥

पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसंभवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ 94 ॥

पशुपाशविनिर्मुक्ता पुरंध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ 95 ॥

पतिव्रता पवित्रांगी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ 96 ॥

पट्टिपाशधरा पंक्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ 97 ॥

प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुंडरीकपुरावासा पुंडरीकसमानना ॥ 98 ॥

पृथुजंघा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिंगाक्षी पीतवासाः प्रचापला ॥ 99 ॥

प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पंचवर्णा पंचवाणी पंचिका पंजरस्थिता ॥ 100 ॥

परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ 101 ॥

पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीतांगी पीतवसना पीतशय्या पिशाचिनी ॥ 102 ॥

पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पंचभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ 103 ॥

पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पंचांगी च पराशक्तिः परमाह्लादकारिणी ॥ 104 ॥

पुष्पकांडस्थिता पूषा पोषिताखिलविष्टपा ।
प्राणप्रिया पंचशिखा पन्नगोपरिशायिनी ॥ 105 ॥

पंचमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगंधिनी ॥ 106 ॥

पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ 107 ॥

फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणींद्रभोगशयना फणिमंडलमंडिता ॥ 108 ॥

बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वंद्या बडवा बुद्धिसंस्तुता ॥ 109 ॥

बंदीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बांधवी बोधिता बुद्धिर्बंधूककुसुमप्रिया ॥ 110 ॥

बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता बृंदा बृंदावनविहारिणी ॥ 111 ॥

बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ 112 ॥

बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिंदुनादकलातीता बिंदुनादस्वरूपिणी ॥ 113 ॥

बद्धगोधांगुलित्राणा बदर्याश्रमवासिनी ।
बृंदारका बृहत्स्कंधा बृहती बाणपातिनी ॥ 114 ॥

बृंदाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ 115 ॥

बोधिद्रुमनिजावासा बडिस्था बिंदुदर्पणा ।
बाला बाणासनवती बडबानलवेगिनी ॥ 116 ॥

ब्रह्मांडबहिरंतःस्था ब्रह्मकंकणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ 117 ॥

भद्रकाली भुजंगाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ 118 ॥

भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ 119 ॥

भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ 120 ॥

भर्गात्मिका भीमवती भवबंधविमोचिनी ।
भजनीया भूतधात्रीरंजिता भुवनेश्वरी ॥ 121 ॥

भुजंगवलया भीमा भेरुंडा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ 122 ॥

महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ 123 ॥

मानवी मधुसंभूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ 124 ॥

मंदोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ 125 ॥

माहेंद्री मेरुतनया मंदारकुसुमार्चिता ।
मंजुमंजीरचरणा मोक्षदा मंजुभाषिणी ॥ 126 ॥

मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ 127 ॥

महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुंदपदविक्रमा ॥ 128 ॥

मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ 129 ॥

योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ 130 ॥

यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ 131 ॥

यकारादिहकारांता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयंकरी ॥ 132 ॥

रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ 133 ॥

रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसंपन्ना रत्नसिंहासनस्थिता ॥ 134 ॥

रक्तमाल्यांबरधरा रक्तगंधानुलेपना ।
राजहंससमारूढा रंभा रक्तबलिप्रिया ॥ 135 ॥

रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ 136 ॥

रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचंद्रपदाक्रांता रावणच्छेदकारिणी ॥ 137 ॥

रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिंगधारिणी ॥ 138 ॥

लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लंबोदरी देवी ललना लोकधारिणी ॥ 139 ॥

वरदा वंदिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ 140 ॥

विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसंभूता वीतिहोत्रा विरूपिणी ॥ 141 ॥

वायुमंडलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुंधरा ॥ 142 ॥

वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीतांगी वाजपेयफलप्रदा ॥ 143 ॥

वासवी वामजननी वैकुंठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ 144 ॥

शाकंभरी शिवा शांता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुंभासुरविमर्दिनी ॥ 145 ॥

शोभावती शिवाकारा शंकरार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसंधानकारिणी ॥ 146 ॥

शरावती शरानंदा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ 147 ॥

श्रीमती श्रीधरानंदा श्रवणानंददायिनी ।
शर्वाणी शर्वरीवंद्या षड्भाषा षडृतुप्रिया ॥ 148 ॥

षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडंगरूपसुमती सुरासुरनमस्कृता ॥ 149 ॥

सरस्वती सदाधारा सर्वमंगलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसंभवा ॥ 150 ॥

सर्वावासा सदानंदा सुस्तनी सागरांबरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबंधुपराक्रमा ॥ 151 ॥

सप्तर्षिमंडलगता सोममंडलवासिनी ।
सर्वज्ञा सांद्रकरुणा समानाधिकवर्जिता ॥ 152 ॥

सर्वोत्तुंगा संगहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ 153 ॥

हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीतांगी क्षीराब्धितनया क्षमा ॥ 154 ॥

गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री परांबिका ॥ 155 ॥

इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासंपत्तिदायकम् ॥ 156 ॥

एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ 157 ॥

जपं कृत्वा होम पूजा ध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ 158 ॥

सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बांधवेभ्यो न दर्शयेत् ॥ 159 ॥

यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चंचलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 160 ॥

इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ 161 ॥

मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बंधनात् ॥ 162 ॥

ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ 163 ॥

असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः ।
पाखंडानृतमुख्येभ्यः पठनादेव मुच्यते ॥ 164 ॥

इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ 165 ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे गायत्रीसहस्रनाम स्तोत्र कथनं नाम षष्ठोऽध्यायः ॥




Browse Related Categories: