1) इन्द्रो॑ वृ॒त्राय॑ वृ॒त्रायेन्द्र॒ इन्द्रो॑ वृ॒त्राय॑ ।
2) वृ॒त्राय॒ वज्रं॒-वँज्रं॑-वृँ॒त्राय॑ वृ॒त्राय॒ वज्र᳚म् ।
3) वज्र॒ मुदु-द्वज्रं॒-वँज्र॒ मुत् ।
4) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
5) अ॒य॒च्छ॒-थ्स सो॑ ऽयच्छ दयच्छ॒-थ्सः ।
6) स वृ॒त्रो वृ॒त्र-स्स स वृ॒त्रः ।
7) वृ॒त्रो वज्रा॒-द्वज्रा᳚-द्वृ॒त्रो वृ॒त्रो वज्रा᳚त् ।
8) वज्रा॒ दुद्य॑ता॒ दुद्य॑ता॒-द्वज्रा॒-द्वज्रा॒ दुद्य॑तात् ।
9) उद्य॑ता दबिभे दबिभे॒ दुद्य॑ता॒ दुद्य॑ता दबिभेत् ।
9) उद्य॑ता॒दित्युत् - य॒ता॒त् ।
10) अ॒बि॒भे॒-थ्स सो॑ ऽबिभे दबिभे॒-थ्सः ।
11) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
12) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
13) मा मे॑ मे॒ मा मा मे᳚ ।
14) मे॒ प्र प्र मे॑ मे॒ प्र ।
15) प्र हार्॑. हाः॒ प्र प्र हाः᳚ ।
16) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ ।
17) अस्ति॒ वै वा अस्त्यस्ति॒ वै ।
18) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
19) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ ।
20) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् ।
21) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
22) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
23) ते॒ प्र प्र ते॑ ते॒ प्र ।
24) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
25) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ ।
26) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
27) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् ।
28) उ॒क्थ्य॑-म्प्र प्रोक्थ्य॑ मु॒क्थ्य॑-म्प्र ।
29) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
30) अ॒य॒च्छ॒-त्तस्मै॒ तस्मा॑ अयच्छ दयच्छ॒-त्तस्मै᳚ ।
31) तस्मै᳚ द्वि॒तीय॑-न्द्वि॒तीय॒-न्तस्मै॒ तस्मै᳚ द्वि॒तीय᳚म् ।
32) द्वि॒तीय॒ मुदु-द्द्वि॒तीय॑-न्द्वि॒तीय॒ मुत् ।
33) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
34) अ॒य॒च्छ॒-थ्स सो॑ ऽयच्छ दयच्छ॒-थ्सः ।
35) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
36) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
37) मा मे॑ मे॒ मा मा मे᳚ ।
38) मे॒ प्र प्र मे॑ मे॒ प्र ।
39) प्र हार्॑. हाः॒ प्र प्र हाः᳚ ।
40) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ ।
41) अस्ति॒ वै वा अस्त्यस्ति॒ वै ।
42) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
43) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ ।
44) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् ।
45) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
46) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
47) ते॒ प्र प्र ते॑ ते॒ प्र ।
48) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
49) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ ।
50) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
॥ 1 ॥ (50/51)
1) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् ।
2) उ॒क्थ्य॑ मे॒वै वोक्थ्य॑ मु॒क्थ्य॑ मे॒व ।
3) ए॒व प्र प्रैवैव प्र ।
4) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
5) अ॒य॒च्छ॒-त्तस्मै॒ तस्मा॑ अयच्छ दयच्छ॒-त्तस्मै᳚ ।
6) तस्मै॑ तृ॒तीय॑-न्तृ॒तीय॒-न्तस्मै॒ तस्मै॑ तृ॒तीय᳚म् ।
7) तृ॒तीय॒ मुदु-त्तृ॒तीय॑-न्तृ॒तीय॒ मुत् ।
8) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् ।
9) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
10) तं-विँष्णु॒-र्विष्णु॒ स्त-न्तं-विँष्णुः॑ ।
11) विष्णु॒ रन्वनु॒ विष्णु॒-र्विष्णु॒ रनु॑ ।
12) अन्व॑तिष्ठता तिष्ठ॒ता न्वन् व॑तिष्ठत ।
13) अ॒ति॒ष्ठ॒त॒ ज॒हि ज॒ह्य॑ तिष्ठता तिष्ठत ज॒हि ।
14) ज॒ही तीति॑ ज॒हि ज॒हीति॑ ।
15) इति॒ स स इतीति॒ सः ।
16) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
17) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा ।
18) मा मे॑ मे॒ मा मा मे᳚ ।
19) मे॒ प्र प्र मे॑ मे॒ प्र ।
20) प्र हार्॑. हाः॒ प्र प्र हाः᳚ ।
21) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ ।
22) अस्ति॒ वै वा अस्त्यस्ति॒ वै ।
23) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
24) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ ।
25) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् ।
26) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् ।
27) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
28) ते॒ प्र प्र ते॑ ते॒ प्र ।
29) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
30) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ ।
31) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
32) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् ।
33) उ॒क्थ्य॑ मे॒वै वोक्थ्य॑ मु॒क्थ्य॑ मे॒व ।
34) ए॒व प्र प्रैवैव प्र ।
35) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
36) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
37) त-न्निर्मा॑य॒-न्निर्मा॑य॒-न्त-न्त-न्निर्मा॑यम् ।
38) निर्मा॑य-म्भू॒त-म्भू॒त-न्निर्मा॑य॒-न्निर्मा॑य-म्भू॒तम् ।
38) निर्मा॑य॒मिति॒ निः - मा॒य॒म् ।
39) भू॒त म॑ह-न्नह-न्भू॒त-म्भू॒त म॑हन्न् ।
40) अ॒ह॒न्॒. य॒ज्ञो य॒ज्ञो॑ ऽह-न्नहन्. य॒ज्ञः ।
41) य॒ज्ञो हि हि य॒ज्ञो य॒ज्ञो हि ।
42) हि तस्य॒ तस्य॒ हि हि तस्य॑ ।
43) तस्य॑ मा॒या मा॒या तस्य॒ तस्य॑ मा॒या ।
44) मा॒या ऽऽसी॒ दासी᳚-न्मा॒या मा॒या ऽऽसी᳚त् ।
45) आसी॒-द्य-द्यदासी॒ दासी॒-द्यत् ।
46) यदु॒क्थ्य॑ उ॒क्थ्यो॑ य-द्यदु॒क्थ्यः॑ ।
47) उ॒क्थ्यो॑ गृ॒ह्यते॑ गृ॒ह्यत॑ उ॒क्थ्य॑ उ॒क्थ्यो॑ गृ॒ह्यते᳚ ।
48) गृ॒ह्यत॑ इन्द्रि॒य मि॑न्द्रि॒य-ङ्गृ॒ह्यते॑ गृ॒ह्यत॑ इन्द्रि॒यम् ।
49) इ॒न्द्रि॒य मे॒वै वेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
50) ए॒व त-त्तदे॒ वैव तत् ।
॥ 2 ॥ (50/51)
1) त-द्वी॒र्यं॑-वीँ॒र्य॑-न्त-त्त-द्वी॒र्य᳚म् ।
2) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
3) यज॑मानो॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यस्य ।
4) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
5) वृ॒ङ्क्त॒ इन्द्रा॒ येन्द्रा॑य वृङ्क्ते वृङ्क्त॒ इन्द्रा॑य ।
6) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा ।
7) त्वा॒ बृ॒हद्व॑ते बृ॒हद्व॑ते त्वा त्वा बृ॒हद्व॑ते ।
8) बृ॒हद्व॑ते॒ वय॑स्वते॒ वय॑स्वते बृ॒हद्व॑ते बृ॒हद्व॑ते॒ वय॑स्वते ।
8) बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ ।
9) वय॑स्वत॒ इतीति॒ वय॑स्वते॒ वय॑स्वत॒ इति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒हेन्द्रा॒ येन्द्रा॑या हा॒हेन्द्रा॑य ।
12) इन्द्रा॑य॒ हि हीन्द्रा॒ येन्द्रा॑य॒ हि ।
13) हि स स हि हि सः ।
14) स त-न्तग्ं स स तम् ।
15) त-म्प्र प्र त-न्त-म्प्र ।
16) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् ।
17) अय॑च्छ॒-त्तस्मै॒ तस्मा॒ अय॑च्छ॒ दय॑च्छ॒-त्तस्मै᳚ ।
18) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा ।
19) त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा त्वा॒ विष्ण॑वे ।
20) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा ।
21) त्वेतीति॑ त्वा॒ त्वेति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
24) यदे॒ वैव य-द्यदे॒व ।
25) ए॒व विष्णु॒-र्विष्णु॑ रे॒वैव विष्णुः॑ ।
26) विष्णु॑ र॒न्वति॑ष्ठता॒ न्वति॑ष्ठत॒ विष्णु॒-र्विष्णु॑ र॒न्वति॑ष्ठत ।
27) अ॒न्वति॑ष्ठत ज॒हि ज॒ह्य॑ न्वति॑ष्ठता॒ न्वति॑ष्ठत ज॒हि ।
27) अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत ।
28) ज॒ही तीति॑ ज॒हि ज॒हीति॑ ।
29) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
30) तस्मा॒-द्विष्णुं॒-विँष्णु॒-न्तस्मा॒-त्तस्मा॒-द्विष्णु᳚म् ।
31) विष्णु॑ म॒न्वाभ॑ज त्य॒न्वाभ॑जति॒ विष्णुं॒-विँष्णु॑ म॒न्वाभ॑जति ।
32) अ॒न्वाभ॑जति॒ त्रि स्त्रि र॒न्वाभ॑ज त्य॒न्वाभ॑जति॒ त्रिः ।
32) अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति ।
33) त्रि-र्नि-र्णिष् ट्रि स्त्रि-र्निः ।
34) नि-र्गृ॑ह्णाति गृह्णाति॒ नि-र्णि-र्गृ॑ह्णाति ।
35) गृ॒ह्णा॒ति॒ त्रि स्त्रि-र्गृ॑ह्णाति गृह्णाति॒ त्रिः ।
36) त्रिर्-हि हि त्रि स्त्रिर्-हि ।
37) हि स स हि हि सः ।
38) स त-न्तग्ं स स तम् ।
39) त-न्तस्मै॒ तस्मै॒ त-न्त-न्तस्मै᳚ ।
40) तस्मै॒ प्र प्र तस्मै॒ तस्मै॒ प्र ।
41) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् ।
42) अय॑च्छ दे॒ष ए॒षो ऽय॑च्छ॒ दय॑च्छ दे॒षः ।
43) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
44) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ ।
45) योनिः॒ पुन॑र्हविः॒ पुन॑र्हवि॒-र्योनि॒-र्योनिः॒ पुन॑र्हविः ।
46) पुन॑र्हवि रस्यसि॒ पुन॑र्हविः॒ पुन॑र्हवि रसि ।
46) पुन॑र्हवि॒रिति॒ पुनः॑ - ह॒विः॒ ।
47) अ॒सीती त्य॑स्य॒ सीति॑ ।
48) इत्या॑हा॒हे तीत्या॑ह ।
49) आ॒ह॒ पुनः॑पुनः॒ पुनः॑पुन राहाह॒ पुनः॑पुनः ।
50) पुनः॑पुन॒र्॒ हि हि पुनः॑पुनः॒ पुनः॑पुन॒र्॒ हि ।
50) पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ ।
॥ 3 ॥ (50/55)
1) ह्य॑स्मा दस्मा॒ द्धि ह्य॑स्मात् ।
2) अ॒स्मा॒-न्नि॒र्गृ॒ह्णाति॑ निर्गृ॒ह्णा त्य॑स्मा दस्मा-न्निर्गृ॒ह्णाति॑ ।
3) नि॒र्गृ॒ह्णाति॒ चक्षु॒ श्चक्षु॑-र्निर्गृ॒ह्णाति॑ निर्गृ॒ह्णाति॒ चक्षुः॑ ।
3) नि॒र्गृ॒ह्णातीति॑ निः - गृ॒ह्णाति॑ ।
4) चक्षु॒-र्वै वै चक्षु॒ श्चक्षु॒-र्वै ।
5) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
6) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
7) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
8) यदु॒क्थ्य॑ उ॒क्थ्यो॑ य-द्यदु॒क्थ्यः॑ ।
9) उ॒क्थ्य॑ स्तस्मा॒-त्तस्मा॑ दु॒क्थ्य॑ उ॒क्थ्य॑ स्तस्मा᳚त् ।
10) तस्मा॑ दु॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मा॒-त्तस्मा॑ दु॒क्थ्य᳚म् ।
11) उ॒क्थ्यग्ं॑ हु॒तग्ं हु॒त मु॒क्थ्य॑ मु॒क्थ्यग्ं॑ हु॒तम् ।
12) हु॒तग्ं सोमा॒-स्सोमा॑ हु॒तग्ं हु॒तग्ं सोमाः᳚ ।
13) सोमा॑ अ॒न्वाय॑ न्त्य॒न्वाय॑न्ति॒ सोमा॒-स्सोमा॑ अ॒न्वाय॑न्ति ।
14) अ॒न्वाय॑न्ति॒ तस्मा॒-त्तस्मा॑ द॒न्वाय॑ न्त्य॒न्वाय॑न्ति॒ तस्मा᳚त् ।
14) अ॒न्वाय॒न्तीत्य॑नु - आय॑न्ति ।
15) तस्मा॑ दा॒त्मा ऽऽत्मा तस्मा॒-त्तस्मा॑ दा॒त्मा ।
16) आ॒त्मा चक्षु॒ श्चक्षु॑ रा॒त्मा ऽऽत्मा चक्षुः॑ ।
17) चक्षु॒ रन्वनु॒ चक्षु॒ श्चक्षु॒ रनु॑ ।
18) अन्वे᳚त्ये॒ त्यन् वन् वे॑ति ।
19) ए॒ति॒ तस्मा॒-त्तस्मा॑ देत्येति॒ तस्मा᳚त् ।
20) तस्मा॒ देक॒ मेक॒-न्तस्मा॒-त्तस्मा॒ देक᳚म् ।
21) एकं॒-यँन्तं॒-यँन्त॒ मेक॒ मेकं॒-यँन्त᳚म् ।
22) यन्त॑-म्ब॒हवो॑ ब॒हवो॒ यन्तं॒-यँन्त॑-म्ब॒हवः॑ ।
23) ब॒हवो ऽन्वनु॑ ब॒हवो॑ ब॒हवो ऽनु॑ ।
24) अनु॑ यन्ति य॒न्त्य न्वनु॑ यन्ति ।
25) य॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यन्ति यन्ति॒ तस्मा᳚त् ।
26) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ ।
27) एको॑ बहू॒ना-म्ब॑हू॒ना मेक॒ एको॑ बहू॒नाम् ।
28) ब॒हू॒ना-म्भ॒द्रो भ॒द्रो ब॑हू॒ना-म्ब॑हू॒ना-म्भ॒द्रः ।
29) भ॒द्रो भ॑वति भवति भ॒द्रो भ॒द्रो भ॑वति ।
30) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् ।
31) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ ।
32) एको॑ ब॒ह्वी-र्ब॒ह्वी रेक॒ एको॑ ब॒ह्वीः ।
33) ब॒ह्वी-र्जा॒या जा॒या ब॒ह्वी-र्ब॒ह्वी-र्जा॒याः ।
34) जा॒या वि॑न्दते विन्दते जा॒या जा॒या वि॑न्दते ।
35) वि॒न्द॒ते॒ यदि॒ यदि॑ विन्दते विन्दते॒ यदि॑ ।
36) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
37) का॒मये॑ता द्ध्व॒र्यु र॑द्ध्व॒र्युः का॒मये॑त का॒मये॑ता द्ध्व॒र्युः ।
38) अ॒द्ध्व॒र्यु रा॒त्मान॑ मा॒त्मान॑ मद्ध्व॒र्यु र॑द्ध्व॒र्यु रा॒त्मान᳚म् ।
39) आ॒त्मानं॑-यँज्ञयश॒सेन॑ यज्ञयश॒से ना॒त्मान॑ मा॒त्मानं॑-यँज्ञयश॒सेन॑ ।
40) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् ।
40) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
41) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ ।
42) इत्य॑न्त॒रा ऽन्त॒ रेती त्य॑न्त॒रा ।
43) अ॒न्त॒रा ऽऽह॑व॒नीय॑ माहव॒नीय॑ मन्त॒रा ऽन्त॒रा ऽऽह॑व॒नीय᳚म् ।
44) आ॒ह॒व॒नीय॑-ञ्च चाहव॒नीय॑ माहव॒नीय॑-ञ्च ।
44) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् ।
45) च॒ ह॒वि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च च हवि॒र्धान᳚म् ।
46) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च ।
46) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् ।
47) च॒ तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ श्च च॒ तिष्ठन्न्॑ ।
48) तिष्ठ॒ न्नवाव॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्नव॑ ।
49) अव॑ नये-न्नये॒ दवाव॑ नयेत् ।
50) न॒ये॒ दा॒त्मान॑ मा॒त्मान॑-न्नये-न्नये दा॒त्मान᳚म् ।
॥ 4 ॥ (50/55)
1) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व ।
2) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ ।
3) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति ।
3) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
4) अ॒र्प॒य॒ति॒ यदि॒ यद्य॑र्पय त्यर्पयति॒ यदि॑ ।
5) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
6) का॒मये॑त॒ यज॑मानं॒-यँज॑मान-ङ्का॒मये॑त का॒मये॑त॒ यज॑मानम् ।
7) यज॑मानं-यँज्ञयश॒सेन॑ यज्ञयश॒सेन॒ यज॑मानं॒-यँज॑मानं-यँज्ञयश॒सेन॑ ।
8) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् ।
8) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
9) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ ।
10) इत्य॑न्त॒रा ऽन्त॒ रेतीत्य॑न्त॒रा ।
11) अ॒न्त॒रा स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने अ॑न्त॒रा ऽन्त॒रा स॑दोहविर्धा॒ने ।
12) स॒दो॒ह॒वि॒र्धा॒ने तिष्ठ॒ग्ग्॒ स्तिष्ठन्᳚ थ्सदोहविर्धा॒ने स॑दोहविर्धा॒ने तिष्ठन्न्॑ ।
12) स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः - ह॒वि॒र्धा॒ने ।
13) तिष्ठ॒ न्नवाव॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्नव॑ ।
14) अव॑ नये-न्नये॒ दवाव॑ नयेत् ।
15) न॒ये॒-द्यज॑मानं॒-यँज॑मान-न्नये-न्नये॒-द्यज॑मानम् ।
16) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
17) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ ।
18) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति ।
18) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
19) अ॒र्प॒य॒ति॒ यदि॒ यद्य॑र्पय त्यर्पयति॒ यदि॑ ।
20) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
21) का॒मये॑त सद॒स्या᳚-न्थ्सद॒स्या᳚न् का॒मये॑त का॒मये॑त सद॒स्यान्॑ ।
22) स॒द॒स्यान्॑. यज्ञयश॒सेन॑ यज्ञयश॒सेन॑ सद॒स्या᳚-न्थ्सद॒स्यान्॑. यज्ञयश॒सेन॑ ।
23) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् ।
23) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
24) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ ।
25) इति॒ सद॒-स्सद॒ इतीति॒ सदः॑ ।
26) सद॑ आ॒लभ्या॒ लभ्य॒ सद॒-स्सद॑ आ॒लभ्य॑ ।
27) आ॒लभ्या वावा॒ लभ्या॒ लभ्याव॑ ।
27) आ॒लभ्येत्या᳚ - लभ्य॑ ।
28) अव॑ नये-न्नये॒ दवाव॑ नयेत् ।
29) न॒ये॒-थ्स॒द॒स्या᳚-न्थ्सद॒स्या᳚-न्नये-न्नये-थ्सद॒स्यान्॑ ।
30) स॒द॒स्या॑ ने॒वैव स॑द॒स्या᳚-न्थ्सद॒स्या॑ ने॒व ।
31) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ ।
32) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति ।
32) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ ।
33) अ॒र्प॒य॒तीत्य॑र्पयति ।
॥ 5 ॥ (33/40)
॥ अ. 1 ॥
1) आयु॒-र्वै वा आयु॒ रायु॒-र्वै ।
2) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
3) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञस्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
4) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
5) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः ।
6) ध्रु॒व उ॑त्त॒म उ॑त्त॒मो ध्रु॒वो ध्रु॒व उ॑त्त॒मः ।
7) उ॒त्त॒मो ग्रहा॑णा॒-ङ्ग्रहा॑णा मुत्त॒म उ॑त्त॒मो ग्रहा॑णाम् ।
7) उ॒त्त॒म इत्यु॑त् - त॒मः ।
8) ग्रहा॑णा-ङ्गृह्यते गृह्यते॒ ग्रहा॑णा॒-ङ्ग्रहा॑णा-ङ्गृह्यते ।
9) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् ।
10) तस्मा॒ दायु॒ रायु॒ष् टस्मा॒-त्तस्मा॒ दायुः॑ ।
11) आयुः॑ प्रा॒णाना᳚-म्प्रा॒णाना॒ मायु॒ रायुः॑ प्रा॒णाना᳚म् ।
12) प्रा॒णाना॑ मुत्त॒म मु॑त्त॒म-म्प्रा॒णाना᳚-म्प्रा॒णाना॑ मुत्त॒मम् ।
12) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् ।
13) उ॒त्त॒म-म्मू॒र्धान॑-म्मू॒र्धान॑ मुत्त॒म मु॑त्त॒म-म्मू॒र्धान᳚म् ।
13) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
14) मू॒र्धान॑-न्दि॒वो दि॒वो मू॒र्धान॑-म्मू॒र्धान॑-न्दि॒वः ।
15) दि॒वो अ॑र॒ति म॑र॒ति-न्दि॒वो दि॒वो अ॑र॒तिम् ।
16) अ॒र॒ति-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॑र॒ति म॑र॒ति-म्पृ॑थि॒व्याः ।
17) पृ॒थि॒व्या इतीति॑ पृथि॒व्याः पृ॑थि॒व्या इति॑ ।
18) इत्या॑हा॒हे तीत्या॑ह ।
19) आ॒ह॒ मू॒र्धान॑-म्मू॒र्धान॑ माहाह मू॒र्धान᳚म् ।
20) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व ।
21) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
22) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् ।
23) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति ।
24) क॒रो॒ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्क॑रोति करोति वैश्वान॒रम् ।
25) वै॒श्वा॒न॒र मृ॒ताय॒ र्ताय॑ वैश्वान॒रं-वैँ᳚श्वान॒र मृ॒ताय॑ ।
26) ऋ॒ताय॑ जा॒त-ञ्जा॒त मृ॒ताय॒ र्ताय॑ जा॒तम् ।
27) जा॒त म॒ग्नि म॒ग्नि-ञ्जा॒त-ञ्जा॒त म॒ग्निम् ।
28) अ॒ग्नि मिती त्य॒ग्नि म॒ग्नि मिति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र मा॑हाह वैश्वान॒रम् ।
31) वै॒श्वा॒न॒रग्ं हि हि वै᳚श्वान॒रं-वैँ᳚श्वान॒रग्ं हि ।
32) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या ।
33) दे॒वत॒या ऽऽयु॒ रायु॑-र्दे॒वत॑या दे॒वत॒या ऽऽयुः॑ ।
34) आयु॑ रुभ॒यतो॑वैश्वानर उभ॒यतो॑वैश्वानर॒ आयु॒ रायु॑ रुभ॒यतो॑वैश्वानरः ।
35) उ॒भ॒यतो॑वैश्वानरो गृह्यते गृह्यत उभ॒यतो॑वैश्वानर उभ॒यतो॑वैश्वानरो गृह्यते ।
35) उ॒भ॒यतो॑वैश्वानर॒ इत्यु॑भ॒यतः॑ - वै॒श्वा॒न॒रः॒ ।
36) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् ।
37) तस्मा॑ दुभ॒यत॑ उभ॒यत॒ स्तस्मा॒-त्तस्मा॑ दुभ॒यतः॑ ।
38) उ॒भ॒यतः॑ प्रा॒णाः प्रा॒णा उ॑भ॒यत॑ उभ॒यतः॑ प्रा॒णाः ।
39) प्रा॒णा अ॒धस्ता॑ द॒धस्ता᳚-त्प्रा॒णाः प्रा॒णा अ॒धस्ता᳚त् ।
39) प्रा॒णा इति॑ प्र - अ॒नाः ।
40) अ॒धस्ता᳚च् च चा॒धस्ता॑ द॒धस्ता᳚च् च ।
41) चो॒परि॑ष्टा दु॒परि॑ष्टाच् च चो॒परि॑ष्टात् ।
42) उ॒परि॑ष्टाच् च चो॒परि॑ष्टा दु॒परि॑ष्टाच् च ।
43) चा॒र्धिनो॒ ऽर्धिन॑श्च चा॒र्धिनः॑ ।
44) अ॒र्धिनो॒ ऽन्ये᳚(1॒) ऽन्ये᳚ ऽर्धिनो॒ ऽर्धिनो॒ ऽन्ये ।
45) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ ।
46) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ ।
47) गृ॒ह्यन्ते॒ ऽर्ध्य॑र्धी गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ऽर्धी ।
48) अ॒र्धी ध्रु॒वो ध्रु॒वो᳚(1॒) ऽर्ध्य॑र्धी ध्रु॒वः ।
49) ध्रु॒व स्तस्मा॒-त्तस्मा᳚-द्ध्रु॒वो ध्रु॒व स्तस्मा᳚त् ।
50) तस्मा॑ द॒र्ध्य॑र्धी तस्मा॒-त्तस्मा॑ द॒र्धी ।
॥ 6 ॥ (50/55)
1) अ॒र्ध्यवा॒ ंअवा॑ ंअ॒र्ध्य॑ र्ध्यवां॑ ।
2) अवा᳚-म्प्रा॒णः प्रा॒णो ऽवा॒ ंअवा᳚-म्प्रा॒णः ।
3) प्रा॒णो᳚ ऽन्येषा॑ म॒न्येषा᳚-म्प्रा॒णः प्रा॒णो᳚ ऽन्येषा᳚म् ।
3) प्रा॒ण इति॑ प्र - अ॒नः ।
4) अ॒न्येषा᳚-म्प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्येषा॑ म॒न्येषा᳚-म्प्रा॒णाना᳚म् ।
5) प्रा॒णाना॒ मुपो᳚प्त॒ उपो᳚प्ते प्रा॒णाना᳚-म्प्रा॒णाना॒ मुपो᳚प्ते ।
5) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् ।
6) उपो᳚प्ते॒ ऽन्ये᳚ ऽन्य उपो᳚प्त॒ उपो᳚प्ते॒ ऽन्ये ।
6) उपो᳚प्त॒ इत्युप॑ - उ॒प्ते॒ ।
7) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ ।
8) ग्रहा᳚-स्सा॒द्यन्ते॑ सा॒द्यन्ते॒ ग्रहा॒ ग्रहा᳚-स्सा॒द्यन्ते᳚ ।
9) सा॒द्यन्ते ऽनु॑पो॒प्ते ऽनु॑पोप्ते सा॒द्यन्ते॑ सा॒द्यन्ते ऽनु॑पोप्ते ।
10) अनु॑पोप्ते ध्रु॒वो ध्रु॒वो ऽनु॑पो॒प्ते ऽनु॑पोप्ते ध्रु॒वः ।
10) अनु॑पोप्त॒ इत्यनु॑प - उ॒प्ते॒ ।
11) ध्रु॒व स्तस्मा॒-त्तस्मा᳚-द्ध्रु॒वो ध्रु॒व स्तस्मा᳚त् ।
12) तस्मा॑ द॒स्थ्ना ऽस्थ्ना तस्मा॒-त्तस्मा॑ द॒स्थ्ना ।
13) अ॒स्थ्ना ऽन्या अ॒न्या अ॒स्थ्ना ऽस्थ्ना ऽन्याः ।
14) अ॒न्याः प्र॒जाः प्र॒जा अ॒न्या अ॒न्याः प्र॒जाः ।
15) प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति प्रति॒तिष्ठ॑न्ति प्र॒जाः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति ।
15) प्र॒जा इति॑ प्र - जाः ।
16) प्र॒ति॒तिष्ठ॑न्ति मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेन॑ प्रति॒तिष्ठ॑न्ति प्रति॒तिष्ठ॑न्ति मा॒ग्ं॒सेन॑ ।
16) प्र॒ति॒तिष्ठ॒न्तीति॑ प्रति - तिष्ठ॑न्ति ।
17) मा॒ग्ं॒से ना॒न्या अ॒न्या मा॒ग्ं॒सेन॑ मा॒ग्ं॒से ना॒न्याः ।
18) अ॒न्या असु॑रा॒ असु॑रा अ॒न्या अ॒न्या असु॑राः ।
19) असु॑रा॒ वै वा असु॑रा॒ असु॑रा॒ वै ।
20) वा उ॑त्तर॒त उ॑त्तर॒तो वै वा उ॑त्तर॒तः ।
21) उ॒त्त॒र॒तः पृ॑थि॒वी-म्पृ॑थि॒वी मु॑त्तर॒त उ॑त्तर॒तः पृ॑थि॒वीम् ।
21) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः ।
22) पृ॒थि॒वी-म्प॒र्याचि॑कीर्ष-न्प॒र्याचि॑कीर्ष-न्पृथि॒वी-म्पृ॑थि॒वी-म्प॒र्याचि॑कीर्षन्न् ।
23) प॒र्याचि॑कीर्ष॒-न्ता-न्ता-म्प॒र्याचि॑कीर्ष-न्प॒र्याचि॑कीर्ष॒-न्ताम् ।
23) प॒र्याचि॑कीर्ष॒न्निति॑ परि - आचि॑कीर्षन्न् ।
24) ता-न्दे॒वा दे॒वा स्ता-न्ता-न्दे॒वाः ।
25) दे॒वा ध्रु॒वेण॑ ध्रु॒वेण॑ दे॒वा दे॒वा ध्रु॒वेण॑ ।
26) ध्रु॒वेणा॑ दृह-न्नदृह-न्ध्रु॒वेण॑ ध्रु॒वेणा॑ दृहन्न् ।
27) अ॒दृ॒ह॒-न्त-त्तद॑दृह-न्नदृह॒-न्तत् ।
28) त-द्ध्रु॒वस्य॑ ध्रु॒वस्य॒ त-त्त-द्ध्रु॒वस्य॑ ।
29) ध्रु॒वस्य॑ ध्रुव॒त्व-न्ध्रु॑व॒त्व-न्ध्रु॒वस्य॑ ध्रु॒वस्य॑ ध्रुव॒त्वम् ।
30) ध्रु॒व॒त्वं-यँ-द्य-द्ध्रु॑व॒त्व-न्ध्रु॑व॒त्वं-यँत् ।
30) ध्रु॒व॒त्वमिति॑ ध्रुव - त्वम् ।
31) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः ।
32) ध्रु॒व उ॑त्तर॒त उ॑त्तर॒तो ध्रु॒वो ध्रु॒व उ॑त्तर॒तः ।
33) उ॒त्त॒र॒त-स्सा॒द्यते॑ सा॒द्यत॑ उत्तर॒त उ॑त्तर॒त-स्सा॒द्यते᳚ ।
33) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः ।
34) सा॒द्यते॒ धृत्यै॒ धृत्यै॑ सा॒द्यते॑ सा॒द्यते॒ धृत्यै᳚ ।
35) धृत्या॒ आयु॒ रायु॒-र्धृत्यै॒ धृत्या॒ आयुः॑ ।
36) आयु॒-र्वै वा आयु॒ रायु॒-र्वै ।
37) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
38) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
39) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
40) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः ।
41) ध्रु॒व आ॒त्मा ऽऽत्मा ध्रु॒वो ध्रु॒व आ॒त्मा ।
42) आ॒त्मा होता॒ होता॒ ऽऽत्मा ऽऽत्मा होता᳚ ।
43) होता॒ य-द्यद्धोता॒ होता॒ यत् ।
44) यद्धो॑तृचम॒से हो॑तृचम॒से य-द्यद्धो॑तृचम॒से ।
45) हो॒तृ॒च॒म॒से ध्रु॒व-न्ध्रु॒वग्ं हो॑तृचम॒से हो॑तृचम॒से ध्रु॒वम् ।
45) हो॒तृ॒च॒म॒स इति॑ होतृ - च॒म॒से ।
46) ध्रु॒व म॑व॒नय॑ त्यव॒नय॑ति ध्रु॒व-न्ध्रु॒व म॑व॒नय॑ति ।
47) अ॒व॒नय॑ त्या॒त्म-न्ना॒त्म-न्न॑व॒नय॑ त्यव॒नय॑ त्या॒त्मन्न् ।
47) अ॒व॒नय॒तीत्य॑व - नय॑ति ।
48) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व ।
49) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ ।
50) य॒ज्ञ स्यायु॒ रायु॑-र्य॒ज्ञस्य॑ य॒ज्ञ स्यायुः॑ ।
॥ 7 ॥ (50/62)
1) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति ।
2) द॒धा॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधाति दधाति पु॒रस्ता᳚त् ।
3) पु॒रस्ता॑ दु॒क्थ स्यो॒क्थस्य॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒क्थस्य॑ ।
4) उ॒क्थस्या॑ व॒नीयो॑ ऽव॒नीय॑ उ॒क्थ स्यो॒क्थस्या॑ व॒नीयः॑ ।
5) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ ।
5) अ॒व॒नीय॒ इत्य॑व - नीयः॑ ।
6) इत्या॑हु राहु॒ रिती त्या॑हुः ।
7) आ॒हुः॒ पु॒रस्ता᳚-त्पु॒रस्ता॑ दाहु राहुः पु॒रस्ता᳚त् ।
8) पु॒रस्ता॒ द्धि हि पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धि ।
9) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः ।
10) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते ।
11) भु॒ङ्क्ते म॑द्ध्य॒तो म॑द्ध्य॒तो भु॒ङ्क्ते भु॒ङ्क्ते म॑द्ध्य॒तः ।
12) म॒द्ध्य॒तो॑ ऽव॒नीयो॑ ऽव॒नीयो॑ मद्ध्य॒तो म॑द्ध्य॒तो॑ ऽव॒नीयः॑ ।
13) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ ।
13) अ॒व॒नीय॒ इत्य॑व - नीयः॑ ।
14) इत्या॑हु राहु॒ रिती त्या॑हुः ।
15) आ॒हु॒-र्म॒द्ध्य॒मेन॑ मद्ध्य॒मे ना॑हु राहु-र्मद्ध्य॒मेन॑ ।
16) म॒द्ध्य॒मेन॒ हि हि म॑द्ध्य॒मेन॑ मद्ध्य॒मेन॒ हि ।
17) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः ।
18) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते ।
19) भु॒ङ्क्त उ॑त्तरा॒र्ध उ॑त्तरा॒र्धे भु॒ङ्क्ते भु॒ङ्क्त उ॑त्तरा॒र्धे ।
20) उ॒त्त॒रा॒र्धे॑ ऽव॒नीयो॑ ऽव॒नीय॑ उत्तरा॒र्ध उ॑त्तरा॒र्धे॑ ऽव॒नीयः॑ ।
20) उ॒त्त॒रा॒र्ध इत्यु॑त्तर - अ॒र्धे ।
21) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ ।
21) अ॒व॒नीय॒ इत्य॑व - नीयः॑ ।
22) इत्या॑हु राहु॒ रिती त्या॑हुः ।
23) आ॒हु॒ रु॒त्त॒मे नो᳚त्त॒मेना॑हु राहु रुत्त॒मेन॑ ।
24) उ॒त्त॒मेन॒ हि ह्यु॑त्त॒मे नो᳚त्त॒मेन॒ हि ।
24) उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ ।
25) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः ।
26) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते ।
27) भु॒ङ्क्ते वै᳚श्वदे॒व्यां-वैँ᳚श्वदे॒व्या-म्भु॒ङ्क्ते भु॒ङ्क्ते वै᳚श्वदे॒व्याम् ।
28) वै॒श्व॒दे॒व्या मृ॒च्यृ॑चि वै᳚श्वदे॒व्यां-वैँ᳚श्वदे॒व्या मृ॒चि ।
28) वै॒श्व॒दे॒व्यामिति॑ वैश्व - दे॒व्याम् ।
29) ऋ॒चि श॒स्यमा॑नायाग्ं श॒स्यमा॑नाया मृ॒च्यृ॑चि श॒स्यमा॑नायाम् ।
30) श॒स्यमा॑नाया॒ मवाव॑ श॒स्यमा॑नायाग्ं श॒स्यमा॑नाया॒ मव॑ ।
31) अव॑ नयति नय॒ त्यवाव॑ नयति ।
32) न॒य॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ नयति नयति वैश्वदे॒व्यः॑ ।
33) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै ।
33) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ ।
34) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
35) प्र॒जाः प्र॒जासु॑ प्र॒जासु॑ प्र॒जाः प्र॒जाः प्र॒जासु॑ ।
35) प्र॒जा इति॑ प्र - जाः ।
36) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व ।
36) प्र॒जास्विति॑ प्र - जासु॑ ।
37) ए॒वायु॒ रायु॑ रे॒वै वायुः॑ ।
38) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति ।
39) द॒धा॒तीति॑ दधाति ।
॥ 8 ॥ (39/48)
॥ अ. 2 ॥
1) य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै ।
2) वै दे॒वा दे॒वा वै वै दे॒वाः ।
3) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
4) सु॒व॒र्गमिति॑ सुवः - गम् ।
5) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
6) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
7) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त ।
8) अ॒म॒न्य॒न्त॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अमन्यन्ता मन्यन्त मनु॒ष्याः᳚ ।
9) म॒नु॒ष्या॑ नो नो मनु॒ष्या॑ मनु॒ष्या॑ नः ।
10) नो॒ ऽन्वाभ॑विष्य न्त्य॒न्वाभ॑विष्यन्ति नो नो॒ ऽन्वाभ॑विष्यन्ति ।
11) अ॒न्वाभ॑विष्य॒ न्तीती त्य॒न्वाभ॑विष्य न्त्य॒न्वाभ॑विष्य॒ न्तीति॑ ।
11) अ॒न्वाभ॑विष्य॒न्तीत्य॑नु - आभ॑विष्यन्ति ।
12) इति॒ ते त इतीति॒ ते ।
13) ते सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॒ ते ते सं॑वँथ्स॒रेण॑ ।
14) सं॒वँ॒थ्स॒रेण॑ योपयि॒त्वा यो॑पयि॒त्वा सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॑ योपयि॒त्वा ।
14) सं॒वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
15) यो॒प॒यि॒त्वा सु॑व॒र्गग्ं सु॑व॒र्गं-योँ॑पयि॒त्वा यो॑पयि॒त्वा सु॑व॒र्गम् ।
16) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
16) सु॒व॒र्गमिति॑ सुवः - गम् ।
17) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
18) आ॒य॒-न्त-न्त मा॑य-न्नाय॒-न्तम् ।
19) त मृष॑य॒ ऋष॑य॒ स्त-न्त मृष॑यः ।
20) ऋष॑य ऋतुग्र॒हैर्-ऋ॑तुग्र॒हैर्-ऋष॑य॒ ऋष॑य ऋतुग्र॒हैः ।
21) ऋ॒तु॒ग्र॒है रे॒वैव र्तु॑ग्र॒हैर्-ऋ॑तुग्र॒है रे॒व ।
21) ऋ॒तु॒ग्र॒हैरित्यृ॑तु - ग्र॒हैः ।
22) ए॒वान् वन् वे॒वैवानु॑ ।
23) अनु॒ प्र प्राण्वनु॒ प्र ।
24) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् ।
25) अ॒जा॒न॒न्॒. य-द्यद॑जान-न्नजान॒न्॒. यत् ।
26) यदृ॑तुग्र॒हा ऋ॑तुग्र॒हा य-द्यदृ॑तुग्र॒हाः ।
27) ऋ॒तु॒ग्र॒हा गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ऋतुग्र॒हा ऋ॑तुग्र॒हा गृ॒ह्यन्ते᳚ ।
27) ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः ।
28) गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ ।
29) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
29) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
30) लो॒कस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै ।
31) प्रज्ञा᳚त्यै॒ द्वाद॑श॒ द्वाद॑श॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ द्वाद॑श ।
31) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
32) द्वाद॑श गृह्यन्ते गृह्यन्ते॒ द्वाद॑श॒ द्वाद॑श गृह्यन्ते ।
33) गृ॒ह्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श गृह्यन्ते गृह्यन्ते॒ द्वाद॑श ।
34) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
35) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः ।
36) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ संवँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रस्य॑ ।
36) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
37) सं॒वँ॒थ्स॒रस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ प्रज्ञा᳚त्यै ।
37) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
38) प्रज्ञा᳚त्यै स॒ह स॒ह प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै स॒ह ।
38) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
39) स॒ह प्र॑थ॒मौ प्र॑थ॒मौ स॒ह स॒ह प्र॑थ॒मौ ।
40) प्र॒थ॒मौ गृ॑ह्येते गृह्येते प्रथ॒मौ प्र॑थ॒मौ गृ॑ह्येते ।
41) गृ॒ह्ये॒ते॒ स॒ह स॒ह गृ॑ह्येते गृह्येते स॒ह ।
41) गृ॒ह्ये॒ते॒ इति॑ गृह्येते ।
42) स॒होत्त॒मा वु॑त्त॒मौ स॒ह स॒होत्त॒मौ ।
43) उ॒त्त॒मौ तस्मा॒-त्तस्मा॑ दुत्त॒मा वु॑त्त॒मौ तस्मा᳚त् ।
43) उ॒त्त॒मावित्यु॑त् - त॒मौ ।
44) तस्मा॒-द्द्वौद्वौ॒ द्वौद्वौ॒ तस्मा॒-त्तस्मा॒-द्द्वौद्वौ᳚ ।
45) द्वौद्वा॑ वृ॒तू ऋ॒तू द्वौद्वौ॒ द्वौद्वा॑ वृ॒तू ।
45) द्वौद्वा॒विति॒ द्वौ - द्वौ॒ ।
46) ऋ॒तू उ॑भ॒यतो॑मुख मुभ॒यतो॑मुख मृ॒तू ऋ॒तू उ॑भ॒यतो॑मुखम् ।
46) ऋ॒तू इतृ॒तू ।
47) उ॒भ॒यतो॑मुख मृतुपा॒त्र मृ॑तुपा॒त्र मु॑भ॒यतो॑मुख मुभ॒यतो॑मुख मृतुपा॒त्रम् ।
47) उ॒भ॒यतो॑मुख॒मित्यु॑भ॒यतः॑ - मु॒ख॒म् ।
48) ऋ॒तु॒पा॒त्र-म्भ॑वति भव त्यृतुपा॒त्र मृ॑तुपा॒त्र-म्भ॑वति ।
48) ऋ॒तु॒पा॒त्रमित्यृ॑तु - पा॒त्रम् ।
49) भ॒व॒ति॒ कः को भ॑वति भवति॒ कः ।
50) को हि हि कः को हि ।
॥ 9 ॥ (50/67)
1) हि त-त्तद्धि हि तत् ।
2) त-द्वेद॒ वेद॒ त-त्त-द्वेद॑ ।
3) वेद॒ यतो॒ यतो॒ वेद॒ वेद॒ यतः॑ ।
4) यत॑ ऋतू॒ना मृ॑तू॒नां-यँतो॒ यत॑ ऋतू॒नाम् ।
5) ऋ॒तू॒ना-म्मुख॒-म्मुख॑ मृतू॒ना मृ॑तू॒ना-म्मुख᳚म् ।
6) मुख॑ मृ॒तुन॒ र्तुना॒ मुख॒-म्मुख॑ मृ॒तुना᳚ ।
7) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र ।
8) प्रे ह्ये᳚ष्य॒ प्र प्रेष्य॑ ।
9) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ ।
10) इति॒ ष-ट्थ्षडितीति॒ षट् ।
11) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ ।
12) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह ।
13) आ॒ह॒ ष-ट्थ्षडा॑ हाह॒ षट् ।
14) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
15) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
16) ऋ॒तव॑ ऋ॒तू नृ॒तू नृ॒तव॑ ऋ॒तव॑ ऋ॒तून् ।
17) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व ।
18) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
19) प्री॒णा॒ त्यृ॒तुभिर्॑. ऋ॒तुभिः॑ प्रीणाति प्रीणा त्यृ॒तुभिः॑ ।
20) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ ।
20) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
21) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः ।
22) च॒तु श्चतु॑ष्पद॒ श्चतु॑ष्पद श्च॒तु श्च॒तु श्चतु॑ष्पदः ।
23) चतु॑ष्पद ए॒वैव चतु॑ष्पद॒ श्चतु॑ष्पद ए॒व ।
23) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
24) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
25) प॒शू-न्प्री॑णाति प्रीणाति प॒शू-न्प॒शू-न्प्री॑णाति ।
26) प्री॒णा॒ति॒ द्वि-र्द्विः प्री॑णाति प्रीणाति॒ द्विः ।
27) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ ।
28) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ ।
29) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह ।
30) आ॒ह॒ द्वि॒पदो᳚ द्वि॒पद॑ आहाह द्वि॒पदः॑ ।
31) द्वि॒पद॑ ए॒वैव द्वि॒पदो᳚ द्वि॒पद॑ ए॒व ।
31) द्वि॒पद॒ इति॑ द्वि - पदः॑ ।
32) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
33) प्री॒णा॒ त्यृ॒तुन॒ र्तुना᳚ प्रीणाति प्रीणा त्यृ॒तुना᳚ ।
34) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र ।
35) प्रेष्ये᳚ष्य॒ प्र प्रेष्य॑ ।
36) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ ।
37) इति॒ ष-ट्थ्षडितीति॒ षट् ।
38) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ ।
39) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह ।
40) आ॒ह॒ र्तुभिर्॑. ऋ॒तुभि॑ राहाह॒ र्तुभिः॑ ।
41) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ ।
41) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
42) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः ।
43) च॒तु स्तस्मा॒-त्तस्मा᳚च् च॒तु श्च॒तु स्तस्मा᳚त् ।
44) तस्मा॒च् चतु॑ष्पाद॒ श्चतु॑ष्पाद॒ स्तस्मा॒-त्तस्मा॒च् चतु॑ष्पादः ।
45) चतु॑ष्पादः प॒शवः॑ प॒शव॒ श्चतु॑ष्पाद॒ श्चतु॑ष्पादः प॒शवः॑ ।
45) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ ।
46) प॒शव॑ ऋ॒तू नृ॒तू-न्प॒शवः॑ प॒शव॑ ऋ॒तून् ।
47) ऋ॒तू नुपोपा॒ र्तू नृ॒तू नुप॑ ।
48) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति ।
49) जी॒व॒न्ति॒ द्वि-र्द्वि-र्जी॑वन्ति जीवन्ति॒ द्विः ।
50) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ ।
॥ 10 ॥ (50/55)
1) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ ।
2) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह ।
3) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् ।
4) तस्मा᳚-द्द्वि॒पादो᳚ द्वि॒पाद॒ स्तस्मा॒-त्तस्मा᳚-द्द्वि॒पादः॑ ।
5) द्वि॒पाद॒ श्चतु॑ष्पद॒ श्चतु॑ष्पदो द्वि॒पादो᳚ द्वि॒पाद॒ श्चतु॑ष्पदः ।
5) द्वि॒पाद॒ इति॑ द्वि - पादः॑ ।
6) चतु॑ष्पदः प॒शू-न्प॒शूग् श्चतु॑ष्पद॒ श्चतु॑ष्पदः प॒शून् ।
6) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
7) प॒शू नुपोप॑ प॒शू-न्प॒शू नुप॑ ।
8) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति ।
9) जी॒व॒ न्त्यृ॒तुन॒ र्तुना॑ जीवन्ति जीव न्त्यृ॒तुना᳚ ।
10) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र ।
11) प्रेष्ये᳚ष्य॒ प्र प्रेष्य॑ ।
12) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ ।
13) इति॒ ष-ट्थ्षडितीति॒ षट् ।
14) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ ।
15) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह ।
16) आ॒ह॒ र्तुभिर्॑. ऋ॒तुभि॑ राहाह॒ र्तुभिः॑ ।
17) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ ।
17) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
18) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः ।
19) च॒तु-र्द्वि-र्द्वि श्च॒तु श्च॒तु-र्द्विः ।
20) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ ।
21) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ ।
22) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह ।
23) आ॒हा॒ क्रम॑ण मा॒क्रम॑ण माहा हा॒क्रम॑णम् ।
24) आ॒क्रम॑ण मे॒वैवा क्रम॑ण मा॒क्रम॑ण मे॒व ।
24) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् ।
25) ए॒व त-त्तदे॒ वैव तत् ।
26) त-थ्सेतु॒ग्ं॒ सेतु॒-न्त-त्त-थ्सेतु᳚म् ।
27) सेतुं॒-यँज॑मानो॒ यज॑मान॒-स्सेतु॒ग्ं॒ सेतुं॒-यँज॑मानः ।
28) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते ।
29) कु॒रु॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुरुते कुरुते सुव॒र्गस्य॑ ।
30) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
30) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
31) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
32) सम॑ष्ट्यै॒ न न सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ न ।
32) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
33) नान्यो᳚ ऽन्यो न नान्यः ।
34) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् ।
35) अ॒न्य मन्वन् व॒न्य म॒न्य मनु॑ ।
36) अनु॒ प्र प्राण्वनु॒ प्र ।
37) प्र प॑द्येत पद्येत॒ प्र प्र प॑द्येत ।
38) प॒द्ये॒त॒ य-द्य-त्प॑द्येत पद्येत॒ यत् ।
39) यद॒न्यो᳚ ऽन्यो य-द्यद॒न्यः ।
40) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् ।
41) अ॒न्य म॑नुप्र॒पद्ये॑ता नुप्र॒पद्ये॑ता॒ न्य म॒न्य म॑नुप्र॒पद्ये॑त ।
42) अ॒नु॒प्र॒पद्ये॑त॒ र्तुर्-ऋ॒तु र॑नुप्र॒पद्ये॑ता नुप्र॒पद्ये॑त॒ र्तुः ।
42) अ॒नु॒प्र॒पद्ये॒तेत्य॑नु - प्र॒पद्ये॑त ।
43) ऋ॒तुर्-ऋ॒तु मृ॒तु मृ॒तुर्-ऋ॒तुर्-ऋ॒तुम् ।
44) ऋ॒तु मन्वन् वृ॒तु मृ॒तु मनु॑ ।
45) अनु॒ प्र प्राण्वनु॒ प्र ।
46) प्र प॑द्येत पद्येत॒ प्र प्र प॑द्येत ।
47) प॒द्ये॒त॒ र्तव॑ ऋ॒तवः॑ पद्येत पद्येत॒ र्तवः॑ ।
48) ऋ॒तवो॒ मोहु॑का॒ मोहु॑का ऋ॒तव॑ ऋ॒तवो॒ मोहु॑काः ।
49) मोहु॑का-स्स्यु-स्स्यु॒-र्मोहु॑का॒ मोहु॑का-स्स्युः ।
50) स्युः॒ प्रसि॑द्ध॒-म्प्रसि॑द्धग्ग् स्यु-स्स्युः॒ प्रसि॑द्धम् ।
॥ 11 ॥ (50/57)
1) प्रसि॑द्ध मे॒वैव प्रसि॑द्ध॒-म्प्रसि॑द्ध मे॒व ।
1) प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् ।
2) ए॒वाद्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒वै वाद्ध्व॒र्युः ।
3) अ॒द्ध्व॒र्यु-र्दक्षि॑णेन॒ दक्षि॑णे नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्दक्षि॑णेन ।
4) दक्षि॑णेन॒ प्र प्र दक्षि॑णेन॒ दक्षि॑णेन॒ प्र ।
5) प्र प॑द्यते पद्यते॒ प्र प्र प॑द्यते ।
6) प॒द्य॒ते॒ प्रसि॑द्ध॒-म्प्रसि॑द्ध-म्पद्यते पद्यते॒ प्रसि॑द्धम् ।
7) प्रसि॑द्ध-म्प्रतिप्रस्था॒ता प्र॑तिप्रस्था॒ता प्रसि॑द्ध॒-म्प्रसि॑द्ध-म्प्रतिप्रस्था॒ता ।
7) प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् ।
8) प्र॒ति॒प्र॒स्था॒ तोत्त॑रे॒ णोत्त॑रेण प्रतिप्रस्था॒ता प्र॑तिप्रस्था॒ तोत्त॑रेण ।
8) प्र॒ति॒प्र॒स्था॒तेति॑ प्रति - प्र॒स्था॒ता ।
9) उत्त॑रेण॒ तस्मा॒-त्तस्मा॒ दुत्त॑रे॒ णोत्त॑रेण॒ तस्मा᳚त् ।
9) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
10) तस्मा॑ दादि॒त्य आ॑दि॒त्य स्तस्मा॒-त्तस्मा॑ दादि॒त्यः ।
11) आ॒दि॒त्य ष्ष-ट्थ्षडा॑दि॒त्य आ॑दि॒त्य ष्षट् ।
12) षण् मा॒सो मा॒स ष्ष-ट्थ्षण् मा॒सः ।
13) मा॒सो दक्षि॑णेन॒ दक्षि॑णेन मा॒सो मा॒सो दक्षि॑णेन ।
14) दक्षि॑णे नैत्येति॒ दक्षि॑णेन॒ दक्षि॑णेनैति ।
15) ए॒ति॒ ष-ट्थ्षडे᳚ त्येति॒ षट् ।
16) षडुत्त॑रे॒ णोत्त॑रेण॒ ष-ट्थ्ष डुत्त॑रेण ।
17) उत्त॑रे णोपया॒मगृ॑हीत उपया॒मगृ॑हीत॒ उत्त॑रे॒ णोत्त॑रे णोपया॒मगृ॑हीतः ।
17) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
18) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि ।
18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ ।
19) अ॒सि॒ स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्पो᳚ ऽस्यसि स॒ग्ं॒सर्पः॑ ।
20) स॒ग्ं॒सर्पो᳚ ऽस्यसि स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्पो॑ ऽसि ।
20) स॒ग्ं॒सर्प॒ इति॑ सं - सर्पः॑ ।
21) अ॒स्य॒ग्ं॒ह॒स्प॒त्या याग्ं॑हस्प॒त्याया᳚ स्य स्यग्ंहस्प॒त्याय॑ ।
22) अ॒ग्ं॒ह॒स्प॒त्याय॑ त्वा त्वा ऽग्ंहस्प॒त्या याग्ं॑हस्प॒त्याय॑ त्वा ।
22) अ॒ग्ं॒ह॒स्प॒त्यायेत्यग्ं॑हः - प॒त्याय॑ ।
23) त्वेतीति॑ त्वा॒ त्वेति॑ ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒हा स्त्यस्त्या॑ हा॒हास्ति॑ ।
26) अस्ति॑ त्रयोद॒श स्त्र॑योद॒शो ऽस्त्यस्ति॑ त्रयोद॒शः ।
27) त्र॒यो॒द॒शो मासो॒ मास॑ स्त्रयोद॒श स्त्र॑योद॒शो मासः॑ ।
27) त्र॒यो॒द॒श इति॑ त्रयः - द॒शः ।
28) मास॒ इतीति॒ मासो॒ मास॒ इति॑ ।
29) इत्या॑हु राहु॒ रिती त्या॑हुः ।
30) आ॒हु॒ स्त-न्तमा॑हु राहु॒ स्तम् ।
31) तमे॒वैव त-न्तमे॒व ।
32) ए॒व त-त्तदे॒ वैव तत् ।
33) त-त्प्री॑णाति प्रीणाति॒ त-त्त-त्प्री॑णाति ।
34) प्री॒णा॒तीति॑ प्रीणाति ।
॥ 12 ॥ (34/43)
॥ अ. 3 ॥
1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
1) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
2) वा ए॒त ए॒ते वै वा ए॒ते ।
3) ए॒ते लो॒काय॑ लो॒कायै॒त ए॒ते लो॒काय॑ ।
4) लो॒काय॑ गृह्यन्ते गृह्यन्ते लो॒काय॑ लो॒काय॑ गृह्यन्ते ।
5) गृ॒ह्य॒न्ते॒ य-द्य-द्गृ॑ह्यन्ते गृह्यन्ते॒ यत् ।
6) यदृ॑तुग्र॒हा ऋ॑तुग्र॒हा य-द्यदृ॑तुग्र॒हाः ।
7) ऋ॒तु॒ग्र॒हा ज्योति॒-र्ज्योतिर्॑. ऋतुग्र॒हा ऋ॑तुग्र॒हा ज्योतिः॑ ।
7) ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः ।
8) ज्योति॑ रिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ज्योति॒-र्ज्योति॑ रिन्द्रा॒ग्नी ।
9) इ॒न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी यत् ।
9) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
10) यदै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्नं-यँ-द्यदै᳚न्द्रा॒ग्नम् ।
11) ऐ॒न्द्रा॒ग्न मृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेणै᳚ न्द्रा॒ग्न मै᳚न्द्रा॒ग्न मृ॑तुपा॒त्रेण॑ ।
11) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
12) ऋ॒तु॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णा त्यृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॑ गृ॒ह्णाति॑ ।
12) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ ।
13) गृ॒ह्णाति॒ ज्योति॒-र्ज्योति॑-र्गृ॒ह्णाति॑ गृ॒ह्णाति॒ ज्योतिः॑ ।
14) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व ।
15) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
16) अ॒स्मा॒ उ॒परि॑ष्टा दु॒परि॑ष्टा दस्मा अस्मा उ॒परि॑ष्टात् ।
17) उ॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति ।
18) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ ।
19) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
19) सु॒व॒र्गसेति॑ सुवः - गस्य॑ ।
20) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
21) अनु॑ख्यात्या ओजो॒भृता॑ वोजो॒भृता॒ वनु॑ख्यात्या॒ अनु॑ख्यात्या ओजो॒भृतौ᳚ ।
21) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
22) ओ॒जो॒भृतौ॒ वै वा ओ॑जो॒भृता॑ वोजो॒भृतौ॒ वै ।
22) ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ ।
23) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
24) ए॒तौ दे॒वाना᳚-न्दे॒वाना॑ मे॒ता वे॒तौ दे॒वाना᳚म् ।
25) दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚-न्दे॒वानां॒-यँत् ।
26) यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी ।
27) इ॒न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी यत् ।
27) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
28) यदै᳚न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नो य-द्यदै᳚न्द्रा॒ग्नः ।
29) ऐ॒न्द्रा॒ग्नो गृ॒ह्यते॑ गृ॒ह्यत॑ ऐन्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नो गृ॒ह्यते᳚ ।
29) ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः ।
30) गृ॒ह्यत॒ ओज॒ ओजो॑ गृ॒ह्यते॑ गृ॒ह्यत॒ ओजः॑ ।
31) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
32) ए॒वावा वै॒वै वाव॑ ।
33) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
34) रु॒न्धे॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वग्ं रु॑न्धे रुन्धे वैश्वदे॒वम् ।
35) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ ।
35) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
36) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति ।
36) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
37) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ ।
38) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै ।
38) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ ।
39) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
40) प्र॒जा अ॒सा व॒सौ प्र॒जाः प्र॒जा अ॒सौ ।
40) प्र॒जा इति॑ प्र - जाः ।
41) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
42) आ॒दि॒त्य-श्शु॒क्र-श्शु॒क्र आ॑दि॒त्य आ॑दि॒त्य-श्शु॒क्रः ।
43) शु॒क्रो य-द्यच्छु॒क्र-श्शु॒क्रो यत् ।
44) य-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-यँ-द्य-द्वै᳚श्वदे॒वम् ।
45) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ ।
45) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
46) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ ।
46) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
47) गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ तस्मा᳚त् ।
48) तस्मा॑ द॒सा व॒सौ तस्मा॒-त्तस्मा॑ द॒सौ ।
49) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
50) आ॒दि॒त्य-स्सर्वा॒-स्सर्वा॑ आदि॒त्य आ॑दि॒त्य-स्सर्वाः᳚ ।
॥ 13 ॥ (50/66)
1) सर्वाः᳚ प्र॒जाः प्र॒जा-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाः ।
2) प्र॒जाः प्र॒त्य-म्प्र॒त्य-म्प्र॒जाः प्र॒जाः प्र॒त्यम् ।
2) प्र॒जा इति॑ प्र - जाः ।
3) प्र॒त्यं ंउदु-त्प्र॒त्य-म्प्र॒त्यं ंउत् ।
4) उदे᳚ त्ये॒ त्युदु दे॑ति ।
5) ए॒ति॒ तस्मा॒-त्तस्मा॑ देत्येति॒ तस्मा᳚त् ।
6) तस्मा॒-थ्सर्व॒-स्सर्व॒ स्तस्मा॒-त्तस्मा॒-थ्सर्वः॑ ।
7) सर्व॑ ए॒वैव सर्व॒-स्सर्व॑ ए॒व ।
8) ए॒व म॑न्यते मन्यत ए॒वैव म॑न्यते ।
9) म॒न्य॒ते॒ मा-म्मा-म्म॑न्यते मन्यते॒ माम् ।
10) मा-म्प्रति॒ प्रति॒ मा-म्मा-म्प्रति॑ ।
11) प्रत्युदु-त्प्रति॒ प्रत्युत् ।
12) उद॑गा दगा॒ दुदु द॑गात् ।
13) अ॒गा॒ दिती त्य॑गा दगा॒ दिति॑ ।
14) इति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मितीति॑ वैश्वदे॒वम् ।
15) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ ।
15) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
16) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति ।
16) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
17) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ ।
18) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै ।
18) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ ।
19) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
20) प्र॒जा स्तेज॒ स्तेजः॑ प्र॒जाः प्र॒जा स्तेजः॑ ।
20) प्र॒जा इति॑ प्र - जाः ।
21) तेज॑-श्शु॒क्र-श्शु॒क्र स्तेज॒ स्तेज॑-श्शु॒क्रः ।
22) शु॒क्रो य-द्यच्छु॒क्र-श्शु॒क्रो यत् ।
23) य-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-यँ-द्य-द्वै᳚श्वदे॒वम् ।
24) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ ।
24) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
25) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ ।
25) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
26) गृ॒ह्णाति॑ प्र॒जासु॑ प्र॒जासु॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्र॒जासु॑ ।
27) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व ।
27) प्र॒जास्विति॑ प्र - जासु॑ ।
28) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ ।
29) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
30) द॒धा॒तीति॑ दधाति ।
॥ 14 ॥ (30/38)
॥ अ. 4 ॥
1) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ ।
2) म॒रुद्भि॒-स्सांविँ॑द्येन॒ सांविँ॑द्येन म॒रुद्भि॑-र्म॒रुद्भि॒-स्सांविँ॑द्येन ।
2) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
3) सांविँ॑द्येन॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सांविँ॑द्येन॒ सांविँ॑द्येन॒ माद्ध्य॑न्दिने ।
3) सांविँ॑द्ये॒नेति॒ सां - वि॒द्ये॒न॒ ।
4) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने ।
5) सव॑ने वृ॒त्रं-वृँ॒त्रग्ं सव॑ने॒ सव॑ने वृ॒त्रम् ।
6) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
7) अ॒ह॒न्॒. य-द्यद॑ह-न्नह॒न्॒. यत् ।
8) य-न्माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ य-द्य-न्माद्ध्य॑न्दिने ।
9) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने ।
10) सव॑ने मरुत्व॒तीया॑ मरुत्व॒तीया॒-स्सव॑ने॒ सव॑ने मरुत्व॒तीयाः᳚ ।
11) म॒रु॒त्व॒तीया॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ गृ॒ह्यन्ते᳚ ।
12) गृ॒ह्यन्ते॒ वार्त्र॑घ्ना॒ वार्त्र॑घ्ना गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्नाः ।
13) वार्त्र॑घ्ना ए॒वैव वार्त्र॑घ्ना॒ वार्त्र॑घ्ना ए॒व ।
13) वार्त्र॑घ्ना॒ इति॒ वार्त्र॑ - घ्नाः॒ ।
14) ए॒व ते त ए॒वैव ते ।
15) ते यज॑मानस्य॒ यज॑मानस्य॒ ते ते यज॑मानस्य ।
16) यज॑मानस्य गृह्यन्ते गृह्यन्ते॒ यज॑मानस्य॒ यज॑मानस्य गृह्यन्ते ।
17) गृ॒ह्य॒न्ते॒ तस्य॒ तस्य॑ गृह्यन्ते गृह्यन्ते॒ तस्य॑ ।
18) तस्य॑ वृ॒त्रं-वृँ॒त्र-न्तस्य॒ तस्य॑ वृ॒त्रम् ।
19) वृ॒त्र-ञ्ज॒घ्नुषो॑ ज॒घ्नुषो॑ वृ॒त्रं-वृँ॒त्र-ञ्ज॒घ्नुषः॑ ।
20) ज॒घ्नुष॑ ऋ॒तव॑ ऋ॒तवो॑ ज॒घ्नुषो॑ ज॒घ्नुष॑ ऋ॒तवः॑ ।
21) ऋ॒तवो॑ ऽमुह्य-न्नमुह्य-न्नृ॒तव॑ ऋ॒तवो॑ ऽमुह्यन्न् ।
22) अ॒मु॒ह्य॒-न्थ्स सो॑ ऽमुह्य-न्नमुह्य॒-न्थ्सः ।
23) स ऋ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॒ स स ऋ॑तुपा॒त्रेण॑ ।
24) ऋ॒तु॒पा॒त्रेण॑ मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नृतुपा॒त्रेण॑ र्तुपा॒त्रेण॑ मरुत्व॒तीयान्॑ ।
24) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ ।
25) म॒रु॒त्व॒तीया॑ नगृह्णा दगृह्णा-न्मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नगृह्णात् ।
26) अ॒गृ॒ह्णा॒-त्तत॒ स्ततो॑ ऽगृह्णा दगृह्णा॒-त्ततः॑ ।
27) ततो॒ वै वै तत॒ स्ततो॒ वै ।
28) वै स स वै वै सः ।
29) स ऋ॒तू नृ॒तू-न्थ्स स ऋ॒तून् ।
30) ऋ॒तू-न्प्र प्रा र्तू नृ॒तू-न्प्र ।
31) प्राजा॑ना दजाना॒-त्प्र प्राजा॑नात् ।
32) अ॒जा॒ना॒-द्य-द्यद॑जाना दजाना॒-द्यत् ।
33) यदृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॒ य-द्यदृ॑तुपा॒त्रेण॑ ।
34) ऋ॒तु॒पा॒त्रेण॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ ऋतुपा॒त्रेण॑ र्तुपा॒त्रेण॑ मरुत्व॒तीयाः᳚ ।
34) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ ।
35) म॒रु॒त्व॒तीया॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ गृ॒ह्यन्ते᳚ ।
36) गृ॒ह्यन्त॑ ऋतू॒ना मृ॑तू॒ना-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ऋतू॒नाम् ।
37) ऋ॒तू॒ना-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्या ऋतू॒ना मृ॑तू॒ना-म्प्रज्ञा᳚त्यै ।
38) प्रज्ञा᳚त्यै॒ वज्रं॒-वँज्र॒-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ वज्र᳚म् ।
38) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
39) वज्रं॒-वैँ वै वज्रं॒-वँज्रं॒-वैँ ।
40) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
41) ए॒तं-यँज॑मानो॒ यज॑मान ए॒त मे॒तं-यँज॑मानः ।
42) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय ।
43) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
44) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
45) ह॒र॒ति॒ य-द्यद्ध॑रति हरति॒ यत् ।
46) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ ।
47) म॒रु॒त्व॒तीया॒ उदु-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ उत् ।
48) उदे॒ वैवोदु दे॒व ।
49) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ ।
50) प्र॒थ॒मेन॑ यच्छति यच्छति प्रथ॒मेन॑ प्रथ॒मेन॑ यच्छति ।
॥ 15 ॥ (50/56)
1) य॒च्छ॒ति॒ प्र प्र य॑च्छति यच्छति॒ प्र ।
2) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
3) ह॒र॒ति॒ द्वि॒तीये॑न द्वि॒तीये॑न हरति हरति द्वि॒तीये॑न ।
4) द्वि॒तीये॑न स्तृणु॒ते स्तृ॑णु॒ते द्वि॒तीये॑न द्वि॒तीये॑न स्तृणु॒ते ।
5) स्तृ॒णु॒ते तृ॒तीये॑न तृ॒तीये॑न स्तृणु॒ते स्तृ॑णु॒ते तृ॒तीये॑न ।
6) तृ॒तीये॒ना यु॑ध॒ मायु॑ध-न्तृ॒तीये॑न तृ॒तीये॒ना यु॑धम् ।
7) आयु॑धं॒-वैँ वा आयु॑ध॒ मायु॑धं॒-वैँ ।
8) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
9) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः ।
10) यज॑मान॒-स्सग्ं सं-यँज॑मानो॒ यज॑मान॒-स्सम् ।
11) सग्ग् स्कु॑रुते कुरुते॒ सग्ं सग्ग् स्कु॑रुते ।
12) कु॒रु॒ते॒ य-द्य-त्कु॑रुते कुरुते॒ यत् ।
13) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ ।
14) म॒रु॒त्व॒तीया॒ धनु॒-र्धनु॑-र्मरुत्व॒तीया॑ मरुत्व॒तीया॒ धनुः॑ ।
15) धनु॑ रे॒वैव धनु॒-र्धनु॑ रे॒व ।
16) ए॒व प्र॑थ॒मः प्र॑थ॒म ए॒वैव प्र॑थ॒मः ।
17) प्र॒थ॒मो ज्या ज्या प्र॑थ॒मः प्र॑थ॒मो ज्या ।
18) ज्या द्वि॒तीयो᳚ द्वि॒तीयो॒ ज्या ज्या द्वि॒तीयः॑ ।
19) द्वि॒तीय॒ इषु॒ रिषु॑-र्द्वि॒तीयो᳚ द्वि॒तीय॒ इषुः॑ ।
20) इषु॑ स्तृ॒तीय॑ स्तृ॒तीय॒ इषु॒ रिषु॑ स्तृ॒तीयः॑ ।
21) तृ॒तीयः॒ प्रति॒ प्रति॑ तृ॒तीय॑ स्तृ॒तीयः॒ प्रति॑ ।
22) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व ।
23) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ ।
24) प्र॒थ॒मेन॑ धत्ते धत्ते प्रथ॒मेन॑ प्रथ॒मेन॑ धत्ते ।
25) ध॒त्ते॒ वि वि ध॑त्ते धत्ते॒ वि ।
26) वि सृ॑जति सृजति॒ वि वि सृ॑जति ।
27) सृ॒ज॒ति॒ द्वि॒तीये॑न द्वि॒तीये॑न सृजति सृजति द्वि॒तीये॑न ।
28) द्वि॒तीये॑न॒ विद्ध्य॑ति॒ विद्ध्य॑ति द्वि॒तीये॑न द्वि॒तीये॑न॒ विद्ध्य॑ति ।
29) विद्ध्य॑ति तृ॒तीये॑न तृ॒तीये॑न॒ विद्ध्य॑ति॒ विद्ध्य॑ति तृ॒तीये॑न ।
30) तृ॒तीये॒नेन्द्र॒ इन्द्र॑ स्तृ॒तीये॑न तृ॒तीये॒नेन्द्रः॑ ।
31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
32) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा ।
33) ह॒त्वा परा॒-म्पराग्ं॑ ह॒त्वा ह॒त्वा परा᳚म् ।
34) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् ।
35) प॒रा॒वत॑ मगच्छ दगच्छ-त्परा॒वत॑-म्परा॒वत॑ मगच्छत् ।
35) प॒रा॒वत॒मिति॑ परा - वत᳚म् ।
36) अ॒ग॒च्छ॒ दपापा॑ गच्छ दगच्छ॒ दप॑ ।
37) अपा॑ राध मराध॒ मपापा॑ राधम् ।
38) अ॒रा॒ध॒ मिती त्य॑राध मराध॒ मिति॑ ।
39) इति॒ मन्य॑मानो॒ मन्य॑मान॒ इतीति॒ मन्य॑मानः ।
40) मन्य॑मान॒-स्स स मन्य॑मानो॒ मन्य॑मान॒-स्सः ।
41) स हरि॑तो॒ हरि॑त॒-स्स स हरि॑तः ।
42) हरि॑तो ऽभव दभव॒ द्धरि॑तो॒ हरि॑तो ऽभवत् ।
43) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः ।
44) स ए॒ता ने॒ता-न्थ्स स ए॒तान् ।
45) ए॒ता-न्म॑रुत्व॒तीया᳚-न्मरुत्व॒तीया॑ ने॒ता ने॒ता-न्म॑रुत्व॒तीयान्॑ ।
46) म॒रु॒त्व॒तीया॑ नात्म॒स्पर॑णा नात्म॒स्पर॑णा-न्मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नात्म॒स्पर॑णान् ।
47) आ॒त्म॒स्पर॑णा नपश्य दपश्य दात्म॒स्पर॑णा नात्म॒स्पर॑णा नपश्यत् ।
47) आ॒त्म॒स्पर॑णा॒नित्या᳚त्म - स्पर॑णान् ।
48) अ॒प॒श्य॒-त्ताग् स्ता न॑पश्य दपश्य॒-त्तान् ।
49) तान॑गृह्णीता गृह्णीत॒ ताग् स्ता न॑गृह्णीत ।
50) अ॒गृ॒ह्णी॒त॒ प्रा॒ण-म्प्रा॒ण म॑गृह्णीता गृह्णीत प्रा॒णम् ।
॥ 16 ॥ (50/52)
1) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
1) प्रा॒णमिति॑ प्र - अ॒नम् ।
2) ए॒व प्र॑थ॒मेन॑ प्रथ॒मेनै॒ वैव प्र॑थ॒मेन॑ ।
3) प्र॒थ॒मेना᳚ स्पृणुता स्पृणुत प्रथ॒मेन॑ प्रथ॒मेना᳚ स्पृणुत ।
4) अ॒स्पृ॒णु॒ता॒ पा॒न म॑पा॒न म॑स्पृणुता स्पृणुता पा॒नम् ।
5) अ॒पा॒न-न्द्वि॒तीये॑न द्वि॒तीये॑ना पा॒न म॑पा॒न-न्द्वि॒तीये॑न ।
5) अ॒पा॒नमित्य॑प - अ॒नम् ।
6) द्वि॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्द्वि॒तीये॑न द्वि॒तीये॑ ना॒त्मान᳚म् ।
7) आ॒त्मान॑-न्तृ॒तीये॑न तृ॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्तृ॒तीये॑न ।
8) तृ॒तीये॑ नात्म॒स्पर॑णा आत्म॒स्पर॑णा स्तृ॒तीये॑न तृ॒तीये॑ नात्म॒स्पर॑णाः ।
9) आ॒त्म॒स्पर॑णा॒ वै वा आ᳚त्म॒स्पर॑णा आत्म॒स्पर॑णा॒ वै ।
9) आ॒त्म॒स्पर॑णा॒ इत्या᳚त्म - स्पर॑णाः ।
10) वा ए॒त ए॒ते वै वा ए॒ते ।
11) ए॒ते यज॑मानस्य॒ यज॑मान स्यै॒त ए॒ते यज॑मानस्य ।
12) यज॑मानस्य गृह्यन्ते गृह्यन्ते॒ यज॑मानस्य॒ यज॑मानस्य गृह्यन्ते ।
13) गृ॒ह्य॒न्ते॒ य-द्य-द्गृ॑ह्यन्ते गृह्यन्ते॒ यत् ।
14) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ ।
15) म॒रु॒त्व॒तीयाः᳚ प्रा॒ण-म्प्रा॒ण-म्म॑रुत्व॒तीया॑ मरुत्व॒तीयाः᳚ प्रा॒णम् ।
16) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
16) प्रा॒णमिति॑ प्र - अ॒नम् ।
17) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ ।
18) प्र॒थ॒मेन॑ स्पृणुते स्पृणुते प्रथ॒मेन॑ प्रथ॒मेन॑ स्पृणुते ।
19) स्पृ॒णु॒ते॒ ऽपा॒न म॑पा॒नग्ग् स्पृ॑णुते स्पृणुते ऽपा॒नम् ।
20) अ॒पा॒न-न्द्वि॒तीये॑न द्वि॒तीये॑ना पा॒न म॑पा॒न-न्द्वि॒तीये॑न ।
20) अ॒पा॒नमित्य॑प - अ॒नम् ।
21) द्वि॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्द्वि॒तीये॑न द्वि॒तीये॑ ना॒त्मान᳚म् ।
22) आ॒त्मान॑-न्तृ॒तीये॑न तृ॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्तृ॒तीये॑न ।
23) तृ॒तीये॒नेन्द्र॒ इन्द्र॑ स्तृ॒तीये॑न तृ॒तीये॒नेन्द्रः॑ ।
24) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
25) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
26) अ॒ह॒-न्त-न्तम॑ह-न्नह॒-न्तम् ।
27) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
28) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
29) अ॒ब्रु॒व॒-न्म॒हा-न्म॒हा न॑ब्रुव-न्नब्रुव-न्म॒हान् ।
30) म॒हान्. वै वै म॒हा-न्म॒हान्. वै ।
31) वा अ॒य म॒यं-वैँ वा अ॒यम् ।
32) अ॒य म॑भू दभू द॒य म॒य म॑भूत् ।
33) अ॒भू॒-द्यो यो॑ ऽभू दभू॒-द्यः ।
34) यो वृ॒त्रं-वृँ॒त्रं-योँ यो वृ॒त्रम् ।
35) वृ॒त्र मव॑धी॒ दव॑धी-द्वृ॒त्रं-वृँ॒त्र मव॑धीत् ।
36) अव॑धी॒ दितीत्य व॑धी॒ दव॑धी॒ दिति॑ ।
37) इति॒ त-त्तदि तीति॒ तत् ।
38) त-न्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्य॒ त-त्त-न्म॑हे॒न्द्रस्य॑ ।
39) म॒हे॒न्द्रस्य॑ महेन्द्र॒त्व-म्म॑हेन्द्र॒त्व-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ महेन्द्र॒त्वम् ।
39) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ ।
40) म॒हे॒न्द्र॒त्वग्ं स स म॑हेन्द्र॒त्व-म्म॑हेन्द्र॒त्वग्ं सः ।
40) म॒हे॒न्द्र॒त्वमिति॑ महेन्द्र - त्वम् ।
41) स ए॒त मे॒तग्ं स स ए॒तम् ।
42) ए॒त-म्मा॑हे॒न्द्र-म्मा॑हे॒न्द्र मे॒त मे॒त-म्मा॑हे॒न्द्रम् ।
43) मा॒हे॒न्द्र मु॑द्धा॒र मु॑द्धा॒र-म्मा॑हे॒न्द्र-म्मा॑हे॒न्द्र मु॑द्धा॒रम् ।
43) मा॒हे॒न्द्रमिति॑ माहा - इ॒न्द्रम् ।
44) उ॒द्धा॒र मुदु दु॑द्धा॒र मु॑द्धा॒र मुत् ।
44) उ॒द्धा॒रमित्यु॑त् - हा॒रम् ।
45) उद॑हरता हर॒तो दुद॑ हरत ।
46) अ॒ह॒र॒त॒ वृ॒त्रं-वृँ॒त्र म॑हरता हरत वृ॒त्रम् ।
47) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा ।
48) ह॒त्वा ऽन्या स्व॒न्यासु॑ ह॒त्वा ह॒त्वा ऽन्यासु॑ ।
49) अ॒न्यासु॑ दे॒वता॑सु दे॒वता᳚ स्व॒न्या स्व॒न्यासु॑ दे॒वता॑सु ।
50) दे॒वता॒ स्वध्यधि॑ दे॒वता॑सु दे॒वता॒ स्वधि॑ ।
51) अधि॒ य-द्यदध्यधि॒ यत् ।
52) य-न्मा॑हे॒न्द्रो मा॑हे॒न्द्रो य-द्य-न्मा॑हे॒न्द्रः ।
53) मा॒हे॒न्द्रो गृ॒ह्यते॑ गृ॒ह्यते॑ माहे॒न्द्रो मा॑हे॒न्द्रो गृ॒ह्यते᳚ ।
53) मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः ।
54) गृ॒ह्यत॑ उद्धा॒र मु॑द्धा॒र-ङ्गृ॒ह्यते॑ गृ॒ह्यत॑ उद्धा॒रम् ।
55) उ॒द्धा॒र मे॒वै वोद्धा॒र मु॑द्धा॒र मे॒व ।
55) उ॒द्धा॒रमित्यु॑त् - हा॒रम् ।
56) ए॒व त-न्त मे॒वैव तम् ।
57) तं-यँज॑मानो॒ यज॑मान॒ स्त-न्तं-यँज॑मानः ।
58) यज॑मान॒ उदु-द्यज॑मानो॒ यज॑मान॒ उत् ।
59) उद्ध॑रते हरत॒ उदुद्ध॑रते ।
60) ह॒र॒ते॒ ऽन्या स्व॒न्यासु॑ हरते हरते॒ ऽन्यासु॑ ।
61) अ॒न्यासु॑ प्र॒जासु॑ प्र॒जा स्व॒न्या स्व॒न्यासु॑ प्र॒जासु॑ ।
62) प्र॒जा स्वध्यधि॑ प्र॒जासु॑ प्र॒जा स्वधि॑ ।
62) प्र॒जास्विति॑ प्र - जासु॑ ।
63) अधि॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेणा ध्यधि॑ शुक्रपा॒त्रेण॑ ।
64) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति ।
64) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
65) गृ॒ह्णा॒ति॒ य॒ज॒मा॒न॒दे॒व॒त्यो॑ यजमानदेव॒त्यो॑ गृह्णाति गृह्णाति यजमानदेव॒त्यः॑ ।
66) य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै वै य॑जमानदेव॒त्यो॑ यजमानदेव॒त्यो॑ वै ।
66) य॒ज॒मा॒न॒दे॒व॒त्य॑ इति॑ यजमान - दे॒व॒त्यः॑ ।
67) वै मा॑हे॒न्द्रो मा॑हे॒न्द्रो वै वै मा॑हे॒न्द्रः ।
68) मा॒हे॒न्द्र स्तेज॒ स्तेजो॑ माहे॒न्द्रो मा॑हे॒न्द्र स्तेजः॑ ।
68) मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः ।
69) तेज॑-श्शु॒क्र-श्शु॒क्र स्तेज॒ स्तेज॑-श्शु॒क्रः ।
70) शु॒क्रो य-द्यच् छु॒क्र-श्शु॒क्रो यत् ।
71) य-न्मा॑हे॒न्द्र-म्मा॑हे॒न्द्रं-यँ-द्य-न्मा॑हे॒न्द्रम् ।
72) मा॒हे॒न्द्रग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ माहे॒न्द्र-म्मा॑हे॒न्द्रग्ं शु॑क्रपा॒त्रेण॑ ।
72) मा॒हे॒न्द्रमिति॑ माहा - इ॒न्द्रम् ।
73) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ ।
73) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ ।
74) गृ॒ह्णाति॒ यज॑माने॒ यज॑माने गृ॒ह्णाति॑ गृ॒ह्णाति॒ यज॑माने ।
75) यज॑मान ए॒वैव यज॑माने॒ यज॑मान ए॒व ।
76) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ ।
77) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
78) द॒धा॒तीति॑ दधाति ।
॥ 17 ॥ (78/95)
॥ अ. 5 ॥
1) अदि॑तिः पु॒त्रका॑मा पु॒त्रका॒मा ऽदि॑ति॒ रदि॑तिः पु॒त्रका॑मा ।
2) पु॒त्रका॑मा सा॒द्ध्येभ्य॑-स्सा॒द्ध्येभ्यः॑ पु॒त्रका॑मा पु॒त्रका॑मा सा॒द्ध्येभ्यः॑ ।
2) पु॒त्रका॒मेति॑ पु॒त्र - का॒मा॒ ।
3) सा॒द्ध्येभ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्य॑-स्सा॒द्ध्येभ्य॑-स्सा॒द्ध्येभ्यो॑ दे॒वेभ्यः॑ ।
4) दे॒वेभ्यो᳚ ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न-न्दे॒वेभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम् ।
5) ब्र॒ह्मौ॒द॒न म॑पच दपच-द्ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न म॑पचत् ।
5) ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् ।
6) अ॒प॒च॒-त्तस्यै॒ तस्या॑ अपच दपच॒-त्तस्यै᳚ ।
7) तस्या॑ उ॒च्छेष॑ण मु॒च्छेष॑ण॒-न्तस्यै॒ तस्या॑ उ॒च्छेष॑णम् ।
8) उ॒च्छेष॑ण मददु रददु रु॒च्छेष॑ण मु॒च्छेष॑ण मददुः ।
8) उ॒च्छेष॑ण॒मित्यु॑त् - शेष॑णम् ।
9) अ॒द॒दु॒ स्त-त्तद॑ ददु रददु॒ स्तत् ।
10) त-त्प्र प्र त-त्त-त्प्र ।
11) प्राश्ञा॑ दाश्ञा॒-त्प्र प्राश्ञा᳚त् ।
12) आ॒श्ञा॒-थ्सा सा ऽऽश्ञा॑ दाश्ञा॒-थ्सा ।
13) सा रेतो॒ रेत॒-स्सा सा रेतः॑ ।
14) रेतो॑ ऽधत्ता धत्त॒ रेतो॒ रेतो॑ ऽधत्त ।
15) अ॒ध॒त्त॒ तस्यै॒ तस्या॑ अधत्ता धत्त॒ तस्यै᳚ ।
16) तस्यै॑ च॒त्वार॑ श्च॒त्वार॒ स्तस्यै॒ तस्यै॑ च॒त्वारः॑ ।
17) च॒त्वार॑ आदि॒त्या आ॑दि॒त्या श्च॒त्वार॑ श्च॒त्वार॑ आदि॒त्याः ।
18) आ॒दि॒त्या अ॑जायन्ता जायन्ता दि॒त्या आ॑दि॒त्या अ॑जायन्त ।
19) अ॒जा॒य॒न्त॒ सा सा ऽजा॑यन्ता जायन्त॒ सा ।
20) सा द्वि॒तीय॑-न्द्वि॒तीय॒ग्ं॒ सा सा द्वि॒तीय᳚म् ।
21) द्वि॒तीय॑ मपच दपच-द्द्वि॒तीय॑-न्द्वि॒तीय॑ मपचत् ।
22) अ॒प॒च॒-थ्सा सा ऽप॑च दपच॒-थ्सा ।
23) सा ऽम॑न्यता मन्यत॒ सा सा ऽम॑न्यत ।
24) अ॒म॒न्य॒ तो॒च्छेष॑णा दु॒च्छेष॑णा दमन्यता मन्य तो॒च्छेष॑णात् ।
25) उ॒च्छेष॑णा-न्मे म उ॒च्छेष॑णा दु॒च्छेष॑णा-न्मे ।
25) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् ।
26) म॒ इ॒म इ॒मे मे॑ म इ॒मे ।
27) इ॒मे᳚ ऽज्ञता ज्ञते॒ म इ॒मे᳚ ऽज्ञत ।
28) अ॒ज्ञ॒त॒ य-द्यद॑ज्ञता ज्ञत॒ यत् ।
29) यदग्रे ऽग्रे॒ य-द्यदग्रे᳚ ।
30) अग्रे᳚ प्राशि॒ष्यामि॑ प्राशि॒ष्या म्यग्रे ऽग्रे᳚ प्राशि॒ष्यामि॑ ।
31) प्रा॒शि॒ष्या मी॒त इ॒तः प्रा॑शि॒ष्यामि॑ प्राशि॒ष्या मी॒तः ।
31) प्रा॒शि॒ष्यामीति॑ प्र - अ॒शि॒ष्यामि॑ ।
32) इ॒तो मे॑ म इ॒त इ॒तो मे᳚ ।
33) मे॒ वसी॑याग्ंसो॒ वसी॑याग्ंसो मे मे॒ वसी॑याग्ंसः ।
34) वसी॑याग्ंसो जनिष्यन्ते जनिष्यन्ते॒ वसी॑याग्ंसो॒ वसी॑याग्ंसो जनिष्यन्ते ।
35) ज॒नि॒ष्य॒न्त॒ इतीति॑ जनिष्यन्ते जनिष्यन्त॒ इति॑ ।
36) इति॒ सा सेतीति॒ सा ।
37) सा ऽग्रे ऽग्रे॒ सा सा ऽग्रे᳚ ।
38) अग्रे॒ प्र प्राग्रे ऽग्रे॒ प्र ।
39) प्राश्ञा॑ दाश्ञा॒-त्प्र प्राश्ञा᳚त् ।
40) आ॒श्ञा॒-थ्सा सा ऽऽश्ञा॑ दाश्ञा॒-थ्सा ।
41) सा रेतो॒ रेत॒-स्सा सा रेतः॑ ।
42) रेतो॑ ऽधत्ता धत्त॒ रेतो॒ रेतो॑ ऽधत्त ।
43) अ॒ध॒त्त॒ तस्यै॒ तस्या॑ अधत्ता धत्त॒ तस्यै᳚ ।
44) तस्यै॒ व्यृ॑द्धं॒-व्यृँ॑द्ध॒-न्तस्यै॒ तस्यै॒ व्यृ॑द्धम् ।
45) व्यृ॑द्ध मा॒ण्ड मा॒ण्डं-व्यृँ॑द्धं॒-व्यृँ॑द्ध मा॒ण्डम् ।
45) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् ।
46) आ॒ण्ड म॑जायता जायता॒ ण्ड मा॒ण्ड म॑जायत ।
47) अ॒जा॒य॒त॒ सा सा ऽजा॑यता जायत॒ सा ।
48) सा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॒-स्सा सा ऽऽदि॒त्येभ्यः॑ ।
49) आ॒दि॒त्येभ्य॑ ए॒वै वादि॒त्येभ्य॑ आदि॒त्येभ्य॑ ए॒व ।
50) ए॒व तृ॒तीय॑-न्तृ॒तीय॑ मे॒वैव तृ॒तीय᳚म् ।
॥ 18 ॥ (50/56)
1) तृ॒तीय॑ मपच दपच-त्तृ॒तीय॑-न्तृ॒तीय॑ मपचत् ।
2) अ॒प॒च॒-द्भोगा॑य॒ भोगा॑या पच दपच॒-द्भोगा॑य ।
3) भोगा॑य मे मे॒ भोगा॑य॒ भोगा॑य मे ।
4) म॒ इ॒द मि॒द-म्मे॑ म इ॒दम् ।
5) इ॒दग्ग् श्रा॒न्तग्ग् श्रा॒न्त मि॒द मि॒दग्ग् श्रा॒न्तम् ।
6) श्रा॒न्त म॑स्त्वस्तु श्रा॒न्तग्ग् श्रा॒न्त म॑स्तु ।
7) अ॒स्त्वि तीत्य॑स्त्व॒ स्त्विति॑ ।
8) इति॒ ते त इतीति॒ ते ।
9) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् ।
10) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् ।
11) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै ।
12) वृ॒णा॒म॒है॒ यो यो वृ॑णामहै वृणामहै॒ यः ।
13) यो ऽतो ऽतो॒ यो यो ऽतः॑ ।
14) अतो॒ जाया॑तै॒ जाया॑ता॒ अतो ऽतो॒ जाया॑तै ।
15) जाया॑ता अ॒स्माक॑ म॒स्माक॒-ञ्जाया॑तै॒ जाया॑ता अ॒स्माक᳚म् ।
16) अ॒स्माक॒ग्ं॒ स सो᳚ ऽस्माक॑ म॒स्माक॒ग्ं॒ सः ।
17) स एक॒ एक॒-स्स स एकः॑ ।
18) एको॑ ऽस दस॒ देक॒ एको॑ ऽसत् ।
19) अ॒स॒-द्यो यो॑ ऽस दस॒-द्यः ।
20) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य ।
21) अ॒स्य॒ प्र॒जाया᳚-म्प्र॒जाया॑ मस्यास्य प्र॒जाया᳚म् ।
22) प्र॒जाया॒ मृद्ध्या॑ता॒ ऋद्ध्या॑तै प्र॒जाया᳚-म्प्र॒जाया॒ मृद्ध्या॑तै ।
22) प्र॒जाया॒मिति॑ प्र - जाया᳚म् ।
23) ऋद्ध्या॑ता अ॒स्माक॑ म॒स्माक॒ मृद्ध्या॑ता॒ ऋद्ध्या॑ता अ॒स्माक᳚म् ।
24) अ॒स्माक॒-म्भोगा॑य॒ भोगा॑या॒ स्माक॑ म॒स्माक॒-म्भोगा॑य ।
25) भोगा॑य भवा-द्भवा॒-द्भोगा॑य॒ भोगा॑य भवात् ।
26) भ॒वा॒ दितीति॑ भवा-द्भवा॒ दिति॑ ।
27) इति॒ तत॒ स्तत॒ इतीति॒ ततः॑ ।
28) ततो॒ विव॑स्वा॒न्॒. विव॑स्वा॒-न्तत॒ स्ततो॒ विव॑स्वान् ।
29) विव॑स्वा नादि॒त्य आ॑दि॒त्यो विव॑स्वा॒न्॒. विव॑स्वा नादि॒त्यः ।
30) आ॒दि॒त्यो॑ ऽजायता जायता दि॒त्य आ॑दि॒त्यो॑ ऽजायत ।
31) अ॒जा॒य॒त॒ तस्य॒ तस्या॑ जायता जायत॒ तस्य॑ ।
32) तस्य॒ वै वै तस्य॒ तस्य॒ वै ।
33) वा इ॒य मि॒यं-वैँ वा इ॒यम् ।
34) इ॒य-म्प्र॒जा प्र॒जेय मि॒य-म्प्र॒जा ।
35) प्र॒जा य-द्य-त्प्र॒जा प्र॒जा यत् ।
35) प्र॒जेति॑ प्र - जा ।
36) य-न्म॑नु॒ष्या॑ मनु॒ष्या॑ य-द्य-न्म॑नु॒ष्याः᳚ ।
37) म॒नु॒ष्या᳚ स्तासु॒ तासु॑ मनु॒ष्या॑ मनु॒ष्या᳚ स्तासु॑ ।
38) तास्वेक॒ एक॒ स्तासु॒ तास्वेकः॑ ।
39) एक॑ ए॒वै वैक॒ एक॑ ए॒व ।
40) ए॒व र्द्ध ऋ॒द्ध ए॒वैव र्द्धः ।
41) ऋ॒द्धो यो य ऋ॒द्ध ऋ॒द्धो यः ।
42) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते ।
43) यज॑ते॒ स स यज॑ते॒ यज॑ते॒ सः ।
44) स दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ स स दे॒वाना᳚म् ।
45) दे॒वाना॒-म्भोगा॑य॒ भोगा॑य दे॒वाना᳚-न्दे॒वाना॒-म्भोगा॑य ।
46) भोगा॑य भवति भवति॒ भोगा॑य॒ भोगा॑य भवति ।
47) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः ।
48) दे॒वा वै वै दे॒वा दे॒वा वै ।
49) वै य॒ज्ञा-द्य॒ज्ञा-द्वै वै य॒ज्ञात् ।
50) य॒ज्ञा-द्रु॒द्रग्ं रु॒द्रं-यँ॒ज्ञा-द्य॒ज्ञा-द्रु॒द्रम् ।
॥ 19 ॥ (50/52)
1) रु॒द्र म॒न्त र॒न्ता रु॒द्रग्ं रु॒द्र म॒न्तः ।
2) अ॒न्त रा॑य-न्नाय-न्न॒न्त र॒न्त रा॑यन्न् ।
3) आ॒य॒-न्थ्स स आ॑य-न्नाय॒-न्थ्सः ।
4) स आ॑दि॒त्या ना॑दि॒त्या-न्थ्स स आ॑दि॒त्यान् ।
5) आ॒दि॒त्या न॒न्वाक्र॑मता॒ न्वाक्र॑म तादि॒त्या ना॑दि॒त्या न॒न्वाक्र॑मत ।
6) अ॒न्वाक्र॑मत॒ ते ते᳚ ऽन्वाक्र॑मता॒ न्वाक्र॑मत॒ ते ।
6) अ॒न्वाक्र॑म॒तेत्य॑नु - आक्र॑मत ।
7) ते द्वि॑देव॒त्या᳚-न्द्विदेव॒त्या᳚-न्ते ते द्वि॑देव॒त्यान्॑ ।
8) द्वि॒दे॒व॒त्या᳚-न्प्र प्र द्वि॑देव॒त्या᳚-न्द्विदेव॒त्या᳚-न्प्र ।
8) द्वि॒दे॒व॒त्या॑निति॑ द्वि - दे॒व॒त्यान्॑ ।
9) प्राप॑द्यन्ता पद्यन्त॒ प्र प्राप॑द्यन्त ।
10) अ॒प॒द्य॒न्त॒ ताग् स्ता न॑पद्यन्ता पद्यन्त॒ तान् ।
11) ता-न्न न ताग् स्ता-न्न ।
12) न प्रति॒ प्रति॒ न न प्रति॑ ।
13) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र ।
14) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
15) अ॒य॒च्छ॒-न्तस्मा॒-त्तस्मा॑ दयच्छ-न्नयच्छ॒-न्तस्मा᳚त् ।
16) तस्मा॒ दप्यपि॒ तस्मा॒-त्तस्मा॒ दपि॑ ।
17) अपि॒ वद्ध्यं॒-वँद्ध्य॒ मप्यपि॒ वद्ध्य᳚म् ।
18) वद्ध्य॒-म्प्रप॑न्न॒-म्प्रप॑न्नं॒-वँद्ध्यं॒-वँद्ध्य॒-म्प्रप॑न्नम् ।
19) प्रप॑न्न॒-न्न न प्रप॑न्न॒-म्प्रप॑न्न॒-न्न ।
19) प्रप॑न्न॒मिति॒ प्र - प॒न्न॒म् ।
20) न प्रति॒ प्रति॒ न न प्रति॑ ।
21) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र ।
22) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
23) य॒च्छ॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यच्छन्ति यच्छन्ति॒ तस्मा᳚त् ।
24) तस्मा᳚-द्द्विदेव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्य॒ स्तस्मा॒-त्तस्मा᳚-द्द्विदेव॒त्ये᳚भ्यः ।
25) द्वि॒दे॒व॒त्ये᳚भ्य आदि॒त्य आ॑दि॒त्यो द्वि॑देव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्य आदि॒त्यः ।
25) द्वि॒दे॒व॒त्ये᳚भ्य॒ इति॑ द्वि - दे॒व॒त्ये᳚भ्यः ।
26) आ॒दि॒त्यो नि-र्णिरा॑दि॒त्य आ॑दि॒त्यो निः ।
27) नि-र्गृ॑ह्यते गृह्यते॒ नि-र्णि-र्गृ॑ह्यते ।
28) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् ।
29) यदु॒च्छेष॑णा दु॒च्छेष॑णा॒-द्य-द्यदु॒च्छेष॑णात् ।
30) उ॒च्छेष॑णा॒ दजा॑य॒न्ता जा॑य न्तो॒च्छेष॑णा दु॒च्छेष॑णा॒ दजा॑यन्त ।
30) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् ।
31) अजा॑यन्त॒ तस्मा॒-त्तस्मा॒ दजा॑य॒न्ता जा॑यन्त॒ तस्मा᳚त् ।
32) तस्मा॑ दु॒च्छेष॑णा दु॒च्छेष॑णा॒-त्तस्मा॒-त्तस्मा॑ दु॒च्छेष॑णात् ।
33) उ॒च्छेष॑णा-द्गृह्यते गृह्यत उ॒च्छेष॑णा दु॒च्छेष॑णा-द्गृह्यते ।
33) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् ।
34) गृ॒ह्य॒ते॒ ति॒सृभि॑ स्ति॒सृभि॑-र्गृह्यते गृह्यते ति॒सृभिः॑ ।
35) ति॒सृभिर्॑. ऋ॒ग्भिर्-ऋ॒ग्भि स्ति॒सृभि॑ स्ति॒सृभिर्॑. ऋ॒ग्भिः ।
35) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ ।
36) ऋ॒ग्भि-र्गृ॑ह्णाति गृह्णा त्यृ॒ग्भिर्-ऋ॒ग्भि-र्गृ॑ह्णाति ।
36) ऋ॒ग्भिरित्यृ॑क् - भिः ।
37) गृ॒ह्णा॒ति॒ मा॒ता मा॒ता गृ॑ह्णाति गृह्णाति मा॒ता ।
38) मा॒ता पि॒ता पि॒ता मा॒ता मा॒ता पि॒ता ।
39) पि॒ता पु॒त्रः पु॒त्रः पि॒ता पि॒ता पु॒त्रः ।
40) पु॒त्र स्त-त्त-त्पु॒त्रः पु॒त्र स्तत् ।
41) तदे॒ वैव त-त्तदे॒व ।
42) ए॒व त-त्तदे॒ वैव तत् ।
43) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् ।
44) मि॒थु॒न मुल्ब॒ मुल्ब॑-म्मिथु॒न-म्मि॑थु॒न मुल्ब᳚म् ।
45) उल्ब॒-ङ्गर्भो॒ गर्भ॒ उल्ब॒ मुल्ब॒-ङ्गर्भः॑ ।
46) गर्भो॑ ज॒रायु॑ ज॒रायु॒ गर्भो॒ गर्भो॑ ज॒रायु॑ ।
47) ज॒रायु॒ त-त्तज् ज॒रायु॑ ज॒रायु॒ तत् ।
48) तदे॒ वैव त-त्तदे॒व ।
49) ए॒व त-त्तदे॒ वैव तत् ।
50) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् ।
॥ 20 ॥ (50/58)
1) मि॒थु॒न-म्प॒शवः॑ प॒शवो॑ मिथु॒न-म्मि॑थु॒न-म्प॒शवः॑ ।
2) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
3) वा ए॒त ए॒ते वै वा ए॒ते ।
4) ए॒ते य-द्यदे॒त ए॒ते यत् ।
5) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः ।
6) आ॒दि॒त्य ऊर्गू-र्गा॑दि॒त्य आ॑दि॒त्य ऊर्क् ।
7) ऊर्ग् दधि॒ दध्यू-र्गूर्ग् दधि॑ ।
8) दधि॑ द॒द्ध्ना द॒द्ध्ना दधि॒ दधि॑ द॒द्ध्ना ।
9) द॒द्ध्ना म॑द्ध्य॒तो म॑द्ध्य॒तो द॒द्ध्ना द॒द्ध्ना म॑द्ध्य॒तः ।
10) म॒द्ध्य॒त-श्श्री॑णाति श्रीणाति मद्ध्य॒तो म॑द्ध्य॒त-श्श्री॑णाति ।
11) श्री॒णा॒ त्यूर्ज॒ मूर्जग्ग्॑ श्रीणाति श्रीणा॒ त्यूर्ज᳚म् ।
12) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व ।
13) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् ।
14) प॒शू॒ना-म्म॑द्ध्य॒तो म॑द्ध्य॒तः प॑शू॒ना-म्प॑शू॒ना-म्म॑द्ध्य॒तः ।
15) म॒द्ध्य॒तो द॑धाति दधाति मद्ध्य॒तो म॑द्ध्य॒तो द॑धाति ।
16) द॒धा॒ति॒ शृ॒ता॒त॒ङ्क्ये॑न शृतात॒ङ्क्ये॑न दधाति दधाति शृतात॒ङ्क्ये॑न ।
17) शृ॒ता॒त॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ शृतात॒ङ्क्ये॑न शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ ।
17) शृ॒ता॒त॒ङ्क्ये॑नेति॑ शृत - आ॒त॒ङ्क्ये॑न ।
18) मे॒द्ध्य॒त्वाय॒ तस्मा॒-त्तस्मा᳚-न्मेद्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॒ तस्मा᳚त् ।
18) मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ ।
19) तस्मा॑ दा॒मा ऽऽमा तस्मा॒-त्तस्मा॑ दा॒मा ।
20) आ॒मा प॒क्व-म्प॒क्व मा॒मा ऽऽमा प॒क्वम् ।
21) प॒क्व-न्दु॑हे दुहे प॒क्व-म्प॒क्व-न्दु॑हे ।
22) दु॒हे॒ प॒शवः॑ प॒शवो॑ दुहे दुहे प॒शवः॑ ।
23) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
24) वा ए॒त ए॒ते वै वा ए॒ते ।
25) ए॒ते य-द्यदे॒त ए॒ते यत् ।
26) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः ।
27) आ॒दि॒त्यः प॑रि॒श्रित्य॑ परि॒श्रि त्या॑दि॒त्य आ॑दि॒त्यः प॑रि॒श्रित्य॑ ।
28) प॒रि॒श्रित्य॑ गृह्णाति गृह्णाति परि॒श्रित्य॑ परि॒श्रित्य॑ गृह्णाति ।
28) प॒रि॒श्रित्येति॑ परि - श्रित्य॑ ।
29) गृ॒ह्णा॒ति॒ प्र॒ति॒रुद्ध्य॑ प्रति॒रुद्ध्य॑ गृह्णाति गृह्णाति प्रति॒रुद्ध्य॑ ।
30) प्र॒ति॒रुद्ध्यै॒वैव प्र॑ति॒रुद्ध्य॑ प्रति॒रुद्ध् यै॒व ।
30) प्र॒ति॒रुद्ध्येति॑ प्रति - रुद्ध्य॑ ।
31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
32) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
33) प॒शू-न्गृ॑ह्णाति गृह्णाति प॒शू-न्प॒शू-न्गृ॑ह्णाति ।
34) गृ॒ह्णा॒ति॒ प॒शवः॑ प॒शवो॑ गृह्णाति गृह्णाति प॒शवः॑ ।
35) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
36) वा ए॒त ए॒ते वै वा ए॒ते ।
37) ए॒ते य-द्यदे॒त ए॒ते यत् ।
38) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः ।
39) आ॒दि॒त्य ए॒ष ए॒ष आ॑दि॒त्य आ॑दि॒त्य ए॒षः ।
40) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः ।
41) रु॒द्रो य-द्य-द्रु॒द्रो रु॒द्रो यत् ।
42) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
43) अ॒ग्निः प॑रि॒श्रित्य॑ परि॒श्रि त्या॒ग्नि र॒ग्निः प॑रि॒श्रित्य॑ ।
44) प॒रि॒श्रित्य॑ गृह्णाति गृह्णाति परि॒श्रित्य॑ परि॒श्रित्य॑ गृह्णाति ।
44) प॒रि॒श्रित्येति॑ परि - श्रित्य॑ ।
45) गृ॒ह्णा॒ति॒ रु॒द्रा-द्रु॒द्रा-द्गृ॑ह्णाति गृह्णाति रु॒द्रात् ।
46) रु॒द्रा दे॒वैव रु॒द्रा-द्रु॒द्रा दे॒व ।
47) ए॒व प॒शू-न्प॒शूने॒ वैव प॒शून् ।
48) प॒शू न॒न्त र॒न्तः प॒शू-न्प॒शू न॒न्तः ।
49) अ॒न्त-र्द॑धाति दधा त्य॒न्त र॒न्त-र्द॑धाति ।
50) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः ।
॥ 21 ॥ (50/55)
1) ए॒ष वै वा ए॒ष ए॒ष वै ।
2) वै विव॑स्वा॒न्॒. विव॑स्वा॒न्॒. वै वै विव॑स्वान् ।
3) विव॑स्वा नादि॒त्य आ॑दि॒त्यो विव॑स्वा॒न्॒. विव॑स्वा नादि॒त्यः ।
4) आ॒दि॒त्यो य-द्यदा॑दि॒त्य आ॑दि॒त्यो यत् ।
5) यदु॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो॒ य-द्यदु॑पाग्ंशु॒सव॑नः ।
6) उ॒पा॒ग्ं॒शु॒सव॑न॒-स्स स उ॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑न॒-स्सः ।
6) उ॒पा॒ग्ं॒शु॒सव॑न॒ इत्यु॑पाग्ंशु - सव॑नः ।
7) स ए॒त मे॒तग्ं स स ए॒तम् ।
8) ए॒त मे॒वै वैत मे॒त मे॒व ।
9) ए॒व सो॑मपी॒थग्ं सो॑मपी॒थ मे॒वैव सो॑मपी॒थम् ।
10) सो॒म॒पी॒थ-म्परि॒ परि॑ सोमपी॒थग्ं सो॑मपी॒थ-म्परि॑ ।
10) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
11) परि॑ शये शये॒ परि॒ परि॑ शये ।
12) श॒य॒ आ श॑ये शय॒ आ ।
13) आ तृ॑तीयसव॒ना-त्तृ॑तीयसव॒नादा तृ॑तीयसव॒नात् ।
14) तृ॒ती॒य॒स॒व॒ना-द्विव॑स्वो॒ विव॑स्व स्तृतीयसव॒ना-त्तृ॑तीयसव॒ना-द्विव॑स्वः ।
14) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् ।
15) विव॑स्व आदित्या दित्य॒ विव॑स्वो॒ विव॑स्व आदित्य ।
16) आ॒दि॒ त्यै॒ष ए॒ष आ॑दित्या दित्यै॒षः ।
17) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
18) ते॒ सो॒म॒पी॒थ-स्सो॑मपी॒थ स्ते॑ ते सोमपी॒थः ।
19) सो॒म॒पी॒थ इतीति॑ सोमपी॒थ-स्सो॑मपी॒थ इति॑ ।
19) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ विव॑स्वन्तं॒-विँव॑स्वन्त माहाह॒ विव॑स्वन्तम् ।
22) विव॑स्वन्त मे॒वैव विव॑स्वन्तं॒-विँव॑स्वन्त मे॒व ।
23) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् ।
24) आ॒दि॒त्यग्ं सो॑मपी॒थेन॑ सोमपी॒थे ना॑दि॒त्य मा॑दि॒त्यग्ं सो॑मपी॒थेन॑ ।
25) सो॒म॒पी॒थेन॒ सग्ं सग्ं सो॑मपी॒थेन॑ सोमपी॒थेन॒ सम् ।
25) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
26) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
27) अ॒र्ध॒य॒ति॒ या या ऽर्ध॑य त्यर्धयति॒ या ।
28) या दि॒व्या दि॒व्या या या दि॒व्या ।
29) दि॒व्या वृष्टि॒-र्वृष्टि॑-र्दि॒व्या दि॒व्या वृष्टिः॑ ।
30) वृष्टि॒ स्तया॒ तया॒ वृष्टि॒-र्वृष्टि॒ स्तया᳚ ।
31) तया᳚ त्वा त्वा॒ तया॒ तया᳚ त्वा ।
32) त्वा॒ श्री॒णा॒मि॒ श्री॒णा॒मि॒ त्वा॒ त्वा॒ श्री॒णा॒मि॒ ।
33) श्री॒णा॒ मीतीति॑ श्रीणामि श्रीणा॒ मीति॑ ।
34) इति॒ वृष्टि॑कामस्य॒ वृष्टि॑काम॒ स्येतीति॒ वृष्टि॑कामस्य ।
35) वृष्टि॑कामस्य श्रीणीयाच् छ्रीणीया॒-द्वृष्टि॑कामस्य॒ वृष्टि॑कामस्य श्रीणीयात् ।
35) वृष्टि॑काम॒स्येति॒ वृष्टि॑ - का॒म॒स्य॒ ।
36) श्री॒णी॒या॒-द्वृष्टिं॒-वृँष्टिग्ग्॑ श्रीणीयाच् छ्रीणीया॒-द्वृष्टि᳚म् ।
37) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व ।
38) ए॒वावा वै॒वै वाव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे॒ यदि॒ यदि॑ रुन्धे रुन्धे॒ यदि॑ ।
41) यदि॑ ता॒ज-क्ता॒जग् यदि॒ यदि॑ ता॒जक् ।
42) ता॒ज-क्प्र॒स्कन्दे᳚-त्प्र॒स्कन्दे᳚-त्ता॒ज-क्ता॒ज-क्प्र॒स्कन्दे᳚त् ।
43) प्र॒स्कन्दे॒-द्वर्षु॑को॒ वर्षु॑कः प्र॒स्कन्दे᳚-त्प्र॒स्कन्दे॒-द्वर्षु॑कः ।
43) प्र॒स्कन्दे॒दिति॑ प्र - स्कन्दे᳚त् ।
44) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ ।
45) प॒र्जन्य॑-स्स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्य॑-स्स्यात् ।
46) स्या॒-द्यदि॒ यदि॑ स्या-थ्स्या॒-द्यदि॑ ।
47) यदि॑ चि॒र-ञ्चि॒रं-यँदि॒ यदि॑ चि॒रम् ।
48) चि॒र मव॑र्षु॒को ऽव॑र्षुक श्चि॒र-ञ्चि॒र मव॑र्षुकः ।
49) अव॑र्षुको॒ न नाव॑र्षु॒को ऽव॑र्षुको॒ न ।
50) न सा॑दयति सादयति॒ न न सा॑दयति ।
51) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् ।
52) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि ।
53) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः ।
54) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते ।
54) प्र॒जा इति॑ प्र - जाः ।
55) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न ।
55) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते ।
56) नान् वनु॒ न नानु॑ ।
57) अनु॒ वष॒-ड्वष॒ डन् वनु॒ वष॑ट् ।
58) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
59) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
60) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् ।
61) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् ।
61) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् ।
62) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः ।
63) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् ।
63) प्र॒जा इति॑ प्र - जाः ।
64) अ॒न्वव॑सृजे॒-न्न नान्वव॑सृजे द॒न्वव॑सृजे॒-न्न ।
64) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् ।
65) न हु॒त्वा हु॒त्वा न न हु॒त्वा ।
66) हु॒त्वा ऽन्वनु॑ हु॒त्वा हु॒त्वा ऽनु॑ ।
67) अन्वी᳚क्षेते क्षे॒ता न्वन्वी᳚ क्षेत ।
68) ई॒क्षे॒त॒ य-द्यदी᳚क्षेते क्षेत॒ यत् ।
69) यद॒न्वीक्षे॑ता॒ न्वीक्षे॑त॒ य-द्यद॒न्वीक्षे॑त ।
70) अ॒न्वीक्षे॑त॒ चक्षु॒ श्चक्षु॑ र॒न्वीक्षे॑ता॒ न्वीक्षे॑त॒ चक्षुः॑ ।
70) अ॒न्वीक्षे॒तेत्य॑नु - ईक्षे॑त ।
71) चक्षु॑ रस्यास्य॒ चक्षु॒ श्चक्षु॑ रस्य ।
72) अ॒स्य॒ प्र॒मायु॑क-म्प्र॒मायु॑क मस्यास्य प्र॒मायु॑कम् ।
73) प्र॒मायु॑कग्ग् स्या-थ्स्या-त्प्र॒मायु॑क-म्प्र॒मायु॑कग्ग् स्यात् ।
73) प्र॒मायु॑क॒मिति॑ प्र - मायु॑कम् ।
74) स्या॒-त्तस्मा॒-त्तस्मा᳚-थ्स्या-थ्स्या॒-त्तस्मा᳚त् ।
75) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न ।
76) नान्वीक्ष्यो॒ ऽन्वीक्ष्यो॒ न नान्वीक्ष्यः॑ ।
77) अ॒न्वीक्ष्य॒ इत्य॑नु - ईक्ष्यः॑ ।
॥ 22 ॥ (77/91)
॥ अ. 6 ॥
1) अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रग्ं सा॑वि॒त्र म॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॑ सावि॒त्रम् ।
1) अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ ।
2) सा॒वि॒त्र मा᳚ग्रय॒णा दा᳚ग्रय॒णा-थ्सा॑वि॒त्रग्ं सा॑वि॒त्र मा᳚ग्रय॒णात् ।
3) आ॒ग्र॒य॒णा-द्गृ॑ह्णाति गृह्णा त्याग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णाति ।
4) गृ॒ह्णा॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्गृह्णाति गृह्णाति प्र॒जाप॑तिः ।
5) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
5) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
6) वा ए॒ष ए॒ष वै वा ए॒षः ।
7) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
8) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
9) आ॒ग्र॒य॒णः प्र॒जाना᳚-म्प्र॒जाना॑ माग्रय॒ण आ᳚ग्रय॒णः प्र॒जाना᳚म् ।
10) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय ।
10) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
11) प्र॒जन॑नाय॒ न न प्र॒जन॑नाय प्र॒जन॑नाय॒ न ।
11) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
12) न सा॑दयति सादयति॒ न न सा॑दयति ।
13) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् ।
14) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि ।
15) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः ।
16) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते ।
16) प्र॒जा इति॑ प्र - जाः ।
17) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न ।
17) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते ।
18) नान् वनु॒ न नानु॑ ।
19) अनु॒ वष॒-ड्वष॒ डन् वनु॒ वष॑ट् ।
20) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
21) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
22) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् ।
23) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् ।
23) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् ।
24) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः ।
25) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् ।
25) प्र॒जा इति॑ प्र - जाः ।
26) अ॒न्वव॑सृजे दे॒ष ए॒षो᳚ ऽन्वव॑सृजे द॒न्वव॑सृजे दे॒षः ।
26) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् ।
27) ए॒ष वै वा ए॒ष ए॒ष वै ।
28) वै गा॑य॒त्रो गा॑य॒त्रो वै वै गा॑य॒त्रः ।
29) गा॒य॒त्रो दे॒वाना᳚-न्दे॒वाना᳚-ङ्गाय॒त्रो गा॑य॒त्रो दे॒वाना᳚म् ।
30) दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚-न्दे॒वानां॒-यँत् ।
31) य-थ्स॑वि॒ता स॑वि॒ता य-द्य-थ्स॑वि॒ता ।
32) स॒वि॒ तैष ए॒ष स॑वि॒ता स॑वि॒ तैषः ।
33) ए॒ष गा॑यत्रि॒यै गा॑यत्रि॒या ए॒ष ए॒ष गा॑यत्रि॒यै ।
34) गा॒य॒त्रि॒यै लो॒के लो॒के गा॑यत्रि॒यै गा॑यत्रि॒यै लो॒के ।
35) लो॒के गृ॑ह्यते गृह्यते लो॒के लो॒के गृ॑ह्यते ।
36) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् ।
37) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
38) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् ।
39) यद॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॒ य-द्यद॑न्तर्यामपा॒त्रेण॑ ।
40) अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रग्ं सा॑वि॒त्र म॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॑ सावि॒त्रम् ।
40) अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ ।
41) सा॒वि॒त्र मा᳚ग्रय॒णा दा᳚ग्रय॒णा-थ्सा॑वि॒त्रग्ं सा॑वि॒त्र मा᳚ग्रय॒णात् ।
42) आ॒ग्र॒य॒णा-द्गृ॒ह्णाति॑ गृ॒ह्णा त्या᳚ग्रय॒णा दा᳚ग्रय॒णा-द्गृ॒ह्णाति॑ ।
43) गृ॒ह्णाति॒ स्वा-थ्स्वा-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ स्वात् ।
44) स्वादे॒ वैव स्वा-थ्स्वादे॒व ।
45) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
46) ए॒नं॒-योँने॒-र्योने॑ रेन मेनं॒-योँनेः᳚ ।
47) योने॒-र्नि-र्णि-र्योने॒-र्योने॒-र्निः ।
48) नि-र्गृ॑ह्णाति गृह्णाति॒ नि-र्णि-र्गृ॑ह्णाति ।
49) गृ॒ह्णा॒ति॒ विश्वे॒ विश्वे॑ गृह्णाति गृह्णाति॒ विश्वे᳚ ।
50) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
॥ 23 ॥ (50/60)
1) दे॒वा स्तृ॒तीय॑-न्तृ॒तीय॑-न्दे॒वा दे॒वा स्तृ॒तीय᳚म् ।
2) तृ॒तीय॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न-न्तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सव॑नम् ।
3) सव॑न॒-न्न न सव॑न॒ग्ं॒ सव॑न॒-न्न ।
4) नोदु-न्न नोत् ।
5) उद॑यच्छ-न्नयच्छ॒-न्नुदु द॑यच्छन्न् ।
6) अ॒य॒च्छ॒-न्ते ते॑ ऽयच्छ-न्नयच्छ॒-न्ते ।
7) ते स॑वि॒तारग्ं॑ सवि॒तार॒-न्ते ते स॑वि॒तार᳚म् ।
8) स॒वि॒तार॑-म्प्रातस्सव॒नभा॑ग-म्प्रातस्सव॒नभा॑गग्ं सवि॒तारग्ं॑ सवि॒तार॑-म्प्रातस्सव॒नभा॑गम् ।
9) प्रा॒त॒स्स॒व॒नभा॑ग॒ग्ं॒ सन्त॒ग्ं॒ सन्त॑-म्प्रातस्सव॒नभा॑ग-म्प्रातस्सव॒नभा॑ग॒ग्ं॒ सन्त᳚म् ।
9) प्रा॒त॒स्स॒व॒नभा॑ग॒मिति॑ प्रातस्सव॒न - भा॒ग॒म् ।
10) सन्त॑-न्तृतीयसव॒न-न्तृ॑तीयसव॒नग्ं सन्त॒ग्ं॒ सन्त॑-न्तृतीयसव॒नम् ।
11) तृ॒ती॒य॒स॒व॒न म॒भ्य॑भि तृ॑तीयसव॒न-न्तृ॑तीयसव॒न म॒भि ।
11) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् ।
12) अ॒भि परि॒ पर्य॒ भ्य॑भि परि॑ ।
13) पर्य॑णय-न्ननय॒-न्परि॒ पर्य॑णयन्न् ।
14) अ॒न॒य॒-न्तत॒ स्ततो॑ ऽनय-न्ननय॒-न्ततः॑ ।
15) ततो॒ वै वै तत॒ स्ततो॒ वै ।
16) वै ते ते वै वै ते ।
17) ते तृ॒तीय॑-न्तृ॒तीय॒-न्ते ते तृ॒तीय᳚म् ।
18) तृ॒तीय॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न-न्तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सव॑नम् ।
19) सव॑न॒ मुदु-थ्सव॑न॒ग्ं॒ सव॑न॒ मुत् ।
20) उद॑यच्छ-न्नयच्छ॒-न्नुदु द॑यच्छन्न् ।
21) अ॒य॒च्छ॒न्॒. य-द्यद॑यच्छ-न्नयच्छ॒न्॒. यत् ।
22) य-त्तृ॑तीयसव॒ने तृ॑तीयसव॒ने य-द्य-त्तृ॑तीयसव॒ने ।
23) तृ॒ती॒य॒स॒व॒ने सा॑वि॒त्र-स्सा॑वि॒त्र स्तृ॑तीयसव॒ने तृ॑तीयसव॒ने सा॑वि॒त्रः ।
23) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने ।
24) सा॒वि॒त्रो गृ॒ह्यते॑ गृ॒ह्यते॑ सावि॒त्र-स्सा॑वि॒त्रो गृ॒ह्यते᳚ ।
25) गृ॒ह्यते॑ तृ॒तीय॑स्य तृ॒तीय॑स्य गृ॒ह्यते॑ गृ॒ह्यते॑ तृ॒तीय॑स्य ।
26) तृ॒तीय॑स्य॒ सव॑नस्य॒ सव॑नस्य तृ॒तीय॑स्य तृ॒तीय॑स्य॒ सव॑नस्य ।
27) सव॑न॒ स्योद्य॑त्या॒ उद्य॑त्यै॒ सव॑नस्य॒ सव॑न॒ स्योद्य॑त्यै ।
28) उद्य॑त्यै सवितृपा॒त्रेण॑ सवितृपा॒त्रे णोद्य॑त्या॒ उद्य॑त्यै सवितृपा॒त्रेण॑ ।
28) उद्य॑त्या॒ इत्युत् - य॒त्यै॒ ।
29) स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॑ वैश्वदे॒वम् ।
29) स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ - पा॒त्रेण॑ ।
30) वै॒श्व॒दे॒व-ङ्क॒लशा᳚-त्क॒लशा᳚-द्वैश्वदे॒वं-वैँ᳚श्वदे॒व-ङ्क॒लशा᳚त् ।
30) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
31) क॒लशा᳚-द्गृह्णाति गृह्णाति क॒लशा᳚-त्क॒लशा᳚-द्गृह्णाति ।
32) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ ।
33) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै ।
33) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ ।
34) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
35) प्र॒जा वै᳚श्वदे॒वो वै᳚श्वदे॒वः प्र॒जाः प्र॒जा वै᳚श्वदे॒वः ।
35) प्र॒जा इति॑ प्र - जाः ।
36) वै॒श्व॒दे॒वः क॒लशः॑ क॒लशो॑ वैश्वदे॒वो वै᳚श्वदे॒वः क॒लशः॑ ।
36) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
37) क॒लश॑-स्सवि॒ता स॑वि॒ता क॒लशः॑ क॒लश॑-स्सवि॒ता ।
38) स॒वि॒ता प्र॑स॒वाना᳚-म्प्रस॒वानाग्ं॑ सवि॒ता स॑वि॒ता प्र॑स॒वाना᳚म् ।
39) प्र॒स॒वाना॑ मीश ईशे प्रस॒वाना᳚-म्प्रस॒वाना॑ मीशे ।
39) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् ।
40) ई॒शे॒ य-द्यदी॑श ईशे॒ यत् ।
41) य-थ्स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॒ य-द्य-थ्स॑वितृपा॒त्रेण॑ ।
42) स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॑ वैश्वदे॒वम् ।
42) स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ - पा॒त्रेण॑ ।
43) वै॒श्व॒दे॒व-ङ्क॒लशा᳚-त्क॒लशा᳚-द्वैश्वदे॒वं-वैँ᳚श्वदे॒व-ङ्क॒लशा᳚त् ।
43) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
44) क॒लशा᳚-द्गृ॒ह्णाति॑ गृ॒ह्णाति॑ क॒लशा᳚-त्क॒लशा᳚-द्गृ॒ह्णाति॑ ।
45) गृ॒ह्णाति॑ सवि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो गृ॒ह्णाति॑ गृ॒ह्णाति॑ सवि॒तृप्र॑सूतः ।
46) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
46) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
47) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
48) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
49) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
49) प्र॒जा इति॑ प्र - जाः ।
50) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
॥ 24 ॥ (50/64)
1) ज॒न॒य॒ति॒ सोमे॒ सोमे॑ जनयति जनयति॒ सोमे᳚ ।
2) सोमे॒ सोम॒ग्ं॒ सोम॒ग्ं॒ सोमे॒ सोमे॒ सोम᳚म् ।
3) सोम॑ म॒भ्य॑भि सोम॒ग्ं॒ सोम॑ म॒भि ।
4) अ॒भि गृ॑ह्णाति गृह्णा त्य॒भ्य॑भि गृ॑ह्णाति ।
5) गृ॒ह्णा॒ति॒ रेतो॒ रेतो॑ गृह्णाति गृह्णाति॒ रेतः॑ ।
6) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
7) ए॒व त-त्तदे॒ वैव तत् ।
8) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति ।
9) द॒धा॒ति॒ सु॒शर्मा॑ सु॒शर्मा॑ दधाति दधाति सु॒शर्मा᳚ ।
10) सु॒शर्मा᳚ ऽस्यसि सु॒शर्मा॑ सु॒शर्मा॑ ऽसि ।
10) सु॒शर्मेति॑ सु - शर्मा᳚ ।
11) अ॒सि॒ सु॒प्र॒ति॒ष्ठा॒न-स्सु॑प्रतिष्ठा॒नो᳚ ऽस्यसि सुप्रतिष्ठा॒नः ।
12) सु॒प्र॒ति॒ष्ठा॒न इतीति॑ सुप्रतिष्ठा॒न-स्सु॑प्रतिष्ठा॒न इति॑ ।
12) सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ सोमे॒ सोम॑ आहाह॒ सोमे᳚ ।
15) सोमे॒ हि हि सोमे॒ सोमे॒ हि ।
16) हि सोम॒ग्ं॒ सोम॒ग्ं॒ हि हि सोम᳚म् ।
17) सोम॑ मभिगृ॒ह्णा त्य॑भिगृ॒ह्णाति॒ सोम॒ग्ं॒ सोम॑ मभिगृ॒ह्णाति॑ ।
18) अ॒भि॒गृ॒ह्णाति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अभिगृ॒ह्णा त्य॑भिगृ॒ह्णाति॒ प्रति॑ष्ठित्यै ।
18) अ॒भि॒गृ॒ह्णातीत्य॑भि - गृ॒ह्णाति॑ ।
19) प्रति॑ष्ठित्या ए॒तस्मि॑-न्ने॒तस्मि॒-न्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या ए॒तस्मिन्न्॑ ।
19) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
20) ए॒तस्मि॒न्॒. वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै ।
21) वा अप्यपि॒ वै वा अपि॑ ।
22) अपि॒ ग्रहे॒ ग्रहे ऽप्यपि॒ ग्रहे᳚ ।
23) ग्रहे॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो॒ ग्रहे॒ ग्रहे॑ मनु॒ष्ये᳚भ्यः ।
24) म॒नु॒ष्ये᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ ।
25) दे॒वेभ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ पि॒तृभ्यः॑ ।
26) पि॒तृभ्यः॑ क्रियते क्रियते पि॒तृभ्यः॑ पि॒तृभ्यः॑ क्रियते ।
26) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
27) क्रि॒य॒ते॒ सु॒शर्मा॑ सु॒शर्मा᳚ क्रियते क्रियते सु॒शर्मा᳚ ।
28) सु॒शर्मा᳚ ऽस्यसि सु॒शर्मा॑ सु॒शर्मा॑ ऽसि ।
28) सु॒शर्मेति॑ सु - शर्मा᳚ ।
29) अ॒सि॒ सु॒प्र॒ति॒ष्ठा॒न-स्सु॑प्रतिष्ठा॒नो᳚ ऽस्यसि सुप्रतिष्ठा॒नः ।
30) सु॒प्र॒ति॒ष्ठा॒न इतीति॑ सुप्रतिष्ठा॒न-स्सु॑प्रतिष्ठा॒न इति॑ ।
30) सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒ह॒ म॒नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य आहाह मनु॒ष्ये᳚भ्यः ।
33) म॒नु॒ष्ये᳚भ्य ए॒वैव म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य ए॒व ।
34) ए॒वैते नै॒ते नै॒वैवैतेन॑ ।
35) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति ।
36) क॒रो॒ति॒ बृ॒ह-द्बृ॒ह-त्क॑रोति करोति बृ॒हत् ।
37) बृ॒ह दितीति॑ बृ॒ह-द्बृ॒ह दिति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ आहाह दे॒वेभ्यः॑ ।
40) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व ।
41) ए॒वैते नै॒ते नै॒वैवैतेन॑ ।
42) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति ।
43) क॒रो॒ति॒ नमो॒ नम॑ स्करोति करोति॒ नमः॑ ।
44) नम॒ इतीति॒ नमो॒ नम॒ इति॑ ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ पि॒तृभ्यः॑ पि॒तृभ्य॑ आहाह पि॒तृभ्यः॑ ।
47) पि॒तृभ्य॑ ए॒वैव पि॒तृभ्यः॑ पि॒तृभ्य॑ ए॒व ।
47) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
48) ए॒वैते नै॒ते नै॒वैवैतेन॑ ।
49) ए॒तेन॑ करोति करोत्ये॒ तेनै॒तेन॑ करोति ।
50) क॒रो॒ त्ये॒ताव॑ती रे॒ताव॑तीः करोति करो त्ये॒ताव॑तीः ।
51) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै ।
52) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
53) दे॒वता॒स् ताभ्य॒ स्ताभ्यो॑ दे॒वता॑ दे॒वता॒ स्ताभ्यः॑ ।
54) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व ।
55) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
56) ए॒न॒ग्ं॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य एन मेन॒ग्ं॒ सर्वा᳚भ्यः ।
57) सर्वा᳚भ्यो गृह्णाति गृह्णाति॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो गृह्णाति ।
58) गृ॒ह्णा॒ त्ये॒ष ए॒ष गृ॑ह्णाति गृह्णा त्ये॒षः ।
59) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
60) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ ।
61) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः ।
62) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा ।
63) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ ।
64) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ ।
65) इत्या॑हा॒हे तीत्या॑ह ।
66) आ॒ह॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒व आ॑हाह वैश्वदे॒वः ।
67) वै॒श्व॒दे॒वो हि हि वै᳚श्वदे॒वो वै᳚श्वदे॒वो हि ।
67) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
68) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
69) ए॒ष इत्ये॒षः ।
॥ 25 ॥ (69/78)
॥ अ. 7 ॥
1) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
1) प्रा॒ण इति॑ प्र - अ॒नः ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
4) यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शुः ।
5) उ॒पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्यत् ।
5) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः ।
6) यदु॑पाग्ंशुपा॒त्रेणो॑ पाग्ंशुपा॒त्रेण॒ य-द्यदु॑पाग्ंशुपा॒त्रेण॑ ।
7) उ॒पा॒ग्ं॒शु॒पा॒त्रेण॑ प्रथ॒मः प्र॑थ॒म उ॑पाग्ंशुपा॒त्रेणो॑ पाग्ंशुपा॒त्रेण॑ प्रथ॒मः ।
7) उ॒पा॒ग्ं॒शु॒पा॒त्रेणेत्यु॑पाग्ंशु - पा॒त्रेण॑ ।
8) प्र॒थ॒म श्च॑ च प्रथ॒मः प्र॑थ॒म श्च॑ ।
9) चो॒त्त॒म उ॑त्त॒मश्च॑ चोत्त॒मः ।
10) उ॒त्त॒म श्च॑ चोत्त॒म उ॑त्त॒म श्च॑ ।
10) उ॒त्त॒म इत्यु॑त् - त॒मः ।
11) च॒ ग्रहौ॒ ग्रहौ॑ च च॒ ग्रहौ᳚ ।
12) ग्रहौ॑ गृ॒ह्येते॑ गृ॒ह्येते॒ ग्रहौ॒ ग्रहौ॑ गृ॒ह्येते᳚ ।
13) गृ॒ह्येते᳚ प्रा॒ण-म्प्रा॒ण-ङ्गृ॒ह्येते॑ गृ॒ह्येते᳚ प्रा॒णम् ।
13) गृ॒ह्येते॒ इति॑ गृ॒ह्येते᳚ ।
14) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
14) प्रा॒णमिति॑ प्र - अ॒नम् ।
15) ए॒वान् वन् वे॒वै वानु॑ ।
16) अनु॑ प्र॒यन्ति॑ प्र॒य-न्त्यन् वनु॑ प्र॒यन्ति॑ ।
17) प्र॒यन्ति॑ प्रा॒ण-म्प्रा॒ण-म्प्र॒यन्ति॑ प्र॒यन्ति॑ प्रा॒णम् ।
17) प्र॒यन्तीति॑ प्र - यन्ति॑ ।
18) प्रा॒ण मन् वनु॑ प्रा॒ण-म्प्रा॒ण मनु॑ ।
18) प्रा॒णमिति॑ प्र - अ॒नम् ।
19) अनू दुदन् वनूत् ।
20) उ-द्य॑न्ति य॒-न्त्युदु-द्य॑न्ति ।
21) य॒न्ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्यन्ति यन्ति प्र॒जाप॑तिः ।
22) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
22) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
23) वा ए॒ष ए॒ष वै वा ए॒षः ।
24) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
25) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
26) आ॒ग्र॒य॒णः प्रा॒णः प्रा॒ण आ᳚ग्रय॒ण आ᳚ग्रय॒णः प्रा॒णः ।
27) प्रा॒ण उ॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शुः प्रा॒णः प्रा॒ण उ॑पा॒ग्ं॒शुः ।
27) प्रा॒ण इति॑ प्र - अ॒नः ।
28) उ॒पा॒ग्ं॒शुः पत्नीः॒ पत्नी॑ रुपा॒ग्ं॒शु रु॑पा॒ग्ं॒शुः पत्नीः᳚ ।
28) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः ।
29) पत्नीः᳚ प्र॒जाः प्र॒जाः पत्नीः॒ पत्नीः᳚ प्र॒जाः ।
30) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
30) प्र॒जा इति॑ प्र - जाः ।
31) प्र ज॑नयन्ति जनयन्ति॒ प्र प्र ज॑नयन्ति ।
32) ज॒न॒य॒न्ति॒ य-द्यज् ज॑नयन्ति जनयन्ति॒ यत् ।
33) यदु॑पाग्ंशुपा॒त्रे णो॑पाग्ंशुपा॒त्रेण॒ य-द्यदु॑पाग्ंशुपा॒त्रेण॑ ।
34) उ॒पा॒ग्ं॒शु॒पा॒त्रेण॑ पात्नीव॒त-म्पा᳚त्नीव॒त मु॑पाग्ंशुपा॒त्रे णो॑पाग्ंशुपा॒त्रेण॑ पात्नीव॒तम् ।
34) उ॒पा॒ग्ं॒शु॒पा॒त्रेणेत्यु॑पाग्ंशु - पा॒त्रेण॑ ।
35) पा॒त्नी॒व॒त मा᳚ग्रय॒णा दा᳚ग्रय॒णा-त्पा᳚त्नीव॒त-म्पा᳚त्नीव॒त मा᳚ग्रय॒णात् ।
35) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
36) आ॒ग्र॒य॒णा-द्गृ॒ह्णाति॑ गृ॒ह्णा त्या᳚ग्रय॒णा दा᳚ग्रय॒णा-द्गृ॒ह्णाति॑ ।
37) गृ॒ह्णाति॑ प्र॒जाना᳚-म्प्र॒जाना᳚-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्र॒जाना᳚म् ।
38) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय ।
38) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
39) प्र॒जन॑नाय॒ तस्मा॒-त्तस्मा᳚-त्प्र॒जन॑नाय प्र॒जन॑नाय॒ तस्मा᳚त् ।
39) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
40) तस्मा᳚-त्प्रा॒ण-म्प्रा॒ण-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒णम् ।
41) प्रा॒ण-म्प्र॒जाः प्र॒जाः प्रा॒ण-म्प्रा॒ण-म्प्र॒जाः ।
41) प्रा॒णमिति॑ प्र - अ॒नम् ।
42) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ ।
42) प्र॒जा इति॑ प्र - जाः ।
43) अनु॒ प्र प्राण्वनु॒ प्र ।
44) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
45) जा॒य॒न्ते॒ दे॒वा दे॒वा जा॑यन्ते जायन्ते दे॒वाः ।
46) दे॒वा वै वै दे॒वा दे॒वा वै ।
47) वा इ॒तइ॑त इ॒तइ॑तो॒ वै वा इ॒तइ॑तः ।
48) इ॒तइ॑तः॒ पत्नीः॒ पत्नी॑ रि॒तइ॑त इ॒तइ॑तः॒ पत्नीः᳚ ।
48) इ॒तइ॑त॒ इती॒तः - इ॒तः॒ ।
49) पत्नी᳚-स्सुव॒र्गग्ं सु॑व॒र्ग-म्पत्नीः॒ पत्नी᳚-स्सुव॒र्गम् ।
50) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
50) सु॒व॒र्गमिति॑ सुवः - गम् ।
॥ 26 ॥ (50/70)
1) लो॒क म॑जिगाग्ंस-न्नजिगाग्ंसन् ँलो॒कम् ँलो॒क म॑जिगाग्ंसन्न् ।
2) अ॒जि॒गा॒ग्ं॒स॒-न्ते ते॑ ऽजिगाग्ंस-न्नजिगाग्ंस॒-न्ते ।
3) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
4) सु॒व॒र्गमिति॑ सुवः - गम् ।
5) लो॒क-न्न न लो॒कम् ँलो॒क-न्न ।
6) न प्र प्र ण न प्र ।
7) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् ।
8) अ॒जा॒न॒-न्ते ते॑ ऽजान-न्नजान॒-न्ते ।
9) त ए॒त मे॒त-न्ते त ए॒तम् ।
10) ए॒त-म्पा᳚त्नीव॒त-म्पा᳚त्नीव॒त मे॒त मे॒त-म्पा᳚त्नीव॒तम् ।
11) पा॒त्नी॒व॒त म॑पश्य-न्नपश्य-न्पात्नीव॒त-म्पा᳚त्नीव॒त म॑पश्यन्न् ।
11) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
12) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
13) त म॑गृह्ण॒ता गृ॑ह्ण॒त त-न्त म॑गृह्ण॒त ।
14) अ॒गृ॒ह्ण॒त तत॒ स्ततो॑ ऽगृह्ण॒ता गृ॑ह्ण॒त ततः॑ ।
15) ततो॒ वै वै तत॒ स्ततो॒ वै ।
16) वै ते ते वै वै ते ।
17) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
18) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
18) सु॒व॒र्गमिति॑ सुवः - गम् ।
19) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र ।
20) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् ।
21) अ॒जा॒न॒न्॒. य-द्यद॑जान-न्नजान॒न्॒. यत् ।
22) य-त्पा᳚त्नीव॒तः पा᳚त्नीव॒तो य-द्य-त्पा᳚त्नीव॒तः ।
23) पा॒त्नी॒व॒तो गृ॒ह्यते॑ गृ॒ह्यते॑ पात्नीव॒तः पा᳚त्नीव॒तो गृ॒ह्यते᳚ ।
23) पा॒त्नी॒व॒त इति॑ पात्नी - व॒तः ।
24) गृ॒ह्यते॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ गृ॒ह्यते॑ गृ॒ह्यते॑ सुव॒र्गस्य॑ ।
25) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
25) सु॒व॒र्गसेति॑ सुवः - गस्य॑ ।
26) लो॒कस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै ।
27) प्रज्ञा᳚त्यै॒ स स प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ सः ।
27) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
28) स सोम॒-स्सोम॒-स्स स सोमः॑ ।
29) सोमो॒ न न सोम॒-स्सोमो॒ न ।
30) नाति॑ष्ठता तिष्ठत॒ न नाति॑ष्ठत ।
31) अ॒ति॒ष्ठ॒त॒ स्त्री॒भ्य-स्स्त्री॒भ्यो॑ ऽतिष्ठता तिष्ठत स्त्री॒भ्यः ।
32) स्त्री॒भ्यो गृ॒ह्यमा॑णो गृ॒ह्यमा॑ण-स्स्त्री॒भ्य-स्स्त्री॒भ्यो गृ॒ह्यमा॑णः ।
33) गृ॒ह्यमा॑ण॒ स्त-न्त-ङ्गृ॒ह्यमा॑णो गृ॒ह्यमा॑ण॒ स्तम् ।
34) त-ङ्घृ॒त-ङ्घृ॒त-न्त-न्त-ङ्घृ॒तम् ।
35) घृ॒तं-वँज्रं॒-वँज्र॑-ङ्घृ॒त-ङ्घृ॒तं-वँज्र᳚म् ।
36) वज्र॑-ङ्कृ॒त्वा कृ॒त्वा वज्रं॒-वँज्र॑-ङ्कृ॒त्वा ।
37) कृ॒त्वा ऽघ्न॑-न्नघ्नन् कृ॒त्वा कृ॒त्वा ऽघ्नन्न्॑ ।
38) अ॒घ्न॒-न्त-न्त म॑घ्न-न्नघ्न॒-न्तम् ।
39) त-न्निरि॑न्द्रिय॒-न्निरि॑न्द्रिय॒-न्त-न्त-न्निरि॑न्द्रियम् ।
40) निरि॑न्द्रिय-म्भू॒त-म्भू॒त-न्निरि॑न्द्रिय॒-न्निरि॑न्द्रिय-म्भू॒तम् ।
40) निरि॑न्द्रिय॒मिति॒ निः - इ॒न्द्रि॒य॒म् ।
41) भू॒त म॑गृह्ण-न्नगृह्ण-न्भू॒त-म्भू॒त म॑गृह्णन्न् ।
42) अ॒गृ॒ह्ण॒-न्तस्मा॒-त्तस्मा॑ दगृह्ण-न्नगृह्ण॒-न्तस्मा᳚त् ।
43) तस्मा॒-थ्स्त्रिय॒-स्स्त्रिय॒ स्तस्मा॒-त्तस्मा॒-थ्स्त्रियः॑ ।
44) स्त्रियो॒ निरि॑न्द्रिया॒ निरि॑न्द्रिया॒-स्स्त्रिय॒-स्स्त्रियो॒ निरि॑न्द्रियाः ।
45) निरि॑न्द्रिया॒ अदा॑यादी॒ रदा॑यादी॒-र्निरि॑न्द्रिया॒ निरि॑न्द्रिया॒ अदा॑यादीः ।
45) निरि॑न्द्रिया॒ इति॒ निः - इ॒न्द्रि॒याः॒ ।
46) अदा॑यादी॒ रप्यप्य दा॑यादी॒ रदा॑यादी॒ रपि॑ ।
46) अदा॑यादी॒रित्यदा॑य - अ॒दीः॒ ।
47) अपि॑ पा॒पा-त्पा॒पा दप्यपि॑ पा॒पात् ।
48) पा॒पा-त्पु॒ग्ं॒सः पु॒ग्ं॒सः पा॒पा-त्पा॒पा-त्पु॒ग्ं॒सः ।
49) पु॒ग्ं॒स उप॑स्तितर॒ मुप॑स्तितर-म्पु॒ग्ं॒सः पु॒ग्ं॒स उप॑स्तितरम् ।
50) उप॑स्तितरं-वँदन्ति वद॒-न्त्युप॑स्तितर॒ मुप॑स्तितरं-वँदन्ति ।
50) उप॑स्तितर॒मित्युप॑स्ति - त॒र॒म् ।
॥ 27 ॥ (50/60)
1) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् ।
2) य-द्घृ॒तेन॑ घृ॒तेन॒ य-द्य-द्घृ॒तेन॑ ।
3) घृ॒तेन॑ पात्नीव॒त-म्पा᳚त्नीव॒त-ङ्घृ॒तेन॑ घृ॒तेन॑ पात्नीव॒तम् ।
4) पा॒त्नी॒व॒तग्ग् श्री॒णाति॑ श्री॒णाति॑ पात्नीव॒त-म्पा᳚त्नीव॒तग्ग् श्री॒णाति॑ ।
4) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
5) श्री॒णाति॒ वज्रे॑ण॒ वज्रे॑ण श्री॒णाति॑ श्री॒णाति॒ वज्रे॑ण ।
6) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑णै॒व ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒नं॒-वँशे॒ वश॑ एन मेनं॒-वँशे᳚ ।
9) वशे॑ कृ॒त्वा कृ॒त्वा वशे॒ वशे॑ कृ॒त्वा ।
10) कृ॒त्वा गृ॑ह्णाति गृह्णाति कृ॒त्वा कृ॒त्वा गृ॑ह्णाति ।
11) गृ॒ह्णा॒ त्यु॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीतो गृह्णाति गृह्णा त्युपया॒मगृ॑हीतः ।
12) उ॒प॒या॒मगृ॑हीतो ऽस्यस्यु पया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि ।
12) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ ।
13) अ॒सी तीत्य॑स्य॒ सीति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒हे॒य मि॒य मा॑हाहे॒ यम् ।
16) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
17) वा उ॑पया॒म उ॑पया॒मो वै वा उ॑पया॒मः ।
18) उ॒प॒या॒म स्तस्मा॒-त्तस्मा॑ दुपया॒म उ॑पया॒म स्तस्मा᳚त् ।
18) उ॒प॒या॒म इत्यु॑प - या॒मः ।
19) तस्मा॑ दि॒मा मि॒मा-न्तस्मा॒-त्तस्मा॑ दि॒माम् ।
20) इ॒मा-म्प्र॒जाः प्र॒जा इ॒मा मि॒मा-म्प्र॒जाः ।
21) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ ।
21) प्र॒जा इति॑ प्र - जाः ।
22) अनु॒ प्र प्राण्वनु॒ प्र ।
23) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
24) जा॒य॒न्ते॒ बृह॒स्पति॑सुतस्य॒ बृह॒स्पति॑सुतस्य जायन्ते जायन्ते॒ बृह॒स्पति॑सुतस्य ।
25) बृह॒स्पति॑सुतस्य ते ते॒ बृह॒स्पति॑सुतस्य॒ बृह॒स्पति॑सुतस्य ते ।
25) बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ - सु॒त॒स्य॒ ।
26) त॒ इतीति॑ ते त॒ इति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑ हाह॒ ब्रह्म॑ ।
29) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै ।
30) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
31) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
32) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
33) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
34) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
35) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
36) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
36) प्र॒जा इति॑ प्र - जाः ।
37) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
38) ज॒न॒य॒ ती॒न्दो॒ इ॒न्दो॒ ज॒न॒य॒ति॒ ज॒न॒य॒ ती॒न्दो॒ ।
39) इ॒न्दो॒ इतीती᳚न्दो इन्दो॒ इति॑ ।
39) इ॒न्दो॒ इती᳚न्दो ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ रेतो॒ रेत॑ आहाह॒ रेतः॑ ।
42) रेतो॒ वै वै रेतो॒ रेतो॒ वै ।
43) वा इन्दु॒ रिन्दु॒-र्वै वा इन्दुः॑ ।
44) इन्दू॒ रेतो॒ रेत॒ इन्दु॒ रिन्दू॒ रेतः॑ ।
45) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
46) ए॒व त-त्तदे॒ वैव तत् ।
47) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति ।
48) द॒धा॒ ती॒न्द्रि॒या॒व॒ इ॒न्द्रि॒या॒वो॒ द॒धा॒ति॒ द॒धा॒ ती॒न्द्रि॒या॒वः॒ ।
49) इ॒न्द्रि॒या॒व॒ इतीती᳚न्द्रियाव इन्द्रियाव॒ इति॑ ।
49) इ॒न्द्रि॒या॒व॒ इती᳚न्द्रिय - वः॒ ।
50) इत्या॑हा॒हे तीत्या॑ह ।
॥ 28 ॥ (50/58)
1) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः ।
2) प्र॒जा वै वै प्र॒जाः प्र॒जा वै ।
2) प्र॒जा इति॑ प्र - जाः ।
3) वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ वा इ॑न्द्रि॒यम् ।
4) इ॒न्द्रि॒य-म्प्र॒जाः प्र॒जा इ॑न्द्रि॒य मि॑न्द्रि॒य-म्प्र॒जाः ।
5) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
5) प्र॒जा इति॑ प्र - जाः ।
6) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
7) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
8) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
9) ज॒न॒य॒ त्यग्ना(3) अग्ना(3) इज॑नयति जनय॒ त्यग्ना(3) इ ।
10) अग्ना(3) इतीत्यग्ना(3) अग्ना(3) इति॑ ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒हा॒ग्नि र॒ग्नि रा॑हा हा॒ग्निः ।
13) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
14) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः ।
15) रे॒तो॒धाः पत्नी॑वः॒ पत्नी॑वो रेतो॒धा रे॑तो॒धाः पत्नी॑वः ।
15) रे॒तो॒धा इति॑ रेतः - धाः ।
16) पत्नी॑व॒ इतीति॒ पत्नी॑वः॒ पत्नी॑व॒ इति॑ ।
16) पत्नी॑व॒ इति॒ पत्नी᳚ - वः॒ ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒ह॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वा या॑हाह मिथुन॒त्वाय॑ ।
19) मि॒थु॒न॒त्वाय॑ स॒जू-स्स॒जू-र्मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॑ स॒जूः ।
19) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
20) स॒जू-र्दे॒वेन॑ दे॒वेन॑ स॒जू-स्स॒जू-र्दे॒वेन॑ ।
20) स॒जूरिति॑ स - जूः ।
21) दे॒वेन॒ त्वष्ट्रा॒ त्वष्ट्रा॑ दे॒वेन॑ दे॒वेन॒ त्वष्ट्रा᳚ ।
22) त्वष्ट्रा॒ सोम॒ग्ं॒ सोम॒-न्त्वष्ट्रा॒ त्वष्ट्रा॒ सोम᳚म् ।
23) सोम॑-म्पिब पिब॒ सोम॒ग्ं॒ सोम॑-म्पिब ।
24) पि॒बे तीति॑ पिब पि॒बेति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ त्वष्टा॒ त्वष्टा॑ ऽऽहाह॒ त्वष्टा᳚ ।
27) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै ।
28) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
29) प॒शू॒ना-म्मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्पशू॒ना-म्प॑शू॒ना-म्मि॑थु॒नाना᳚म् ।
30) मि॒थु॒नानाग्ं॑ रूप॒कृ-द्रू॑प॒कृ-न्मि॑थु॒नाना᳚-म्मिथु॒नानाग्ं॑ रूप॒कृत् ।
31) रू॒प॒कृ-द्रू॒पग्ं रू॒पग्ं रू॑प॒कृ-द्रू॑प॒कृ-द्रू॒पम् ।
31) रू॒प॒कृदिति॑ रूप - कृत् ।
32) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व ।
33) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ ।
34) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति ।
35) द॒धा॒ति॒ दे॒वा दे॒वा द॑धाति दधाति दे॒वाः ।
36) दे॒वा वै वै दे॒वा दे॒वा वै ।
37) वै त्वष्टा॑र॒-न्त्वष्टा॑रं॒-वैँ वै त्वष्टा॑रम् ।
38) त्वष्टा॑र मजिघाग्ंस-न्नजिघाग्ंस॒-न्त्वष्टा॑र॒-न्त्वष्टा॑र मजिघाग्ंसन्न् ।
39) अ॒जि॒घा॒ग्ं॒स॒-न्थ्स सो॑ ऽजिघाग्ंस-न्नजिघाग्ंस॒-न्थ्सः ।
40) स पत्नीः॒ पत्नी॒-स्स स पत्नीः᳚ ।
41) पत्नीः॒ प्र प्र पत्नीः॒ पत्नीः॒ प्र ।
42) प्राप॑द्यता पद्यत॒ प्र प्राप॑द्यत ।
43) अ॒प॒द्य॒त॒ त-न्त म॑पद्यता पद्यत॒ तम् ।
44) त-न्न न त-न्त-न्न ।
45) न प्रति॒ प्रति॒ न न प्रति॑ ।
46) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र ।
47) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
48) अ॒य॒च्छ॒-न्तस्मा॒-त्तस्मा॑ दयच्छ-न्नयच्छ॒-न्तस्मा᳚त् ।
49) तस्मा॒ दप्यपि॒ तस्मा॒-त्तस्मा॒ दपि॑ ।
50) अपि॒ वद्ध्यं॒-वँद्ध्य॒ मप्यपि॒ वद्ध्य᳚म् ।
॥ 29 ॥ (50/57)
1) वद्ध्य॒-म्प्रप॑न्न॒-म्प्रप॑न्नं॒-वँद्ध्यं॒-वँद्ध्य॒-म्प्रप॑न्नम् ।
2) प्रप॑न्न॒-न्न न प्रप॑न्न॒-म्प्रप॑न्न॒-न्न ।
2) प्रप॑न्न॒मिति॒ प्र - प॒न्न॒म् ।
3) न प्रति॒ प्रति॒ न न प्रति॑ ।
4) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र ।
5) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
6) य॒च्छ॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यच्छन्ति यच्छन्ति॒ तस्मा᳚त् ।
7) तस्मा᳚-त्पात्नीव॒ते पा᳚त्नीव॒ते तस्मा॒-त्तस्मा᳚-त्पात्नीव॒ते ।
8) पा॒त्नी॒व॒ते त्वष्ट्रे॒ त्वष्ट्रे॑ पात्नीव॒ते पा᳚त्नीव॒ते त्वष्ट्रे᳚ ।
8) पा॒त्नी॒व॒त इति॑ पात्नी - व॒ते ।
9) त्वष्ट्रे ऽप्यपि॒ त्वष्ट्रे॒ त्वष्ट्रे ऽपि॑ ।
10) अपि॑ गृह्यते गृह्य॒ते ऽप्यपि॑ गृह्यते ।
11) गृ॒ह्य॒ते॒ न न गृ॑ह्यते गृह्यते॒ न ।
12) न सा॑दयति सादयति॒ न न सा॑दयति ।
13) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् ।
14) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि ।
15) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः ।
16) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते ।
16) प्र॒जा इति॑ प्र - जाः ।
17) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न ।
17) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते ।
18) नान् वनु॒ न नानु॑ ।
19) अनु॒ वष॒-ड्वष॒ डन्वनु॒ वष॑ट् ।
20) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
21) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
22) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् ।
23) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् ।
23) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् ।
24) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः ।
25) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् ।
25) प्र॒जा इति॑ प्र - जाः ।
26) अ॒न्वव॑सृजे॒-द्य-द्यद॒न्वव॑सृजे द॒न्वव॑सृजे॒-द्यत् ।
26) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् ।
27) य-न्न न य-द्य-न्न ।
28) नानु॑वषट्कु॒र्या द॑नुवषट्कु॒र्या-न्न नानु॑वषट्कु॒र्यात् ।
29) अ॒नु॒व॒ष॒ट्कु॒र्या दशा᳚न्त॒ मशा᳚न्त मनुवषट्कु॒र्या द॑नुवषट्कु॒र्या दशा᳚न्तम् ।
29) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् ।
30) अशा᳚न्त म॒ग्नी द॒ग्नी दशा᳚न्त॒ मशा᳚न्त म॒ग्नीत् ।
31) अ॒ग्नी-थ्सोम॒ग्ं॒ सोम॑ म॒ग्नी द॒ग्नी-थ्सोम᳚म् ।
31) अ॒ग्नीदित्य॑ग्नि - इत् ।
32) सोम॑-म्भक्षये-द्भक्षये॒-थ्सोम॒ग्ं॒ सोम॑-म्भक्षयेत् ।
33) भ॒क्ष॒ये॒ दु॒पा॒ग्॒शू॑ पा॒ग्॒शु भ॑क्षये-द्भक्षये दुपा॒ग्॒शु ।
34) उ॒पा॒ग्॒श्वन् वनू॑पा॒ग्॒शू॑ पा॒ग्॒श्वनु॑ ।
34) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु ।
35) अनु॒ वष॒-ड्वष॒ डन्वनु॒ वष॑ट् ।
36) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
37) क॒रो॒ति॒ न न क॑रोति करोति॒ न ।
38) न रु॒द्रग्ं रु॒द्रन्न न रु॒द्रम् ।
39) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः ।
40) प्र॒जा अ॑न्ववसृ॒ज त्य॑न्ववसृ॒जति॑ प्र॒जाः प्र॒जा अ॑न्ववसृ॒जति॑ ।
40) प्र॒जा इति॑ प्र - जाः ।
41) अ॒न्व॒व॒सृ॒जति॑ शा॒न्तग्ं शा॒न्त म॑न्ववसृ॒ज त्य॑न्ववसृ॒जति॑ शा॒न्तम् ।
41) अ॒न्व॒व॒सृ॒जतीत्य॑नु - अ॒व॒सृ॒जति॑ ।
42) शा॒न्त म॒ग्नी द॒ग्नीच् छा॒न्तग्ं शा॒न्त म॒ग्नीत् ।
43) अ॒ग्नी-थ्सोम॒ग्ं॒ सोम॑ म॒ग्नी द॒ग्नी-थ्सोम᳚म् ।
43) अ॒ग्नीदित्य॑ग्नि - इत् ।
44) सोम॑-म्भक्षयति भक्षयति॒ सोम॒ग्ं॒ सोम॑-म्भक्षयति ।
45) भ॒क्ष॒य॒ त्यग्नी॒ दग्नी᳚-द्भक्षयति भक्षय॒ त्यग्नी᳚त् ।
46) अग्नी॒-न्नेष्टु॒-र्नेष्टु॒ रग्नी॒ दग्नी॒-न्नेष्टुः॑ ।
46) अग्नी॒दित्यग्नि॑ - इ॒त् ।
47) नेष्टु॑ रु॒पस्थ॑ मु॒पस्थ॒-न्नेष्टु॒-र्नेष्टु॑ रु॒पस्थ᳚म् ।
48) उ॒पस्थ॒ मोपस्थ॑ मु॒पस्थ॒ मा ।
48) उ॒पस्थ॒मित्यु॒प - स्थ॒म् ।
49) आ सी॑द सी॒दा सी॑द ।
50) सी॒द॒ नेष्ट॒-र्नेष्ट॑-स्सीद सीद॒ नेष्टः॑ ।
॥ 30 ॥ (50/65)
1) नेष्टः॒ पत्नी॒-म्पत्नी॒-न्नेष्ट॒-र्नेष्टः॒ पत्नी᳚म् ।
2) पत्नी॑ मु॒दान॑यो॒ दान॑य॒ पत्नी॒-म्पत्नी॑ मु॒दान॑य ।
3) उ॒दान॒ये तीत्यु॒दान॑ यो॒दान॒येति॑ ।
3) उ॒दान॒येत्यु॑त् - आन॑य ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒हा॒ग्नी द॒ग्नी दा॑हा हा॒ग्नीत् ।
6) अ॒ग्नी दे॒वै वाग्नी द॒ग्नी दे॒व ।
6) अ॒ग्नीदित्य॑ग्नि - इत् ।
7) ए॒व नेष्ट॑रि॒ नेष्ट॑र्ये॒वैव नेष्ट॑रि ।
8) नेष्ट॑रि॒ रेतो॒ रेतो॒ नेष्ट॑रि॒ नेष्ट॑रि॒ रेतः॑ ।
9) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति ।
10) दधा॑ति॒ नेष्टा॒ नेष्टा॒ दधा॑ति॒ दधा॑ति॒ नेष्टा᳚ ।
11) नेष्टा॒ पत्नि॑या॒-म्पत्नि॑या॒-न्नेष्टा॒ नेष्टा॒ पत्नि॑याम् ।
12) पत्नि॑या मुद्गा॒ त्रोद्गा॒त्रा पत्नि॑या॒-म्पत्नि॑या मुद्गा॒त्रा ।
13) उ॒द्गा॒त्रा सग्ं स मु॑द्गा॒ त्रोद्गा॒त्रा सम् ।
13) उ॒द्गा॒त्रेत्यु॑त् - गा॒त्रा ।
14) स-ङ्ख्या॑पयति ख्यापयति॒ सग्ं स-ङ्ख्या॑पयति ।
15) ख्या॒प॒य॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑तिः ख्यापयति ख्यापयति प्र॒जाप॑तिः ।
16) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
16) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
17) वा ए॒ष ए॒ष वै वा ए॒षः ।
18) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
19) यदु॑द्गा॒ तोद्गा॒ता य-द्यदु॑द्गा॒ता ।
20) उ॒द्गा॒ता प्र॒जाना᳚-म्प्र॒जाना॑ मुद्गा॒ तोद्गा॒ता प्र॒जाना᳚म् ।
20) उ॒द्गा॒तेत्यु॑त् - गा॒ता ।
21) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय ।
21) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
22) प्र॒जन॑ना या॒पो॑ ऽपः प्र॒जन॑नाय प्र॒जन॑ना या॒पः ।
22) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
23) अ॒प उपोपा॒ पो॑-ऽप उप॑ ।
24) उप॒ प्र प्रोपोप॒ प्र ।
25) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति ।
26) व॒र्त॒य॒ति॒ रेतो॒ रेतो॑ वर्तयति वर्तयति॒ रेतः॑ ।
27) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
28) ए॒व त-त्तदे॒ वैव तत् ।
29) त-थ्सि॑ञ्चति सिञ्चति॒ त-त्त-थ्सि॑ञ्चति ।
30) सि॒ञ्च॒ त्यू॒रुणो॒ रुणा॑ सिञ्चति सिञ्च त्यू॒रुणा᳚ ।
31) ऊ॒रुणो पोपो॒ रुणो॒ रुणोप॑ ।
32) उप॒ प्र प्रोपोप॒ प्र ।
33) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति ।
34) व॒र्त॒य॒ त्यू॒रुणो॒ रुणा॑ वर्तयति वर्तय त्यू॒रुणा᳚ ।
35) ऊ॒रुणा॒ हि ह्यू॑रुणो॒ रुणा॒ हि ।
36) हि रेतो॒ रेतो॒ हि हि रेतः॑ ।
37) रेत॑-स्सि॒च्यते॑ सि॒च्यते॒ रेतो॒ रेत॑-स्सि॒च्यते᳚ ।
38) सि॒च्यते॑ नग्न॒ङ्कृत्य॑ नग्न॒ङ्कृत्य॑ सि॒च्यते॑ सि॒च्यते॑ नग्न॒ङ्कृत्य॑ ।
39) न॒ग्न॒ङ्कृ त्यो॒रु मू॒रु-न्न॑ग्न॒ङ्कृत्य॑ नग्न॒ङ्कृ त्यो॒रुम् ।
39) न॒ग्न॒ङ्कृत्येति॑ नग्नम् - कृत्य॑ ।
40) ऊ॒रु मुपो पो॒रु मू॒रु मुप॑ ।
41) उप॒ प्र प्रोपोप॒ प्र ।
42) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति ।
43) व॒र्त॒य॒ति॒ य॒दा य॒दा व॑र्तयति वर्तयति य॒दा ।
44) य॒दा हि हि य॒दा य॒दा हि ।
45) हि न॒ग्नो न॒ग्नो हि हि न॒ग्नः ।
46) न॒ग्न ऊ॒रु रू॒रु-र्न॒ग्नो न॒ग्न ऊ॒रुः ।
47) ऊ॒रु-र्भव॑ति॒ भव॑ त्यू॒रु रू॒रु-र्भव॑ति ।
48) भव॒ त्यथाथ॒ भव॑ति॒ भव॒ त्यथ॑ ।
49) अथ॑ मिथु॒नी मि॑थु॒ न्यथाथ॑ मिथु॒नी ।
50) मि॒थु॒नी भ॑वतो भवतो मिथु॒नी मि॑थु॒नी भ॑वतः ।
51) भ॒व॒तो ऽथाथ॑ भवतो भव॒तो ऽथ॑ ।
52) अथ॒ रेतो॒ रेतो ऽथाथ॒ रेतः॑ ।
53) रेत॑-स्सिच्यते सिच्यते॒ रेतो॒ रेत॑-स्सिच्यते ।
54) सि॒च्य॒ते ऽथाथ॑ सिच्यते सिच्य॒ते ऽथ॑ ।
55) अथ॑ प्र॒जाः प्र॒जा अथाथ॑ प्र॒जाः ।
56) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
56) प्र॒जा इति॑ प्र - जाः ।
57) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
58) जा॒य॒न्त॒ इति॑ जायन्ते ।
॥ 31 ॥ (58/67)
॥ अ. 8 ॥
1) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
2) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
3) अ॒ह॒-न्तस्य॒ तस्या॑ह-न्नह॒-न्तस्य॑ ।
4) तस्य॑ शीर्षकपा॒लग्ं शी॑र्षकपा॒ल-न्तस्य॒ तस्य॑ शीर्षकपा॒लम् ।
5) शी॒र्॒ष॒क॒पा॒ल मुदुच् छी॑र्षकपा॒लग्ं शी॑र्षकपा॒ल मुत् ।
5) शी॒र्॒ष॒क॒पा॒लमिति॑ शीर्ष - क॒पा॒लम् ।
6) उदौ᳚ब्ज दौब्ज॒ दुदु दौ᳚ब्जत् ।
7) औ॒ब्ज॒-थ्स स औ᳚ब्ज दौब्ज॒-थ्सः ।
8) स द्रो॑णकल॒शो द्रो॑णकल॒श-स्स स द्रो॑णकल॒शः ।
9) द्रो॒ण॒क॒ल॒शो॑ ऽभव दभव-द्द्रोणकल॒शो द्रो॑णकल॒शो॑ ऽभवत् ।
9) द्रो॒ण॒क॒ल॒श इति॑ द्रोण - क॒ल॒शः ।
10) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् ।
11) तस्मा॒-थ्सोम॒-स्सोम॒ स्तस्मा॒-त्तस्मा॒-थ्सोमः॑ ।
12) सोम॒-स्सग्ं सग्ं सोम॒-स्सोम॒-स्सम् ।
13) स म॑स्रव दस्रव॒-थ्सग्ं स म॑स्रवत् ।
14) अ॒स्र॒व॒-थ्स सो᳚ ऽस्रव दस्रव॒-थ्सः ।
15) स हा॑रियोज॒नो हा॑रियोज॒न-स्स स हा॑रियोज॒नः ।
16) हा॒रि॒यो॒ज॒नो॑ ऽभव दभव द्धारियोज॒नो हा॑रियोज॒नो॑ ऽभवत् ।
16) हा॒रि॒यो॒ज॒न इति॑ हारि - यो॒ज॒नः ।
17) अ॒भ॒व॒-त्त-न्त म॑भव दभव॒-त्तम् ।
18) तं-विँ वि त-न्तं-विँ ।
19) व्य॑चिकिथ्स दचिकिथ्स॒-द्वि व्य॑चिकिथ्सत् ।
20) अ॒चि॒कि॒थ्स॒ज् जु॒हवा॒नी(3) जु॒हवा॒नी(3) अ॑चिकिथ्स दचिकिथ्सज् जु॒हवा॒नी(3) ।
21) जु॒हवा॒नी(3) मा मा जु॒हवा॒नी(3) जु॒हवा॒नी(3) मा ।
22) मा हौ॒षा(3)ग्ं हौ॒षा(3)-म्मा मा हौ॒षा(3)म् ।
23) हौ॒षा(3) मितीति॑ हौ॒षा(3)ग्ं हौ॒षा(3) मिति॑ ।
24) इति॒ स स इतीति॒ सः ।
25) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत ।
26) अ॒म॒न्य॒त॒ य-द्यद॑मन्यता मन्यत॒ यत् ।
27) यद्धो॒ष्यामि॑ हो॒ष्यामि॒ य-द्यद्धो॒ष्यामि॑ ।
28) हो॒ष्या म्या॒म मा॒मग्ं हो॒ष्यामि॑ हो॒ष्या म्या॒मम् ।
29) आ॒मग्ं हो᳚ष्यामि होष्याम्या॒म मा॒मग्ं हो᳚ष्यामि ।
30) हो॒ष्या॒मि॒ य-द्यद्धो᳚ष्यामि होष्यामि॒ यत् ।
31) य-न्न न य-द्य-न्न ।
32) न हो॒ष्यामि॑ हो॒ष्यामि॒ न न हो॒ष्यामि॑ ।
33) हो॒ष्यामि॑ यज्ञवेश॒सं-यँ॑ज्ञवेश॒सग्ं हो॒ष्यामि॑ हो॒ष्यामि॑ यज्ञवेश॒सम् ।
34) य॒ज्ञ॒वे॒श॒स-ङ्क॑रिष्यामि करिष्यामि यज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्क॑रिष्यामि ।
34) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् ।
35) क॒रि॒ष्या॒मी तीति॑ करिष्यामि करिष्या॒ मीति॑ ।
36) इति॒ त-न्तमितीति॒ तम् ।
37) त म॑द्ध्रियता द्ध्रियत॒ त-न्त म॑द्ध्रियत ।
38) अ॒द्ध्रि॒य॒त॒ होतु॒ग्ं॒ होतु॑ मद्ध्रियता द्ध्रियत॒ होतु᳚म् ।
39) होतु॒ग्ं॒ स स होतु॒ग्ं॒ होतु॒ग्ं॒ सः ।
40) सो᳚ ऽग्नि र॒ग्नि-स्स सो᳚ ऽग्निः ।
41) अ॒ग्नि र॑ब्रवी दब्रवी द॒ग्नि र॒ग्नि र॑ब्रवीत् ।
42) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न ।
43) न मयि॒ मयि॒ न न मयि॑ ।
44) मय्या॒म मा॒म-म्मयि॒ मय्या॒मम् ।
45) आ॒मग्ं हो᳚ष्यसि होष्यस्या॒म मा॒मग्ं हो᳚ष्यसि ।
46) हो॒ष्य॒सीतीति॑ होष्यसि होष्य॒सीति॑ ।
47) इति॒ त-न्तमितीति॒ तम् ।
48) त-न्धा॒नाभि॑-र्धा॒नाभि॒ स्त-न्त-न्धा॒नाभिः॑ ।
49) धा॒नाभि॑ रश्रीणा दश्रीणा-द्धा॒नाभि॑-र्धा॒नाभि॑ रश्रीणात् ।
50) अ॒श्री॒णा॒-त्त-न्त म॑श्रीणा दश्रीणा॒-त्तम् ।
॥ 32 ॥ (50/54)
1) तग्ं शृ॒तग्ं शृ॒त-न्त-न्तग्ं शृ॒तम् ।
2) शृ॒त-म्भू॒त-म्भू॒तग्ं शृ॒तग्ं शृ॒त-म्भू॒तम् ।
3) भू॒त म॑जुहो दजुहो-द्भू॒त-म्भू॒त म॑जुहोत् ।
4) अ॒जु॒हो॒-द्य-द्यद॑जुहो दजुहो॒-द्यत् ।
5) य-द्धा॒नाभि॑-र्धा॒नाभि॒-र्य-द्य-द्धा॒नाभिः॑ ।
6) धा॒नाभि॑र्-हारियोज॒नग्ं हा॑रियोज॒न-न्धा॒नाभि॑-र्धा॒नाभि॑र्-हारियोज॒नम् ।
7) हा॒रि॒यो॒ज॒नग्ग् श्री॒णाति॑ श्री॒णाति॑ हारियोज॒नग्ं हा॑रियोज॒नग्ग् श्री॒णाति॑ ।
7) हा॒रि॒यो॒ज॒नमिति॑ हारि - यो॒ज॒नम् ।
8) श्री॒णाति॑ शृत॒त्वाय॑ शृत॒त्वाय॑ श्री॒णाति॑ श्री॒णाति॑ शृत॒त्वाय॑ ।
9) शृ॒त॒त्वाय॑ शृ॒तग्ं शृ॒तग्ं शृ॑त॒त्वाय॑ शृत॒त्वाय॑ शृ॒तम् ।
9) शृ॒त॒त्वायेति॑ शृत - त्वाय॑ ।
10) शृ॒त मे॒वैव शृ॒तग्ं शृ॒त मे॒व ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒-म्भू॒त-म्भू॒त मे॑न मेन-म्भू॒तम् ।
13) भू॒त-ञ्जु॑होति जुहोति भू॒त-म्भू॒त-ञ्जु॑होति ।
14) जु॒हो॒ति॒ ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-र्जुहोति जुहोति ब॒ह्वीभिः॑ ।
15) ब॒ह्वीभि॑-श्श्रीणाति श्रीणाति ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-श्श्रीणाति ।
16) श्री॒णा॒ त्ये॒ताव॑ती रे॒ताव॑ती-श्श्रीणाति श्रीणा त्ये॒ताव॑तीः ।
17) ए॒ताव॑ती रे॒वै वैताव॑ती रे॒ताव॑ती रे॒व ।
18) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
19) अ॒स्या॒ मुष्मि॑-न्न॒मुष्मि॑-न्नस्यास्या॒ मुष्मिन्न्॑ ।
20) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
21) लो॒के का॑म॒दुघाः᳚ काम॒दुघा॑ लो॒के लो॒के का॑म॒दुघाः᳚ ।
22) का॒म॒दुघा॑ भवन्ति भवन्ति काम॒दुघाः᳚ काम॒दुघा॑ भवन्ति ।
22) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ ।
23) भ॒व॒ न्त्यथो॒ अथो॑ भवन्ति भव॒ न्त्यथो᳚ ।
24) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
24) अथो॒ इत्यथो᳚ ।
25) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
26) आ॒हु॒ रे॒ता ए॒ता आ॑हु राहु रे॒ताः ।
27) ए॒ता वै वा ए॒ता ए॒ता वै ।
28) वा इन्द्र॒ स्येन्द्र॑स्य॒ वै वा इन्द्र॑स्य ।
29) इन्द्र॑स्य॒ पृश्ञ॑यः॒ पृश्ञ॑य॒ इन्द्र॒ स्येन्द्र॑स्य॒ पृश्ञ॑यः ।
30) पृश्ञ॑यः काम॒दुघाः᳚ काम॒दुघाः॒ पृश्ञ॑यः॒ पृश्ञ॑यः काम॒दुघाः᳚ ।
31) का॒म॒दुघा॒ य-द्य-त्का॑म॒दुघाः᳚ काम॒दुघा॒ यत् ।
31) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ ।
32) यद्धा॑रियोज॒नीर्-हा॑रियोज॒नी-र्य-द्यद्धा॑रियोज॒नीः ।
33) हा॒रि॒यो॒ज॒नीरि तीति॑ हारियोज॒नीर्-हा॑रियोज॒नी रिति॑ ।
33) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः ।
34) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
35) तस्मा᳚-द्ब॒ह्वीभि॑-र्ब॒ह्वीभि॒ स्तस्मा॒-त्तस्मा᳚-द्ब॒ह्वीभिः॑ ।
36) ब॒ह्वीभि॑-श्श्रीणीयाच् छ्रीणीया-द्ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-श्श्रीणीयात् ।
37) श्री॒णी॒या॒ दृ॒ख्सा॒मे ऋ॑ख्सा॒मे श्री॑णीयाच् छ्रीणीया दृख्सा॒मे ।
38) ऋ॒ख्सा॒मे वै वा ऋ॑ख्सा॒मे ऋ॑ख्सा॒मे वै ।
38) ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे ।
39) वा इन्द्र॒ स्येन्द्र॑स्य॒ वै वा इन्द्र॑स्य ।
40) इन्द्र॑स्य॒ हरी॒ हरी॒ इन्द्र॒ स्येन्द्र॑स्य॒ हरी᳚ ।
41) हरी॑ सोम॒पानौ॑ सोम॒पानौ॒ हरी॒ हरी॑ सोम॒पानौ᳚ ।
41) हरी॒ इति॒ हरी᳚ ।
42) सो॒म॒पानौ॒ तयो॒ स्तयो᳚-स्सोम॒पानौ॑ सोम॒पानौ॒ तयोः᳚ ।
42) सो॒म॒पाना॒विति॑ सोम - पानौ᳚ ।
43) तयोः᳚ परि॒धयः॑ परि॒धय॒ स्तयो॒ स्तयोः᳚ परि॒धयः॑ ।
44) प॒रि॒धय॑ आ॒धान॑ मा॒धान॑-म्परि॒धयः॑ परि॒धय॑ आ॒धान᳚म् ।
44) प॒रि॒धय॒ इति॑ परि - धयः॑ ।
45) आ॒धानं॒-यँ-द्यदा॒धान॑ मा॒धानं॒-यँत् ।
45) आ॒धान॒मित्या᳚ - धान᳚म् ।
46) यदप्र॑हृ॒त्या प्र॑हृत्य॒ य-द्यदप्र॑हृत्य ।
47) अप्र॑हृत्य परि॒धी-न्प॑रि॒धी नप्र॑हृ॒त्या प्र॑हृत्य परि॒धीन् ।
47) अप्र॑हृ॒त्येत्यप्र॑ - हृ॒त्य॒ ।
48) प॒रि॒धीन् जु॑हु॒याज् जु॑हु॒या-त्प॑रि॒धी-न्प॑रि॒धीन् जु॑हु॒यात् ।
48) प॒रि॒धीनिति॑ परि - धीन् ।
49) जु॒हु॒या द॒न्तरा॑धानाभ्या म॒न्तरा॑धानाभ्या-ञ्जुहु॒याज् जु॑हु॒या द॒न्तरा॑धानाभ्याम् ।
50) अ॒न्तरा॑धानाभ्या-ङ्घा॒स-ङ्घा॒स म॒न्तरा॑धानाभ्या म॒न्तरा॑धानाभ्या-ङ्घा॒सम् ।
50) अ॒न्तरा॑धानाभ्या॒मित्य॒न्तः - आ॒धा॒ना॒भ्या॒म् ।
॥ 33 ॥ (50/64)
1) घा॒स-म्प्र प्र घा॒स-ङ्घा॒स-म्प्र ।
2) प्र य॑च्छे-द्यच्छे॒-त्प्र प्र य॑च्छेत् ।
3) य॒च्छे॒-त्प्र॒हृत्य॑ प्र॒हृत्य॑ यच्छे-द्यच्छे-त्प्र॒हृत्य॑ ।
4) प्र॒हृत्य॑ परि॒धी-न्प॑रि॒धी-न्प्र॒हृत्य॑ प्र॒हृत्य॑ परि॒धीन् ।
4) प्र॒हृत्येति॑ प्र - हृत्य॑ ।
5) प॒रि॒धीन् जु॑होति जुहोति परि॒धी-न्प॑रि॒धीन् जु॑होति ।
5) प॒रि॒धीनिति॑ परि - धीन् ।
6) जु॒हो॒ति॒ निरा॑धानाभ्या॒-न्निरा॑धानाभ्या-ञ्जुहोति जुहोति॒ निरा॑धानाभ्याम् ।
7) निरा॑धानाभ्या मे॒वैव निरा॑धानाभ्या॒-न्निरा॑धानाभ्या मे॒व ।
7) निरा॑धानाभ्या॒मिति॒ निः - आ॒धा॒ना॒भ्या॒म् ।
8) ए॒व घा॒स-ङ्घा॒स मे॒वैव घा॒सम् ।
9) घा॒स-म्प्र प्र घा॒स-ङ्घा॒स-म्प्र ।
10) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
11) य॒च्छ॒ त्यु॒न्ने॒ तोन्ने॒ता य॑च्छति यच्छ त्युन्ने॒ता ।
12) उ॒न्ने॒ता जु॑होति जुहो त्युन्ने॒ तोन्ने॒ता जु॑होति ।
12) उ॒न्ने॒तेत्यु॑त् - ने॒ता ।
13) जु॒हो॒ति॒ या॒तया॑मा या॒तया॑मा जुहोति जुहोति या॒तया॑मा ।
14) या॒तया॑ मेवेव या॒तया॑मा या॒तया॑मेव ।
14) या॒तया॒मेति॑ या॒त - या॒मा॒ ।
15) इ॒व॒ हि हीवे॑व॒ हि ।
16) ह्ये॑तर्-ह्ये॒तर्हि॒ हि ह्ये॑तर्हि॑ ।
17) ए॒तर्-ह्य॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒तर्-ह्ये॒तर्-ह्य॑द्ध्व॒र्युः ।
18) अ॒द्ध्व॒र्यु-स्स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्व॒गाकृ॑तः ।
19) स्व॒गाकृ॑तो॒ य-द्य-थ्स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो॒ यत् ।
19) स्व॒गाकृ॑त॒ इति॑ स्व॒गा - कृ॒तः॒ ।
20) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः ।
21) अ॒द्ध्व॒र्यु-र्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्जु॑हु॒यात् ।
22) जु॒हु॒या-द्यथा॒ यथा॑ जुहु॒याज् जु॑हु॒या-द्यथा᳚ ।
23) यथा॒ विमु॑क्तं॒-विँमु॑क्तं॒-यँथा॒ यथा॒ विमु॑क्तम् ।
24) विमु॑क्त॒-म्पुनः॒ पुन॒-र्विमु॑क्तं॒-विँमु॑क्त॒-म्पुनः॑ ।
24) विमु॑क्त॒मिति॒ वि - मु॒क्त॒म् ।
25) पुन॑-र्यु॒नक्ति॑ यु॒नक्ति॒ पुनः॒ पुन॑-र्यु॒नक्ति॑ ।
26) यु॒नक्ति॑ ता॒दृ-क्ता॒दृग् यु॒नक्ति॑ यु॒नक्ति॑ ता॒दृक् ।
27) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
28) ए॒व त-त्तदे॒ वैव तत् ।
29) तच् छी॒र्॒ष-ञ्छी॒र्॒ष-न्त-त्तच् छी॒र्॒षन्न् ।
30) शी॒र्॒ष-न्न॑धिनि॒धाया॑ धिनि॒धाय॑ शी॒र्॒ष-ञ्छी॒र्॒ष-न्न॑धिनि॒धाय॑ ।
31) अ॒धि॒नि॒धाय॑ जुहोति जुहो त्यधिनि॒धाया॑ धिनि॒धाय॑ जुहोति ।
31) अ॒धि॒नि॒धायेत्य॑धि - नि॒धाय॑ ।
32) जु॒हो॒ति॒ शी॒र्॒ष॒त-श्शी॑र्ष॒तो जु॑होति जुहोति शीर्ष॒तः ।
33) शी॒र्॒ष॒तो हि हि शी॑र्ष॒त-श्शी॑र्ष॒तो हि ।
34) हि स स हि हि सः ।
35) स स॒मभ॑व-थ्स॒मभ॑व॒-थ्स स स॒मभ॑वत् ।
36) स॒मभ॑व-द्वि॒क्रम्य॑ वि॒क्रम्य॑ स॒मभ॑व-थ्स॒मभ॑व-द्वि॒क्रम्य॑ ।
36) स॒मभ॑व॒दिति॑ सं - अभ॑वत् ।
37) वि॒क्रम्य॑ जुहोति जुहोति वि॒क्रम्य॑ वि॒क्रम्य॑ जुहोति ।
37) वि॒क्रम्येति॑ वि - क्रम्य॑ ।
38) जु॒हो॒ति॒ वि॒क्रम्य॑ वि॒क्रम्य॑ जुहोति जुहोति वि॒क्रम्य॑ ।
39) वि॒क्रम्य॒ हि हि वि॒क्रम्य॑ वि॒क्रम्य॒ हि ।
39) वि॒क्रम्येति॑ वि - क्रम्य॑ ।
40) हीन्द्र॒ इन्द्रो॒ हि हीन्द्रः॑ ।
41) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
42) वृ॒त्र मह॒-न्नह॑न् वृ॒त्रं-वृँ॒त्र महन्न्॑ ।
43) अह॒-न्थ्समृ॑द्ध्यै॒ समृ॑द्ध्या॒ अह॒-न्नह॒-न्थ्समृ॑द्ध्यै ।
44) समृ॑द्ध्यै प॒शवः॑ प॒शव॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै प॒शवः॑ ।
44) समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्ध्यै॒ ।
45) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
46) वै हा॑रियोज॒नीर्-हा॑रियोज॒नी-र्वै वै हा॑रियोज॒नीः ।
47) हा॒रि॒यो॒ज॒नी-र्य-द्यद्धा॑रियोज॒नीर्-हा॑रियोज॒नी-र्यत् ।
47) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः ।
48) य-थ्स॑म्भि॒न्द्या-थ्स॑म्भि॒न्द्या-द्य-द्य-थ्स॑म्भि॒न्द्यात् ।
49) स॒म्भि॒न्द्या दल्पा॒ अल्पा᳚-स्सम्भि॒न्द्या-थ्स॑म्भि॒न्द्या दल्पाः᳚ ।
49) स॒म्भि॒न्द्यादिति॑ सं - भि॒न्द्यात् ।
50) अल्पा॑ एन मेन॒ मल्पा॒ अल्पा॑ एनम् ।
॥ 34 ॥ (50/64)
1) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ ।
2) प॒शवो॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्तः॑ प॒शवः॑ प॒शवो॑ भु॒ञ्जन्तः॑ ।
3) भु॒ञ्जन्त॒ उपोप॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्त॒ उप॑ ।
4) उप॑ तिष्ठेर-न्तिष्ठेर॒-न्नुपोप॑ तिष्ठेरन्न् ।
5) ति॒ष्ठे॒र॒न्॒. य-द्य-त्ति॑ष्ठेर-न्तिष्ठेर॒न्॒. यत् ।
6) य-न्न न य-द्य-न्न ।
7) न स॑म्भि॒न्द्या-थ्स॑म्भि॒न्द्या-न्न न स॑म्भि॒न्द्यात् ।
8) स॒म्भि॒न्द्या-द्ब॒हवो॑ ब॒हव॑-स्सम्भि॒न्द्या-थ्स॑म्भि॒न्द्या-द्ब॒हवः॑ ।
8) स॒म्भि॒न्द्यादिति॑ सं - भि॒न्द्यात् ।
9) ब॒हव॑ एन मेन-म्ब॒हवो॑ ब॒हव॑ एनम् ।
10) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ ।
11) प॒शवो ऽभु॑ञ्ज॒न्तो ऽभु॑ञ्जन्तः प॒शवः॑ प॒शवो ऽभु॑ञ्जन्तः ।
12) अभु॑ञ्जन्त॒ उपोपा भु॑ञ्ज॒न्तो ऽभु॑ञ्जन्त॒ उप॑ ।
13) उप॑ तिष्ठेर-न्तिष्ठेर॒-न्नुपोप॑ तिष्ठेरन्न् ।
14) ति॒ष्ठे॒र॒-न्मन॑सा॒ मन॑सा तिष्ठेर-न्तिष्ठेर॒-न्मन॑सा ।
15) मन॑सा॒ सग्ं स-म्मन॑सा॒ मन॑सा॒ सम् ।
16) स-म्बा॑धते बाधते॒ सग्ं स-म्बा॑धते ।
17) बा॒ध॒त॒ उ॒भय॑ मु॒भय॑-म्बाधते बाधत उ॒भय᳚म् ।
18) उ॒भय॑-ङ्करोति करो त्यु॒भय॑ मु॒भय॑-ङ्करोति ।
19) क॒रो॒ति॒ ब॒हवो॑ ब॒हवः॑ करोति करोति ब॒हवः॑ ।
20) ब॒हव॑ ए॒वैव ब॒हवो॑ ब॒हव॑ ए॒व ।
21) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
22) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ ।
23) प॒शवो॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्तः॑ प॒शवः॑ प॒शवो॑ भु॒ञ्जन्तः॑ ।
24) भु॒ञ्जन्त॒ उपोप॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्त॒ उप॑ ।
25) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते ।
26) ति॒ष्ठ॒न्त॒ उ॒न्ने॒त-र्यु॑न्ने॒तरि॑ तिष्ठन्ते तिष्ठन्त उन्ने॒तरि॑ ।
27) उ॒न्ने॒त-र्यु॑पह॒व मु॑पह॒व मु॑न्ने॒त-र्यु॑न्ने॒त-र्यु॑पह॒वम् ।
27) उ॒न्ने॒तरीत्यु॑त् - ने॒तरि॑ ।
28) उ॒प॒ह॒व मि॑च्छन्त इच्छन्त उपह॒व मु॑पह॒व मि॑च्छन्ते ।
28) उ॒प॒ह॒वमित्यु॑प - ह॒वम् ।
29) इ॒च्छ॒न्ते॒ यो य इ॑च्छन्त इच्छन्ते॒ यः ।
30) य ए॒वैव यो य ए॒व ।
31) ए॒व तत्र॒ तत्रै॒ वैव तत्र॑ ।
32) तत्र॑ सोमपी॒थ-स्सो॑मपी॒थ स्तत्र॒ तत्र॑ सोमपी॒थः ।
33) सो॒म॒पी॒थ स्त-न्तग्ं सो॑मपी॒थ-स्सो॑मपी॒थ स्तम् ।
33) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
34) तमे॒वैव त-न्तमे॒व ।
35) ए॒वावा वै॒वै वाव॑ ।
36) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
37) रु॒न्ध॒त॒ उ॒त्त॒र॒वे॒द्या मु॑त्तरवे॒द्याग्ं रु॑न्धते रुन्धत उत्तरवे॒द्याम् ।
38) उ॒त्त॒र॒वे॒द्या-न्नि न्यु॑त्तरवे॒द्या मु॑त्तरवे॒द्या-न्नि ।
38) उ॒त्त॒र॒वे॒द्यामित्यु॑त्तर - वे॒द्याम् ।
39) नि व॑पति वपति॒ नि नि व॑पति ।
40) व॒प॒ति॒ प॒शवः॑ प॒शवो॑ वपति वपति प॒शवः॑ ।
41) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
42) वा उ॑त्तरवे॒दि रु॑त्तरवे॒दि-र्वै वा उ॑त्तरवे॒दिः ।
43) उ॒त्त॒र॒वे॒दिः प॒शवः॑ प॒शव॑ उत्तरवे॒दि रु॑त्तरवे॒दिः प॒शवः॑ ।
43) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः ।
44) प॒शवो॑ हारियोज॒नीर्-हा॑रियोज॒नीः प॒शवः॑ प॒शवो॑ हारियोज॒नीः ।
45) हा॒रि॒यो॒ज॒नीः प॒शुषु॑ प॒शुषु॑ हारियोज॒नीर्-हा॑रियोज॒नीः प॒शुषु॑ ।
45) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः ।
46) प॒शु ष्वे॒वैव प॒शुषु॑ प॒शुष्वे॒व ।
47) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
48) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ ।
49) प्रति॑ ष्ठापयन्ति स्थापयन्ति॒ प्रति॒ प्रति॑ ष्ठापयन्ति ।
50) स्था॒प॒य॒न्तीति॑ स्थापयन्ति ।
॥ 35 ॥ (50/57)
॥ अ. 9 ॥
1) ग्रहा॒न्॒. वै वै ग्रहा॒-न्ग्रहा॒न्॒. वै ।
2) वा अन् वनु॒ वै वा अनु॑ ।
3) अनु॑ प्र॒जाः प्र॒जा अन् वनु॑ प्र॒जाः ।
4) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ ।
4) प्र॒जा इति॑ प्र - जाः ।
5) प॒शवः॒ प्र प्र प॒शवः॑ प॒शवः॒ प्र ।
6) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
7) जा॒य॒न्त॒ उ॒पा॒ग्॒श्व॒न्त॒र्या॒मा वु॑पाग्श्वन्तर्या॒मौ जा॑यन्ते जायन्त उपाग्श्वन्तर्या॒मौ ।
8) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मा व॑जा॒वयो॑ ऽजा॒वय॑ उपाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मा व॑जा॒वयः॑ ।
8) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मावित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मौ ।
9) अ॒जा॒वय॑-श्शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिना॑ वजा॒वयो॑ ऽजा॒वय॑-श्शु॒क्राम॒न्थिनौ᳚ ।
9) अ॒जा॒वय॒ इत्य॑जा - अ॒वयः॑ ।
10) शु॒क्राम॒न्थिनौ॒ पुरु॑षाः॒ पुरु॑षा-श्शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षाः ।
10) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ ।
11) पुरु॑षा ऋतुग्र॒हा नृ॑तुग्र॒हा-न्पुरु॑षाः॒ पुरु॑षा ऋतुग्र॒हान् ।
12) ऋ॒तु॒ग्र॒हा नेक॑शफा॒ एक॑शफा ऋतुग्र॒हा नृ॑तुग्र॒हा नेक॑शफाः ।
12) ऋ॒तु॒ग्र॒हानित्यृ॑तु - ग्र॒हान् ।
13) एक॑शफा आदित्यग्र॒ह मा॑दित्यग्र॒ह मेक॑शफा॒ एक॑शफा आदित्यग्र॒हम् ।
13) एक॑शफा॒ इत्येक॑ - श॒फाः॒ ।
14) आ॒दि॒त्य॒ग्र॒ह-ङ्गावो॒ गाव॑ आदित्यग्र॒ह मा॑दित्यग्र॒ह-ङ्गावः॑ ।
14) आ॒दि॒त्य॒ग्र॒हमित्या॑दित्य - ग्र॒हम् ।
15) गाव॑ आदित्यग्र॒ह आ॑दित्यग्र॒हो गावो॒ गाव॑ आदित्यग्र॒हः ।
16) आ॒दि॒त्य॒ग्र॒हो भूयि॑ष्ठाभि॒-र्भूयि॑ष्ठाभि रादित्यग्र॒ह आ॑दित्यग्र॒हो भूयि॑ष्ठाभिः ।
16) आ॒दि॒त्य॒ग्र॒ह इत्या॑दित्य - ग्र॒हः ।
17) भूयि॑ष्ठाभिर्-ऋ॒ग्भिर्-ऋ॒ग्भि-र्भूयि॑ष्ठाभि॒-र्भूयि॑ष्ठाभिर्-ऋ॒ग्भिः ।
18) ऋ॒ग्भि-र्गृ॑ह्यते गृह्यत ऋ॒ग्भिर्-ऋ॒ग्भि-र्गृ॑ह्यते ।
18) ऋ॒ग्भिरित्यृ॑क् - भिः ।
19) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् ।
20) तस्मा॒-द्गावो॒ गाव॒ स्तस्मा॒-त्तस्मा॒-द्गावः॑ ।
21) गावः॑ पशू॒ना-म्प॑शू॒ना-ङ्गावो॒ गावः॑ पशू॒नाम् ।
22) प॒शू॒ना-म्भूयि॑ष्ठा॒ भूयि॑ष्ठाः पशू॒ना-म्प॑शू॒ना-म्भूयि॑ष्ठाः ।
23) भूयि॑ष्ठा॒ य-द्य-द्भूयि॑ष्ठा॒ भूयि॑ष्ठा॒ यत् ।
24) य-त्त्रि स्त्रि-र्य-द्य-त्त्रिः ।
25) त्रि रु॑पा॒ग्ं॒शु मु॑पा॒ग्ं॒शु-न्त्रि स्त्रि रु॑पा॒ग्ं॒शुम् ।
26) उ॒पा॒ग्ं॒शुग्ं हस्ते॑न॒ हस्ते॑ नोपा॒ग्ं॒शु मु॑पा॒ग्ं॒शुग्ं हस्ते॑न ।
26) उ॒पा॒ग्ं॒शुमित्यु॑प - अ॒शुम् ।
27) हस्ते॑न विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ हस्ते॑न॒ हस्ते॑न विगृ॒ह्णाति॑ ।
28) वि॒गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-द्विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ तस्मा᳚त् ।
28) वि॒गृ॒ह्णातीति॑ वि - गृ॒ह्णाति॑ ।
29) तस्मा॒-द्द्वौ द्वौ तस्मा॒-त्तस्मा॒-द्द्वौ ।
30) द्वौ त्रीग् स्त्री-न्द्वौ द्वौ त्रीन् ।
31) त्री न॒जा ऽजा त्रीग् स्त्रीन॒जा ।
32) अ॒जा ज॒नय॑ति ज॒नय॑ त्य॒जा ऽजा ज॒नय॑ति ।
33) ज॒नय॒ त्यथाथ॑ ज॒नय॑ति ज॒नय॒ त्यथ॑ ।
34) अथा व॒यो ऽव॒यो ऽथाथा व॑यः ।
35) अव॑यो॒ भूय॑सी॒-र्भूय॑सी॒ रव॒यो ऽव॑यो॒ भूय॑सीः ।
36) भूय॑सीः पि॒ता पि॒ता भूय॑सी॒-र्भूय॑सीः पि॒ता ।
37) पि॒ता वै वै पि॒ता पि॒ता वै ।
38) वा ए॒ष ए॒ष वै वा ए॒षः ।
39) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
40) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
41) आ॒ग्र॒य॒णः पु॒त्रः पु॒त्र आ᳚ग्रय॒ण आ᳚ग्रय॒णः पु॒त्रः ।
42) पु॒त्रः क॒लशः॑ क॒लशः॑ पु॒त्रः पु॒त्रः क॒लशः॑ ।
43) क॒लशो॒ य-द्य-त्क॒लशः॑ क॒लशो॒ यत् ।
44) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
45) आ॒ग्र॒य॒ण उ॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒ण आ᳚ग्रय॒ण उ॑प॒दस्ये᳚त् ।
46) उ॒प॒दस्ये᳚-त्क॒लशा᳚-त्क॒लशा॑ दुप॒दस्ये॑ दुप॒दस्ये᳚-त्क॒लशा᳚त् ।
46) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् ।
47) क॒लशा᳚-द्गृह्णीया-द्गृह्णीया-त्क॒लशा᳚-त्क॒लशा᳚-द्गृह्णीयात् ।
48) गृ॒ह्णी॒या॒-द्यथा॒ यथा॑ गृह्णीया-द्गृह्णीया॒-द्यथा᳚ ।
49) यथा॑ पि॒ता पि॒ता यथा॒ यथा॑ पि॒ता ।
50) पि॒ता पु॒त्र-म्पु॒त्र-म्पि॒ता पि॒ता पु॒त्रम् ।
॥ 36 ॥ (50/62)
1) पु॒त्र-ङ्क्षि॒तः, क्षि॒तः पु॒त्र-म्पु॒त्र-ङ्क्षि॒तः ।
2) क्षि॒त उ॑प॒धाव॑ त्युप॒धाव॑ति क्षि॒तः, क्षि॒त उ॑प॒धाव॑ति ।
3) उ॒प॒धाव॑ति ता॒दृ-क्ता॒दृ गु॑प॒धाव॑ त्युप॒धाव॑ति ता॒दृक् ।
3) उ॒प॒धाव॒तीत्यु॑प - धाव॑ति ।
4) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
5) ए॒व त-त्तदे॒ वैव तत् ।
6) त-द्य-द्य-त्त-त्त-द्यत् ।
7) य-त्क॒लशः॑ क॒लशो॒ य-द्य-त्क॒लशः॑ ।
8) क॒लश॑ उप॒दस्ये॑ दुप॒दस्ये᳚-त्क॒लशः॑ क॒लश॑ उप॒दस्ये᳚त् ।
9) उ॒प॒दस्ये॑ दाग्रय॒णा दा᳚ग्रय॒णा दु॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒णात् ।
9) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् ।
10) आ॒ग्र॒य॒णा-द्गृ॑ह्णीया-द्गृह्णीया दाग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णीयात् ।
11) गृ॒ह्णी॒या॒-द्यथा॒ यथा॑ गृह्णीया-द्गृह्णीया॒-द्यथा᳚ ।
12) यथा॑ पु॒त्रः पु॒त्रो यथा॒ यथा॑ पु॒त्रः ।
13) पु॒त्रः पि॒तर॑-म्पि॒तर॑-म्पु॒त्रः पु॒त्रः पि॒तर᳚म् ।
14) पि॒तर॑-ङ्क्षि॒तः, क्षि॒तः पि॒तर॑-म्पि॒तर॑-ङ्क्षि॒तः ।
15) क्षि॒त उ॑प॒धाव॑ त्युप॒धाव॑ति क्षि॒तः, क्षि॒त उ॑प॒धाव॑ति ।
16) उ॒प॒धाव॑ति ता॒दृ-क्ता॒दृ गु॑प॒धाव॑ त्युप॒धाव॑ति ता॒दृक् ।
16) उ॒प॒धाव॒तीत्यु॑प - धाव॑ति ।
17) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
18) ए॒व त-त्तदे॒ वैव तत् ।
19) तदा॒त्मा ऽऽत्मा त-त्तदा॒त्मा ।
20) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै ।
21) वा ए॒ष ए॒ष वै वा ए॒षः ।
22) ए॒ष य॒ज्ञस्य॑ य॒ज्ञ स्यै॒ष ए॒ष य॒ज्ञस्य॑ ।
23) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
24) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
25) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् ।
26) य-द्ग्रहो॒ ग्रहो॒ य-द्य-द्ग्रहः॑ ।
27) ग्रहो॑ वा वा॒ ग्रहो॒ ग्रहो॑ वा ।
28) वा॒ क॒लशः॑ क॒लशो॑ वा वा क॒लशः॑ ।
29) क॒लशो॑ वा वा क॒लशः॑ क॒लशो॑ वा ।
30) वो॒प॒दस्ये॑ दुप॒दस्ये᳚-द्वा वोप॒दस्ये᳚त् ।
31) उ॒प॒दस्ये॑ दाग्रय॒णा दा᳚ग्रय॒णा दु॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒णात् ।
31) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् ।
32) आ॒ग्र॒य॒णा-द्गृ॑ह्णीया-द्गृह्णीया दाग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णीयात् ।
33) गृ॒ह्णी॒या॒ दा॒त्मन॑ आ॒त्मनो॑ गृह्णीया-द्गृह्णीया दा॒त्मनः॑ ।
34) आ॒त्मन॑ ए॒वै वात्मन॑ आ॒त्मन॑ ए॒व ।
35) ए॒वा ध्यध्ये॒ वैवाधि॑ ।
36) अधि॑ य॒ज्ञं-यँ॒ज्ञ मध्यधि॑ य॒ज्ञम् ।
37) य॒ज्ञ-न्नि-र्णि-र्य॒ज्ञं-यँ॒ज्ञ-न्निः ।
38) निष् क॑रोति करोति॒ नि-र्णिष् क॑रोति ।
39) क॒रो॒ त्यवि॑ज्ञा॒तो ऽवि॑ज्ञातः करोति करो॒ त्यवि॑ज्ञातः ।
40) अवि॑ज्ञातो॒ वै वा अवि॑ज्ञा॒तो ऽवि॑ज्ञातो॒ वै ।
40) अवि॑ज्ञात॒ इत्यवि॑ - ज्ञा॒तः॒ ।
41) वा ए॒ष ए॒ष वै वा ए॒षः ।
42) ए॒ष गृ॑ह्यते गृह्यत ए॒ष ए॒ष गृ॑ह्यते ।
43) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् ।
44) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः ।
45) आ॒ग्र॒य॒ण-स्स्था॒ल्या स्था॒ल्या ऽऽग्र॑य॒ण आ᳚ग्रय॒ण-स्स्था॒ल्या ।
46) स्था॒ल्या गृ॒ह्णाति॑ गृ॒ह्णाति॑ स्था॒ल्या स्था॒ल्या गृ॒ह्णाति॑ ।
47) गृ॒ह्णाति॑ वाय॒व्ये॑न वाय॒व्ये॑न गृ॒ह्णाति॑ गृ॒ह्णाति॑ वाय॒व्ये॑न ।
48) वा॒य॒व्ये॑न जुहोति जुहोति वाय॒व्ये॑न वाय॒व्ये॑न जुहोति ।
49) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् ।
50) तस्मा॒-द्गर्भे॑ण॒ गर्भे॑ण॒ तस्मा॒-त्तस्मा॒-द्गर्भे॑ण ।
॥ 37 ॥ (50/55)
1) गर्भे॒णा वि॑ज्ञाते॒ना वि॑ज्ञातेन॒ गर्भे॑ण॒ गर्भे॒णा वि॑ज्ञातेन ।
2) अवि॑ज्ञातेन ब्रह्म॒हा ब्र॑ह्म॒हा ऽवि॑ज्ञाते॒ना वि॑ज्ञातेन ब्रह्म॒हा ।
2) अवि॑ज्ञाते॒नेत्यवि॑ - ज्ञा॒ते॒न॒ ।
3) ब्र॒ह्म॒हा ऽव॑भृ॒थ म॑वभृ॒थ-म्ब्र॑ह्म॒हा ब्र॑ह्म॒हा ऽव॑भृ॒थम् ।
3) ब्र॒ह्म॒हेति॑ ब्रह्म - हा ।
4) अ॒व॒भृ॒थ मवावा॑ वभृ॒थ म॑वभृ॒थ मव॑ ।
4) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
5) अव॑ यन्ति य॒न्त्यवाव॑ यन्ति ।
6) य॒न्ति॒ परा॒ परा॑ यन्ति यन्ति॒ परा᳚ ।
7) परा᳚ स्था॒ली-स्स्था॒लीः परा॒ परा᳚ स्था॒लीः ।
8) स्था॒ली रस्य॒ न्त्यस्य॑न्ति स्था॒ली-स्स्था॒ली रस्य॑न्ति ।
9) अस्य॒ न्त्युदु दस्य॒ न्त्यस्य॒ न्त्युत् ।
10) उ-द्वा॑य॒व्या॑नि वाय॒व्या᳚ न्युदु-द्वा॑य॒व्या॑नि ।
11) वा॒य॒व्या॑नि हरन्ति हरन्ति वाय॒व्या॑नि वाय॒व्या॑नि हरन्ति ।
12) ह॒र॒न्ति॒ तस्मा॒-त्तस्मा᳚ द्धरन्ति हरन्ति॒ तस्मा᳚त् ।
13) तस्मा॒-थ्स्त्रिय॒ग्ग्॒ स्त्रिय॒-न्तस्मा॒-त्तस्मा॒-थ्स्त्रिय᳚म् ।
14) स्त्रिय॑-ञ्जा॒ता-ञ्जा॒ताग् स्त्रिय॒ग्ग्॒ स्त्रिय॑-ञ्जा॒ताम् ।
15) जा॒ता-म्परा॒ परा॑ जा॒ता-ञ्जा॒ता-म्परा᳚ ।
16) परा᳚ ऽस्य न्त्यस्यन्ति॒ परा॒ परा᳚ ऽस्यन्ति ।
17) अ॒स्य॒ न्त्युदु द॑स्य न्त्यस्य॒ न्त्युत् ।
18) उ-त्पुमाग्ं॑स॒-म्पुमाग्ं॑स॒ मुदु-त्पुमाग्ं॑सम् ।
19) पुमाग्ं॑सग्ं हरन्ति हरन्ति॒ पुमाग्ं॑स॒-म्पुमाग्ं॑सग्ं हरन्ति ।
20) ह॒र॒न्ति॒ य-द्यद्ध॑रन्ति हरन्ति॒ यत् ।
21) य-त्पु॑रो॒रुच॑-म्पुरो॒रुचं॒-यँ-द्य-त्पु॑रो॒रुच᳚म् ।
22) पु॒रो॒रुच॒ माहाह॑ पुरो॒रुच॑-म्पुरो॒रुच॒ माह॑ ।
22) पु॒रो॒रुच॒मिति॑ पुरः - रुच᳚म् ।
23) आह॒ यथा॒ यथा ऽऽहाह॒ यथा᳚ ।
24) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से ।
25) वस्य॑स आ॒हर॑ त्या॒हर॑ति॒ वस्य॑से॒ वस्य॑स आ॒हर॑ति ।
26) आ॒हर॑ति ता॒दृ-क्ता॒दृ गा॒हर॑ त्या॒हर॑ति ता॒दृक् ।
26) आ॒हर॒तीत्या᳚ - हर॑ति ।
27) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
28) ए॒व त-त्तदे॒ वैव तत् ।
29) त-द्य-द्य-त्त-त्त-द्यत् ।
30) य-द्ग्रह॒-ङ्ग्रहं॒-यँ-द्य-द्ग्रह᳚म् ।
31) ग्रह॑-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॒ ग्रह॒-ङ्ग्रह॑-ङ्गृ॒ह्णाति॑ ।
32) गृ॒ह्णाति॒ यथा॒ यथा॑ गृ॒ह्णाति॑ गृ॒ह्णाति॒ यथा᳚ ।
33) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से ।
34) वस्य॑स आ॒हृत्या॒ हृत्य॒ वस्य॑से॒ वस्य॑स आ॒हृत्य॑ ।
35) आ॒हृत्य॒ प्र प्राहृत्या॒ हृत्य॒ प्र ।
35) आ॒हृत्येत्या᳚ - हृत्य॑ ।
36) प्राहाह॒ प्र प्राह॑ ।
37) आह॑ ता॒दृ-क्ता॒दृ गाहाह॑ ता॒दृक् ।
38) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
39) ए॒व त-त्तदे॒ वैव तत् ।
40) त-द्य-द्य-त्त-त्त-द्यत् ।
41) य-थ्सा॒दय॑ति सा॒दय॑ति॒ य-द्य-थ्सा॒दय॑ति ।
42) सा॒दय॑ति॒ यथा॒ यथा॑ सा॒दय॑ति सा॒दय॑ति॒ यथा᳚ ।
43) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से ।
44) वस्य॑स उपनि॒धायो॑ पनि॒धाय॒ वस्य॑से॒ वस्य॑स उपनि॒धाय॑ ।
45) उ॒प॒नि॒धाया॑ प॒क्राम॑ त्यप॒क्राम॑ त्युपनि॒धायो॑ पनि॒धाया॑ प॒क्राम॑ति ।
45) उ॒प॒नि॒धायेत्यु॑प - नि॒धाय॑ ।
46) अ॒प॒क्राम॑ति ता॒दृ-क्ता॒दृ ग॑प॒क्राम॑ त्यप॒क्राम॑ति ता॒दृक् ।
46) अ॒प॒क्राम॒तीत्य॑प - क्राम॑ति ।
47) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
48) ए॒व त-त्तदे॒ वैव तत् ।
49) त-द्य-द्य-त्त-त्त-द्यत् ।
50) य-द्वै वै य-द्य-द्वै ।
51) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
52) य॒ज्ञस्य॒ साम्ना॒ साम्ना॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ साम्ना᳚ ।
53) साम्ना॒ यजु॑षा॒ यजु॑षा॒ साम्ना॒ साम्ना॒ यजु॑षा ।
54) यजु॑षा क्रि॒यते᳚ क्रि॒यते॒ यजु॑षा॒ यजु॑षा क्रि॒यते᳚ ।
55) क्रि॒यते॑ शिथि॒लग्ं शि॑थि॒ल-ङ्क्रि॒यते᳚ क्रि॒यते॑ शिथि॒लम् ।
56) शि॒थि॒ल-न्त-त्तच् छि॑थि॒लग्ं शि॑थि॒ल-न्तत् ।
57) त-द्य-द्य-त्त-त्त-द्यत् ।
58) यदृ॒च र्चा य-द्यदृ॒चा ।
59) ऋ॒चा त-त्तदृ॒च र्चा तत् ।
60) त-द्दृ॒ढ-न्दृ॒ढ-न्त-त्त-द्दृ॒ढम् ।
61) दृ॒ढ-म्पु॒रस्ता॑दुपयामाः पु॒रस्ता॑दुपयामा दृ॒ढ-न्दृ॒ढ-म्पु॒रस्ता॑दुपयामाः ।
62) पु॒रस्ता॑दुपयामा॒ यजु॑षा॒ यजु॑षा पु॒रस्ता॑दुपयामाः पु॒रस्ता॑दुपयामा॒ यजु॑षा ।
62) पु॒रस्ता॑दुपयामा॒ इति॑ पु॒रस्ता᳚त् - उ॒प॒या॒माः॒ ।
63) यजु॑षा गृह्यन्ते गृह्यन्ते॒ यजु॑षा॒ यजु॑षा गृह्यन्ते ।
64) गृ॒ह्य॒न्त॒ उ॒परि॑ष्टादुपयामा उ॒परि॑ष्टादुपयामा गृह्यन्ते गृह्यन्त उ॒परि॑ष्टादुपयामाः ।
65) उ॒परि॑ष्टादुपयामा ऋ॒च र्चो परि॑ष्टा दुपयामा उ॒परि॑ष्टा दुपयामा ऋ॒चा ।
65) उ॒परि॑ष्टादुपयामा॒ इत्यु॒परि॑ष्टात् - उ॒प॒या॒माः॒ ।
66) ऋ॒चा य॒ज्ञस्य॑ य॒ज्ञस्य॒ र्च र्चा य॒ज्ञस्य॑ ।
67) य॒ज्ञस्य॒ धृत्यै॒ धृत्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ धृत्यै᳚ ।
68) धृत्या॒ इति॒ धृत्यै᳚ ।
॥ 38 ॥ (68/78)
॥ अ. 10 ॥
1) प्रा न्यान्य॒ न्यानि॒ प्र प्रा न्यानि॑ ।
2) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि ।
3) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ ।
4) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न ।
5) ना न्यान्य॒ न्यानि॒ न नान्यानि॑ ।
6) अ॒न्यानि॒ यानि॒ यान्य॒ न्यान्य॒ न्यानि॒ यानि॑ ।
7) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि ।
8) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ ।
9) प्र॒यु॒ज्यन्ते॒ ऽमु म॒मु-म्प्र॑यु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ ऽमुम् ।
9) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
10) अ॒मु मे॒वै वामु म॒मु मे॒व ।
11) ए॒व तै स्तै रे॒वैव तैः ।
12) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
13) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
14) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
15) ज॒य॒ति॒ परा॒-म्परा᳚-ञ्जयति जयति॒ परां॑ ।
16) परा॑ ंइवेव॒ परा॒-म्परा॑ ंइव ।
17) इ॒व॒ हि हीवे॑व॒ हि ।
18) ह्य॑सा व॒सौ हि ह्य॑सौ ।
19) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः ।
20) लो॒को यानि॒ यानि॑ लो॒को लो॒को यानि॑ ।
21) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ ।
22) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ ।
23) प्र॒यु॒ज्यन्त॑ इ॒म मि॒म-म्प्र॑यु॒ज्यन्ते᳚ प्रयु॒ज्यन्त॑ इ॒मम् ।
23) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
24) इ॒म मे॒वैवे म मि॒म मे॒व ।
25) ए॒व तै स्तै रे॒वैव तैः ।
26) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
27) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
28) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
29) ज॒य॒ति॒ पुनः॑पुनः॒ पुनः॑पुन-र्जयति जयति॒ पुनः॑पुनः ।
30) पुनः॑पुन रिवेव॒ पुनः॑पुनः॒ पुनः॑पुन रिव ।
30) पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ ।
31) इ॒व॒ हि हीवे॑व॒ हि ।
32) ह्य॑य म॒यग्ं हि ह्य॑यम् ।
33) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः ।
34) लो॒कः प्र प्र लो॒को लो॒कः प्र ।
35) प्रान्या न्य॒न्यानि॒ प्र प्रा न्यानि॑ ।
36) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि ।
37) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ ।
38) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न ।
39) नान्या न्य॒न्यानि॒ न ना न्यानि॑ ।
40) अ॒न्यानि॒ यानि॒ या न्य॒न्या न्य॒न्यानि॒ यानि॑ ।
41) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि ।
42) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ ।
43) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ ।
43) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
44) तान्यन् वनु॒ तानि॒ तान् यनु॑ ।
45) अन्वोष॑धय॒ ओष॑ध॒यो ऽन्वन् वोष॑धयः ।
46) ओष॑धयः॒ परा॒ परौष॑धय॒ ओष॑धयः॒ परा᳚ ।
47) परा॑ भवन्ति भवन्ति॒ परा॒ परा॑ भवन्ति ।
48) भ॒व॒न्ति॒ यानि॒ यानि॑ भवन्ति भवन्ति॒ यानि॑ ।
49) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ ।
50) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ ।
॥ 39 ॥ (50/54)
1) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ ।
1) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
2) तान्य न्वनु॒ तानि॒ तान्यनु॑ ।
3) अन्वोष॑धय॒ ओष॑ध॒यो ऽन्वन्वोष॑धयः ।
4) ओष॑धयः॒ पुनः॒ पुन॒ रोष॑धय॒ ओष॑धयः॒ पुनः॑ ।
5) पुन॒ रा पुनः॒ पुन॒ रा ।
6) आ भ॑वन्ति भव॒न्त्या भ॑वन्ति ।
7) भ॒व॒न्ति॒ प्र प्र भ॑वन्ति भवन्ति॒ प्र ।
8) प्रा न्यान्य॒ न्यानि॒ प्र प्रा न्यानि॑ ।
9) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि ।
10) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ ।
11) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न ।
12) ना न्यान्य॒ न्यानि॒ न नान्यानि॑ ।
13) अ॒न्यानि॒ यानि॒ या न्य॒न्या न्य॒न्यानि॒ यानि॑ ।
14) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि ।
15) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ ।
16) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ ।
16) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
17) तान्यन् वनु॒ तानि॒ तान्यनु॑ ।
18) अन्वा॑ र॒ण्या आ॑र॒ण्या अन् वन् वा॑र॒ण्याः ।
19) आ॒र॒ण्याः प॒शवः॑ प॒शव॑ आर॒ण्या आ॑र॒ण्याः प॒शवः॑ ।
20) प॒शवो ऽर॑ण्य॒ मर॑ण्य-म्प॒शवः॑ प॒शवो ऽर॑ण्यम् ।
21) अर॑ण्य॒ मपापा र॑ण्य॒ मर॑ण्य॒ मप॑ ।
22) अप॑ यन्ति य॒न्त्यपाप॑ यन्ति ।
23) य॒न्ति॒ यानि॒ यानि॑ यन्ति यन्ति॒ यानि॑ ।
24) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ ।
25) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ ।
26) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ ।
26) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ ।
27) तान्यन् वनु॒ तानि॒ तान्यनु॑ ।
28) अनु॑ ग्रा॒म्या ग्रा॒म्या अन्वनु॑ ग्रा॒म्याः ।
29) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ ।
30) प॒शवो॒ ग्राम॒-ङ्ग्राम॑-म्प॒शवः॑ प॒शवो॒ ग्राम᳚म् ।
31) ग्राम॑ मु॒पाव॑य न्त्यु॒पाव॑यन्ति॒ ग्राम॒-ङ्ग्राम॑ मु॒पाव॑यन्ति ।
32) उ॒पाव॑यन्ति॒ यो य उ॒पाव॑य न्त्यु॒पाव॑यन्ति॒ यः ।
32) उ॒पाव॑य॒न्तीत्यु॑प - अव॑यन्ति ।
33) यो वै वै यो यो वै ।
34) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् ।
35) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् ।
36) नि॒दानं॒-वेँद॒ वेद॑ नि॒दान॑-न्नि॒दानं॒-वेँद॑ ।
36) नि॒दान॒मिति॑ नि - दान᳚म् ।
37) वेद॑ नि॒दान॑वा-न्नि॒दान॑वा॒न्॒. वेद॒ वेद॑ नि॒दान॑वान् ।
38) नि॒दान॑वा-न्भवति भवति नि॒दान॑वा-न्नि॒दान॑वा-न्भवति ।
38) नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् ।
39) भ॒व॒ त्याज्य॒ माज्य॑-म्भवति भव॒ त्याज्य᳚म् ।
40) आज्य॒ मितीत्याज्य॒ माज्य॒ मिति॑ ।
41) इत्यु॒क्थ मु॒क्थ मिती त्यु॒क्थम् ।
42) उ॒क्थ-न्त-त्तदु॒क्थ मु॒क्थ-न्तत् ।
43) त-द्वै वै त-त्त-द्वै ।
44) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् ।
45) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् ।
46) नि॒दानं॒-यँ-द्य-न्नि॒दान॑-न्नि॒दानं॒-यँत् ।
46) नि॒दान॒मिति॑ नि - दान᳚म् ।
47) यदु॑पा॒ग्॒शू॑ पा॒ग्॒शु य-द्यदु॑पा॒ग्॒शु ।
48) उ॒पा॒ग्॒शु शग्ंस॑ति॒ शग्ंस॑ त्युपा॒ग्॒शू॑ पा॒ग्॒शु शग्ंस॑ति ।
48) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु ।
49) शग्ंस॑ति॒ त-त्तच् छग्ंस॑ति॒ शग्ंस॑ति॒ तत् ।
50) तदु॑पाग्श्वन्तर्या॒मयो॑ रुपाग्श्वन्तर्या॒मयो॒ स्त-त्तदु॑पाग्श्वन्तर्या॒मयोः᳚ ।
॥ 40 ॥ (50/58)
1) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मयो॒-र्य-द्यदु॑पाग्श्वन्तर्या॒मयो॑ रुपाग्श्वन्तर्या॒मयो॒-र्यत् ।
1) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मयो॒रित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मयोः᳚ ।
2) यदु॒च्चै रु॒च्चै-र्य-द्यदु॒च्चैः ।
3) उ॒च्चै स्त-त्तदु॒च्चै रु॒च्चै स्तत् ।
4) तदित॑रेषा॒ मित॑ रेषा॒-न्त-त्तदित॑रेषाम् ।
5) इत॑रेषा॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा॒ मित॑रेषा॒ मित॑रेषा॒-ङ्ग्रहा॑णाम् ।
6) ग्रहा॑णा मे॒त दे॒त-द्ग्रहा॑णा॒-ङ्ग्रहा॑णा मे॒तत् ।
7) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
8) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् ।
9) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् ।
10) नि॒दानं॒-योँ यो नि॒दान॑-न्नि॒दानं॒-यः ँ।
10) नि॒दान॒मिति॑ नि - दान᳚म् ।
11) य ए॒व मे॒वं-योँ य ए॒वम् ।
12) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
13) वेद॑ नि॒दान॑वा-न्नि॒दान॑वा॒न्॒. वेद॒ वेद॑ नि॒दान॑वान् ।
14) नि॒दान॑वा-न्भवति भवति नि॒दान॑वा-न्नि॒दान॑वा-न्भवति ।
14) नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् ।
15) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
16) यो वै वै यो यो वै ।
17) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् ।
18) ग्रहा॑णा-म्मिथु॒न-म्मि॑थु॒न-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-म्मिथु॒नम् ।
19) मि॒थु॒नं-वेँद॒ वेद॑ मिथु॒न-म्मि॑थु॒नं-वेँद॑ ।
20) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
21) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
22) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
22) प्र॒जयेति॑ प्र - जया᳚ ।
23) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
23) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
24) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
25) जा॒य॒ते॒ स्था॒लीभि॑-स्स्था॒लीभि॑-र्जायते जायते स्था॒लीभिः॑ ।
26) स्था॒लीभि॑ र॒न्ये᳚ ऽन्ये स्था॒लीभि॑-स्स्था॒लीभि॑ र॒न्ये ।
27) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ ।
28) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ ।
29) गृ॒ह्यन्ते॑ वाय॒व्यै᳚-र्वाय॒व्यै᳚-र्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ वाय॒व्यैः᳚ ।
30) वा॒य॒व्यै॑ र॒न्ये᳚ ऽन्ये वा॑य॒व्यै᳚-र्वाय॒व्यै॑ र॒न्ये ।
31) अ॒न्य ए॒त दे॒त द॒न्ये᳚ ऽन्य ए॒तत् ।
32) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
33) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् ।
34) ग्रहा॑णा-म्मिथु॒न-म्मि॑थु॒न-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-म्मिथु॒नम् ।
35) मि॒थु॒नं-योँ यो मि॑थु॒न-म्मि॑थु॒नं-यः ँ।
36) य ए॒व मे॒वं-योँ य ए॒वम् ।
37) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
38) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
39) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
40) प्र॒जयेति॑ प्र - जया᳚ ।
41) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
41) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
42) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
43) जा॒य॒त॒ इन्द्र॒ इन्द्रो॑ जायते जायत॒ इन्द्रः॑ ।
44) इन्द्र॒ स्त्वष्टु॒ स्त्वष्टु॒ रिन्द्र॒ इन्द्र॒ स्त्वष्टुः॑ ।
45) त्वष्टु॒-स्सोम॒ग्ं॒ सोम॒-न्त्वष्टु॒ स्त्वष्टु॒-स्सोम᳚म् ।
46) सोम॑ मभी॒षहा॑ ऽभी॒षहा॒ सोम॒ग्ं॒ सोम॑ मभी॒षहा᳚ ।
47) अ॒भी॒षहा॑ ऽपिब दपिब दभी॒षहा॑ ऽभी॒षहा॑ ऽपिबत् ।
47) अ॒भी॒षहेत्य॑भि - सहा᳚ ।
48) अ॒पि॒ब॒-थ्स सो॑ ऽपिब दपिब॒-थ्सः ।
49) स विष्वं॒॒. विष्व॒-ङ्ख्स स विष्वं॑ ।
50) विष्वं॒॒. वि वि विष्वं॒॒. विष्वं॒॒. वि ।
॥ 41 ॥ (50/58)
1) व्या᳚र्च्छ दार्च्छ॒-द्वि व्या᳚र्च्छत् ।
2) आ॒र्च्छ॒-थ्स स आ᳚र्च्छ दार्च्छ॒-थ्सः ।
3) स आ॒त्म-न्ना॒त्म-न्थ्स स आ॒त्मन्न् ।
4) आ॒त्म-न्ना॒रम॑ण मा॒रम॑ण मा॒त्म-न्ना॒त्म-न्ना॒रम॑णम् ।
5) आ॒रम॑ण॒-न्न नारम॑ण मा॒रम॑ण॒-न्न ।
5) आ॒रम॑ण॒मित्या᳚ - रम॑णम् ।
6) नावि॑न्द दविन्द॒-न्न नावि॑न्दत् ।
7) अ॒वि॒न्द॒-थ्स सो॑ ऽविन्द दविन्द॒-थ्सः ।
8) स ए॒ता ने॒ता-न्थ्स स ए॒तान् ।
9) ए॒ता न॑नुसव॒न म॑नुसव॒न मे॒ता ने॒ता न॑नुसव॒नम् ।
10) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशा᳚-न्पुरो॒डाशा॑ ननुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशान्॑ ।
10) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् ।
11) पु॒रो॒डाशा॑ नपश्य दपश्य-त्पुरो॒डाशा᳚-न्पुरो॒डाशा॑ नपश्यत् ।
12) अ॒प॒श्य॒-त्ताग् स्ता न॑पश्य दपश्य॒-त्तान् ।
13) ता-न्नि-र्णिष् टाग् स्ता-न्निः ।
14) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
15) अ॒व॒प॒-त्तै स्तै र॑वप दवप॒-त्तैः ।
16) तै-र्वै वै तै स्तै-र्वै ।
17) वै स स वै वै सः ।
18) स आ॒त्म-न्ना॒त्म-न्थ्स स आ॒त्मन्न् ।
19) आ॒त्म-न्ना॒रम॑ण मा॒रम॑ण मा॒त्म-न्ना॒त्म-न्ना॒रम॑णम् ।
20) आ॒रम॑ण मकुरुता कुरुता॒ रम॑ण मा॒रम॑ण मकुरुत ।
20) आ॒रम॑ण॒मित्या᳚ - रम॑णम् ।
21) अ॒कु॒रु॒त॒ तस्मा॒-त्तस्मा॑ दकुरुता कुरुत॒ तस्मा᳚त् ।
22) तस्मा॑ दनुसव॒न म॑नुसव॒न-न्तस्मा॒-त्तस्मा॑ दनुसव॒नम् ।
23) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशाः᳚ पुरो॒डाशा॑ अनुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशाः᳚ ।
23) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् ।
24) पु॒रो॒डाशा॒ नि-र्णिष् पु॑रो॒डाशाः᳚ पुरो॒डाशा॒ निः ।
25) निरु॑प्यन्त उप्यन्ते॒ नि-र्णिरु॑प्यन्ते ।
26) उ॒प्य॒न्ते॒ तस्मा॒-त्तस्मा॑ दुप्यन्त उप्यन्ते॒ तस्मा᳚त् ।
27) तस्मा॑ दनुसव॒न म॑नुसव॒न-न्तस्मा॒-त्तस्मा॑ दनुसव॒नम् ।
28) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशा॑ना-म्पुरो॒डाशा॑ना मनुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशा॑नाम् ।
28) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् ।
29) पु॒रो॒डाशा॑ना॒-म्प्र प्र पु॑रो॒डाशा॑ना-म्पुरो॒डाशा॑ना॒-म्प्र ।
30) प्राश्ञी॑या दश्ञीया॒-त्प्र प्राश्ञी॑यात् ।
31) अ॒श्ञी॒या॒ दा॒त्म-न्ना॒त्म-न्न॑श्ञीया दश्ञीया दा॒त्मन्न् ।
32) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व ।
33) ए॒वारम॑ण मा॒रम॑ण मे॒वै वारम॑णम् ।
34) आ॒रम॑ण-ङ्कुरुते कुरुत आ॒रम॑ण मा॒रम॑ण-ङ्कुरुते ।
34) आ॒रम॑ण॒मित्या᳚ - रम॑णम् ।
35) कु॒रु॒ते॒ न न कु॑रुते कुरुते॒ न ।
36) नैन॑ मेन॒-न्न नैन᳚म् ।
37) ए॒न॒ग्ं॒ सोम॒-स्सोम॑ एन मेन॒ग्ं॒ सोमः॑ ।
38) सोमो ऽत्यति॒ सोम॒-स्सोमो ऽति॑ ।
39) अति॑ पवते पव॒ते ऽत्यति॑ पवते ।
40) प॒व॒ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ पवते पवते ब्रह्मवा॒दिनः॑ ।
41) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
41) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
42) व॒द॒न्ति॒ न न व॑दन्ति वदन्ति॒ न ।
43) न र्च र्चा न न र्चा ।
44) ऋ॒चा न न र्च र्चा न ।
45) न यजु॑षा॒ यजु॑षा॒ न न यजु॑षा ।
46) यजु॑षा प॒ङ्क्तिः प॒ङ्क्ति-र्यजु॑षा॒ यजु॑षा प॒ङ्क्तिः ।
47) प॒ङ्क्ति रा᳚प्यत आप्यते प॒ङ्क्तिः प॒ङ्क्ति रा᳚प्यते ।
48) आ॒प्य॒ते ऽथाथा᳚ प्यत आप्य॒ते ऽथ॑ ।
49) अथ॒ कि-ङ्कि मथाथ॒ किम् ।
50) किं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ कि-ङ्किं-यँ॒ज्ञस्य॑ ।
51) य॒ज्ञस्य॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्वं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ।
52) पा॒ङ्क्त॒त्व मितीति॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्व मिति॑ ।
52) पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् ।
53) इति॑ धा॒ना धा॒ना इतीति॑ धा॒नाः ।
54) धा॒नाः क॑र॒म्भः क॑र॒म्भो धा॒ना धा॒नाः क॑र॒म्भः ।
55) क॒र॒म्भः प॑रिवा॒पः प॑रिवा॒पः क॑र॒म्भः क॑र॒म्भः प॑रिवा॒पः ।
56) प॒रि॒वा॒पः पु॑रो॒डाशः॑ पुरो॒डाशः॑ परिवा॒पः प॑रिवा॒पः पु॑रो॒डाशः॑ ।
56) प॒रि॒वा॒प इति॑ परि - वा॒पः ।
57) पु॒रो॒डाशः॑ पय॒स्या॑ पय॒स्या॑ पुरो॒डाशः॑ पुरो॒डाशः॑ पय॒स्या᳚ ।
58) प॒य॒स्या॑ तेन॒ तेन॑ पय॒स्या॑ पय॒स्या॑ तेन॑ ।
59) तेन॑ प॒ङ्क्तिः प॒ङ्क्ति स्तेन॒ तेन॑ प॒ङ्क्तिः ।
60) प॒ङ्क्ति रा᳚प्यत आप्यते प॒ङ्क्तिः प॒ङ्क्ति रा᳚प्यते ।
61) आ॒प्य॒ते॒ त-त्तदा᳚प्यत आप्यते॒ तत् ।
62) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ ।
63) य॒ज्ञस्य॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्वं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ।
64) पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् ।
॥ 42 ॥ (64, 73)
॥ अ. 11 ॥