View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.7 जटापाठ - पाकयज्ञं वा अन्वाहिताग्ने - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) पाqकqयqज्ञं ँवै वै पा॑कयqज्ञ-म्पा॑कयqज्ञं ँवै ।
1) पाqकqयqज्ञमिति॑ पाक - यqज्ञम् ।
2) वा अन्वनुq वै वा अनु॑ ।
3) अन्वाहि॑ताग्नेq राहि॑ताग्नेq रन्वन्वा हि॑ताग्नेः ।
4) आहि॑ताग्नेः पqशवः॑ पqशवq आहि॑ताग्नेq राहि॑ताग्नेः पqशवः॑ ।
4) आहि॑ताग्नेqरित्याहि॑त - अqग्नेqः ।
5) पqशवq उपोप॑ पqशवः॑ पqशवq उप॑ ।
6) उप॑ तिष्ठन्ते तिष्ठन्तq उपोप॑ तिष्ठन्ते ।
7) तिqष्ठqन्तq इडेडा॑ तिष्ठन्ते तिष्ठन्तq इडा᳚ ।
8) इडाq खलुq खल्विडेडाq खलु॑ ।
9) खलुq वै वै खलुq खलुq वै ।
10) वै पा॑कयqज्ञः पा॑कयqज्ञो वै वै पा॑कयqज्ञः ।
11) पाqकqयqज्ञ-स्सा सा पा॑कयqज्ञः पा॑कयqज्ञ-स्सा ।
11) पाqकqयqज्ञ इति॑ पाक - यqज्ञः ।
12) सैषैषा सा सैषा ।
13) एqषा ऽन्तqरा ऽन्तq रैषैषा ऽन्तqरा ।
14) अqन्तqरा प्र॑याजानूयाqजा-न्प्र॑याजानूयाqजा न॑न्तqरा ऽन्तqरा प्र॑याजानूयाqजान् ।
15) प्रqयाqजाqनूqयाqजान्. यज॑मानस्यq यज॑मानस्य प्रयाजानूयाqजा-न्प्र॑याजानूयाqजान्. यज॑मानस्य ।
15) प्रqयाqजाqनूqयाqजानिति॑ प्रयाज - अqनूqयाqजान् ।
16) यज॑मानस्य लोqके लोqके यज॑मानस्यq यज॑मानस्य लोqके ।
17) लोqके ऽव॑हिqता ऽव॑हिता लोqके लोqके ऽव॑हिता ।
18) अव॑हिताq ता-न्ता मव॑हिqता ऽव॑हिताq ताम् ।
18) अव॑हिqतेत्यव॑ - हिqताq ।
19) ता मा᳚ह्रिqयमा॑णा माह्रिqयमा॑णाq-न्ता-न्ता मा᳚ह्रिqयमा॑णाम् ।
20) आqह्रिqयमा॑णा मqभ्या᳚(1q)भ्या᳚ह्रिqयमा॑णा माह्रिqयमा॑णा मqभि ।
20) आqह्रिqयमा॑णाqमित्या᳚ - ह्रिqयमा॑णाम् ।
21) अqभि म॑न्त्रयेत मन्त्रयेताq भ्य॑भि म॑न्त्रयेत ।
22) मqन्त्रqयेqतq सुरू॑पवर्.षवर्णेq सुरू॑पवर्.षवर्णे मन्त्रयेत मन्त्रयेतq सुरू॑पवर्.षवर्णे ।
23) सुरू॑पवर्.षवर्णq आ सुरू॑पवर्.षवर्णेq सुरू॑पवर्.षवर्णq आ ।
23) सुरू॑पवर्.षवर्णq इतिq सुरू॑प - वqर्q.षqवqर्णेq ।
24) एहीqह्येहि॑ ।
25) इqही तीती॑ हीqही ति॑ ।
26) इति॑ पqशवः॑ पqशवq इतीति॑ पqशवः॑ ।
27) पqशवोq वै वै पqशवः॑ पqशवोq वै ।
28) वा इडेडाq वै वा इडा᳚ ।
29) इडा॑ पqशू-न्पqशू निडेडा॑ पqशून् ।
30) पqशू नेqवैव पqशू-न्पqशू नेqव ।
31) एqवो पोपैq वैवो प॑ ।
32) उप॑ ह्वयते ह्वयतq उपोप॑ ह्वयते ।
33) ह्वqयqतेq यqज्ञं ँयqज्ञ(ग्ग्) ह्व॑यते ह्वयते यqज्ञम् ।
34) यqज्ञं ँवै वै यqज्ञं ँयqज्ञं ँवै ।
35) वै देqवा देqवा वै वै देqवाः ।
36) देqवा अदु॑ह्रq-न्नदु॑ह्र-न्देqवा देqवा अदु॑ह्रन्न् ।
37) अदु॑ह्रन्. यqज्ञो यqज्ञो ऽदु॑ह्रq-न्नदु॑ह्रन्. यqज्ञः ।
38) यqज्ञो ऽसु॑राq(ग्म्)q असु॑रान्. यqज्ञो यqज्ञो ऽसु॑रान् ।
39) असु॑रा(ग्म्) अदुह ददुहq दसु॑राq(ग्म्)q असु॑रा(ग्म्) अदुहत् ।
40) अqदुqहq-त्ते ते॑ ऽदुह ददुहq-त्ते ।
41) ते ऽसु॑राq असु॑राq स्ते ते ऽसु॑राः ।
42) असु॑रा यqज्ञदु॑ग्धा यqज्ञदु॑ग्धाq असु॑राq असु॑रा यqज्ञदु॑ग्धाः ।
43) यqज्ञदु॑ग्धाqः पराq परा॑ यqज्ञदु॑ग्धा यqज्ञदु॑ग्धाqः परा᳚ ।
43) यqज्ञदु॑ग्धाq इति॑ यqज्ञ - दुqग्धाqः ।
44) परा॑ ऽभव-न्नभवq-न्पराq परा॑ ऽभवन्न् ।
45) अqभqवqन्q. यो यो॑ ऽभव-न्नभवqन्q. यः ।
46) यो वै वै यो यो वै ।
47) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
48) यqज्ञस्यq दोहq-न्दोहं॑ ँयqज्ञस्य॑ यqज्ञस्यq दोह᳚म् ।
49) दोहं॑ ँविqद्वान्. विqद्वा-न्दोहq-न्दोहं॑ ँविqद्वान् ।
50) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
॥ 1 ॥ (50/58)

1) यजqते ऽप्यपिq यज॑तेq यजqते ऽपि॑ ।
2) अप्यqन्य मqन्य मप्य प्यqन्यम् ।
3) अqन्यं ँयज॑मानqं ँयज॑मान मqन्य मqन्यं ँयज॑मानम् ।
4) यज॑मान-न्दुहे दुहेq यज॑मानqं ँयज॑मान-न्दुहे ।
5) दुqहेq सा सा दु॑हे दुहेq सा ।
6) सा मे॑ मेq सा सा मे᳚ ।
7) मेq सqत्या सqत्या मे॑ मे सqत्या ।
8) सqत्या ऽऽशी राqशी-स्सqत्या सqत्या ऽऽशीः ।
9) आqशी रqस्यास्या शी राqशी रqस्य ।
9) आqशीरित्या᳚ - शीः ।
10) अqस्य यqज्ञस्य॑ यqज्ञस्याq स्यास्य यqज्ञस्य॑ ।
11) यqज्ञस्य॑ भूयाद् भूयाद् यqज्ञस्य॑ यqज्ञस्य॑ भूयात् ।
12) भूqयाq दितीति॑ भूयाद् भूयाq दिति॑ ।
13) इत्या॑हाqहे तीत्या॑ह ।
14) आqहैqष एqष आ॑हा हैqषः ।
15) एqष वै वा एqष एqष वै ।
16) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
17) यqज्ञस्यq दोहोq दोहो॑ यqज्ञस्य॑ यqज्ञस्यq दोहः॑ ।
18) दोहqस्तेनq तेनq दोहोq दोहq स्तेन॑ ।
19) तेनैq वैव तेनq तेनैqव ।
20) एqवैन॑ मेन मेqवै वैन᳚म् ।
21) एqनq-न्दुqहेq दुqहq एqनq मेqनq-न्दुqहेq ।
22) दुqहेq प्रत्ताq प्रत्ता॑ दुहे दुहेq प्रत्ता᳚ ।
23) प्रत्ताq वै वै प्रत्ताq प्रत्ताq वै ।
24) वै गौर् गौर् वै वै गौः ।
25) गौर् दु॑हे दुहेq गौर् गौर् दु॑हे ।
26) दुqहेq प्रत्ताq प्रत्ता॑ दुहे दुहेq प्रत्ता᳚ ।
27) प्रत्तेडेडाq प्रत्ताq प्रत्तेडा᳚ ।
28) इडाq यज॑मानायq यज॑मानाqये डेडाq यज॑मानाय ।
29) यज॑मानाय दुहे दुहेq यज॑मानायq यज॑मानाय दुहे ।
30) दुqहq एqत एqते दु॑हे दुह एqते ।
31) एqते वै वा एqत एqते वै ।
32) वा इडा॑याq इडा॑यैq वै वा इडा॑यै ।
33) इडा॑यैq स्तनाq-स्स्तनाq इडा॑याq इडा॑यैq स्तनाः᳚ ।
34) स्तनाq इडेडाq स्तनाq-स्स्तनाq इडा᳚ ।
35) इडो प॑हूqतो प॑हूq तेडेडो प॑हूता ।
36) उप॑हूqतेती त्युप॑हूqतो प॑हूq तेति॑ ।
36) उप॑हूqतेत्युप॑ - हूqताq ।
37) इति॑ वाqयुर् वाqयु रितीति॑ वाqयुः ।
38) वाqयुर् वqथ्सो वqथ्सो वाqयुर् वाqयुर् वqथ्सः ।
39) वqथ्सो यरःइq यरःइ॑ वqथ्सो वqथ्सो यरःइ॑ ।
40) यरःइq होताq होताq यरःइq यरःइq होता᳚ ।
41) होतेडाq मिडाq(ग्म्)q होताq होतेडा᳚म् ।
42) इडा॑ मुपqह्वये॑तो पqह्वयेqते डाq मिडा॑ मुपqह्वये॑त ।
43) उqपqह्वये॑तq तरःइq तर्​ह्यु॑पqह्वये॑ तोपqह्वये॑तq तरःइ॑ ।
43) उqपqह्वयqतेत्यु॑प - ह्वये॑त ।
44) तरःइq यज॑मानोq यज॑मानq स्तरःइq तरःइq यज॑मानः ।
45) यज॑मानोq होता॑रq(ग्म्)q होता॑रqं ँयज॑मानोq यज॑मानोq होता॑रम् ।
46) होता॑रq मीक्ष॑माणq ईक्ष॑माणोq होता॑रq(ग्म्)q होता॑रq मीक्ष॑माणः ।
47) ईक्ष॑माणो वाqयुं ँवाqयु मीक्ष॑माणq ईक्ष॑माणो वाqयुम् ।
48) वाqयु-म्मन॑साq मन॑सा वाqयुं ँवाqयु-म्मन॑सा ।
49) मन॑सा ध्यायेद् ध्यायेq-न्मन॑साq मन॑सा ध्यायेत् ।
50) ध्याqयेq-न्माqत्रे माqत्रे ध्या॑येद् ध्याये-न्माqत्रे ।
॥ 2 ॥ (50/53)

1) माqत्रे वqथ्सं ँवqथ्स-म्माqत्रे माqत्रे वqथ्सम् ।
2) वqथ्स मुqपाव॑सृज त्युqपाव॑सृजति वqथ्सं ँवqथ्स मुqपाव॑सृजति ।
3) उqपाव॑सृजतिq सर्वे॑णq सर्वे॑ णोqपाव॑सृज त्युqपाव॑सृजतिq सर्वे॑ण ।
3) उqपाव॑सृजqतीत्यु॑प - अव॑सृजति ।
4) सर्वे॑णq वै वै सर्वे॑णq सर्वे॑णq वै ।
5) वै यqज्ञेन॑ यqज्ञेनq वै वै यqज्ञेन॑ ।
6) यqज्ञेन॑ देqवा देqवा यqज्ञेन॑ यqज्ञेन॑ देqवाः ।
7) देqवा-स्सु॑वqर्ग(ग्म्) सु॑वqर्ग-न्देqवा देqवा-स्सु॑वqर्गम् ।
8) सुqवqर्गम् ँलोqकम् ँलोqक(ग्म्) सु॑वqर्ग(ग्म्) सु॑वqर्गम् ँलोqकम् ।
8) सुqवqर्गमिति॑ सुवः - गम् ।
9) लोqक मा॑य-न्नायन् ँलोqकम् ँलोqक मा॑यन्न् ।
10) आqयq-न्पाqकqयqज्ञेन॑ पाकयqज्ञेना॑य-न्नाय-न्पाकयqज्ञेन॑ ।
11) पाqकqयqज्ञेनq मनुqर् मनुः॑ पाकयqज्ञेन॑ पाकयqज्ञेनq मनुः॑ ।
11) पाqकqयqज्ञेनेति॑ पाक - यqज्ञेन॑ ।
12) मनु॑ रश्राम्य दश्राम्यq-न्मनुqर् मनु॑ रश्राम्यत् ।
13) अqश्राqम्यq-थ्सा सा ऽश्रा᳚म्य दश्राम्यq-थ्सा ।
14) सेडेडाq सा सेडा᳚ ।
15) इडाq मनुq-म्मनुq मिडेडाq मनु᳚म् ।
16) मनु॑ मुqपाव॑र्ततोq पाव॑र्ततq मनुq-म्मनु॑ मुqपाव॑र्तत ।
17) उqपाव॑र्ततq ता-न्ता मुqपाव॑र्त तोqपाव॑र्ततq ताम् ।
17) उqपाव॑र्तqतेत्यु॑प - आव॑र्तत ।
18) ता-न्दे॑वासुqरा दे॑वासुqरा स्ता-न्ता-न्दे॑वासुqराः ।
19) देqवाqसुqरा वि वि दे॑वासुqरा दे॑वासुqरा वि ।
19) देqवाqसुqरा इति॑ देव - अqसुqराः ।
20) व्य॑ह्वयन्ता ह्वयन्तq वि व्य॑ह्वयन्त ।
21) अqह्वqयqन्तq प्रqतीची᳚-म्प्रqतीची॑ मह्वयन्ता ह्वयन्त प्रqतीची᳚म् ।
22) प्रqतीची᳚-न्देqवा देqवाः प्रqतीची᳚-म्प्रqतीची᳚-न्देqवाः ।
23) देqवाः परा॑चीq-म्परा॑ची-न्देqवा देqवाः परा॑चीम् ।
24) परा॑चीq मसु॑राq असु॑राqः परा॑चीq-म्परा॑चीq मसु॑राः ।
25) असु॑राq-स्सा सा ऽसु॑राq असु॑राq-स्सा ।
26) सा देqवा-न्देqवा-न्थ्सा सा देqवान् ।
27) देqवा नुqपाव॑र्ततोq पाव॑र्तत देqवा-न्देqवा नुqपाव॑र्तत ।
28) उqपाव॑र्तत पqशवः॑ पqशव॑ उqपाव॑र्ततोq पाव॑र्तत पqशवः॑ ।
28) उqपाव॑र्तqतेत्यु॑प - आव॑र्तत ।
29) पqशवोq वै वै पqशवः॑ पqशवोq वै ।
30) वै त-त्तद् वै वै तत् ।
31) तद् देqवा-न्देqवा-न्त-त्तद् देqवान् ।
32) देqवा न॑वृणता वृणत देqवा-न्देqवा न॑वृणत ।
33) अqवृqणqतq पqशवः॑ पqशवो॑ ऽवृणता वृणत पqशवः॑ ।
34) पqशवो ऽसु॑राq नसु॑रा-न्पqशवः॑ पqशवो ऽसु॑रान् ।
35) असु॑रा नजहु रजहुq रसु॑राq नसु॑रा नजहुः ।
36) अqजqहुqर् यं ँय म॑जहु रजहुqर् यम् ।
37) य-ङ्काqमये॑त काqमये॑तq यं ँय-ङ्काqमये॑त ।
38) काqमये॑ता पqशु र॑पqशुः काqमये॑त काqमये॑ता पqशुः ।
39) अqपqशु-स्स्या᳚-थ्स्या दपqशु र॑पqशु-स्स्या᳚त् ।
40) स्याqदितीति॑ स्या-थ्स्याqदिति॑ ।
41) इतिq परा॑चीq-म्परा॑चीq मितीतिq परा॑चीम् ।
42) परा॑चीq-न्तस्यq तस्यq परा॑चीq-म्परा॑चीq-न्तस्य॑ ।
43) तस्ये डाq मिडाq-न्तस्यq तस्ये डा᳚म् ।
44) इडाq मुपोपे डाq मिडाq मुप॑ ।
45) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
46) ह्वqयेqताq पqशु र॑पqशुर् ह्व॑येत ह्वयेता पqशुः ।
47) अqपqशु रेqवैवा पqशु र॑पqशु रेqव ।
48) एqव भ॑वति भवत्येqवैव भ॑वति ।
49) भqवqतिq यं ँय-म्भ॑वति भवतिq यम् ।
50) य-ङ्काqमये॑त काqमये॑तq यं ँय-ङ्काqमये॑त ।
॥ 3 ॥ (50/56)

1) काqमये॑त पशुqमा-न्प॑शुqमान् काqमये॑त काqमये॑त पशुqमान् ।
2) पqशुqमा-न्थ्स्या᳚-थ्स्या-त्पशुqमा-न्प॑शुqमा-न्थ्स्या᳚त् ।
2) पqशुqमानिति॑ पशु - मान् ।
3) स्याq दितीति॑ स्या-थ्स्याq दिति॑ ।
4) इति॑ प्रqतीची᳚-म्प्रqतीचीq मितीति॑ प्रqतीची᳚म् ।
5) प्रqतीचीq-न्तस्यq तस्य॑ प्रqतीची᳚-म्प्रqतीचीq-न्तस्य॑ ।
6) तस्ये डाq मिडाq-न्तस्यq तस्ये डा᳚म् ।
7) इडाq मुपोपे डाq मिडाq मुप॑ ।
8) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
9) ह्वqयेqतq पqशुqमा-न्प॑शुqमान् ह्व॑येत ह्वयेत पशुqमान् ।
10) पqशुqमा नेqवैव प॑शुqमा-न्प॑शुqमा नेqव ।
10) पqशुqमानिति॑ पशु - मान् ।
11) एqव भ॑वति भव त्येqवैव भ॑वति ।
12) भqवqतिq ब्रqह्मqवाqदिनो᳚ ब्रह्मवाqदिनो॑ भवति भवति ब्रह्मवाqदिनः॑ ।
13) ब्रqह्मqवाqदिनो॑ वदन्ति वदन्ति ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनो॑ वदन्ति ।
13) ब्रqह्मqवाqदिनq इति॑ ब्रह्म - वाqदिनः॑ ।
14) वqदqन्तिq स स व॑दन्ति वदन्तिq सः ।
15) स तु तु स स तु ।
16) त्वै वै तुत् वै ।
17) वा इडाq मिडाqं ँवै वा इडा᳚म् ।
18) इडाq मुपोपे डाq मिडाq मुप॑ ।
19) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
20) ह्वqयेqतq यो यो ह्व॑येत ह्वयेतq यः ।
21) य इडाq मिडाqं ँयो य इडा᳚म् ।
22) इडा॑ मुपqहू यो॑पqहूये डाq मिडा॑ मुपqहूय॑ ।
23) उqपqहूयाq त्मान॑ माqत्मान॑ मुपqहूयो॑ पqहूयाq त्मान᳚म् ।
23) उqपqहूयेत्यु॑प - हूय॑ ।
24) आqत्मानq मिडा॑याq मिडा॑या माqत्मान॑ माqत्मानq मिडा॑याम् ।
25) इडा॑या मुपqह्वये॑तो पqह्वयेqते डा॑याq मिडा॑या मुपqह्वये॑त ।
26) उqपqह्वयेqते ती त्यु॑पqह्वये॑ तोपqह्वयेqते ति॑ ।
26) उqपqह्वयेqतेत्यु॑प - ह्वये॑त ।
27) इतिq सा सेतीतिq सा ।
28) सा नो॑ नq-स्सा सा नः॑ ।
29) नqः प्रिqया प्रिqया नो॑ नः प्रिqया ।
30) प्रिqया सुqप्रतू᳚र्ति-स्सुqप्रतू᳚र्तिः प्रिqया प्रिqया सुqप्रतू᳚र्तिः ।
31) सुqप्रतू᳚र्तिर् मqघोनी॑ मqघोनी॑ सुqप्रतू᳚र्ति-स्सुqप्रतू᳚र्तिर् मqघोनी᳚ ।
31) सुqप्रतू᳚र्तिqरिति॑ सु - प्रतू᳚र्तिः ।
32) मqघोनी तीति॑ मqघोनी॑ मqघोनीति॑ ।
33) इत्या॑हाqहे तीत्या॑ह ।
34) आqहे डाq मिडा॑ माहाqहे डा᳚म् ।
35) इडा॑ मेqवैवे डाq मिडा॑ मेqव ।
36) एqवो पqहूयो॑ पqहू यैqवै वोपqहूय॑ ।
37) उqपqहूयाq त्मान॑ माqत्मान॑ मुपqहूयो॑ पqहूयाq त्मान᳚म् ।
37) उqपqहूयेत्यु॑प - हूय॑ ।
38) आqत्मानq मिडा॑याq मिडा॑या माqत्मान॑ माqत्मानq मिडा॑याम् ।
39) इडा॑याq मुपोपे डा॑याq मिडा॑याq मुप॑ ।
40) उप॑ ह्वयते ह्वयतq उपोप॑ ह्वयते ।
41) ह्वqयqतेq व्य॑स्तqं ँव्य॑स्त(ग्ग्) ह्वयते ह्वयतेq व्य॑स्तम् ।
42) व्य॑स्त मिवे वq व्य॑स्तqं ँव्य॑स्त मिव ।
42) व्य॑स्तqमितिq वि - अqस्तqम् ।
43) इqवq वै वा इ॑वे वq वै ।
44) वा एqत देqतद् वै वा एqतत् ।
45) एqतद् यqज्ञस्य॑ यqज्ञ स्यैqत देqतद् यqज्ञस्य॑ ।
46) यqज्ञस्यq यद् यद् यqज्ञस्य॑ यqज्ञस्यq यत् ।
47) यदिडेडाq यद् यदिडा᳚ ।
48) इडा॑ साqमि साqमी डेडा॑ साqमि ।
49) साqमि प्राqश्ञन्ति॑ प्राqश्ञन्ति॑ साqमि साqमि प्राqश्ञन्ति॑ ।
50) प्राqश्ञन्ति॑ साqमि साqमि प्राqश्ञन्ति॑ प्राqश्ञन्ति॑ साqमि ।
50) प्राqश्ञन्तीति॑ प्र - अqश्ञन्ति॑ ।
॥ 4 ॥ (50/59)

1) साqमि मा᳚र्जयन्ते मार्जयन्ते साqमि साqमि मा᳚र्जयन्ते ।
2) माqर्जqयqन्तq एqतदेqत-न्मा᳚र्जयन्ते मार्जयन्त एqतत् ।
3) एqत-त्प्रतिq प्रत्येqत देqत-त्प्रति॑ ।
4) प्रतिq वै वै प्रतिq प्रतिq वै ।
5) वा असु॑राणाq मसु॑राणाqं ँवै वा असु॑राणाम् ।
6) असु॑राणां ँयqज्ञो यqज्ञो ऽसु॑राणाq मसु॑राणां ँयqज्ञः ।
7) यqज्ञो वि वि यqज्ञो यqज्ञो वि ।
8) व्य॑च्छिद्यता च्छिद्यतq वि व्य॑च्छिद्यत ।
9) अqच्छिqद्यqतq ब्रह्म॑णाq ब्रह्म॑णा ऽच्छिद्यता च्छिद्यतq ब्रह्म॑णा ।
10) ब्रह्म॑णा देqवा देqवा ब्रह्म॑णाq ब्रह्म॑णा देqवाः ।
11) देqवा-स्स(ग्म्) स-न्देqवा देqवा-स्सम् ।
12) स म॑दधु रदधुq-स्स(ग्म्) स म॑दधुः ।
13) अqदqधुqर् बृहqस्पतिqर् बृहqस्पति॑ रदधु रदधुqर् बृहqस्पतिः॑ ।
14) बृहqस्पति॑ स्तनुता-न्तनुताq-म्बृहqस्पतिqर् बृहqस्पति॑ स्तनुताम् ।
15) तqनुqताq मिqम मिqम-न्त॑नुता-न्तनुता मिqमम् ।
16) इqमन्नो॑ न इqम मिqमन्नः॑ ।
17) नq इतीति॑ नो नq इति॑ ।
18) इत्या॑हाqहे तीत्या॑ह ।
19) आqहq ब्रह्मq ब्रह्मा॑ हाहq ब्रह्म॑ ।
20) ब्रह्मq वै वै ब्रह्मq ब्रह्मq वै ।
21) वै देqवाना᳚-न्देqवानाqं ँवै वै देqवाना᳚म् ।
22) देqवानाq-म्बृहqस्पतिqर् बृहqस्पति॑र् देqवाना᳚-न्देqवानाq-म्बृहqस्पतिः॑ ।
23) बृहqस्पतिqर् ब्रह्म॑णाq ब्रह्म॑णाq बृहqस्पतिqर् बृहqस्पतिqर् ब्रह्म॑णा ।
24) ब्रह्म॑ णैqवैव ब्रह्म॑णाq ब्रह्म॑ णैqव ।
25) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
26) यqज्ञ(ग्म्) स(ग्म्) सं ँयqज्ञं ँयqज्ञ(ग्म्) सम् ।
27) स-न्द॑धाति दधातिq स(ग्म्) स-न्द॑धाति ।
28) दqधाqतिq विच्छि॑न्नqं ँविच्छि॑न्न-न्दधाति दधातिq विच्छि॑न्नम् ।
29) विच्छि॑न्नं ँयqज्ञं ँयqज्ञं ँविच्छि॑न्नqं ँविच्छि॑न्नं ँयqज्ञम् ।
29) विच्छि॑न्नqमितिq वि - छिqन्नqम् ।
30) यqज्ञ(ग्म्) स(ग्म्) सं ँयqज्ञं ँयqज्ञ(ग्म्) सम् ।
31) स मिqम मिqम(ग्म्) स(ग्म्) स मिqमम् ।
32) इqम-न्द॑धातु दधा त्विqम मिqम-न्द॑धातु ।
33) दqधाq त्वितीति॑ दधातु दधाq त्विति॑ ।
34) इत्या॑हाqहे तीत्या॑ह ।
35) आqहq सन्त॑त्यैq सन्त॑त्या आहाहq सन्त॑त्यै ।
36) सन्त॑त्यैq विश्वेq विश्वेq सन्त॑त्यैq सन्त॑त्यैq विश्वे᳚ ।
36) सन्त॑त्याq इतिq सं - तqत्यैq ।
37) विश्वे॑ देqवा देqवा विश्वेq विश्वे॑ देqवाः ।
38) देqवा इqहे ह देqवा देqवा इqह ।
39) इqह मा॑दयन्ता-म्मादयन्ता मिqहे ह मा॑दयन्ताम् ।
40) माqदqयqन्ताq मितीति॑ मादयन्ता-म्मादयन्ताq मिति॑ ।
41) इत्या॑हाqहे तीत्या॑ह ।
42) आqहq सqन्तत्य॑ सqन्त त्या॑हाह सqन्तत्य॑ ।
43) सqन्त त्यैqवैव सqन्तत्य॑ सqन्त त्यैqव ।
43) सqन्तत्येति॑ सं - तत्य॑ ।
44) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
45) यqज्ञ-न्देqवेभ्यो॑ देqवेभ्यो॑ यqज्ञं ँयqज्ञ-न्देqवेभ्यः॑ ।
46) देqवेभ्यो ऽन्वनु॑ देqवेभ्यो॑ देqवेभ्यो ऽनु॑ ।
47) अनु॑ दिशति दिशq त्यन्वनु॑ दिशति ।
48) दिqशqतिq यां ँया-न्दि॑शति दिशतिq याम् ।
49) यां ँवै वै यां ँयां ँवै ।
50) वै यqज्ञे यqज्ञे वै वै यqज्ञे ।
॥ 5 ॥ (50/53)

1) यqज्ञे दक्षि॑णाq-न्दक्षि॑णां ँयqज्ञे यqज्ञे दक्षि॑णाम् ।
2) दक्षि॑णाq-न्ददा॑तिq ददा॑तिq दक्षि॑णाq-न्दक्षि॑णाq-न्ददा॑ति ।
3) ददा॑तिq ता-न्ता-न्ददा॑तिq ददा॑तिq ताम् ।
4) ता म॑स्यास्यq ता-न्ता म॑स्य ।
5) अqस्यq पqशवः॑ पqशवो᳚ ऽस्यास्य पqशवः॑ ।
6) पqशवो ऽन्वनु॑ पqशवः॑ पqशवो ऽनु॑ ।
7) अनुq स(ग्म्) स मन्वनुq सम् ।
8) स-ङ्क्रा॑मन्ति क्रामन्तिq स(ग्म्) स-ङ्क्रा॑मन्ति ।
9) क्राqमqन्तिq स स क्रा॑मन्ति क्रामन्तिq सः ।
10) स एqष एqष स स एqषः ।
11) एqष ई॑जाqन ई॑जाqन एqष एqष ई॑जाqनः ।
12) ईqजाqनो॑ ऽपqशु र॑पqशु री॑जाqन ई॑जाqनो॑ ऽपqशुः ।
13) अqपqशुर् भावु॑कोq भावु॑को ऽपqशु र॑पqशुर् भावु॑कः ।
14) भावु॑कोq यज॑मानेनq यज॑मानेनq भावु॑कोq भावु॑कोq यज॑मानेन ।
15) यज॑मानेनq खलुq खलुq यज॑मानेनq यज॑मानेनq खलु॑ ।
16) खलुq वै वै खलुq खलुq वै ।
17) वै त-त्तद् वै वै तत् ।
18) त-त्काqर्य॑-ङ्काqर्य॑-न्त-त्त-त्काqर्य᳚म् ।
19) काqर्य॑ मितीति॑ काqर्य॑-ङ्काqर्य॑ मिति॑ ।
20) इत्या॑हु राहुq रिती त्या॑हुः ।
21) आqहुqर् यथाq यथा॑ ऽऽहु राहुqर् यथा᳚ ।
22) यथा॑ देवqत्रा दे॑वqत्रा यथाq यथा॑ देवqत्रा ।
23) देqवqत्रा दqत्त-न्दqत्त-न्दे॑वqत्रा दे॑वqत्रा दqत्तम् ।
23) देqवqत्रेति॑ देव - त्रा ।
24) दqत्त-ङ्कु॑र्वीqत कु॑र्वीqत दqत्त-न्दqत्त-ङ्कु॑र्वीqत ।
25) कुqर्वीq तात्म-न्नाqत्मन् कु॑र्वीqत कु॑र्वीq तात्मन्न् ।
26) आqत्म-न्पqशू-न्पqशू नाqत्म-न्नाqत्म-न्पqशून् ।
27) पqशू-न्रqमये॑त रqमये॑त पqशू-न्पqशू-न्रqमये॑त ।
28) रqमयेqते तीति॑ रqमये॑त रqमयेqते ति॑ ।
29) इतिq ब्रद्ध्नq ब्रद्ध्ने तीतिq ब्रद्ध्न॑ ।
30) ब्रद्ध्नq पिन्व॑स्वq पिन्व॑स्वq ब्रद्ध्नq ब्रद्ध्नq पिन्व॑स्व ।
31) पिन्वqस्वे तीतिq पिन्व॑स्वq पिन्वqस्वे ति॑ ।
32) इत्या॑हाqहे तीत्या॑ह ।
33) आqहq यqज्ञो यqज्ञ आ॑हाह यqज्ञः ।
34) यqज्ञो वै वै यqज्ञो यqज्ञो वै ।
35) वै ब्रqद्ध्नो ब्रqद्ध्नो वै वै ब्रqद्ध्नः ।
36) ब्रqद्ध्नो यqज्ञं ँयqज्ञ-म्ब्रqद्ध्नो ब्रqद्ध्नो यqज्ञम् ।
37) यqज्ञ मेqवैव यqज्ञं ँयqज्ञ मेqव ।
38) एqव त-त्तदेqवैव तत् ।
39) त-न्म॑हयति महयतिq त-त्त-न्म॑हयति ।
40) मqहqयq त्यथोq अथो॑ महयति महयq त्यथो᳚ ।
41) अथो॑ देवqत्रा दे॑वqत्रा ऽथोq अथो॑ देवqत्रा ।
41) अथोq इत्यथो᳚ ।
42) देqवqत्रैवैव दे॑वqत्रा दे॑वqत्रैव ।
42) देqवqत्रेति॑ देव - त्रा ।
43) एqव दqत्त-न्दqत्त मेqवैव दqत्तम् ।
44) दqत्त-ङ्कु॑रुते कुरुते दqत्त-न्दqत्त-ङ्कु॑रुते ।
45) कुqरुqतq आqत्म-न्नाqत्मन् कु॑रुते कुरुत आqत्मन्न् ।
46) आqत्म-न्पqशू-न्पqशू नाqत्म-न्नाqत्म-न्पqशून् ।
47) पqशू-न्र॑मयते रमयते पqशू-न्पqशू-न्र॑मयते ।
48) रqमqयqतेq दद॑तोq दद॑तो रमयते रमयतेq दद॑तः ।
49) दद॑तो मे मेq दद॑तोq दद॑तो मे ।
50) मेq मा मा मे॑ मेq मा ।
51) मा क्षा॑यि क्षायिq मा मा क्षा॑यि ।
52) क्षाqयीतीति॑ क्षायि क्षाqयीति॑ ।
53) इत्या॑हाqहे तीत्या॑ह ।
54) आqहा क्षि॑तिq मक्षि॑ति माहाqहा क्षि॑तिम् ।
55) अक्षि॑ति मेqवै वाक्षि॑तिq मक्षि॑ति मेqव ।
56) एqवो पोपैq वै वोप॑ ।
57) उपै᳚ त्येq त्युपो पै॑ति ।
58) एqतिq कुqर्वqतः कु॑र्वqत ए᳚त्येति कुर्वqतः ।
59) कुqर्वqतो मे॑ मे कुर्वqतः कु॑र्वqतो मे᳚ ।
60) मेq मा मा मे॑ मेq मा ।
61) मोपोपq मा मोप॑ ।
62) उप॑ दसद् दसq दुपोप॑ दसत् ।
63) दqसq दितीति॑ दसद् दसq दिति॑ ।
64) इत्या॑हाqहे तीत्या॑ह ।
65) आqहq भूqमान॑-म्भूqमान॑ माहाह भूqमान᳚म् ।
66) भूqमान॑ मेqवैव भूqमान॑-म्भूqमान॑ मेqव ।
67) एqवो पोपैq वै वोप॑ ।
68) उपै᳚ त्येq त्युपो पै॑ति ।
69) एqतीत्ये॑ति ।
॥ 6 ॥ (69/72)
॥ अ. 1 ॥

1) स(ग्ग्)श्र॑वा ह हq स(ग्ग्)श्र॑वाq-स्स(ग्ग्)श्र॑वा ह ।
1) स(ग्ग्)श्र॑वाq इतिq सं - श्रqवाqः ।
2) हq सौqवqर्चqनqस-स्सौ॑वर्चनqसो ह॑ ह सौवर्चनqसः ।
3) सौqवqर्चqनqस स्तुमि॑ञ्जq-न्तुमि॑ञ्ज(ग्म्) सौवर्चनqस-स्सौ॑वर्चनqस स्तुमि॑ञ्जम् ।
4) तुमि॑ञ्जq मौपो॑दितिq मौपो॑दितिq-न्तुमि॑ञ्जq-न्तुमि॑ञ्जq मौपो॑दितिम् ।
5) औपो॑दिति मुवाचो वाqचौ पो॑दितिq मौपो॑दिति मुवाच ।
5) औपो॑दितिqमित्यौप॑ - उqदिqतिqम् ।
6) उqवाqचq यद् यदु॑वाचो वाचq यत् ।
7) य-थ्सqत्रिणा(ग्म्)॑ सqत्रिणाqं ँयद् य-थ्सqत्रिणा᳚म् ।
8) सqत्रिणाq(ग्म्)q होताq होता॑ सqत्रिणा(ग्म्)॑ सqत्रिणाq(ग्म्)q होता᳚ ।
9) होता ऽभूq रभूqर्q. होताq होता ऽभूः᳚ ।
10) अभूqः का-ङ्का मभूq रभूqः काम् ।
11) का मिडाq मिडाq-ङ्का-ङ्का मिडा᳚म् ।
12) इडाq मुपोपे डाq मिडाq मुप॑ ।
13) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
14) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
15) इतिq ता-न्ता मितीतिq ताम् ।
16) ता मुपोपq ता-न्ता मुप॑ ।
17) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
18) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
19) इति॑ हq हे तीति॑ ह ।
20) होqवाqचोq वाqचq हq होqवाqचq ।
21) उqवाqचq या योवा॑चो वाचq या ।
22) या प्राqणेन॑ प्राqणेनq या या प्राqणेन॑ ।
23) प्राqणेन॑ देqवा-न्देqवा-न्प्राqणेन॑ प्राqणेन॑ देqवान् ।
23) प्राqणेनेति॑ प्र - अqनेन॑ ।
24) देqवा-न्दाqधार॑ दाqधार॑ देqवा-न्देqवा-न्दाqधार॑ ।
25) दाqधार॑ व्याqनेन॑ व्याqनेन॑ दाqधार॑ दाqधार॑ व्याqनेन॑ ।
26) व्याqनेन॑ मनुqष्या᳚-न्मनुqष्या᳚न् व्याqनेन॑ व्याqनेन॑ मनुqष्यान्॑ ।
26) व्याqनेनेति॑ वि - अqनेन॑ ।
27) मqनुqष्या॑ नपाqनेना॑ पाqनेन॑ मनुqष्या᳚-न्मनुqष्या॑ नपाqनेन॑ ।
28) अqपाqनेन॑ पिqतॄ-न्पिqतॄ न॑पाqनेना॑ पाqनेन॑ पिqतॄन् ।
28) अqपाqनेनेत्य॑प - अqनेन॑ ।
29) पिqतॄ नितीति॑ पिqतॄ-न्पिqतॄ निति॑ ।
30) इति॑ छिqनत्ति॑ छिqनत्तीतीति॑ छिqनत्ति॑ ।
31) छिqनत्तिq सा सा छिqनत्ति॑ छिqनत्तिq सा ।
32) सा न न सा सा न ।
33) न छि॑नqत्ती(3) छि॑नqत्ती(3) न न छि॑नqत्ती(3) ।
34) छिqनqत्ती(3) इतीति॑ छिनqत्ती(3) छि॑नqत्ती(3) इति॑ ।
35) इति॑ छिqनत्ति॑ छिqनत्ती तीति॑ छिqनत्ति॑ ।
36) छिqनत्ती तीति॑ छिqनत्ति॑ छिqनत्ती ति॑ ।
37) इति॑ हq हे तीति॑ ह ।
38) होqवाqचोq वाqचq हq होqवाqचq ।
39) उqवाqचq शरी॑रq(ग्म्)q शरी॑र मुवाचो वाचq शरी॑रम् ।
40) शरी॑रqं ँवै वै शरी॑रq(ग्म्)q शरी॑रqं ँवै ।
41) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
42) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
43) तदुपोपq त-त्तदुप॑ ।
44) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
45) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
46) इति॑ हq हे तीति॑ ह ।
47) होqवाqचोq वाqचq हq होqवाqचq ।
48) उqवाqचq गौर् गौरु॑वाचो वाचq गौः ।
49) गौर् वै वै गौर् गौर् वै ।
50) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
॥ 7 ॥ (50/55)

1) अqस्यैq शरी॑रq(ग्म्)q शरी॑र मस्या अस्यैq शरी॑रम् ।
2) शरी॑रq-ङ्गा-ङ्गा(ग्म्) शरी॑रq(ग्म्)q शरी॑रq-ङ्गाम् ।
3) गां ँवाव वाव गा-ङ्गां ँवाव ।
4) वाव तौ तौ वाव वाव तौ ।
5) तौ त-त्त-त्तौ तौ तत् ।
6) त-त्परिq परिq त-त्त-त्परि॑ ।
7) पर्य॑वदता मवदताq-म्परिq पर्य॑वदताम् ।
8) अqवqदqताqं ँया या ऽव॑दता मवदताqं ँया ।
9) या यqज्ञे यqज्ञे या या यqज्ञे ।
10) यqज्ञे दीqयते॑ दीqयते॑ यqज्ञे यqज्ञे दीqयते᳚ ।
11) दीqयतेq सा सा दीqयते॑ दीqयतेq सा ।
12) सा प्राqणेन॑ प्राqणेनq सा सा प्राqणेन॑ ।
13) प्राqणेन॑ देqवा-न्देqवा-न्प्राqणेन॑ प्राqणेन॑ देqवान् ।
13) प्राqणेनेति॑ प्र - अqनेन॑ ।
14) देqवा-न्दा॑धार दाधार देqवा-न्देqवा-न्दा॑धार ।
15) दाqधाqरq ययाq यया॑ दाधार दाधारq यया᳚ ।
16) यया॑ मनुqष्या॑ मनुqष्या॑ ययाq यया॑ मनुqष्याः᳚ ।
17) मqनुqष्या॑ जीव॑न्तिq जीव॑न्ति मनुqष्या॑ मनुqष्या॑ जीव॑न्ति ।
18) जीव॑न्तिq सा सा जीव॑न्तिq जीव॑न्तिq सा ।
19) सा व्याqनेन॑ व्याqनेनq सा सा व्याqनेन॑ ।
20) व्याqनेन॑ मनुqष्या᳚-न्मनुqष्या᳚न् व्याqनेन॑ व्याqनेन॑ मनुqष्यान्॑ ।
20) व्याqनेनेति॑ वि - अqनेन॑ ।
21) मqनुqष्याqन्q. यां ँया-म्म॑नुqष्या᳚-न्मनुqष्याqन्q. याम् ।
22) या-म्पिqतृभ्यः॑ पिqतृभ्योq यां ँया-म्पिqतृभ्यः॑ ।
23) पिqतृभ्योq घ्नन्तिq घ्नन्ति॑ पिqतृभ्यः॑ पिqतृभ्योq घ्नन्ति॑ ।
23) पिqतृभ्यq इति॑ पिqतृ - भ्यqः ।
24) घ्नन्तिq सा सा घ्नन्तिq घ्नन्तिq सा ।
25) सा ऽपाqनेना॑ पाqनेनq सा सा ऽपाqनेन॑ ।
26) अqपाqनेन॑ पिqतॄ-न्पिqतॄ न॑पाqनेना॑ पाqनेन॑ पिqतॄन् ।
26) अqपाqनेनेत्य॑प - अqनेन॑ ।
27) पिqतॄन्. यो यः पिqतॄ-न्पिqतॄन्. यः ।
28) य एqव मेqवं ँयो य एqवम् ।
29) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
30) वेद॑ पशुqमा-न्प॑शुqमान्. वेदq वेद॑ पशुqमान् ।
31) पqशुqमा-न्भ॑वति भवति पशुqमा-न्प॑शुqमा-न्भ॑वति ।
31) पqशुqमानिति॑ पशु - मान् ।
32) भqवq त्यथाथ॑ भवति भवq त्यथ॑ ।
33) अथq वै वा अथाथq वै ।
34) वै ता-न्तां ँवै वै ताम् ।
35) ता मुपोपq ता-न्ता मुप॑ ।
36) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
37) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
38) इति॑ हq हे तीति॑ ह ।
39) होqवाqचोq वाqचq हq होq वाqचq ।
40) उqवाqचq या योवा॑चो वाचq या ।
41) या प्रqजाः प्रqजा या या प्रqजाः ।
42) प्रqजाः प्रqभव॑न्तीः प्रqभव॑न्तीः प्रqजाः प्रqजाः प्रqभव॑न्तीः ।
42) प्रqजा इति॑ प्र - जाः ।
43) प्रqभव॑न्तीqः प्रतिq प्रति॑ प्रqभव॑न्तीः प्रqभव॑न्तीqः प्रति॑ ।
43) प्रqभव॑न्तीqरिति॑ प्र - भव॑न्तीः ।
44) प्रत्याqभव॑ त्याqभव॑तिq प्रतिq प्रत्याqभव॑ति ।
45) आqभवqती ती त्याqभव॑ त्याqभवqती ति॑ ।
45) आqभवqतीत्या᳚ - भव॑ति ।
46) इत्यन्नq मन्नq मिती त्यन्न᳚म् ।
47) अन्नqं ँवै वा अन्नq मन्नqं ँवै ।
48) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
49) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
50) तदुपोपq त-त्तदुप॑ ।
॥ 8 ॥ (50/58)

1) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
2) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
3) इति॑ हq हे तीति॑ ह ।
4) होqवाqचोq वाqचq हq होq वाqचq ।
5) उqवाqचौष॑धयq ओष॑धय उवाचो वाqचौष॑धयः ।
6) ओष॑धयोq वै वा ओष॑धयq ओष॑धयोq वै ।
7) वा अ॑स्या अस्याq वै वा अ॑स्याः ।
8) अqस्याq अन्नq मन्न॑ मस्या अस्याq अन्न᳚म् ।
9) अन्नq मोष॑धयq ओष॑धqयो ऽन्नq मन्नq मोष॑धयः ।
10) ओष॑धयोq वै वा ओष॑धयq ओष॑धयोq वै ।
11) वै प्रqजाः प्रqजा वै वै प्रqजाः ।
12) प्रqजाः प्रqभव॑न्तीः प्रqभव॑न्तीः प्रqजाः प्रqजाः प्रqभव॑न्तीः ।
12) प्रqजा इति॑ प्र - जाः ।
13) प्रqभव॑न्तीqः प्रतिq प्रति॑ प्रqभव॑न्तीः प्रqभव॑न्तीqः प्रति॑ ।
13) प्रqभव॑न्तीqरिति॑ प्र - भव॑न्तीः ।
14) प्रत्या प्रतिq प्रत्या ।
15) आ भ॑वन्ति भवqन्त्या भ॑वन्ति ।
16) भqवqन्तिq यो यो भ॑वन्ति भवन्तिq यः ।
17) य एqव मेqवं ँयो य एqवम् ।
18) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
19) वेदा᳚न्नाqदो᳚ ऽन्नाqदो वेदq वेदा᳚न्नाqदः ।
20) अqन्नाqदो भ॑वति भव त्यन्नाqदो᳚ ऽन्नाqदो भ॑वति ।
20) अqन्नाqद इत्य॑न्न - अqदः ।
21) भqवq त्यथाथ॑ भवति भवq त्यथ॑ ।
22) अथq वै वा अथाथq वै ।
23) वै ता-न्तां ँवै वै ताम् ।
24) ता मुपोपq ता-न्ता मुप॑ ।
25) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
26) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
27) इति॑ हq हे तीति॑ ह ।
28) होqवाqचोq वाqचq हq होq वाqचq ।
29) उqवाqचq या योवा॑चो वाचq या ।
30) या प्रqजाः प्रqजा या या प्रqजाः ।
31) प्रqजाः प॑राqभव॑न्तीः पराqभव॑न्तीः प्रqजाः प्रqजाः प॑राqभव॑न्तीः ।
31) प्रqजा इति॑ प्र - जाः ।
32) पqराqभव॑न्ती रनुगृqह्णा त्य॑नुगृqह्णाति॑ पराqभव॑न्तीः पराqभव॑न्ती रनुगृqह्णाति॑ ।
32) पqराqभव॑न्तीqरिति॑ परा - भव॑न्तीः ।
33) अqनुqगृqह्णातिq प्रतिq प्रत्य॑नुगृqह्णा त्य॑नुगृqह्णातिq प्रति॑ ।
33) अqनुqगृqह्णातीत्य॑नु - गृqह्णाति॑ ।
34) प्रत्याqभव॑न्ती राqभव॑न्तीqः प्रतिq प्रत्याqभव॑न्तीः ।
35) आqभव॑न्तीर् गृqह्णाति॑ गृqह्णा त्याqभव॑न्ती राqभव॑न्तीर् गृqह्णाति॑ ।
35) आqभव॑न्तीqरित्या᳚ - भव॑न्तीः ।
36) गृqह्णा तीतीति॑ गृqह्णाति॑ गृqह्णा तीति॑ ।
37) इति॑ प्रतिqष्ठा-म्प्र॑तिqष्ठा मितीति॑ प्रतिqष्ठाम् ।
38) प्रqतिqष्ठां ँवै वै प्र॑तिqष्ठा-म्प्र॑तिqष्ठां ँवै ।
38) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
39) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
40) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
41) तदुपोपq त-त्तदुप॑ ।
42) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
43) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
44) इति॑ हq हे तीति॑ ह ।
45) होqवाqचोq वाqचq हq होqवाqचq ।
46) उqवाqचेq य मिqय मु॑वाचो वाचेq यम् ।
47) इqयं ँवै वा इqय मिqयं ँवै ।
48) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
49) अqस्यैq प्रqतिqष्ठा प्र॑तिqष्ठा ऽस्या॑ अस्यै प्रतिqष्ठा ।
50) प्रqतिqष्ठेय मिqय-म्प्र॑तिqष्ठा प्र॑तिqष्ठेयम् ।
50) प्रqतिqष्ठेति॑ प्रति - स्था ।
॥ 9 ॥ (50/59)

1) इqयं ँवै वा इqय मिqयं ँवै ।
2) वै प्रqजाः प्रqजा वै वै प्रqजाः ।
3) प्रqजाः प॑राqभव॑न्तीः पराqभव॑न्तीः प्रqजाः प्रqजाः प॑राqभव॑न्तीः ।
3) प्रqजा इति॑ प्र - जाः ।
4) पqराqभव॑न्तीq रन्वनु॑ पराqभव॑न्तीः पराqभव॑न्तीq रनु॑ ।
4) पqराqभव॑न्तीqरिति॑ परा - भव॑न्तीः ।
5) अनु॑ गृह्णाति गृह्णाq त्यन्वनु॑ गृह्णाति ।
6) गृqह्णाqतिq प्रतिq प्रति॑ गृह्णाति गृह्णातिq प्रति॑ ।
7) प्रत्याqभव॑न्ती राqभव॑न्तीqः प्रतिq प्रत्याqभव॑न्तीः ।
8) आqभव॑न्तीर् गृह्णाति गृह्णा त्याqभव॑न्ती राqभव॑न्तीर् गृह्णाति ।
8) आqभव॑न्तीqरित्या᳚ - भव॑न्तीः ।
9) गृqह्णाqतिq यो यो गृ॑ह्णाति गृह्णातिq यः ।
10) य एqव मेqवं ँयो य एqवम् ।
11) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
12) वेदq प्रतिq प्रतिq वेदq वेदq प्रति॑ ।
13) प्रत्येq वैव प्रतिq प्रत्येqव ।
14) एqव ति॑ष्ठति तिष्ठ त्येqवैव ति॑ष्ठति ।
15) तिqष्ठq त्यथाथ॑ तिष्ठति तिष्ठq त्यथ॑ ।
16) अथq वै वा अथाथq वै ।
17) वै ता-न्तां ँवै वै ताम् ।
18) ता मुपोपq ता-न्ता मुप॑ ।
19) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
20) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
21) इति॑ हq हे तीति॑ ह ।
22) होqवाqचोq वाqचq हq होqवाqचq ।
23) उqवाqचq यस्यैq यस्या॑ उवाचो वाचq यस्यै᳚ ।
24) यस्यै॑ निqक्रम॑णे निqक्रम॑णेq यस्यैq यस्यै॑ निqक्रम॑णे ।
25) निqक्रम॑णे घृqत-ङ्घृqत-न्निqक्रम॑णे निqक्रम॑णे घृqतम् ।
25) निqक्रम॑णq इति॑ नि - क्रम॑णे ।
26) घृqत-म्प्रqजाः प्रqजा घृqत-ङ्घृqत-म्प्रqजाः ।
27) प्रqजा-स्सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः प्रqजाः प्रqजा-स्सqञ्जीव॑न्तीः ।
27) प्रqजा इति॑ प्र - जाः ।
28) सqञ्जीव॑न्तीqः पिब॑न्तिq पिब॑न्ति सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीqः पिब॑न्ति ।
28) सqञ्जीव॑न्तीqरिति॑ सं - जीव॑न्तीः ।
29) पिबqन्ती तीतिq पिब॑न्तिq पिबqन्ती ति॑ ।
30) इति॑ छिqनत्ति॑ छिqनत्ती तीति॑ छिqनत्ति॑ ।
31) छिqनत्तिq सा सा छिqनत्ति॑ छिqनत्तिq सा ।
32) सा न न सा सा न ।
33) न छि॑नqत्ती(3) छि॑नqत्ती(3) न न छि॑नqत्ती(3) ।
34) छिqनqत्ती(3) इतीति॑ छिनqत्ती(3) छि॑नqत्ती(3) इति॑ ।
35) इतिq न ने तीतिq न ।
36) न छि॑नत्ति छिनत्तिq न न छि॑नत्ति ।
37) छिqनqत्ती तीति॑ छिनत्ति छिनqत्ती ति॑ ।
38) इति॑ हq हे तीति॑ ह ।
39) होqवाqचोq वाqचq हq होqवाqचq ।
40) उqवाqचq प्र प्रोवा॑चो वाचq प्र ।
41) प्र तु तु प्र प्र तु ।
42) तु ज॑नयति जनयतिq तु तु ज॑नयति ।
43) जqनqयqती तीति॑ जनयति जनयqती ति॑ ।
44) इत्येqष एqष इती त्येqषः ।
45) एqष वै वा एqष एqष वै ।
46) वा इडाq मिडाqं ँवै वा इडा᳚म् ।
47) इडाq मुपोपे डाq मिडाq मुप॑ ।
48) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
49) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
50) इति॑ हq हे तीति॑ ह ।
51) होqवाqचोq वाqचq हq होqवाqचq ।
52) उqवाqचq वृष्टिqर् वृष्टि॑ रुवाचो वाचq वृष्टिः॑ ।
53) वृष्टिqर् वै वै वृष्टिqर् वृष्टिqर् वै ।
54) वा इडेडाq वै वा इडा᳚ ।
55) इडाq वृष्ट्यैq वृष्ट्याq इडेडाq वृष्ट्यै᳚ ।
56) वृष्ट्यैq वै वै वृष्ट्यैq वृष्ट्यैq वै ।
57) वै निqक्रम॑णे निqक्रम॑णेq वै वै निqक्रम॑णे ।
58) निqक्रम॑णे घृqत-ङ्घृqत-न्निqक्रम॑णे निqक्रम॑णे घृqतम् ।
58) निqक्रम॑णq इति॑ नि - क्रम॑णे ।
59) घृqत-म्प्रqजाः प्रqजा घृqत-ङ्घृqत-म्प्रqजाः ।
60) प्रqजा-स्सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः प्रqजाः प्रqजा-स्सqञ्जीव॑न्तीः ।
60) प्रqजा इति॑ प्र - जाः ।
61) सqञ्जीव॑न्तीः पिबन्ति पिबन्ति सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः पिबन्ति ।
61) सqञ्जीव॑न्तीqरिति॑ सं - जीव॑न्तीः ।
62) पिqबqन्तिq यो यः पि॑बन्ति पिबन्तिq यः ।
63) य एqव मेqवं ँयो य एqवम् ।
64) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
65) वेदq प्र प्र वेदq वेदq प्र ।
66) प्रैवैव प्र प्रैव ।
67) एqव जा॑यते जायत एqवैव जा॑यते ।
68) जाqयqतेq ऽन्नाqदो᳚ ऽन्नाqदो जा॑यते जायते ऽन्नाqदः ।
69) अqन्नाqदो भ॑वति भव त्यन्नाqदो᳚ ऽन्नाqदो भ॑वति ।
69) अqन्नाqद इत्य॑न्न - अqदः ।
70) भqवqतीति॑ भवति ।
॥ 10 ॥ (70/80)
॥ अ. 2 ॥

1) पqरोक्षqं ँवै वै पqरोक्ष॑-म्पqरोक्षqं ँवै ।
1) पqरोक्षqमिति॑ परः - अक्ष᳚म् ।
2) वा अqन्ये᳚ ऽन्ये वै वा अqन्ये ।
3) अqन्ये देqवा देqवा अqन्ये᳚ ऽन्ये देqवाः ।
4) देqवा इqज्यन्त॑ इqज्यन्ते॑ देqवा देqवा इqज्यन्ते᳚ ।
5) इqज्यन्ते᳚ प्रqत्यक्ष॑-म्प्रqत्यक्ष॑ मिqज्यन्त॑ इqज्यन्ते᳚ प्रqत्यक्ष᳚म् ।
6) प्रqत्यक्ष॑ मqन्ये᳚ ऽन्ये प्रqत्यक्ष॑-म्प्रqत्यक्ष॑ मqन्ये ।
6) प्रqत्यक्षqमिति॑ प्रति - अक्ष᳚म् ।
7) अqन्ये यद् यदqन्ये᳚ ऽन्ये यत् ।
8) यद् यज॑तेq यज॑तेq यद् यद् यज॑ते ।
9) यज॑तेq ये ये यज॑तेq यज॑तेq ये ।
10) य एqवैव ये य एqव ।
11) एqव देqवा देqवा एqवैव देqवाः ।
12) देqवाः पqरोक्ष॑-म्पqरोक्ष॑-न्देqवा देqवाः पqरोक्ष᳚म् ।
13) पqरोक्ष॑ मिqज्यन्त॑ इqज्यन्ते॑ पqरोक्ष॑-म्पqरोक्ष॑ मिqज्यन्ते᳚ ।
13) पqरोक्षqमिति॑ परः - अक्ष᳚म् ।
14) इqज्यन्तेq ता(ग्ग्) स्ता निqज्यन्त॑ इqज्यन्तेq तान् ।
15) ता नेqवैव ता(ग्ग्) स्ता नेqव ।
16) एqव त-त्तदेqवैव तत् ।
17) तद् य॑जति यजतिq त-त्तद् य॑जति ।
18) यqजqतिq यद् यद् य॑जति यजतिq यत् ।
19) यद॑न्वाहाqर्य॑ मन्वाहाqर्यं॑ ँयद् यद॑न्वाहाqर्य᳚म् ।
20) अqन्वाqहाqर्य॑ माqहर॑ त्याqहर॑ त्यन्वाहाqर्य॑ मन्वाहाqर्य॑ माqहर॑ति ।
20) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
21) आqहर॑ त्येqत एqत आqहर॑ त्याqहर॑ त्येqते ।
21) आqहरqतीत्या᳚ - हर॑ति ।
22) एqते वै वा एqत एqते वै ।
23) वै देqवा देqवा वै वै देqवाः ।
24) देqवाः प्रqत्यक्ष॑-म्प्रqत्यक्ष॑-न्देqवा देqवाः प्रqत्यक्ष᳚म् ।
25) प्रqत्यक्षqं ँयद् य-त्प्रqत्यक्ष॑-म्प्रqत्यक्षqं ँयत् ।
25) प्रqत्यक्षqमिति॑ प्रति - अक्ष᳚म् ।
26) यद् ब्रा᳚ह्मqणा ब्रा᳚ह्मqणा यद् यद् ब्रा᳚ह्मqणाः ।
27) ब्राqह्मqणा स्ता(ग्ग्) स्ता-न्ब्रा᳚ह्मqणा ब्रा᳚ह्मqणा स्तान् ।
28) ता नेqवैव ता(ग्ग्) स्ता नेqव ।
29) एqव तेनq ते नैqवैव तेन॑ ।
30) तेन॑ प्रीणाति प्रीणातिq तेनq तेन॑ प्रीणाति ।
31) प्रीqणाq त्यथोq अथो᳚ प्रीणाति प्रीणाq त्यथो᳚ ।
32) अथोq दक्षि॑णाq दक्षिqणा ऽथोq अथोq दक्षि॑णा ।
32) अथोq इत्यथो᳚ ।
33) दक्षि॑ णैqवैव दक्षि॑णाq दक्षि॑ णैqव ।
34) एqवास्या᳚ स्यैqवै वास्य॑ ।
35) अqस्यैq षैषा ऽस्या᳚ स्यैqषा ।
36) एqषा ऽथोq अथो॑ एqषैषा ऽथो᳚ ।
37) अथो॑ यqज्ञस्य॑ यqज्ञस्याथोq अथो॑ यqज्ञस्य॑ ।
37) अथोq इत्यथो᳚ ।
38) यqज्ञ स्यैqवैव यqज्ञस्य॑ यqज्ञ स्यैqव ।
39) एqव छिqद्र-ञ्छिqद्र मेqवैव छिqद्रम् ।
40) छिqद्र मप्यपि॑ छिqद्र-ञ्छिqद्र मपि॑ ।
41) अपि॑ दधाति दधाq त्यप्यपि॑ दधाति ।
42) दqधाqतिq यद् यद् द॑धाति दधातिq यत् ।
43) यद् वै वै यद् यद् वै ।
44) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
45) यqज्ञस्य॑ क्रूqर-ङ्क्रूqरं ँयqज्ञस्य॑ यqज्ञस्य॑ क्रूqरम् ।
46) क्रूqरं ँयद् य-त्क्रूqर-ङ्क्रूqरं ँयत् ।
47) यद् विलि॑ष्टqं ँविलि॑ष्टqं ँयद् यद् विलि॑ष्टम् ।
48) विलि॑ष्टq-न्त-त्तद् विलि॑ष्टqं ँविलि॑ष्टq-न्तत् ।
48) विलि॑ष्टqमितिq वि - लिqष्टqम् ।
49) त द॑न्वाहाqर्ये॑ णान्वाहाqर्ये॑णq त-त्तद॑ न्वाहाqर्ये॑ण ।
50) अqन्वाqहाqर्ये॑णाq न्वाह॑र त्यqन्वाह॑र त्यन्वाहाqर्ये॑ णान्वाहाqर्ये॑ णाqन्वाह॑रति ।
50) अqन्वाqहाqर्ये॑णेत्य॑नु - आqहाqर्ये॑ण ।
॥ 11 ॥ (50/60)

1) अqन्वाह॑रतिq त-त्तदqन्वाह॑र त्यqन्वाह॑रतिq तत् ।
1) अqन्वाह॑रqतीत्य॑नु - आह॑रति ।
2) तद॑न्वाहाqर्य॑स्या न्वाहाqर्य॑स्यq त-त्तद॑न्वाहाqर्य॑स्य ।
3) अqन्वाqहाqर्य॑स्या न्वाहार्यqत्व म॑न्वाहार्यqत्व म॑न्वाहाqर्य॑स्या न्वाहाqर्य॑स्या न्वाहार्यqत्वम् ।
3) अqन्वाqहाqर्य॑स्येत्य॑नु - आqहाqर्य॑स्य ।
4) अqन्वाqहाqर्यqत्व-न्दे॑वदूqता दे॑वदूqता अ॑न्वाहार्यqत्व म॑न्वाहार्यqत्व-न्दे॑वदूqताः ।
4) अqन्वाqहाqर्यqत्वमित्य॑न्वाहार्य - त्वम् ।
5) देqवqदूqता वै वै दे॑वदूqता दे॑वदूqता वै ।
5) देqवqदूqता इति॑ देव - दूqताः ।
6) वा एqत एqते वै वा एqते ।
7) एqते यद् यदेqत एqते यत् ।
8) यदृqत्विज॑ ऋqत्विजोq यद् यदृqत्विजः॑ ।
9) ऋqत्विजोq यद् यदृqत्विज॑ ऋqत्विजोq यत् ।
10) यद॑न्वाहाqर्य॑ मन्वाहाqर्यं॑ ँयद् यद॑न्वाहाqर्य᳚म् ।
11) अqन्वाqहाqर्य॑ माqहर॑ त्याqहर॑ त्यन्वाहाqर्य॑ मन्वाहाqर्य॑ माqहर॑ति ।
11) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
12) आqहर॑ति देवदूqता-न्दे॑वदूqता नाqहर॑ त्याqहर॑ति देवदूqतान् ।
12) आqहरqतीत्या᳚ - हर॑ति ।
13) देqवqदूqता नेqवैव दे॑वदूqता-न्दे॑वदूqता नेqव ।
13) देqवqदूqतानिति॑ देव - दूqतान् ।
14) एqव प्री॑णाति प्रीणा त्येqवैव प्री॑णाति ।
15) प्रीqणाqतिq प्रqजाप॑तिः प्रqजाप॑तिः प्रीणाति प्रीणाति प्रqजाप॑तिः ।
16) प्रqजाप॑तिर् देqवेभ्यो॑ देqवेभ्यः॑ प्रqजाप॑तिः प्रqजाप॑तिर् देqवेभ्यः॑ ।
16) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
17) देqवेभ्यो॑ यqज्ञान्. यqज्ञा-न्देqवेभ्यो॑ देqवेभ्यो॑ यqज्ञान् ।
18) यqज्ञान् व्यादि॑शqद् व्यादि॑शद् यqज्ञान्. यqज्ञान् व्यादि॑शत् ।
19) व्यादि॑शq-थ्स स व्यादि॑शqद् व्यादि॑शq-थ्सः ।
19) व्यादि॑शqदिति॑ वि - आदि॑शत् ।
20) स रि॑रिचाqनो रि॑रिचाqन-स्स स रि॑रिचाqनः ।
21) रिqरिqचाqनो॑ ऽमन्यता मन्यत रिरिचाqनो रि॑रिचाqनो॑ ऽमन्यत ।
22) अqमqन्यqतq स सो॑ ऽमन्यता मन्यतq सः ।
23) स एqत मेqत(ग्म्) स स एqतम् ।
24) एqत म॑न्वाहाqर्य॑ मन्वाहाqर्य॑ मेqत मेqत म॑न्वाहाqर्य᳚म् ।
25) अqन्वाqहाqर्य॑ मभ॑क्तq मभ॑क्त मन्वाहाqर्य॑ मन्वाहाqर्य॑ मभ॑क्तम् ।
25) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
26) अभ॑क्त मपश्य दपश्यq दभ॑क्तq मभ॑क्त मपश्यत् ।
27) अqपqश्यq-त्त-न्त म॑पश्य दपश्यq-त्तम् ।
28) त माqत्म-न्नाqत्म-न्त-न्त माqत्मन्न् ।
29) आqत्म-न्न॑धत्ता धत्ताqत्म-न्नाqत्म-न्न॑धत्त ।
30) अqधqत्तq स सो॑ ऽधत्ता धत्तq सः ।
31) स वै वै स स वै ।
32) वा एqष एqष वै वा एqषः ।
33) एqष प्रा॑जापqत्यः प्रा॑जापqत्य एqष एqष प्रा॑जापqत्यः ।
34) प्राqजाqपqत्यो यद् य-त्प्रा॑जापqत्यः प्रा॑जापqत्यो यत् ।
34) प्राqजाqपqत्य इति॑ प्राजा - पqत्यः ।
35) यद॑न्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ यद् यद॑न्वाहाqर्यः॑ ।
36) अqन्वाqहाqर्यो॑ यस्यq यस्या᳚न्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ यस्य॑ ।
36) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
37) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
38) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
39) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
40) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
40) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
41) आqह्रिqयते॑ साqक्षा-थ्साqक्षा दा᳚ह्रिqयत॑ आह्रिqयते॑ साqक्षात् ।
41) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
42) साqक्षा देqवैव साqक्षा-थ्साqक्षा देqव ।
42) साqक्षादिति॑ स - अqक्षात् ।
43) एqव प्रqजाप॑ति-म्प्रqजाप॑ति मेqवैव प्रqजाप॑तिम् ।
44) प्रqजाप॑ति मृद्ध्नो त्यृद्ध्नोति प्रqजाप॑ति-म्प्रqजाप॑ति मृद्ध्नोति ।
44) प्रqजाप॑तिqमिति॑ प्रqजा - पqतिqम् ।
45) ऋqद्ध्नोq त्यप॑रिमिqतो ऽप॑रिमित ऋद्ध्नो त्यृद्ध्नोq त्यप॑रिमितः ।
46) अप॑रिमितो निqरुप्यो॑ निqरुप्यो ऽप॑रिमिqतो ऽप॑रिमितो निqरुप्यः॑ ।
46) अप॑रिमितq इत्यप॑रि - मिqतqः ।
47) निqरुप्यो ऽप॑रिमिqतो ऽप॑रिमितो निqरुप्यो॑ निqरुप्यो ऽप॑रिमितः ।
47) निqरुप्यq इति॑ निः - उप्यः॑ ।
48) अप॑रिमितः प्रqजाप॑तिः प्रqजाप॑तिq रप॑रिमिqतो ऽप॑रिमितः प्रqजाप॑तिः ।
48) अप॑रिमितq इत्यप॑रि - मिqतqः ।
49) प्रqजाप॑तिः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाप॑तिः प्रqजाप॑तिः प्रqजाप॑तेः ।
49) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
50) प्रqजाप॑तेq राप्त्याq आप्त्यै᳚ प्रqजाप॑तेः प्रqजाप॑तेq राप्त्यै᳚ ।
50) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
॥ 12 ॥ (50/71)

1) आप्त्यै॑ देqवा देqवा आप्त्याq आप्त्यै॑ देqवाः ।
2) देqवा वै वै देqवा देqवा वै ।
3) वै यद् यद् वै वै यत् ।
4) यद् यqज्ञे यqज्ञे यद् यद् यqज्ञे ।
5) यqज्ञे ऽकु॑र्वqता कु॑र्वत यqज्ञे यqज्ञे ऽकु॑र्वत ।
6) अकु॑र्वतq त-त्तदकु॑र्वqता कु॑र्वतq तत् ।
7) तदसु॑राq असु॑राq स्त-त्तदसु॑राः ।
8) असु॑रा अकुर्वता कुर्वqता सु॑राq असु॑रा अकुर्वत ।
9) अqकुqर्वqतq ते ते॑ ऽकुर्वता कुर्वतq ते ।
10) ते देqवा देqवा स्ते ते देqवाः ।
11) देqवा एqत मेqत-न्देqवा देqवा एqतम् ।
12) एqत-म्प्रा॑जापqत्य-म्प्रा॑जापqत्य मेqत मेqत-म्प्रा॑जापqत्यम् ।
13) प्राqजाqपqत्य म॑न्वाहाqर्य॑ मन्वाहाqर्य॑-म्प्राजापqत्य-म्प्रा॑जापqत्य म॑न्वाहाqर्य᳚म् ।
13) प्राqजाqपqत्यमिति॑ प्राजा - पqत्यम् ।
14) अqन्वाqहाqर्य॑ मपश्य-न्नपश्य-न्नन्वाहाqर्य॑ मन्वाहाqर्य॑ मपश्यन्न् ।
14) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
15) अqपqश्यq-न्त-न्त म॑पश्य-न्नपश्यq-न्तम् ।
16) त मqन्वाह॑रन्ताq न्वाह॑रन्तq त-न्त मqन्वाह॑रन्त ।
17) अqन्वाह॑रन्तq ततqस्ततोq ऽन्वाह॑रन्ताq न्वाह॑रन्तq ततः॑ ।
17) अqन्वाह॑रqन्तेत्य॑नु - आह॑रन्त ।
18) ततो॑ देqवा देqवा स्ततq स्ततो॑ देqवाः ।
19) देqवा अभ॑वq-न्नभ॑व-न्देqवा देqवा अभ॑वन्न् ।
20) अभ॑वq-न्पराq परा ऽभ॑वq-न्नभ॑वq-न्परा᳚ ।
21) परा ऽसु॑राq असु॑राqः पराq परा ऽसु॑राः ।
22) असु॑राq यस्यq यस्या सु॑राq असु॑राq यस्य॑ ।
23) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
24) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
25) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
26) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
26) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
27) आqह्रिqयतेq भव॑तिq भव॑त्या ह्रिqयत॑ आह्रिqयतेq भव॑ति ।
27) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
28) भव॑त्याq त्मनाq ऽऽत्मनाq भव॑तिq भव॑त्याq त्मना᳚ ।
29) आqत्मनाq पराq पराq ऽऽत्मनाq ऽऽत्मनाq परा᳚ ।
30) परा᳚ ऽस्यास्यq पराq परा᳚ ऽस्य ।
31) अqस्यq भ्रातृ॑व्योq भ्रातृ॑व्यो ऽस्यास्यq भ्रातृ॑व्यः ।
32) भ्रातृ॑व्यो भवति भवतिq भ्रातृ॑व्योq भ्रातृ॑व्यो भवति ।
33) भqवqतिq यqज्ञेन॑ यqज्ञेन॑ भवति भवति यqज्ञेन॑ ।
34) यqज्ञेनq वै वै यqज्ञेन॑ यqज्ञेनq वै ।
35) वा इqष्टीष्टी वै वा इqष्टी ।
36) इqष्टी पqक्वेन॑ पqक्वेनेq ष्टीष्टी पqक्वेन॑ ।
37) पqक्वेन॑ पूqर्ती पूqर्ती पqक्वेन॑ पqक्वेन॑ पूqर्ती ।
38) पूqर्ती यस्यq यस्य॑ पूqर्ती पूqर्ती यस्य॑ ।
39) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
40) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
41) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
42) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
42) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
43) आqह्रिqयतेq स स आ᳚ह्रिqयत॑ आह्रिqयतेq सः ।
43) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
44) स तु तु स स तु ।
45) त्वे॑वैव तु त्वे॑व ।
46) एqवे ष्टा॑पूqर्ती ष्टा॑पूqर् त्ये॑वैवे ष्टा॑पूqर्ती ।
47) इqष्टाqपूqर्ती प्रqजाप॑तेः प्रqजाप॑ते रिष्टापूqर्ती ष्टा॑पूqर्ती प्रqजाप॑तेः ।
47) इqष्टाqपूqर्तीती᳚ष्ट - पूqर्ती ।
48) प्रqजाप॑तेर् भाqगो भाqगः प्रqजाप॑तेः प्रqजाप॑तेर् भाqगः ।
48) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
49) भाqगो᳚ ऽस्यसि भाqगो भाqगो॑ ऽसि ।
50) अqसी ती त्य॑स्यqसी ति॑ ।
॥ 13 ॥ (50/59)

1) इत्या॑हाqहे तीत्या॑ह ।
2) आqहq प्रqजाप॑ति-म्प्रqजाप॑ति माहाह प्रqजाप॑तिम् ।
3) प्रqजाप॑ति मेqवैव प्रqजाप॑ति-म्प्रqजाप॑ति मेqव ।
3) प्रqजाप॑तिqमिति॑ प्रqजा - पqतिqम् ।
4) एqव भा॑गqधेये॑न भागqधेये॑ नैqवैव भा॑गqधेये॑न ।
5) भाqगqधेये॑नq स(ग्म्) स-म्भा॑गqधेये॑न भागqधेये॑नq सम् ।
5) भाqगqधेयेqनेति॑ भाग - धेये॑न ।
6) स म॑र्द्धय त्यर्द्धयतिq स(ग्म्) स म॑र्द्धयति ।
7) अqर्द्धqयq त्यूर्ज॑स्वाq नूर्ज॑स्वा नर्द्धय त्यर्द्धयq त्यूर्ज॑स्वान् ।
8) ऊर्ज॑स्वाq-न्पय॑स्वाq-न्पय॑स्वाq नूर्ज॑स्वाq नूर्ज॑स्वाq-न्पय॑स्वान् ।
9) पय॑स्वाq नितीतिq पय॑स्वाq-न्पय॑स्वाq निति॑ ।
10) इत्या॑हाqहे तीत्या॑ह ।
11) आqहोर्जq मूर्ज॑ माहाq होर्ज᳚म् ।
12) ऊर्ज॑ मेqवै वोर्जq मूर्ज॑ मेqव ।
13) एqवास्मि॑-न्नस्मि-न्नेqवैवास्मिन्न्॑ ।
14) अqस्मिq-न्पयqः पयो᳚ ऽस्मि-न्नस्मिq-न्पयः॑ ।
15) पयो॑ दधाति दधातिq पयqः पयो॑ दधाति ।
16) दqधाqतिq प्राqणाqपाqनौ प्रा॑णापाqनौ द॑धाति दधाति प्राणापाqनौ ।
17) प्राqणाqपाqनौ मे॑ मे प्राणापाqनौ प्रा॑णापाqनौ मे᳚ ।
17) प्राqणाqपाqनाविति॑ प्राण - अqपाqनौ ।
18) मेq पाqहिq पाqहिq मेq मेq पाqहिq ।
19) पाqहिq सqमाqनqव्याqनौ स॑मानव्याqनौ पा॑हि पाहि समानव्याqनौ ।
20) सqमाqनqव्याqनौ मे॑ मे समानव्याqनौ स॑मानव्याqनौ मे᳚ ।
20) सqमाqनqव्याqनाविति॑ समान - व्याqनौ ।
21) मेq पाqहिq पाqहिq मेq मेq पाqहिq ।
22) पाqहीतीति॑ पाहि पाqहीति॑ ।
23) इत्या॑हाqहे तीत्या॑ह ।
24) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
25) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
25) आqशिषqमित्या᳚ - शिष᳚म् ।
26) एqवैता मेqता मेqवै वैताम् ।
27) एqता मैता मेqता मा ।
28) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
29) शाqस्ते ऽक्षिqतो ऽक्षि॑त-श्शास्ते शाqस्ते ऽक्षि॑तः ।
30) अक्षि॑तो ऽस्यqस्य क्षिqतो ऽक्षि॑तो ऽसि ।
31) अqस्य क्षि॑त्याq अक्षि॑त्या अस्यqस्य क्षि॑त्यै ।
32) अक्षि॑त्यै त्वाq त्वा ऽक्षि॑त्याq अक्षि॑त्यै त्वा ।
33) त्वाq मा मा त्वा᳚ त्वाq मा ।
34) मा मे॑ मेq मा मा मे᳚ ।
35) मेq क्षेqष्ठाqः, क्षेqष्ठाq मेq मेq क्षेqष्ठाqः ।
36) क्षेqष्ठाq अqमुत्राq मुत्र॑ क्षेष्ठाः, क्षेष्ठा अqमुत्र॑ ।
37) अqमुत्राq मुष्मि॑-न्नqमुष्मि॑-न्नqमुत्राq मुत्राq मुष्मिन्न्॑ ।
38) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
39) लोqक इतीति॑ लोqके लोqक इति॑ ।
40) इत्या॑हाqहे तीत्या॑ह ।
41) आqहq क्षीय॑तेq क्षीय॑त आहाहq क्षीय॑ते ।
42) क्षीय॑तेq वै वै क्षीय॑तेq क्षीय॑तेq वै ।
43) वा अqमुष्मि॑-न्नqमुष्मिqन्q. वै वा अqमुष्मिन्न्॑ ।
44) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
45) लोqके ऽन्नq मन्न॑म् ँलोqके लोqके ऽन्न᳚म् ।
46) अन्न॑ मिqतःप्र॑दान मिqतःप्र॑दानq मन्नq मन्न॑ मिqतःप्र॑दानम् ।
47) इqतःप्र॑दानq(ग्म्)q हि हीतःप्र॑दान मिqतःप्र॑दानq(ग्म्)q हि ।
47) इqतःप्र॑दानqमितीqतः - प्रqदाqनqम् ।
48) ह्य॑मुष्मि॑-न्नqमुष्मिqन्q. हि ह्य॑मुष्मिन्न्॑ ।
49) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
50) लोqके प्रqजाः प्रqजा लोqके लोqके प्रqजाः ।
51) प्रqजा उ॑पqजीव॑ न्त्युपqजीव॑न्ति प्रqजाः प्रqजा उ॑पqजीव॑न्ति ।
51) प्रqजा इति॑ प्र - जाः ।
52) उqपqजीव॑न्तिq यद् यदु॑पqजीव॑ न्त्युपqजीव॑न्तिq यत् ।
52) उqपqजीवqन्तीत्यु॑प - जीव॑न्ति ।
53) यदेqव मेqवं ँयद् यदेqवम् ।
54) एqव म॑भिमृqश त्य॑भिमृqश त्येqव मेqव म॑भिमृqशति॑ ।
55) अqभिqमृqश त्यक्षि॑तिq मक्षि॑ति मभिमृqश त्य॑भिमृqश त्यक्षि॑तिम् ।
55) अqभिqमृqशतीत्य॑भि - मृqशति॑ ।
56) अक्षि॑ति मेqवै वाक्षि॑तिq मक्षि॑ति मेqव ।
57) एqवैन॑ देन देqवै वैन॑त् ।
58) एqनqद् गqमqयqतिq गqमqयq त्येqनq देqनqद् गqमqयqतिq ।
59) गqमqयqतिq न न ग॑मयति गमयतिq न ।
60) नास्या᳚स्यq न नास्य॑ ।
61) अqस्याq मुष्मि॑-न्नqमुष्मि॑-न्नस्यास्याq मुष्मिन्न्॑ ।
62) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
63) लोqके ऽन्नq मन्न॑म् ँलोqके लोqके ऽन्न᳚म् ।
64) अन्न॑-ङ्क्षीयते क्षीयqते ऽन्नq मन्न॑-ङ्क्षीयते ।
65) क्षीqयqतq इति॑ क्षीयते ।
॥ 14 ॥ (65/74)
॥ अ. 3 ॥

1) बqर्qःइषोq ऽह मqह-म्बqर्qःइषो॑ बqर्qःइषोq ऽहम् ।
2) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
3) देqवqयqज्यया᳚ प्रqजावा᳚-न्प्रqजावा᳚-न्देवयqज्यया॑ देवयqज्यया᳚ प्रqजावान्॑ ।
3) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
4) प्रqजावा᳚-न्भूयास-म्भूयास-म्प्रqजावा᳚-न्प्रqजावा᳚-न्भूयासम् ।
4) प्रqजावाqनिति॑ प्रqजा - वाqन् ।
5) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
6) इत्या॑हाqहे तीत्या॑ह ।
7) आqहq बqर्qःइषा॑ बqर्qःइषा॑ ऽऽहाह बqर्qःइषा᳚ ।
8) बqर्qःइषाq वै वै बqर्qःइषा॑ बqर्qःइषाq वै ।
9) वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः ।
10) प्रqजाप॑तिः प्रqजाः प्रqजाः प्रqजाप॑तिः प्रqजाप॑तिः प्रqजाः ।
10) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
11) प्रqजा अ॑सृजता सृजत प्रqजाः प्रqजा अ॑सृजत ।
11) प्रqजा इति॑ प्र - जाः ।
12) अqसृqजqतq तेनq तेना॑सृजता सृजतq तेन॑ ।
13) तेनैqवैव तेनq तेनैqव ।
14) एqव प्रqजाः प्रqजा एqवैव प्रqजाः ।
15) प्रqजा-स्सृ॑जते सृजते प्रqजाः प्रqजा-स्सृ॑जते ।
15) प्रqजा इति॑ प्र - जाः ।
16) सृqजqतेq नराqश(ग्म्)स॑स्यq नराqश(ग्म्)स॑स्य सृजते सृजतेq नराqश(ग्म्)स॑स्य ।
17) नराqश(ग्म्)स॑स्याqह मqह-न्नराqश(ग्म्)स॑स्यq नराqश(ग्म्)स॑स्याqहम् ।
18) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
19) देqवqयqज्यया॑ पशुqमा-न्प॑शुqमा-न्दे॑वयqज्यया॑ देवयqज्यया॑ पशुqमान् ।
19) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
20) पqशुqमा-न्भू॑यास-म्भूयास-म्पशुqमा-न्प॑शुqमा-न्भू॑यासम् ।
20) पqशुqमानिति॑ पशु - मान् ।
21) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
22) इत्या॑हाqहे तीत्या॑ह ।
23) आqहq नराqश(ग्म्)से॑नq नराqश(ग्म्)से॑ नाहाहq नराqश(ग्म्)से॑न ।
24) नराqश(ग्म्)से॑नq वै वै नराqश(ग्म्)से॑नq नराqश(ग्म्)से॑नq वै ।
25) वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः ।
26) प्रqजाप॑तिः पqशू-न्पqशू-न्प्रqजाप॑तिः प्रqजाप॑तिः पqशून् ।
26) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
27) पqशू न॑सृजता सृजत पqशू-न्पqशू न॑सृजत ।
28) अqसृqजqतq तेनq तेना॑सृजता सृजतq तेन॑ ।
29) तेनैqवैव तेनq तेनैqव ।
30) एqव पqशू-न्पqशू नेqवैव पqशून् ।
31) पqशू-न्थ्सृ॑जते सृजते पqशू-न्पqशू-न्थ्सृ॑जते ।
32) सृqजqतेq ऽग्ने रqग्ने-स्सृ॑जते सृजतेq ऽग्नेः ।
33) अqग्ने-स्स्वि॑ष्टqकृत॑-स्स्विष्टqकृतोq ऽग्ने रqग्ने-स्स्वि॑ष्टqकृतः॑ ।
34) स्विqष्टqकृतोq ऽह मqह(ग्ग्) स्वि॑ष्टqकृत॑-स्स्विष्टqकृतोq ऽहम् ।
34) स्विqष्टqकृतq इति॑ स्विष्ट - कृतः॑ ।
35) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
36) देqवqयqज्यया ऽऽयु॑ष्माq नायु॑ष्मा-न्देवयqज्यया॑ देवयqज्यया ऽऽयु॑ष्मान् ।
36) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
37) आयु॑ष्मान्. यqज्ञेन॑ यqज्ञेनायु॑ष्माq नायु॑ष्मान्. यqज्ञेन॑ ।
38) यqज्ञेन॑ प्रतिqष्ठा-म्प्र॑तिqष्ठां ँयqज्ञेन॑ यqज्ञेन॑ प्रतिqष्ठाम् ।
39) प्रqतिqष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रतिqष्ठा-म्प्र॑तिqष्ठा-ङ्ग॑मेयम् ।
39) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
40) गqमेqयq मितीति॑ गमेय-ङ्गमेयq मिति॑ ।
41) इत्या॑हाqहे तीत्या॑ह ।
42) आqहायुq रायु॑ राहाq हायुः॑ ।
43) आयु॑ रेqवै वायुq रायु॑ रेqव ।
44) एqवात्म-न्नाqत्म-न्नेqवै वात्मन्न् ।
45) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
46) धqत्तेq प्रतिq प्रति॑ धत्ते धत्तेq प्रति॑ ।
47) प्रति॑ यqज्ञेन॑ यqज्ञेनq प्रतिq प्रति॑ यqज्ञेन॑ ।
48) यqज्ञेन॑ तिष्ठति तिष्ठति यqज्ञेन॑ यqज्ञेन॑ तिष्ठति ।
49) तिqष्ठqतिq दqर्q.शqपूqर्णqमाqसयो᳚र् दर्.शपूर्णमाqसयो᳚ स्तिष्ठति तिष्ठति दर्.शपूर्णमाqसयोः᳚ ।
50) दqर्q.शqपूqर्णqमाqसयोqर् वै वै द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयोqर् वै ।
50) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
॥ 15 ॥ (50/62)

1) वै देqवा देqवा वै वै देqवाः ।
2) देqवा उज्जि॑तिq मुज्जि॑ति-न्देqवा देqवा उज्जि॑तिम् ।
3) उज्जि॑तिq मन्वनूज्जि॑तिq मुज्जि॑तिq मनु॑ ।
3) उज्जि॑तिqमित्युत् - जिqतिqम् ।
4) अनू दु दन्वनूत् ।
5) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
6) अqजqयq-न्दqर्q.शqपूqर्णqमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्या॑ मजय-न्नजय-न्दर्.शपूर्णमाqसाभ्या᳚म् ।
7) दqर्q.शqपूqर्णqमाqसाभ्याq मसु॑राq नसु॑रा-न्दर्.शपूर्णमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्याq मसु॑रान् ।
7) दqर्q.शqपूqर्णqमाqसाभ्याqमिति॑ दर्.श - पूqर्णqमाqसाभ्या᳚म् ।
8) असु॑राq नपापा सु॑राq नसु॑राq नप॑ ।
9) अपा॑नुदन्ता नुदqन्ता पापा॑नुदन्त ।
10) अqनुqदqन्ताq ग्ने रqग्ने र॑नुदन्ता नुदन्ताq ग्नेः ।
11) अqग्ने रqह मqह मqग्ने रqग्ने रqहम् ।
12) अqह मुज्जि॑तिq मुज्जि॑ति मqह मqह मुज्जि॑तिम् ।
13) उज्जि॑तिq मन्वनू ज्जि॑तिq मुज्जि॑तिq मनु॑ ।
13) उज्जि॑तिqमित्युत् - जिqतिqम् ।
14) अनू दुदन्व नूत् ।
15) उज् जे॑ष-ञ्जेषq मुदुज् जे॑षम् ।
16) जेqषq मितीति॑ जेष-ञ्जेषq मिति॑ ।
17) इत्या॑हाqहे तीत्या॑ह ।
18) आqहq दqर्q.शqपूqर्णqमाqसयो᳚र् दर्.शपूर्णमाqसयो॑राहाह दर्.शपूर्णमाqसयोः᳚ ।
19) दqर्q.शqपूqर्णqमाqसयो॑ रेqवैव द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयो॑ रेqव ।
19) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
20) एqव देqवता॑ना-न्देqवता॑ना मेqवैव देqवता॑नाम् ।
21) देqवता॑नाqं ँयज॑मानोq यज॑मानो देqवता॑ना-न्देqवता॑नाqं ँयज॑मानः ।
22) यज॑मानq उज्जि॑तिq मुज्जि॑तिqं ँयज॑मानोq यज॑मानq उज्जि॑तिम् ।
23) उज्जि॑तिq मन्वनूज्जि॑तिq मुज्जि॑तिq मनु॑ ।
23) उज्जि॑तिqमित्युत् - जिqतिqम् ।
24) अनू दु दन्व नूत् ।
25) उज् ज॑यति जयq त्युदुज् ज॑यति ।
26) जqयqतिq दqर्q.शqपूqर्णqमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्या᳚-ञ्जयति जयति दरशपूर्णमाqसाभ्या᳚म् ।
27) दqर्q.शqपूqर्णqमाqसाभ्याq-म्भ्रातृ॑व्याq-न्भ्रातृ॑व्या-न्दर्.शपूर्णमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्याq-म्भ्रातृ॑व्यान् ।
27) दqर्q.शqपूqर्णqमाqसाभ्याqमिति॑ दर्.श - पूqर्णqमाqसाभ्या᳚म् ।
28) भ्रातृ॑व्याq नपापq भ्रातृ॑व्याq-न्भ्रातृ॑व्याq नप॑ ।
29) अप॑ नुदते नुदqते ऽपाप॑ नुदते ।
30) नुqदqतेq वाज॑वतीभ्याqं ँवाज॑वतीभ्या-न्नुदते नुदतेq वाज॑वतीभ्याम् ।
31) वाज॑वतीभ्याqं ँवि वि वाज॑वतीभ्याqं ँवाज॑वतीभ्याqं ँवि ।
31) वाज॑वतीभ्याqमितिq वाज॑ - वqतीqभ्याqम् ।
32) व्यू॑ह त्यूहतिq वि व्यू॑हति ।
33) ऊqहq त्यन्नq मन्न॑ मूह त्यूहq त्यन्न᳚म् ।
34) अन्नqं ँवै वा अन्नq मन्नqं ँवै ।
35) वै वाजोq वाजोq वै वै वाजः॑ ।
36) वाजो ऽन्नq मन्नqं ँवाजोq वाजो ऽन्न᳚म् ।
37) अन्न॑ मेq वैवान्नq मन्न॑ मेqव ।
38) एqवावा वैqवै वाव॑ ।
39) अव॑ रुन्धे रुqन्धे ऽवाव॑ रुन्धे ।
40) रुqन्धेq द्वाभ्याq-न्द्वाभ्या(ग्म्)॑ रुन्धे रुन्धेq द्वाभ्या᳚म् ।
41) द्वाभ्याq-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq द्वाभ्याq-न्द्वाभ्याq-म्प्रति॑ष्ठित्यै ।
42) प्रति॑ष्ठित्यैq यो यः प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq यः ।
42) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
43) यो वै वै यो यो वै ।
44) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
45) यqज्ञस्यq द्वौ द्वौ यqज्ञस्य॑ यqज्ञस्यq द्वौ ।
46) द्वौ दोहौq दोहौq द्वौ द्वौ दोहौ᳚ ।
47) दोहौ॑ विqद्वान्. विqद्वा-न्दोहौq दोहौ॑ विqद्वान् ।
48) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
49) यज॑त उभqयत॑ उभqयतोq यज॑तेq यज॑त उभqयतः॑ ।
50) उqभqयत॑ एqवैवो भqयत॑ उभqयत॑ एqव ।
॥ 16 ॥ (50/58)

1) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
2) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे ।
3) दुqहेq पुqरस्ता᳚-त्पुqरस्ता᳚द् दुहे दुहे पुqरस्ता᳚त् ।
4) पुqरस्ता᳚च् च च पुqरस्ता᳚-त्पुqरस्ता᳚च् च ।
5) चोqपरि॑ष्टा दुqपरि॑ष्टाच् च चोqपरि॑ष्टात् ।
6) उqपरि॑ष्टाच् च चोqपरि॑ष्टा दुqपरि॑ष्टाच् च ।
7) चैqष एqष च॑ चैqषः ।
8) एqष वै वा एqष एqष वै ।
9) वा अqन्यो᳚ ऽन्यो वै वा अqन्यः ।
10) अqन्यो यqज्ञस्य॑ यqज्ञस्याqन्यो᳚ ऽन्यो यqज्ञस्य॑ ।
11) यqज्ञस्यq दोहोq दोहो॑ यqज्ञस्य॑ यqज्ञस्यq दोहः॑ ।
12) दोहq इडा॑याq मिडा॑याq-न्दोहोq दोहq इडा॑याम् ।
13) इडा॑या मqन्यो᳚ ऽन्य इडा॑याq मिडा॑या मqन्यः ।
14) अqन्यो यरःइq यर्​ह्यqन्यो᳚ ऽन्यो यरःइ॑ ।
15) यरःइq होताq होताq यरःइq यरःइq होता᳚ ।
16) होताq यज॑मानस्यq यज॑मानस्यq होताq होताq यज॑मानस्य ।
17) यज॑मानस्यq नामq नामq यज॑मानस्यq यज॑मानस्यq नाम॑ ।
18) नाम॑ गृह्णीqयाद् गृ॑ह्णीqया-न्नामq नाम॑ गृह्णीqयात् ।
19) गृqह्णीqया-त्तरःइq तरःइ॑ गृह्णीqयाद् गृ॑ह्णीqया-त्तरःइ॑ ।
20) तरःइ॑ ब्रूयाद् ब्रूयाq-त्तरःइq तरःइ॑ ब्रूयात् ।
21) ब्रूqयाqदा ब्रू॑याद् ब्रूयाqदा ।
22) एमा इqमा एमाः ।
23) इqमा अ॑ग्म-न्नग्म-न्निqमा इqमा अ॑ग्मन्न् ।
24) अqग्मq-न्नाqशिष॑ आqशिषो᳚ ऽग्म-न्नग्म-न्नाqशिषः॑ ।
25) आqशिषोq दोह॑कामाq दोह॑कामा आqशिष॑ आqशिषोq दोह॑कामाः ।
25) आqशिषq इत्या᳚ - शिषः॑ ।
26) दोह॑कामाq इतीतिq दोह॑कामाq दोह॑कामाq इति॑ ।
26) दोह॑कामाq इतिq दोह॑ - काqमाqः ।
27) इतिq स(ग्ग्)स्तु॑ताq-स्स(ग्ग्)स्तु॑ताq इतीतिq स(ग्ग्)स्तु॑ताः ।
28) स(ग्ग्)स्तु॑ता एqवैव स(ग्ग्)स्तु॑ताq-स्स(ग्ग्)स्तु॑ता एqव ।
28) स(ग्ग्)स्तु॑ताq इतिq सं - स्तुqताqः ।
29) एqव देqवता॑ देqवता॑ एqवैव देqवताः᳚ ।
30) देqवता॑ दुहे दुहे देqवता॑ देqवता॑ दुहे ।
31) दुqहे ऽथोq अथो॑ दुहे दुqहे ऽथो᳚ ।
32) अथो॑ उभqयत॑ उभqयतो ऽथोq अथो॑ उभqयतः॑ ।
32) अथोq इत्यथो᳚ ।
33) उqभqयत॑ एqवैवो भqयत॑ उभqयत॑ एqव ।
34) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
35) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे ।
36) दुqहेq पुqरस्ता᳚-त्पुqरस्ता᳚द् दुहे दुहे पुqरस्ता᳚त् ।
37) पुqरस्ता᳚च् च च पुqरस्ता᳚-त्पुqरस्ता᳚च् च ।
38) चोqपरि॑ष्टा दुqपरि॑ष्टाच् च चोqपरि॑ष्टात् ।
39) उqपरि॑ष्टाच् च चोqपरि॑ष्टा दुqपरि॑ष्टाच् च ।
40) चq रोहि॑तेनq रोहि॑तेन च चq रोहि॑तेन ।
41) रोहि॑तेन त्वा त्वाq रोहि॑तेनq रोहि॑तेन त्वा ।
42) त्वाq ऽग्नि रqग्नि स्त्वा᳚ त्वाq ऽग्निः ।
43) अqग्निर् देqवता᳚-न्देqवता॑ मqग्नि रqग्निर् देqवता᳚म् ।
44) देqवता᳚-ङ्गमयतु गमयतु देqवता᳚-न्देqवता᳚-ङ्गमयतु ।
45) गqमqयq त्वितीति॑ गमयतु गमयq त्विति॑ ।
46) इत्या॑हाqहे तीत्या॑ह ।
47) आqहैqत एqत आ॑हा हैqते ।
48) एqते वै वा एqत एqते वै ।
49) वै दे॑वाqश्वा दे॑वाqश्वा वै वै दे॑वाqश्वाः ।
50) देqवाqश्वा यज॑मानोq यज॑मानो देवाqश्वा दे॑वाqश्वा यज॑मानः ।
50) देqवाqश्वा इति॑ देव - अqश्वाः ।
॥ 17 ॥ (50/55)

1) यज॑मानः प्रस्तqरः प्र॑स्तqरो यज॑मानोq यज॑मानः प्रस्तqरः ।
2) प्रqस्तqरो यद् य-त्प्र॑स्तqरः प्र॑स्तqरो यत् ।
2) प्रqस्तqर इति॑ प्र - स्तqरः ।
3) यदेqतै रेqतैर् यद् यदेqतैः ।
4) एqतैः प्र॑स्तqर-म्प्र॑स्तqर मेqतैरेqतैः प्र॑स्तqरम् ।
5) प्रqस्तqर-म्प्रqहर॑ति प्रqहर॑ति प्रस्तqर-म्प्र॑स्तqर-म्प्रqहर॑ति ।
5) प्रqस्तqरमिति॑ प्र - स्तqरम् ।
6) प्रqहर॑ति देवाqश्वैर् दे॑वाqश्वैः प्रqहर॑ति प्रqहर॑ति देवाqश्वैः ।
6) प्रqहरqतीति॑ प्र - हर॑ति ।
7) देqवाqश्वै रेqवैव दे॑वाqश्वैर् दे॑वाqश्वै रेqव ।
7) देqवाqश्वैरिति॑ देव - अqश्वैः ।
8) एqव यज॑मानqं ँयज॑मान मेqवैव यज॑मानम् ।
9) यज॑मान(ग्म्) सुवqर्ग(ग्म्) सु॑वqर्गं ँयज॑मानqं ँयज॑मान(ग्म्) सुवqर्गम् ।
10) सुqवqर्गम् ँलोqकम् ँलोqक(ग्म्) सु॑वqर्ग(ग्म्) सु॑वqर्गम् ँलोqकम् ।
10) सुqवqर्गमिति॑ सुवः - गम् ।
11) लोqक-ङ्ग॑मयति गमयति लोqकम् ँलोqक-ङ्ग॑मयति ।
12) गqमqयqतिq वि वि ग॑मयति गमयतिq वि ।
13) वि ते॑ तेq वि वि ते᳚ ।
14) तेq मुqञ्चाqमिq मुqञ्चाqमिq तेq तेq मुqञ्चाqमिq ।
15) मुqञ्चाqमिq रqशqना र॑शqना मु॑ञ्चामि मुञ्चामि रशqनाः ।
16) रqशqना वि वि र॑शqना र॑शqना वि ।
17) वि रqश्मी-न्रqश्मीन्. वि वि रqश्मीन् ।
18) रqश्मी नितीति॑ रqश्मी-न्रqश्मी निति॑ ।
19) इत्या॑ हाqहे तीत्या॑ह ।
20) आqहैqष एqष आ॑हा हैqषः ।
21) एqष वै वा एqष एqष वै ।
22) वा अqग्ने रqग्नेर् वै वा अqग्नेः ।
23) अqग्नेर् वि॑मोqको वि॑मोqको᳚ ऽग्ने रqग्नेर् वि॑मोqकः ।
24) विqमोqक स्तेनq तेन॑ विमोqको वि॑मोqक स्तेन॑ ।
24) विqमोqक इति॑ वि - मोqकः ।
25) तेनैqवैव तेनq तेनैqव ।
26) एqवैन॑ मेन मेqवै वैन᳚म् ।
27) एqनqं ँवि व्ये॑न मेनqं ँवि ।
28) वि मु॑ञ्चति मुञ्चतिq वि वि मु॑ञ्चति ।
29) मुqञ्चqतिq विष्णोqर् विष्णो᳚र् मुञ्चति मुञ्चतिq विष्णोः᳚ ।
30) विष्णो᳚-श्शqंँयो-श्शqंँयोर् विष्णोqर् विष्णो᳚-श्शqंँयोः ।
31) शqंँयो रqह मqह(ग्म्) शqंँयो-श्शqंँयो रqहम् ।
31) शqंँयोरिति॑ शं - योः ।
32) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
33) देqवqयqज्यया॑ यqज्ञेन॑ यqज्ञेन॑ देवयqज्यया॑ देवयqज्यया॑ यqज्ञेन॑ ।
33) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
34) यqज्ञेन॑ प्रतिqष्ठा-म्प्र॑तिqष्ठां ँयqज्ञेन॑ यqज्ञेन॑ प्रतिqष्ठाम् ।
35) प्रqतिqष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रतिqष्ठा-म्प्र॑तिqष्ठा-ङ्ग॑मेयम् ।
35) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
36) गqमेqयq मितीति॑ गमेय-ङ्गमेयq मिति॑ ।
37) इत्या॑हाqहे तीत्या॑ह ।
38) आqहq यqज्ञो यqज्ञ आ॑हाह यqज्ञः ।
39) यqज्ञो वै वै यqज्ञो यqज्ञो वै ।
40) वै विष्णुqर् विष्णुqर् वै वै विष्णुः॑ ।
41) विष्णु॑र् यqज्ञे यqज्ञे विष्णुqर् विष्णु॑र् यqज्ञे ।
42) यqज्ञ एqवैव यqज्ञे यqज्ञ एqव ।
43) एqवान्तqतो᳚ ऽन्तqत एqवै वान्तqतः ।
44) अqन्तqतः प्रतिq प्रत्य॑न्तqतो᳚ ऽन्तqतः प्रति॑ ।
45) प्रति॑ तिष्ठति तिष्ठतिq प्रतिq प्रति॑ तिष्ठति ।
46) तिqष्ठqतिq सोम॑स्यq सोम॑स्य तिष्ठति तिष्ठतिq सोम॑स्य ।
47) सोम॑स्याqह मqह(ग्म्) सोम॑स्यq सोम॑स्याqहम् ।
48) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
49) देqवqयqज्यया॑ सुqरेता᳚-स्सुqरेता॑ देवयqज्यया॑ देवयqज्यया॑ सुqरेताः᳚ ।
49) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
50) सुqरेताq रेतोq रेत॑-स्सुqरेता᳚-स्सुqरेताq रेतः॑ ।
50) सुqरेताq इति॑ सु - रेताः᳚ ।
॥ 18 ॥ (50/61)

1) रेतो॑ धिषीय धिषीयq रेतोq रेतो॑ धिषीय ।
2) धिqषीqये तीति॑ धिषीय धिषीqये ति॑ ।
3) इत्या॑हाqहे तीत्या॑ह ।
4) आqहq सोमq-स्सोम॑ आहाहq सोमः॑ ।
5) सोमोq वै वै सोमq-स्सोमोq वै ।
6) वै रे॑तोqधा रे॑तोqधा वै वै रे॑तोqधाः ।
7) रेqतोqधा स्तेनq तेन॑ रेतोqधा रे॑तोqधा स्तेन॑ ।
7) रेqतोqधा इति॑ रेतः - धाः ।
8) तेनैqवैव तेनq तेनैqव ।
9) एqव रेतोq रेत॑ एqवैव रेतः॑ ।
10) रेत॑ आqत्म-न्नाqत्म-न्रेतोq रेत॑ आqत्मन्न् ।
11) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
12) धqत्तेq त्वष्टुq स्त्वष्टु॑र् धत्ते धत्तेq त्वष्टुः॑ ।
13) त्वष्टु॑ रqह मqह-न्त्वष्टुq स्त्वष्टु॑ रqहम् ।
14) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
15) देqवqयqज्यया॑ पशूqना-म्प॑शूqना-न्दे॑वयqज्यया॑ देवयqज्यया॑ पशूqनाम् ।
15) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
16) पqशूqना(ग्म्) रूqप(ग्म्) रूqप-म्प॑शूqना-म्प॑शूqना(ग्म्) रूqपम् ।
17) रूqप-म्पु॑षेय-म्पुषेय(ग्म्) रूqप(ग्म्) रूqप-म्पु॑षेयम् ।
18) पुqषेqयq मितीति॑ पुषेय-म्पुषेयq मिति॑ ।
19) इत्या॑ हाqहे तीत्या॑ह ।
20) आqहq त्वष्टाq त्वष्टा॑ ऽऽहाहq त्वष्टा᳚ ।
21) त्वष्टाq वै वै त्वष्टाq त्वष्टाq वै ।
22) वै प॑शूqना-म्प॑शूqनां ँवै वै प॑शूqनाम् ।
23) पqशूqना-म्मि॑थुqनाना᳚-म्मिथुqनाना᳚-म्पशूqना-म्प॑शूqना-म्मि॑थुqनाना᳚म् ।
24) मिqथुqनाना(ग्म्)॑ रूपqकृद् रू॑पqकृण् मि॑थुqनाना᳚-म्मिथुqनाना(ग्म्)॑ रूपqकृत् ।
25) रूqपqकृ-त्तेनq तेन॑ रूपqकृद् रू॑पqकृ-त्तेन॑ ।
25) रूqपqकृदिति॑ रूप - कृत् ।
26) तेनैq वैव तेनq तेनैqव ।
27) एqव प॑शूqना-म्प॑शूqना मेqवैव प॑शूqनाम् ।
28) पqशूqना(ग्म्) रूqप(ग्म्) रूqप-म्प॑शूqना-म्प॑शूqना(ग्म्) रूqपम् ।
29) रूqप माqत्म-न्नाqत्म-न्रूqप(ग्म्) रूqप माqत्मन्न् ।
30) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
31) धqत्तेq देqवाना᳚-न्देqवाना᳚-न्धत्ते धत्ते देqवाना᳚म् ।
32) देqवानाq-म्पत्नीqः पत्नी᳚र् देqवाना᳚-न्देqवानाq-म्पत्नीः᳚ ।
33) पत्नी॑ रqग्नि रqग्निः पत्नीqः पत्नी॑ रqग्निः ।
34) अqग्निर् गृqहप॑तिर् गृqहप॑ति रqग्नि रqग्निर् गृqहप॑तिः ।
35) गृqहप॑तिर् यqज्ञस्य॑ यqज्ञस्य॑ गृqहप॑तिर् गृqहप॑तिर् यqज्ञस्य॑ ।
35) गृqहप॑तिqरिति॑ गृqह - पqतिqः ।
36) यqज्ञस्य॑ मिथुqन-म्मि॑थुqनं ँयqज्ञस्य॑ यqज्ञस्य॑ मिथुqनम् ।
37) मिqथुqन-न्तयोq स्तयो᳚र् मिथुqन-म्मि॑थुqन-न्तयोः᳚ ।
38) तयो॑ रqह मqह-न्तयोq स्तयो॑ रqहम् ।
39) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
40) देqवqयqज्यया॑ मिथुqनेन॑ मिथुqनेन॑ देवयqज्यया॑ देवयqज्यया॑ मिथुqनेन॑ ।
40) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
41) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
42) प्र भू॑यास-म्भूयासq-म्प्र प्र भू॑यासम् ।
43) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
44) इत्या॑ हाqहे तीत्या॑ह ।
45) आqहैqतस्मा॑ देqतस्मा॑ दाहा हैqतस्मा᳚त् ।
46) एqतस्माqद् वै वा एqतस्मा॑ देqतस्माqद् वै ।
47) वै मि॑थुqना-न्मि॑थुqनाद् वै वै मि॑थुqनात् ।
48) मिqथुqना-त्प्रqजाप॑तिः प्रqजाप॑तिर् मिथुqना-न्मि॑थुqना-त्प्रqजाप॑तिः ।
49) प्रqजाप॑तिर् मिथुqनेन॑ मिथुqनेन॑ प्रqजाप॑तिः प्रqजाप॑तिर् मिथुqनेन॑ ।
49) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
50) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
॥ 19 ॥ (50/56)

1) प्राजा॑यता जायतq प्र प्राजा॑यत ।
2) अqजाqयqतq तस्माq-त्तस्मा॑ दजायता जायतq तस्मा᳚त् ।
3) तस्मा॑ देqवैव तस्माq-त्तस्मा॑ देqव ।
4) एqव यज॑मानोq यज॑मान एqवैव यज॑मानः ।
5) यज॑मानो मिथुqनेन॑ मिथुqनेनq यज॑मानोq यज॑मानो मिथुqनेन॑ ।
6) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
7) प्र जा॑यते जायतेq प्र प्र जा॑यते ।
8) जाqयqतेq वेqदो वेqदो जा॑यते जायते वेqदः ।
9) वेqदो᳚ ऽस्यसि वेqदो वेqदो॑ ऽसि ।
10) अqसिq वित्तिqर् वित्ति॑ रस्यसिq वित्तिः॑ ।
11) वित्ति॑ रस्यसिq वित्तिqर् वित्ति॑ रसि ।
12) अqसिq विqदेय॑ विqदेया᳚स्यसि विqदेय॑ ।
13) विqदेये तीति॑ विqदेय॑ विqदेये ति॑ ।
14) इत्या॑ हाqहे तीत्या॑ह ।
15) आqहq वेqदेन॑ वेqदे ना॑हाह वेqदेन॑ ।
16) वेqदेनq वै वै वेqदेन॑ वेqदेनq वै ।
17) वै देqवा देqवा वै वै देqवाः ।
18) देqवा असु॑राणाq मसु॑राणा-न्देqवा देqवा असु॑राणाम् ।
19) असु॑राणां ँविqत्तं ँविqत्त मसु॑राणाq मसु॑राणां ँविqत्तम् ।
20) विqत्तं ँवेद्यqं ँवेद्यं॑ ँविqत्तं ँविqत्तं ँवेद्य᳚म् ।
21) वेद्य॑ मविन्दन्ता विन्दन्तq वेद्यqं ँवेद्य॑ मविन्दन्त ।
22) अqविqन्दqन्तq त-त्तद॑विन्दन्ता विन्दन्तq तत् ।
23) तद् वेqदस्य॑ वेqदस्यq त-त्तद् वेqदस्य॑ ।
24) वेqदस्य॑ वेदqत्वं ँवे॑दqत्वं ँवेqदस्य॑ वेqदस्य॑ वेदqत्वम् ।
25) वेqदqत्वं ँयद्यqद् यद्य॑द् वेदqत्वं ँवे॑दqत्वं ँयद्य॑त् ।
25) वेqदqत्वमिति॑ वेद - त्वम् ।
26) यद्यqद् भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्यq यद्यqद् यद्यqद् भ्रातृ॑व्यस्य ।
26) यद्यqदितिq यत् - यqत् ।
27) भ्रातृ॑व्यस्या भिqद्ध्याये॑ दभिqद्ध्यायेqद् भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्या भिqद्ध्याये᳚त् ।
28) अqभिqद्ध्यायेq-त्तस्यq तस्या॑ भिqद्ध्याये॑ दभिqद्ध्यायेq-त्तस्य॑ ।
28) अqभिqद्ध्यायेqदित्य॑भि - ध्याये᳚त् ।
29) तस्यq नामq नामq तस्यq तस्यq नाम॑ ।
30) नाम॑ गृह्णीयाद् गृह्णीयाq-न्नामq नाम॑ गृह्णीयात् ।
31) गृqह्णीqयाq-त्त-त्तद् गृ॑ह्णीयाद् गृह्णीयाq-त्तत् ।
32) तदेqवैव त-त्तदेqव ।
33) एqवास्या᳚ स्यैqवै वास्य॑ ।
34) अqस्यq सर्वq(ग्म्)q सर्व॑ मस्यास्यq सर्व᳚म् ।
35) सर्वं॑ ँवृङ्क्ते वृङ्क्तेq सर्वq(ग्म्)q सर्वं॑ ँवृङ्क्ते ।
36) वृqङ्क्तेq घृqतव॑न्त-ङ्घृqतव॑न्तं ँवृङ्क्ते वृङ्क्ते घृqतव॑न्तम् ।
37) घृqतव॑न्त-ङ्कुलाqयिन॑-ङ्कुलाqयिन॑-ङ्घृqतव॑न्त-ङ्घृqतव॑न्त-ङ्कुलाqयिन᳚म् ।
37) घृqतव॑न्तqमिति॑ घृqत - वqन्तqम् ।
38) कुqलाqयिन(ग्म्)॑ राqयो राqयः कु॑लाqयिन॑-ङ्कुलाqयिन(ग्म्)॑ राqयः ।
39) राqय स्पोषq-म्पोष(ग्म्)॑ राqयो राqय स्पोष᳚म् ।
40) पोष(ग्म्)॑ सहqस्रिण(ग्म्)॑ सहqस्रिणq-म्पोषq-म्पोष(ग्म्)॑ सहqस्रिण᳚म् ।
41) सqहqस्रिणं॑ ँवेqदो वेqद-स्स॑हqस्रिण(ग्म्)॑ सहqस्रिणं॑ ँवेqदः ।
42) वेqदो द॑दातु ददातु वेqदो वेqदो द॑दातु ।
43) दqदाqतुq वाqजिनं॑ ँवाqजिन॑-न्ददातु ददातु वाqजिन᳚म् ।
44) वाqजिनq मितीति॑ वाqजिनं॑ ँवाqजिनq मिति॑ ।
45) इत्या॑हाqहे तीत्या॑ह ।
46) आqहq प्र प्राहा॑हq प्र ।
47) प्र सqहस्र(ग्म्)॑ सqहस्रq-म्प्र प्र सqहस्र᳚म् ।
48) सqहस्र॑-म्पqशू-न्पqशू-न्थ्सqहस्र(ग्म्)॑ सqहस्र॑-म्पqशून् ।
49) पqशू ना᳚प्नो त्याप्नोति पqशू-न्पqशू ना᳚प्नोति ।
50) आqप्नोqत्या ऽऽप्नो᳚ त्याप्नोqत्या ।
51) आ ऽस्याqस्या ऽस्य॑ ।
52) अqस्यq प्रqजाया᳚-म्प्रqजाया॑ मस्यास्य प्रqजाया᳚म् ।
53) प्रqजायां᳚ ँवाqजी वाqजी प्रqजाया᳚-म्प्रqजायां᳚ ँवाqजी ।
53) प्रqजायाqमिति॑ प्र - जाया᳚म् ।
54) वाqजी जा॑यते जायते वाqजी वाqजी जा॑यते ।
55) जाqयqतेq यो यो जा॑यते जायतेq यः ।
56) य एqव मेqवं ँयो य एqवम् ।
57) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
58) वेदेतिq वेद॑ ।
॥ 20 ॥ (58/63)
॥ अ. 4 ॥

1) ध्रुqवां ँवै वै ध्रुqवा-न्ध्रुqवां ँवै ।
2) वै रिच्य॑मानाq(ग्म्)q रिच्य॑मानाqं ँवै वै रिच्य॑मानाम् ।
3) रिच्य॑मानां ँयqज्ञो यqज्ञो रिच्य॑मानाq(ग्म्)q रिच्य॑मानां ँयqज्ञः ।
4) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
5) अनु॑ रिच्यते रिच्यqते ऽन्वनु॑ रिच्यते ।
6) रिqच्यqतेq यqज्ञं ँयqज्ञ(ग्म्) रि॑च्यते रिच्यते यqज्ञम् ।
7) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
8) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
9) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
10) प्रqजा ध्रुqवा-न्ध्रुqवा-म्प्रqजाः प्रqजा ध्रुqवाम् ।
10) प्रqजा इति॑ प्र - जाः ।
11) ध्रुqवा माqप्याय॑माना माqप्याय॑माना-न्ध्रुqवा-न्ध्रुqवा माqप्याय॑मानाम् ।
12) आqप्याय॑मानां ँयqज्ञो यqज्ञ आqप्याय॑माना माqप्याय॑मानां ँयqज्ञः ।
12) आqप्याय॑मानाqमित्या᳚ - प्याय॑मानाम् ।
13) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
14) अन्वा अन्वन्वा ।
15) आ प्या॑यते प्यायतq आ प्या॑यते ।
16) प्याqयqतेq यqज्ञं ँयqज्ञ-म्प्या॑यते प्यायते यqज्ञम् ।
17) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
18) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
19) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
20) प्रqजा आ प्रqजाः प्रqजा आ ।
20) प्रqजा इति॑ प्र - जाः ।
21) आ प्या॑यता-म्प्यायताq मा प्या॑यताम् ।
22) प्याqयqताq-न्ध्रुqवा ध्रुqवा प्या॑यता-म्प्यायता-न्ध्रुqवा ।
23) ध्रुqवा घृqतेन॑ घृqतेन॑ ध्रुqवा ध्रुqवा घृqतेन॑ ।
24) घृqतेने तीति॑ घृqतेन॑ घृqतेने ति॑ ।
25) इत्या॑ हाqहे तीत्या॑ह ।
26) आqहq ध्रुqवा-न्ध्रुqवा मा॑हाह ध्रुqवाम् ।
27) ध्रुqवा मेqवैव ध्रुqवा-न्ध्रुqवा मेqव ।
28) एqवैवैवा ।
29) आ प्या॑ययति प्याययqत्या प्या॑ययति ।
30) प्याqयqयqतिq ता-न्ता-म्प्या॑ययति प्याययतिq ताम् ।
31) ता माqप्याय॑माना माqप्याय॑मानाq-न्ता-न्ता माqप्याय॑मानाम् ।
32) आqप्याय॑मानां ँयqज्ञो यqज्ञ आqप्याय॑माना माqप्याय॑मानां ँयqज्ञः ।
32) आqप्याय॑मानाqमित्या᳚ - प्याय॑मानाम् ।
33) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
34) अन्वा अन्वन्वा ।
35) आ प्या॑यते प्यायतq आ प्या॑यते ।
36) प्याqयqतेq यqज्ञं ँयqज्ञ-म्प्या॑यते प्यायते यqज्ञम् ।
37) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
38) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
39) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
40) प्रqजाः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाः प्रqजाः प्रqजाप॑तेः ।
40) प्रqजा इति॑ प्र - जाः ।
41) प्रqजाप॑तेर् विqभान्. विqभा-न्प्रqजाप॑तेः प्रqजाप॑तेर् विqभान् ।
41) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
42) विqभा-न्नामq नाम॑ विqभान्. विqभा-न्नाम॑ ।
42) विqभानिति॑ वि - भान् ।
43) नाम॑ लोqको लोqको नामq नाम॑ लोqकः ।
44) लोqक स्तस्मिq(ग्ग्)q स्तस्मि॑न् ँलोqको लोqक स्तस्मिन्न्॑ ।
45) तस्मि(ग्ग्)॑ स्त्वा त्वाq तस्मिq(ग्ग्)q स्तस्मि(ग्ग्)॑ स्त्वा ।
46) त्वाq दqधाqमिq दqधाqमिq त्वाq त्वाq दqधाqमिq ।
47) दqधाqमिq सqह सqह द॑धामि दधामि सqह ।
48) सqह यज॑मानेनq यज॑मानेन सqह सqह यज॑मानेन ।
49) यज॑मानेqने तीतिq यज॑मानेनq यज॑मानेqने ति॑ ।
50) इत्या॑हाqहे तीत्या॑ह ।
॥ 21 ॥ (50/57)

1) आqहाqय मqय मा॑हाहाqयम् ।
2) अqयं ँवै वा अqय मqयं ँवै ।
3) वै प्रqजाप॑तेः प्रqजाप॑तेqर् वै वै प्रqजाप॑तेः ।
4) प्रqजाप॑तेर् विqभान्. विqभा-न्प्रqजाप॑तेः प्रqजाप॑तेर् विqभान् ।
4) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
5) विqभा-न्नामq नाम॑ विqभान्. विqभा-न्नाम॑ ।
5) विqभानिति॑ वि - भान् ।
6) नाम॑ लोqको लोqको नामq नाम॑ लोqकः ।
7) लोqक स्तस्मिq(ग्ग्)q स्तस्मि॑न् ँलोqको लोqक स्तस्मिन्न्॑ ।
8) तस्मि॑-न्नेqवैव तस्मिq(ग्ग्)q स्तस्मि॑-न्नेqव ।
9) एqवैन॑ मेन मेqवैवैन᳚म् ।
10) एqनq-न्दqधाqतिq दqधाqत्येqनq मेqनq-न्दqधाqतिq ।
11) दqधाqतिq सqह सqह द॑धाति दधाति सqह ।
12) सqह यज॑मानेनq यज॑मानेन सqह सqह यज॑मानेन ।
13) यज॑मानेनq रिच्य॑तेq रिच्य॑तेq यज॑मानेनq यज॑मानेनq रिच्य॑ते ।
14) रिच्य॑त इवे वq रिच्य॑तेq रिच्य॑त इव ।
15) इqवq वै वा इ॑वे वq वै ।
16) वा एqत देqतद् वै वा एqतत् ।
17) एqतद् यद् यदेqत देqतद् यत् ।
18) यद् यज॑तेq यज॑तेq यद् यद् यज॑ते ।
19) यज॑तेq यद् यद् यज॑तेq यज॑तेq यत् ।
20) यद् य॑जमानभाqगं ँय॑जमानभाqगं ँयद् यद् य॑जमानभाqगम् ।
21) यqजqमाqनqभाqग-म्प्राqश्ञाति॑ प्राqश्ञाति॑ यजमानभाqगं ँय॑जमानभाqग-म्प्राqश्ञाति॑ ।
21) यqजqमाqनqभाqगमिति॑ यजमान - भाqगम् ।
22) प्राqश्ञा त्याqत्मान॑ माqत्मान॑-म्प्राqश्ञाति॑ प्राqश्ञा त्याqत्मान᳚म् ।
22) प्राqश्ञातीति॑ प्र - अqश्ञाति॑ ।
23) आqत्मान॑ मेqवै वात्मान॑ माqत्मान॑ मेqव ।
24) एqव प्री॑णाति प्रीणा त्येqवैव प्री॑णाति ।
25) प्रीqणाq त्येqतावा॑ नेqतावा᳚-न्प्रीणाति प्रीणा त्येqतावान्॑ ।
26) एqतावाqन्q. वै वा एqतावा॑ नेqतावाqन्q. वै ।
27) वै यqज्ञो यqज्ञो वै वै यqज्ञः ।
28) यqज्ञो यावाqन्q. यावान्॑. यqज्ञो यqज्ञो यावान्॑ ।
29) यावान्॑. यजमानभाqगो य॑जमानभाqगो यावाqन्q. यावान्॑. यजमानभाqगः ।
30) यqजqमाqनqभाqगो यqज्ञो यqज्ञो य॑जमानभाqगो य॑जमानभाqगो यqज्ञः ।
30) यqजqमाqनqभाqग इति॑ यजमान - भाqगः ।
31) यqज्ञो यज॑मानोq यज॑मानो यqज्ञो यqज्ञो यज॑मानः ।
32) यज॑मानोq यद् यद् यज॑मानोq यज॑मानोq यत् ।
33) यद् य॑जमानभाqगं ँय॑जमानभाqगं ँयद् यद् य॑जमानभाqगम् ।
34) यqजqमाqनqभाqग-म्प्राqश्ञाति॑ प्राqश्ञाति॑ यजमानभाqगं ँय॑जमानभाqग-म्प्राqश्ञाति॑ ।
34) यqजqमाqनqभाqगमिति॑ यजमान - भाqगम् ।
35) प्राqश्ञाति॑ यqज्ञे यqज्ञे प्राqश्ञाति॑ प्राqश्ञाति॑ यqज्ञे ।
35) प्राqश्ञातीति॑ प्र - अqश्ञाति॑ ।
36) यqज्ञ एqवैव यqज्ञे यqज्ञ एqव ।
37) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
38) यqज्ञ-म्प्रतिq प्रति॑ यqज्ञं ँयqज्ञ-म्प्रति॑ ।
39) प्रति॑ ष्ठापयति स्थापयतिq प्रतिq प्रति॑ ष्ठापयति ।
40) स्थाqपqयq त्येqत देqत-थ्स्था॑पयति स्थापय त्येqतत् ।
41) एqतद् वै वा एqत देqतद् वै ।
42) वै सूqयव॑स(ग्म्) सूqयव॑सqं ँवै वै सूqयव॑सम् ।
43) सूqयव॑सq(ग्म्)q सोद॑कq(ग्म्)q सोद॑क(ग्म्) सूqयव॑स(ग्म्) सूqयव॑सq(ग्म्)q सोद॑कम् ।
43) सूqयव॑सqमिति॑ सु - यव॑सम् ।
44) सोद॑कqं ँयद् य-थ्सोद॑कq(ग्म्)q सोद॑कqं ँयत् ।
44) सोद॑कqमितिq स - उqदqकqम् ।
45) यद् बqर्qःइर् बqर्qःइर् यद् यद् बqर्qःइः ।
46) बqर्qःइश्च॑ च बqर्qःइर् बqर्qःइश्च॑ ।
47) चापq आप॑श्चq चापः॑ ।
48) आप॑श्चq चापq आप॑श्च ।
49) चैqत देqतच् च॑ चैqतत् ।
50) एqतद् यज॑मानस्यq यज॑मान स्यैqत देqतद् यज॑मानस्य ।
॥ 22 ॥ (50/59)

1) यज॑मान स्याqयत॑न माqयत॑नqं ँयज॑मानस्यq यज॑मान स्याqयत॑नम् ।
2) आqयत॑नqं ँयद् यदाqयत॑न माqयत॑नqं ँयत् ।
2) आqयत॑नqमित्या᳚ - यत॑नम् ।
3) यद् वेदिqर् वेदिqर् यद् यद् वेदिः॑ ।
4) वेदिqर् यद् यद् वेदिqर् वेदिqर् यत् ।
5) य-त्पू᳚र्णपाqत्र-म्पू᳚र्णपाqत्रं ँयद् य-त्पू᳚र्णपाqत्रम् ।
6) पूqर्णqपाqत्र म॑न्तर्वेq द्य॑न्तर्वेqदि पू᳚र्णपाqत्र-म्पू᳚र्णपाqत्र म॑न्तर्वेqदि ।
6) पूqर्णqपाqत्रमिति॑ पूर्ण - पाqत्रम् ।
7) अqन्तqर्वेqदि निqनय॑ति निqनय॑ त्यन्तर्वेq द्य॑न्तर्वेqदि निqनय॑ति ।
7) अqन्तqर्वेqदीत्य॑न्तः - वेqदि ।
8) निqनय॑तिq स्वे स्वे निqनय॑ति निqनय॑तिq स्वे ।
8) निqनयqतीति॑ नि - नय॑ति ।
9) स्व एqवैव स्वे स्व एqव ।
10) एqवायत॑न आqयत॑न एqवै वायत॑ने ।
11) आqयत॑ने सूqयव॑स(ग्म्) सूqयव॑स माqयत॑न आqयत॑ने सूqयव॑सम् ।
11) आqयत॑नq इत्या᳚ - यत॑ने ।
12) सूqयव॑सq(ग्म्)q सोद॑कq(ग्म्)q सोद॑क(ग्म्) सूqयव॑स(ग्म्) सूqयव॑सq(ग्म्)q सोद॑कम् ।
12) सूqयव॑सqमिति॑ सु - यव॑सम् ।
13) सोद॑क-ङ्कुरुते कुरुतेq सोद॑कq(ग्म्)q सोद॑क-ङ्कुरुते ।
13) सोद॑कqमितिq स - उqदqकqम् ।
14) कुqरुqतेq स-थ्स-त्कु॑रुते कुरुतेq सत् ।
15) सद॑स्यसिq स-थ्सद॑सि ।
16) अqसिq स-थ्सद॑स्यसिq सत् ।
17) स-न्मे॑ मेq स-थ्स-न्मे᳚ ।
18) मेq भूqयाq भूqयाq मेq मेq भूqयाqः ।
19) भूqयाq इतीति॑ भूया भूयाq इति॑ ।
20) इत्या॑ हाqहे तीत्या॑ह ।
21) आqहापq आप॑ आहाq हापः॑ ।
22) आपोq वै वा आपq आपोq वै ।
23) वै यqज्ञो यqज्ञो वै वै यqज्ञः ।
24) यqज्ञ आपq आपो॑ यqज्ञो यqज्ञ आपः॑ ।
25) आपोq ऽमृत॑ मqमृतq मापq आपोq ऽमृत᳚म् ।
26) अqमृतं॑ ँयqज्ञं ँयqज्ञ मqमृत॑ मqमृतं॑ ँयqज्ञम् ।
27) यqज्ञ मेqवैव यqज्ञं ँयqज्ञ मेqव ।
28) एqवामृत॑ मqमृत॑ मेqवै वामृत᳚म् ।
29) अqमृत॑ माqत्म-न्नाqत्म-न्नqमृत॑ मqमृत॑ माqत्मन्न् ।
30) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
31) धqत्तेq सर्वा॑णिq सर्वा॑णि धत्ते धत्तेq सर्वा॑णि ।
32) सर्वा॑णिq वै वै सर्वा॑णिq सर्वा॑णिq वै ।
33) वै भूqतानि॑ भूqतानिq वै वै भूqतानि॑ ।
34) भूqतानि॑ व्रqतं ँव्रqत-म्भूqतानि॑ भूqतानि॑ व्रqतम् ।
35) व्रqत मु॑पqयन्त॑ मुपqयन्तं॑ ँव्रqतं ँव्रqत मु॑पqयन्त᳚म् ।
36) उqपqयन्तq मन्वनू॑ पqयन्त॑ मुपqयन्तq मनु॑ ।
36) उqपqयन्तqमित्यु॑प - यन्त᳚म् ।
37) अनू पोपा न्वनूप॑ ।
38) उप॑ यन्ति यqन्त्युपोप॑ यन्ति ।
39) यqन्तिq प्राच्याq-म्प्राच्यां᳚ ँयन्ति यन्तिq प्राच्या᳚म् ।
40) प्राच्या᳚-न्दिqशि दिqशि प्राच्याq-म्प्राच्या᳚-न्दिqशि ।
41) दिqशि देqवा देqवा दिqशि दिqशि देqवाः ।
42) देqवा ऋqत्विज॑ ऋqत्विजो॑ देqवा देqवा ऋqत्विजः॑ ।
43) ऋqत्विजो॑ मार्जयन्ता-म्मार्जयन्ता मृqत्विज॑ ऋqत्विजो॑ मार्जयन्ताम् ।
44) माqर्जqयqन्ताq मितीति॑ मार्जयन्ता-म्मार्जयन्ताq मिति॑ ।
45) इत्या॑ हाqहे तीत्या॑ह ।
46) आqहैqष एqष आ॑हा हैqषः ।
47) एqष वै वा एqष एqष वै ।
48) वै द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयोqर् वै वै द॑र्.शपूर्णमाqसयोः᳚ ।
49) दqर्q.शqपूqर्णqमाqसयो॑ रवभृqथो॑ ऽवभृqथो द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयो॑ रवभृqथः ।
49) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
50) अqवqभृqथो यानिq या न्य॑वभृqथो॑ ऽवभृqथो यानि॑ ।
50) अqवqभृqथ इत्य॑व - भृqथः ।
॥ 23 ॥ (50/60)

1) या न्येqवैव यानिq यान्येqव ।
2) एqवैन॑ मेन मेqवैवैन᳚म् ।
3) एqनq-म्भूqतानि॑ भूqतान्ये॑न मेन-म्भूqतानि॑ ।
4) भूqतानि॑ व्रqतं ँव्रqत-म्भूqतानि॑ भूqतानि॑ व्रqतम् ।
5) व्रqत मु॑पqयन्त॑ मुपqयन्तं॑ ँव्रqतं ँव्रqत मु॑पqयन्त᳚म् ।
6) उqपqयन्त॑ मनूपqय-न्त्य॑नूपqय न्त्यु॑पqयन्त॑ मुपqयन्त॑ मनूपqयन्ति॑ ।
6) उqपqयन्तqमित्यु॑प - यन्त᳚म् ।
7) अqनूqपqयन्तिq तै स्तै र॑नूपqय न्त्य॑नूपqयन्तिq तैः ।
7) अqनूqपqयन्तीत्य॑नु - उqपqयन्ति॑ ।
8) तै रेqवैव तै स्तै रेqव ।
9) एqव सqह सqहै वैव सqह ।
10) सqहाव॑भृqथ म॑वभृqथ(ग्म्) सqह सqहाव॑भृqथम् ।
11) अqवqभृqथ मवा वा॑वभृqथ म॑वभृqथ मव॑ ।
11) अqवqभृqथमित्य॑व - भृqथम् ।
12) अवै᳚ त्येq त्यवावै॑ति ।
13) एqतिq विष्णु॑मुखाq विष्णु॑मुखा एत्येतिq विष्णु॑मुखाः ।
14) विष्णु॑मुखाq वै वै विष्णु॑मुखाq विष्णु॑मुखाq वै ।
14) विष्णु॑मुखाq इतिq विष्णु॑ - मुqखाqः ।
15) वै देqवा देqवा वै वै देqवाः ।
16) देqवा श्छन्दो॑भिq श्छन्दो॑भिर् देqवा देqवा श्छन्दो॑भिः ।
17) छन्दो॑भि रिqमा निqमान् छन्दो॑भिq श्छन्दो॑भि रिqमान् ।
17) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
18) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
19) लोqका न॑नपजqय्य म॑नपजqय्यम् ँलोqकान् ँलोqका न॑नपजqय्यम् ।
20) अqनqपqजqय्य मqभ्या᳚(1q)भ्य॑नपजqय्य म॑नपजqय्य मqभि ।
20) अqनqपqजqय्यमित्य॑नप - जqय्यम् ।
21) अqभ्य॑जय-न्नजय-न्नqभ्या᳚(1q)भ्य॑जयन्न् ।
22) अqजqयqन्q. यद् यद॑जय-न्नजयqन्q. यत् ।
23) यद् वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. यद् यद् वि॑ष्णुक्रqमान् ।
24) विqष्णुqक्रqमान् क्रम॑तेq क्रम॑ते विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्रम॑ते ।
24) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
25) क्रम॑तेq विष्णुqर् विष्णुqः क्रम॑तेq क्रम॑तेq विष्णुः॑ ।
26) विष्णु॑ रेqवैव विष्णुqर् विष्णु॑ रेqव ।
27) एqव भूqत्वा भूqत्वै वैव भूqत्वा ।
28) भूqत्वा यज॑मानोq यज॑मानो भूqत्वा भूqत्वा यज॑मानः ।
29) यज॑मानq श्छन्दो॑भिq श्छन्दो॑भिqर् यज॑मानोq यज॑मानq श्छन्दो॑भिः ।
30) छन्दो॑भि रिqमा निqमान् छन्दो॑भिq श्छन्दो॑भि रिqमान् ।
30) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
31) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
32) लोqका न॑नपजqय्य म॑नपजqय्यम् ँलोqकान् ँलोqका न॑नपजqय्यम् ।
33) अqनqपqजqय्य मqभ्या᳚(1q)भ्य॑नपजqय्य म॑नपजqय्य मqभि ।
33) अqनqपqजqय्यमित्य॑नप - जqय्यम् ।
34) अqभि ज॑यति जय त्यqभ्य॑भि ज॑यति ।
35) जqयqतिq विष्णोqर् विष्णो᳚र् जयति जयतिq विष्णोः᳚ ।
36) विष्णोqः क्रमqः क्रमोq विष्णोqर् विष्णोqः क्रमः॑ ।
37) क्रमो᳚ ऽस्यसिq क्रमqः क्रमो॑ ऽसि ।
38) अqस्यq भिqमाqतिqहा ऽभि॑ मातिqहा ऽस्य॑स्य भिमातिqहा ।
39) अqभिqमाqतिqहेती त्य॑भिमातिqहा ऽभि॑मातिqहेति॑ ।
39) अqभिqमाqतिqहेत्य॑भिमाति - हा ।
40) इत्या॑ हाqहे तीत्या॑ह ।
41) आqहq गाqयqत्री गा॑यq त्र्या॑हाह गायqत्री ।
42) गाqयqत्री वै वै गा॑यqत्री गा॑यqत्री वै ।
43) वै पृ॑थिqवी पृ॑थिqवी वै वै पृ॑थिqवी ।
44) पृqथिqवी त्रैष्टु॑भq-न्त्रैष्टु॑भ-म्पृथिqवी पृ॑थिqवी त्रैष्टु॑भम् ।
45) त्रैष्टु॑भ मqन्तरि॑क्ष मqन्तरि॑क्षq-न्त्रैष्टु॑भq-न्त्रैष्टु॑भ मqन्तरि॑क्षम् ।
46) अqन्तरि॑क्षq-ञ्जाग॑तीq जाग॑त्यqन्तरि॑क्ष मqन्तरि॑क्षq-ञ्जाग॑ती ।
47) जाग॑तीq द्यौर् द्यौर् जाग॑तीq जाग॑तीq द्यौः ।
48) द्यौ रानु॑ष्टुभीq रानु॑ष्टुभीqर् द्यौर् द्यौ रानु॑ष्टुभीः ।
49) आनु॑ष्टुभीqर् दिशोq दिशq आनु॑ष्टुभीq रानु॑ष्टुभीqर् दिशः॑ ।
49) आनु॑ष्टुभीqरित्यानु॑ - स्तुqभीqः ।
50) दिशq श्छन्दो॑भिq श्छन्दो॑भिqर् दिशोq दिशq श्छन्दो॑भिः ।
51) छन्दो॑भि रेqवैव छन्दो॑भिq श्छन्दो॑भि रेqव ।
51) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
52) एqवे मा निqमा नेqवैवे मान् ।
53) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
54) लोqकान्. य॑थापूqर्वं ँय॑थापूqर्वम् ँलोqकान् ँलोqकान्. य॑थापूqर्वम् ।
55) यqथाqपूqर्व मqभ्य॑भि य॑थापूqर्वं ँय॑थापूqर्व मqभि ।
55) यqथाqपूqर्वमिति॑ यथा - पूqर्वम् ।
56) अqभि ज॑यति जय त्यqभ्य॑भि ज॑यति ।
57) जqयqतीति॑ जयति ।
॥ 24 ॥ (57/70)
॥ अ. 5 ॥

1) अग॑न्मq सुवq-स्सुवq रगqन्मा ग॑न्मq सुवः॑ ।
2) सुवq-स्सुवः॑ ।
3) सुव॑ रगन्मा गन्मq सुवq-स्सुव॑ रगन्म ।
4) अqगqन्मे ती त्य॑गन्मा गqन्मे ति॑ ।
5) इत्या॑ हाqहे तीत्या॑ह ।
6) आqहq सुqवqर्ग(ग्म्) सु॑वqर्ग मा॑हाह सुवqर्गम् ।
7) सुqवqर्ग मेqवैव सु॑वqर्ग(ग्म्) सु॑वqर्ग मेqव ।
7) सुqवqर्गमिति॑ सुवः - गम् ।
8) एqव लोqकम् ँलोqक मेqवैव लोqकम् ।
9) लोqक मे᳚त्येति लोqकम् ँलोqक मे॑ति ।
10) एqतिq सqन्दृश॑-स्सqन्दृश॑ एत्येति सqन्दृशः॑ ।
11) सqन्दृश॑ स्ते ते सqन्दृश॑-स्सqन्दृश॑ स्ते ।
11) सqन्दृशq इति॑ सं - दृशः॑ ।
12) तेq मा मा ते॑ तेq मा ।
13) मा छि॑थ्सि छिथ्सिq मा मा छि॑थ्सि ।
14) छिqथ्सिq यद् यच् छि॑थ्सि छिथ्सिq यत् ।
15) य-त्ते॑ तेq यद् य-त्ते᳚ ।
16) तेq तपq स्तप॑ स्ते तेq तपः॑ ।
17) तपq स्तस्मैq तस्मैq तपq स्तपq स्तस्मै᳚ ।
18) तस्मै॑ ते तेq तस्मैq तस्मै॑ ते ।
19) तेq मा मा ते॑ तेq मा ।
20) मा ऽऽवृ॑क्षि वृqक्ष्या मा मा ऽऽवृ॑क्षि ।
21) आ वृ॑क्षि वृqक्ष्या वृ॑क्षि ।
22) वृqक्षीतीति॑ वृक्षि वृqक्षीति॑ ।
23) इत्या॑हाqहे तीत्या॑ह ।
24) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
25) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
25) यqथाqयqजुरिति॑ यथा - यqजुः ।
26) एqवै त देqत देqवै वैतत् ।
27) एqत-थ्सुqभू-स्सुqभू रेqत देqत-थ्सुqभूः ।
28) सुqभू र॑स्यसि सुqभू-स्सुqभू र॑सि ।
28) सुqभूरिति॑ सु - भूः ।
29) अqसिq श्रेष्ठq-श्श्रेष्ठो᳚ ऽस्यसिq श्रेष्ठः॑ ।
30) श्रेष्ठो॑ रश्मीqना(ग्म्) र॑श्मीqना(ग्ग्) श्रेष्ठq-श्श्रेष्ठो॑ रश्मीqनाम् ।
31) रqश्मीqना मा॑युqर्द्धा आ॑युqर्द्धा र॑श्मीqना(ग्म्) र॑श्मीqना मा॑युqर्द्धाः ।
32) आqयुqर्द्धा अ॑स्य स्यायुqर्द्धा आ॑युqर्द्धा अ॑सि ।
32) आqयुqर्द्धा इत्या॑युः - धाः ।
33) अqस्यायुq रायु॑ रस्यqस्यायुः॑ ।
34) आयु॑र् मे मq आयुq रायु॑र् मे ।
35) मेq धेqहिq धेqहिq मेq मेq धेqहिq ।
36) धेqहीतीति॑ धेहि धेqहीति॑ ।
37) इत्या॑ हाqहे तीत्या॑ह ।
38) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
39) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
39) आqशिषqमित्या᳚ - शिष᳚म् ।
40) एqवैता मेqता मेqवै वैताम् ।
41) एqता मैता मेqता मा ।
42) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
43) शाqस्तेq प्र प्र शा᳚स्ते शास्तेq प्र ।
44) प्र वै वै प्र प्र वै ।
45) वा एqष एqष वै वा एqषः ।
46) एqषो᳚ ऽस्मा दqस्मा देqष एqषो᳚ ऽस्मात् ।
47) अqस्मा ल्लोqका ल्लोqका दqस्मा दqस्मा ल्लोqकात् ।
48) लोqकाच् च्य॑वते च्यवते लोqका ल्लोqकाच् च्य॑वते ।
49) च्यqवqतेq यो यश्च्य॑वते च्यवतेq यः ।
50) यो वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. यो यो वि॑ष्णुक्रqमान् ।
॥ 25 ॥ (50/56)

1) विqष्णुqक्रqमान् क्रम॑तेq क्रम॑ते विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्रम॑ते ।
1) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
2) क्रम॑ते सुवqर्गाय॑ सुवqर्गायq क्रम॑तेq क्रम॑ते सुवqर्गाय॑ ।
3) सुqवqर्गायq हि हि सु॑वqर्गाय॑ सुवqर्गायq हि ।
3) सुqवqर्गायेति॑ सुवः - गाय॑ ।
4) हि लोqकाय॑ लोqकायq हि हि लोqकाय॑ ।
5) लोqकाय॑ विष्णुक्रqमा वि॑ष्णुक्रqमा लोqकाय॑ लोqकाय॑ विष्णुक्रqमाः ।
6) विqष्णुqक्रqमाः क्रqम्यन्ते᳚ क्रqम्यन्ते॑ विष्णुक्रqमा वि॑ष्णुक्रqमाः क्रqम्यन्ते᳚ ।
6) विqष्णुqक्रqमा इति॑ विष्णु - क्रqमाः ।
7) क्रqम्यन्ते᳚ ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनः॑ क्रqम्यन्ते᳚ क्रqम्यन्ते᳚ ब्रह्मवाqदिनः॑ ।
8) ब्रqह्मqवाqदिनो॑ वदन्ति वदन्ति ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनो॑ वदन्ति ।
8) ब्रqह्मqवाqदिनq इति॑ ब्रह्म - वाqदिनः॑ ।
9) वqदqन्तिq स स व॑दन्ति वदन्तिq सः ।
10) स तु तु स स तु ।
11) त्वै वै तु त्वै ।
12) वै वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. वै वै वि॑ष्णुक्रqमान् ।
13) विqष्णुqक्रqमान् क्र॑मेत क्रमेत विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्र॑मेत ।
13) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
14) क्रqमेqतq यो यः क्र॑मेत क्रमेतq यः ।
15) य इqमा निqमान्. यो य इqमान् ।
16) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
17) लोqका-न्भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य लोqकान् ँलोqका-न्भ्रातृ॑व्यस्य ।
18) भ्रातृ॑व्यस्य सqम्ँविद्य॑ सqम्ँविद्यq भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य सqम्ँविद्य॑ ।
19) सqम्ँविद्यq पुनqः पुन॑-स्सqम्ँविद्य॑ सqम्ँविद्यq पुनः॑ ।
19) सqम्ँविद्येति॑ सं - विद्य॑ ।
20) पुन॑ रिqम मिqम-म्पुनqः पुन॑ रिqमम् ।
21) इqमम् ँलोqकम् ँलोqक मिqम मिqमम् ँलोqकम् ।
22) लोqक-म्प्र॑त्यवqरोहे᳚-त्प्रत्यवqरोहे᳚ ल्लोqकम् ँलोqक-म्प्र॑त्यवqरोहे᳚त् ।
23) प्रqत्यqवqरोहेq दितीति॑ प्रत्यवqरोहे᳚-त्प्रत्यवqरोहेq दिति॑ ।
23) प्रqत्यqवqरोहेqदिति॑ प्रति - अqवqरोहे᳚त् ।
24) इत्येqष एqष इती त्येqषः ।
25) एqष वै वा एqष एqष वै ।
26) वा अqस्यास्य वै वा अqस्य ।
27) अqस्य लोqकस्य॑ लोqकस्याq स्यास्य लोqकस्य॑ ।
28) लोqकस्य॑ प्रत्यवरोqहः प्र॑त्यवरोqहो लोqकस्य॑ लोqकस्य॑ प्रत्यवरोqहः ।
29) प्रqत्यqवqरोqहो यद् य-त्प्र॑त्यवरोqहः प्र॑त्यवरोqहो यत् ।
29) प्रqत्यqवqरोqह इति॑ प्रति - अqवqरोqहः ।
30) यदा हाहq यद् यदाह॑ ।
31) आहेq द मिqद माहाहेq दम् ।
32) इqद मqह मqह मिqद मिqद मqहम् ।
33) अqह मqमु मqमु मqह मqह मqमुम् ।
34) अqमु-म्भ्रातृ॑व्यq-म्भ्रातृ॑व्य मqमु मqमु-म्भ्रातृ॑व्यम् ।
35) भ्रातृ॑व्य माqभ्य आqभ्यो भ्रातृ॑व्यq-म्भ्रातृ॑व्य माqभ्यः ।
36) आqभ्यो दिqग्भ्यो दिqग्भ्य आqभ्य आqभ्यो दिqग्भ्यः ।
37) दिqग्भ्यो᳚ ऽस्या अqस्यै दिqग्भ्यो दिqग्भ्यो᳚ ऽस्यै ।
37) दिqग्भ्य इति॑ दिक् - भ्यः ।
38) अqस्यै दिqवो दिqवो᳚ ऽस्या अqस्यै दिqवः ।
39) दिqव इतीति॑ दिqवो दिqव इति॑ ।
40) इतीqमा निqमा निती तीqमान् ।
41) इqमा नेqवैवे मा निqमा नेqव ।
42) एqव लोqकान् ँलोqका नेqवैव लोqकान् ।
43) लोqका-न्भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य लोqकान् ँलोqका-न्भ्रातृ॑व्यस्य ।
44) भ्रातृ॑व्यस्य सqम्ँविद्य॑ सqम्ँविद्यq भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य सqम्ँविद्य॑ ।
45) सqम्ँविद्यq पुनqः पुन॑-स्सqम्ँविद्य॑ सqम्ँविद्यq पुनः॑ ।
45) सqम्ँविद्येति॑ सं - विद्य॑ ।
46) पुन॑ रिqम मिqम-म्पुनqः पुन॑ रिqमम् ।
47) इqमम् ँलोqकम् ँलोqक मिqम मिqमम् ँलोqकम् ।
48) लोqक-म्प्रqत्यव॑रोहति प्रqत्यव॑रोहति लोqकम् ँलोqक-म्प्रqत्यव॑रोहति ।
49) प्रqत्यव॑रोहतिq स(ग्म्) स-म्प्रqत्यव॑रोहति प्रqत्यव॑रोहतिq सम् ।
49) प्रqत्यव॑रोहqतीति॑ प्रति - अव॑रोहति ।
50) स-ञ्ज्योति॑षाq ज्योति॑षाq स(ग्म्) स-ञ्ज्योति॑षा ।
॥ 26 ॥ (50/61)

1) ज्योति॑षा ऽभूव मभूवq-ञ्ज्योति॑षाq ज्योति॑षा ऽभूवम् ।
2) अqभूqवq मिती त्य॑भूव मभूवq मिति॑ ।
3) इत्या॑ हाqहे तीत्या॑ह ।
4) आqहाqस्मि-न्नqस्मि-न्ना॑ हाहाqस्मिन्न् ।
5) अqस्मि-न्नेqवै वास्मि-न्नqस्मि-न्नेqव ।
6) एqव लोqके लोqक एqवैव लोqके ।
7) लोqके प्रतिq प्रति॑ लोqके लोqके प्रति॑ ।
8) प्रति॑ तिष्ठति तिष्ठतिq प्रतिq प्रति॑ तिष्ठति ।
9) तिqष्ठqत्यैqन्द्री मैqन्द्री-न्ति॑ष्ठति तिष्ठत्यैqन्द्रीम् ।
10) ऐqन्द्री माqवृत॑ माqवृत॑ मैqन्द्री मैqन्द्री माqवृत᳚म् ।
11) आqवृत॑ मqन्वाव॑र्तेq ऽन्वाव॑र्त आqवृत॑ माqवृत॑ मqन्वाव॑र्ते ।
11) आqवृतqमित्या᳚ - वृत᳚म् ।
12) अqन्वाव॑र्तq इती त्यqन्वाव॑र्तेq ऽन्वाव॑र्तq इति॑ ।
12) अqन्वाव॑र्तq इत्य॑नु - आव॑र्ते ।
13) इत्या॑ हाqहे तीत्या॑ह ।
14) आqहाqसा वqसा वा॑हा हाqसौ ।
15) अqसौ वै वा अqसा वqसौ वै ।
16) वा आ॑दिqत्य आ॑दिqत्यो वै वा आ॑दिqत्यः ।
17) आqदिqत्य इन्द्रq इन्द्र॑ आदिqत्य आ॑दिqत्य इन्द्रः॑ ।
18) इन्द्रq स्तस्यq तस्ये न्द्रq इन्द्रq स्तस्य॑ ।
19) तस्यैq वैव तस्यq तस्यैqव ।
20) एqवावृत॑ माqवृत॑ मेqवै वावृत᳚म् ।
21) आqवृतq मन्वन्वाqवृत॑ माqवृतq मनु॑ ।
21) आqवृतqमित्या᳚ - वृत᳚म् ।
22) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
23) पqर्याव॑र्तते दक्षिqणा द॑क्षिqणा पqर्याव॑र्तते पqर्याव॑र्तते दक्षिqणा ।
23) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
24) दqक्षिqणा पqर्याव॑र्तते पqर्याव॑र्तते दक्षिqणा द॑क्षिqणा पqर्याव॑र्तते ।
25) पqर्याव॑र्ततेq स्व(ग्ग्) स्व-म्पqर्याव॑र्तते पqर्याव॑र्ततेq स्वम् ।
25) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
26) स्व मेqवैव स्व(ग्ग्) स्व मेqव ।
27) एqव वीqर्यं॑ ँवीqर्य॑ मेqवैव वीqर्य᳚म् ।
28) वीqर्य॑ मन्वनु॑ वीqर्यं॑ ँवीqर्य॑ मनु॑ ।
29) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
30) पqर्याव॑र्ततेq तस्माq-त्तस्मा᳚-त्पqर्याव॑र्तते पqर्याव॑र्ततेq तस्मा᳚त् ।
30) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
31) तस्माqद् दक्षि॑णोq दक्षि॑णq स्तस्माq-त्तस्माqद् दक्षि॑णः ।
32) दक्षिqणो ऽर्द्धो ऽर्द्धोq दक्षि॑णोq दक्षिqणो ऽर्द्धः॑ ।
33) अर्द्ध॑ आqत्मन॑ आqत्मनो ऽर्द्धो ऽर्द्ध॑ आqत्मनः॑ ।
34) आqत्मनो॑ वीqर्या॑वत्तरो वीqर्या॑वत्तर आqत्मन॑ आqत्मनो॑ वीqर्या॑वत्तरः ।
35) वीqर्या॑वत्तqरो ऽथोq अथो॑ वीqर्या॑वत्तरो वीqर्या॑वत्तqरो ऽथो᳚ ।
35) वीqर्या॑वत्तरq इति॑ वीqर्या॑वत् - तqरqः ।
36) अथो॑ आदिqत्यस्या॑ दिqत्यस्याथोq अथो॑ आदिqत्यस्य॑ ।
36) अथोq इत्यथो᳚ ।
37) आqदिqत्य स्यैqवै वादिqत्य स्या॑दिqत्य स्यैqव ।
38) एqवावृत॑ माqवृत॑ मेqवै वावृत᳚म् ।
39) आqवृतq मन्वन्वाqवृत॑ माqवृतq मनु॑ ।
39) आqवृतqमित्या᳚ - वृत᳚म् ।
40) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
41) पqर्याव॑र्ततेq स(ग्म्) स-म्पqर्याव॑र्तते पqर्याव॑र्ततेq सम् ।
41) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
42) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
43) अqह-म्प्रqजया᳚ प्रqजयाq ऽह मqह-म्प्रqजया᳚ ।
44) प्रqजयाq स(ग्म्) स-म्प्रqजया᳚ प्रqजयाq सम् ।
44) प्रqजयेति॑ प्र - जया᳚ ।
45) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
46) मया᳚ प्रqजा प्रqजा मयाq मया᳚ प्रqजा ।
47) प्रqजेतीति॑ प्रqजा प्रqजेति॑ ।
47) प्रqजेति॑ प्र - जा ।
48) इत्या॑ हाqहे तीत्या॑ह ।
49) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
50) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
50) आqशिषqमित्या᳚ - शिष᳚म् ।
॥ 27 ॥ (50/63)

1) एqवैता मेqता मेqवै वैताम् ।
2) एqता मैता मेqता मा ।
3) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
4) शाqस्तेq समि॑द्धq-स्समि॑द्ध-श्शास्ते शास्तेq समि॑द्धः ।
5) समि॑द्धो अग्ने ऽग्नेq समि॑द्धq-स्समि॑द्धो अग्ने ।
5) समि॑द्धq इतिq सं - इqद्धqः ।
6) अqग्नेq मेq मेq अqग्नेq ऽग्नेq मेq ।
7) मेq दीqदिqहिq दीqदिqहिq मेq मेq दीqदिqहिq ।
8) दीqदिqहिq सqमेqद्धा स॑मेqद्धा दी॑दिहि दीदिहि समेqद्धा ।
9) सqमेqद्धा ते॑ ते समेqद्धा स॑मेqद्धा ते᳚ ।
9) सqमेqद्धेति॑ सं - एqद्धा ।
10) तेq अqग्नेq ऽग्नेq तेq तेq अqग्नेq ।
11) अqग्नेq दीqद्याqसq-न्दीqद्याqसq मqग्नेq ऽग्नेq दीqद्याqसqम् ।
12) दीqद्याqसq मितीति॑ दीद्यास-न्दीद्यासq मिति॑ ।
13) इत्या॑ हाqहे तीत्या॑ह ।
14) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
15) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
15) यqथाqयqजुरिति॑ यथा - यqजुः ।
16) एqवैत देqत देqवै वैतत् ।
17) एqतद् वसु॑माqन्q. वसु॑मा नेqतदेqतद् वसु॑मान् ।
18) वसु॑मान्. यqज्ञो यqज्ञो वसु॑माqन्q. वसु॑मान्. यqज्ञः ।
18) वसु॑माqनितिq वसु॑ - माqन् ।
19) यqज्ञो वसी॑याqन्q. वसी॑यान्. यqज्ञो यqज्ञो वसी॑यान् ।
20) वसी॑या-न्भूयास-म्भूयासqं ँवसी॑याqन्q. वसी॑या-न्भूयासम् ।
21) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
22) इत्या॑ हाqहे तीत्या॑ह ।
23) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
24) आqशिष॑ मेqवैवाशिष॑ माqशिष॑ मेqव ।
24) आqशिषqमित्या᳚ - शिष᳚म् ।
25) एqवैता मेqता मेqवै वैताम् ।
26) एqता मैता मेqता मा ।
27) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
28) शाqस्तेq बqहु बqहु शा᳚स्ते शास्ते बqहु ।
29) बqहु वै वै बqहु बqहु वै ।
30) वै गारःअ॑पत्यस्यq गारःअ॑पत्यस्यq वै वै गारःअ॑पत्यस्य ।
31) गारःअ॑पत्यqस्यान्ते ऽन्तेq गारःअ॑पत्यस्यq गारःअ॑पत्यqस्यान्ते᳚ ।
31) गारःअ॑पत्यqस्येतिq गारःअ॑ - पqत्यqस्यq ।
32) अन्ते॑ मिqश्र-म्मिqश्र मन्ते ऽन्ते॑ मिqश्रम् ।
33) मिqश्र मि॑वे व मिqश्र-म्मिqश्र मि॑व ।
34) इqवq चqर्यqतेq चqर्यqतq इqवेq वq चqर्यqतेq ।
35) चqर्यqतq आqग्निqपाqवqमाqनीभ्या॑ माग्निपावमाqनीभ्या᳚-ञ्चर्यते चर्यत आग्निपावमाqनीभ्या᳚म् ।
36) आqग्निqपाqवqमाqनीभ्याq-ङ्गारःअ॑पत्यq-ङ्गारःअ॑पत्य माग्निपावमाqनीभ्या॑ माग्निपावमाqनीभ्याq-ङ्गारःअ॑पत्यम् ।
36) आqग्निqपाqवqमाqनीभ्याqमित्या᳚ग्नि - पाqवqमाqनीभ्या᳚म् ।
37) गारःअ॑पत्यq मुपोपq गारःअ॑पत्यq-ङ्गारःअ॑पत्यq मुप॑ ।
37) गारःअ॑पत्यqमितिq गारःअ॑ - पqत्यqम् ।
38) उप॑ तिष्ठते तिष्ठतq उपोप॑ तिष्ठते ।
39) तिqष्ठqतेq पुqनाति॑ पुqनाति॑ तिष्ठते तिष्ठते पुqनाति॑ ।
40) पुqना त्येqवैव पुqनाति॑ पुqना त्येqव ।
41) एqवाग्नि मqग्नि मेqवै वाग्निम् ।
42) अqग्नि-म्पु॑नीqते पु॑नीqते᳚ ऽग्नि मqग्नि-म्पु॑नीqते ।
43) पुqनीqत आqत्मान॑ माqत्मान॑-म्पुनीqते पु॑नीqत आqत्मान᳚म् ।
44) आqत्मानq-न्द्वाभ्याq-न्द्वाभ्या॑ माqत्मान॑ माqत्मानq-न्द्वाभ्या᳚म् ।
45) द्वाभ्याq-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq द्वाभ्याq-न्द्वाभ्याq-म्प्रति॑ष्ठित्यै ।
46) प्रति॑ष्ठित्याq अग्ने ऽग्नेq प्रति॑ष्ठित्यैq प्रति॑ष्ठित्याq अग्ने᳚ ।
46) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
47) अग्ने॑ गृहपते गृहपqते ऽग्ने ऽग्ने॑ गृहपते ।
48) गृqहqपqतq इतीति॑ गृहपते गृहपतq इति॑ ।
48) गृqहqपqतq इति॑ गृह - पqतेq ।
49) इत्या॑ हाqहे तीत्या॑ह ।
50) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
॥ 28 ॥ (50/60)

1) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
1) यqथाqयqजुरिति॑ यथा - यqजुः ।
2) एqवैत देqत देqवै वैतत् ।
3) एqतच् छqत(ग्म्) शqत मेqत देqतच् छqतम् ।
4) शqत(ग्म्) हिमाq हिमा᳚-श्शqत(ग्म्) शqत(ग्म्) हिमाः᳚ ।
5) हिमाq इतीतिq हिमाq हिमाq इति॑ ।
6) इत्या॑ हाqहे तीत्या॑ह ।
7) आqहq शqत(ग्म्) शqत मा॑हाह शqतम् ।
8) शqत-न्त्वा᳚ त्वा शqत(ग्म्) शqत-न्त्वा᳚ ।
9) त्वाq हेqमqन्तान्. हे॑मqन्ता-न्त्वा᳚ त्वा हेमqन्तान् ।
10) हेqमqन्ता नि॑न्धिषीये न्धिषीय हेमqन्तान्. हे॑मqन्ता नि॑न्धिषीय ।
11) इqन्धिqषीqये तीती᳚न्धिषीये न्धिषीqये ति॑ ।
12) इतिq वाव वावे तीतिq वाव ।
13) वावैत देqतद् वाव वावैतत् ।
14) एqत दा॑हाहैqत देqत दा॑ह ।
15) आqहq पुqत्रस्य॑ पुqत्रस्या॑ हाह पुqत्रस्य॑ ।
16) पुqत्रस्यq नामq नाम॑ पुqत्रस्य॑ पुqत्रस्यq नाम॑ ।
17) नाम॑ गृह्णाति गृह्णातिq नामq नाम॑ गृह्णाति ।
18) गृqह्णाqत्यqन्नाqद म॑न्नाqद-ङ्गृ॑ह्णाति गृह्णात्यन्नाqदम् ।
19) अqन्नाqद मेqवैवान्नाqद म॑न्नाqद मेqव ।
19) अqन्नाqदमित्य॑न्न - अqदम् ।
20) एqवैन॑ मेन मेqवै वैन᳚म् ।
21) एqनq-ङ्कqरोqतिq कqरोq त्येqनq मेqनq-ङ्कqरोqतिq ।
22) कqरोqतिq ता-न्ता-ङ्क॑रोति करोतिq ताम् ।
23) ता माqशिष॑ माqशिषq-न्ता-न्ता माqशिष᳚म् ।
24) आqशिषq मा ऽऽशिष॑ माqशिषq मा ।
24) आqशिषqमित्या᳚ - शिष᳚म् ।
25) आ शा॑से शासq आ शा॑से ।
26) शाqसेq तन्त॑वेq तन्त॑वे शासे शासेq तन्त॑वे ।
27) तन्त॑वेq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq-न्तन्त॑वेq तन्त॑वेq ज्योति॑ष्मतीम् ।
28) ज्योति॑ष्मतीq मितीतिq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq मिति॑ ।
29) इति॑ ब्रूयाद् ब्रूयाq दितीति॑ ब्रूयात् ।
30) ब्रूqयाqद् यस्यq यस्य॑ ब्रूयाद् ब्रूयाqद् यस्य॑ ।
31) यस्य॑ पुqत्रः पुqत्रो यस्यq यस्य॑ पुqत्रः ।
32) पुqत्रो ऽजाqतो ऽजा॑तः पुqत्रः पुqत्रो ऽजा॑तः ।
33) अजा॑तq-स्स्या-थ्स्या दजाqतो ऽजा॑तq-स्स्यात् ।
34) स्या-त्ते॑जqस्वी ते॑जqस्वी स्या-थ्स्या-त्ते॑जqस्वी ।
35) तेqजq स्व्ये॑वैव ते॑जqस्वी ते॑जq स्व्ये॑व ।
36) एqवास्या᳚ स्यैqवै वास्य॑ ।
37) अqस्यq ब्रqह्मqवqर्चqसी ब्र॑ह्मवर्चqस्य॑ स्यास्य ब्रह्मवर्चqसी ।
38) ब्रqह्मqवqर्चqसी पुqत्रः पुqत्रो ब्र॑ह्मवर्चqसी ब्र॑ह्मवर्चqसी पुqत्रः ।
38) ब्रqह्मqवqर्चqसीति॑ ब्रह्म - वqर्चqसी ।
39) पुqत्रो जा॑यते जायते पुqत्रः पुqत्रो जा॑यते ।
40) जाqयqतेq ता-न्ता-ञ्जा॑यते जायतेq ताम् ।
41) ता माqशिष॑ माqशिषq-न्ता-न्ता माqशिष᳚म् ।
42) आqशिषq मा ऽऽशिष॑ माqशिषq मा ।
42) आqशिषqमित्या᳚ - शिष᳚म् ।
43) आ शा॑से शासq आ शा॑से ।
44) शाqसेq ऽमुष्मा॑ अqमुष्मै॑ शासे शासेq ऽमुष्मै᳚ ।
45) अqमुष्मैq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मती मqमुष्मा॑ अqमुष्मैq ज्योति॑ष्मतीम् ।
46) ज्योति॑ष्मतीq मितीतिq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq मिति॑ ।
47) इति॑ ब्रूयाद् ब्रूयाq दितीति॑ ब्रूयात् ।
48) ब्रूqयाqद् यस्यq यस्य॑ ब्रूयाद् ब्रूयाqद् यस्य॑ ।
49) यस्य॑ पुqत्रः पुqत्रो यस्यq यस्य॑ पुqत्रः ।
50) पुqत्रो जाqतो जाqतः पुqत्रः पुqत्रो जाqतः ।
॥ 29 ॥ (50/55)

1) जाqत-स्स्या-थ्स्याज् जाqतो जाqत-स्स्यात् ।
2) स्या-त्तेजq स्तेजq-स्स्या-थ्स्या-त्तेजः॑ ।
3) तेज॑ एqवैव तेजq स्तेज॑ एqव ।
4) एqवास्मि॑-न्नस्मि-न्नेqवै वास्मिन्न्॑ ।
5) अqस्मिq-न्ब्रqह्मqवqर्चqस-म्ब्र॑ह्मवर्चqस म॑स्मि-न्नस्मि-न्ब्रह्मवर्चqसम् ।
6) ब्रqह्मqवqर्चqस-न्द॑धाति दधाति ब्रह्मवर्चqस-म्ब्र॑ह्मवर्चqस-न्द॑धाति ।
6) ब्रqह्मqवqर्चqसमिति॑ ब्रह्म - वqर्चqसम् ।
7) दqधाqतिq यो यो द॑धाति दधातिq यः ।
8) यो वै वै यो यो वै ।
9) वै यqज्ञं ँयqज्ञं ँवै वै यqज्ञम् ।
10) यqज्ञ-म्प्रqयुज्य॑ प्रqयुज्य॑ यqज्ञं ँयqज्ञ-म्प्रqयुज्य॑ ।
11) प्रqयुज्यq न न प्रqयुज्य॑ प्रqयुज्यq न ।
11) प्रqयुज्येति॑ प्र - युज्य॑ ।
12) न वि॑मुqञ्चति॑ विमुqञ्चतिq न न वि॑मुqञ्चति॑ ।
13) विqमुqञ्च त्य॑प्रतिष्ठाqनो᳚ ऽप्रतिष्ठाqनो वि॑मुqञ्चति॑ विमुqञ्च त्य॑प्रतिष्ठाqनः ।
13) विqमुqञ्चतीति॑ वि - मुqञ्चति॑ ।
14) अqप्रqतिqष्ठाqनो वै वा अ॑प्रतिष्ठाqनो᳚ ऽप्रतिष्ठाqनो वै ।
14) अqप्रqतिqष्ठाqन इत्य॑प्रति - स्थाqनः ।
15) वै स स वै वै सः ।
16) स भ॑वति भवतिq स स भ॑वति ।
17) भqवqतिq कः को भ॑वति भवतिq कः ।
18) क स्त्वा᳚ त्वाq कः क स्त्वा᳚ ।
19) त्वाq युqनqक्तिq युqनqक्तिq त्वाq त्वाq युqनqक्तिq ।
20) युqनqक्तिq स स यु॑नक्ति युनक्तिq सः ।
21) स त्वा᳚ त्वाq स स त्वा᳚ ।
22) त्वाq वि वि त्वा᳚ त्वाq वि ।
23) वि मु॑ञ्चतु मुञ्चतुq वि वि मु॑ञ्चतु ।
24) मुqञ्चq त्वितीति॑ मुञ्चतु मुञ्चq त्विति॑ ।
25) इत्या॑ हाqहे तीत्या॑ह ।
26) आqहq प्रqजाप॑तिः प्रqजाप॑ति राहाह प्रqजाप॑तिः ।
27) प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै ।
27) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
28) वै कः को वै वै कः ।
29) कः प्रqजाप॑तिना प्रqजाप॑तिनाq कः कः प्रqजाप॑तिना ।
30) प्रqजाप॑ति नैqवैव प्रqजाप॑तिना प्रqजाप॑ति नैqव ।
30) प्रqजाप॑तिqनेति॑ प्रqजा - पqतिqनाq ।
31) एqवैन॑ मेन मेqवैवैन᳚म् ।
32) एqनqं ँयुqनक्ति॑ युqनक्त्ये॑न मेनं ँयुqनक्ति॑ ।
33) युqनक्ति॑ प्रqजाप॑तिना प्रqजाप॑तिना युqनक्ति॑ युqनक्ति॑ प्रqजाप॑तिना ।
34) प्रqजाप॑तिनाq वि वि प्रqजाप॑तिना प्रqजाप॑तिनाq वि ।
34) प्रqजाप॑तिqनेति॑ प्रqजा - पqतिqनाq ।
35) वि मु॑ञ्चति मुञ्चतिq वि वि मु॑ञ्चति ।
36) मुqञ्चqतिq प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यै मुञ्चति मुञ्चतिq प्रति॑ष्ठित्यै ।
37) प्रति॑ष्ठित्या ईश्वqर मी᳚श्वqर-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्या ईश्वqरम् ।
37) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
38) ईqश्वqरं ँवै वा ई᳚श्वqर मी᳚श्वqरं ँवै ।
39) वै व्रqतं ँव्रqतं ँवै वै व्रqतम् ।
40) व्रqत मवि॑सृष्टq मवि॑सृष्टं ँव्रqतं ँव्रqत मवि॑सृष्टम् ।
41) अवि॑सृष्ट-म्प्रqदहः॑ प्रqदहो ऽवि॑सृष्टq मवि॑सृष्ट-म्प्रqदहः॑ ।
41) अवि॑सृष्टqमित्यवि॑ - सृqष्टqम् ।
42) प्रqदहो ऽग्ने ऽग्ने᳚ प्रqदहः॑ प्रqदहो ऽग्ने᳚ ।
42) प्रqदहq इति॑ प्र - दहः॑ ।
43) अग्ने᳚ व्रतपते व्रतपqते ऽग्ने ऽग्ने᳚ व्रतपते ।
44) व्रqतqपqतेq व्रqतं ँव्रqतं ँव्र॑तपते व्रतपते व्रqतम् ।
44) व्रqतqपqतq इति॑ व्रत - पqतेq ।
45) व्रqत म॑चारिष मचारिषं ँव्रqतं ँव्रqत म॑चारिषम् ।
46) अqचाqरिqषq मिती त्य॑चारिष मचारिषq मिति॑ ।
47) इत्या॑ हाqहे तीत्या॑ह ।
48) आqहq व्रqतं ँव्रqत मा॑हाह व्रqतम् ।
49) व्रqत मेqवैव व्रqतं ँव्रqत मेqव ।
50) एqव वि व्ये॑वैव वि ।
॥ 30 ॥ (50/61)

1) वि सृ॑जते सृजतेq वि वि सृ॑जते ।
2) सृqजqतेq शान्त्यैq शान्त्यै॑ सृजते सृजतेq शान्त्यै᳚ ।
3) शान्त्याq अप्र॑दाहाqया प्र॑दाहायq शान्त्यैq शान्त्याq अप्र॑दाहाय ।
4) अप्र॑दाहायq पराqङ् पराq ङप्र॑दाहाqया प्र॑दाहायq पराङ्॑ ।
4) अप्र॑दाहाqयेत्यप्र॑ - दाqहाqयq ।
5) पराqङ्. वाव वाव पराqङ् पराqङ्. वाव ।
6) वाव यqज्ञो यqज्ञो वाव वाव यqज्ञः ।
7) यqज्ञ ए᳚त्येति यqज्ञो यqज्ञ ए॑ति ।
8) एqतिq न नैत्ये॑तिq न ।
9) न नि नि न न नि ।
10) नि व॑र्तते वर्ततेq नि नि व॑र्तते ।
11) वqर्तqतेq पुनqः पुन॑र् वर्तते वर्ततेq पुनः॑ ।
12) पुनqर् यो यः पुनqः पुनqर् यः ।
13) यो वै वै यो यो वै ।
14) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
15) यqज्ञस्य॑ पुनरालqम्भ-म्पु॑नरालqम्भं ँयqज्ञस्य॑ यqज्ञस्य॑ पुनरालqम्भम् ।
16) पुqनqराqलqम्भं ँविqद्वान्. विqद्वा-न्पु॑नरालqम्भ-म्पु॑नरालqम्भं ँविqद्वान् ।
16) पुqनqराqलqम्भमिति॑ पुनः - आqलqम्भम् ।
17) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
18) यज॑तेq त-न्तं ँयज॑तेq यज॑तेq तम् ।
19) त मqभ्य॑भि त-न्त मqभि ।
20) अqभि नि न्या᳚(1q)भ्य॑भि नि ।
21) नि व॑र्तते वर्ततेq नि नि व॑र्तते ।
22) वqर्तqतेq यqज्ञो यqज्ञो व॑र्तते वर्तते यqज्ञः ।
23) यqज्ञो ब॑भूव बभूव यqज्ञो यqज्ञो ब॑भूव ।
24) बqभूqवq स स ब॑भूव बभूवq सः ।
25) स आ स स आ ।
26) आ ब॑भूव बभूqवा ब॑भूव ।
27) बqभूqवे तीति॑ बभूव बभूqवे ति॑ ।
28) इत्या॑ हाqहे तीत्या॑ह ।
29) आqहैqष एqष आ॑हा हैqषः ।
30) एqष वै वा एqष एqष वै ।
31) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
32) यqज्ञस्य॑ पुनरालqम्भः पु॑नरालqम्भो यqज्ञस्य॑ यqज्ञस्य॑ पुनरालqम्भः ।
33) पुqनqराqलqम्भ स्तेनq तेन॑ पुनरालqम्भः पु॑नरालqम्भ स्तेन॑ ।
33) पुqनqराqलqम्भ इति॑ पुनः - आqलqम्भः ।
34) तेनैq वैव तेनq तेनैqव ।
35) एqवैन॑ मेन मेqवै वैन᳚म् ।
36) एqनq-म्पुनqः पुन॑ रेन मेनq-म्पुनः॑ ।
37) पुनq रा पुनqः पुनq रा ।
38) आ ल॑भते लभतq आ ल॑भते ।
39) लqभqते ऽन॑वरुqद्धा ऽन॑वरुद्धा लभते लभqते ऽन॑वरुद्धा ।
40) अन॑वरुद्धाq वै वा अन॑वरुqद्धा ऽन॑वरुद्धाq वै ।
40) अन॑वरुqद्धेत्यन॑व - रुqद्धाq ।
41) वा एqत स्यैqतस्यq वै वा एqतस्य॑ ।
42) एqतस्य॑ विqरा-ड्विqरा डेqत स्यैqतस्य॑ विqराट् ।
43) विqराड् यो यो विqरा-ड्विqराड् यः ।
43) विqराडिति॑ वि - राट् ।
44) य आहि॑ताग्निq राहि॑ताग्निqर् यो य आहि॑ताग्निः ।
45) आहि॑ताग्निq-स्स-न्थ्स-न्नाहि॑ताग्निq राहि॑ताग्निq-स्सन्न् ।
45) आहि॑ताग्निqरित्याहि॑त - अqग्निqः ।
46) स-न्न॑सqभो॑ ऽसqभ-स्स-न्थ्स-न्न॑सqभः ।
47) अqसqभः पqशवः॑ पqशवो॑ ऽसqभो॑ ऽसqभः पqशवः॑ ।
48) पqशवqः खलुq खलु॑ पqशवः॑ पqशवqः खलु॑ ।
49) खलुq वै वै खलुq खलुq वै ।
50) वै ब्रा᳚ह्मqणस्य॑ ब्राह्मqणस्यq वै वै ब्रा᳚ह्मqणस्य॑ ।
51) ब्राqह्मqणस्य॑ सqभा सqभा ब्रा᳚ह्मqणस्य॑ ब्राह्मqणस्य॑ सqभा ।
52) सqभेष्ट्वे ष्ट्वा सqभा सqभेष्ट्वा ।
53) इqष्ट्वा प्राङ् प्रा ङिqष्ट्वे ष्ट्वा प्राङ् ।
54) प्रा ङुqत्क्रम्योq त्क्रम्यq प्राङ् प्रा ङुqत्क्रम्य॑ ।
55) उqत्क्रम्य॑ ब्रूयाद् ब्रूया दुqत्क्रम्योq त्क्रम्य॑ ब्रूयात् ।
55) उqत्क्रम्येत्यु॑त् - क्रम्य॑ ।
56) ब्रूqयाqद् गोमाq-न्गोमा᳚-न्ब्रूयाद् ब्रूयाqद् गोमान्॑ ।
57) गोमा(ग्म्)॑ अग्ने ऽग्नेq गोमाq-न्गोमा(ग्म्)॑ अग्ने ।
57) गोमाqनितिq गो - माqन् ।
58) अqग्ने ऽवि॑माq(ग्म्)q अवि॑मा(ग्म्) अग्नेq ऽग्ने ऽवि॑मान् ।
59) अवि॑मा(ग्म्) अqश्व्य॑ श्व्यवि॑माq(ग्म्)q अवि॑मा(ग्म्) अqश्वी ।
59) अवि॑माqनित्यवि॑ - माqन् ।
60) अqश्वी यqज्ञो यqज्ञो᳚(1q) ऽश्व्य॑श्वी यqज्ञः ।
61) यqज्ञ इतीति॑ यqज्ञो यqज्ञ इति॑ ।
62) इत्यवावे तीत्यव॑ ।
63) अव॑ सqभा(ग्म्) सqभा मवाव॑ सqभाम् ।
64) सqभा(ग्म्) रुqन्धे रुqन्धे सqभा(ग्म्) सqभा(ग्म्) रुqन्धे ।
65) रुqन्धे प्र प्र रुqन्धे रुqन्धे प्र ।
66) प्र सqहस्र(ग्म्)॑ सqहस्रq-म्प्र प्र सqहस्र᳚म् ।
67) सqहस्र॑-म्पqशू-न्पqशू-न्थ्सqहस्र(ग्म्)॑ सqहस्र॑-म्पqशून् ।
68) पqशू ना᳚प्नो त्याप्नोति पqशू-न्पqशू ना᳚प्नोति ।
69) आqप्नोqत्या ऽऽप्नो᳚ त्याप्नोqत्या ।
70) आ ऽस्याqस्या ऽस्य॑ ।
71) अqस्यq प्रqजाया᳚-म्प्रqजाया॑ मस्यास्य प्रqजाया᳚म् ।
72) प्रqजायां᳚ ँवाqजी वाqजी प्रqजाया᳚-म्प्रqजायां᳚ ँवाqजी ।
72) प्रqजायाqमिति॑ प्र - जाया᳚म् ।
73) वाqजी जा॑यते जायते वाqजी वाqजी जा॑यते ।
74) जाqयqतq इति॑ जायते ।
॥ 31 ॥ (74/84)
॥ अ. 6 ॥

1) देव॑ सवित-स्सवितqर् देवq देव॑ सवितः ।
2) सqविqतqः प्र प्र स॑वित-स्सवितqः प्र ।
3) प्र सु॑व सुवq प्र प्र सु॑व ।
4) सुqवq यqज्ञं ँयqज्ञ(ग्म्) सु॑व सुव यqज्ञम् ।
5) यqज्ञ-म्प्र प्र यqज्ञं ँयqज्ञ-म्प्र ।
6) प्र सु॑व सुवq प्र प्र सु॑व ।
7) सुqवq यqज्ञप॑तिं ँयqज्ञप॑ति(ग्म्) सुव सुव यqज्ञप॑तिम् ।
8) यqज्ञप॑तिq-म्भगा॑यq भगा॑य यqज्ञप॑तिं ँयqज्ञप॑तिq-म्भगा॑य ।
8) यqज्ञप॑तिqमिति॑ यqज्ञ - पqतिqम् ।
9) भगा॑य दिqव्यो दिqव्यो भगा॑यq भगा॑य दिqव्यः ।
10) दिqव्यो ग॑न्धqर्वो ग॑न्धqर्वो दिqव्यो दिqव्यो ग॑न्धqर्वः ।
11) गqन्धqर्व इति॑ गन्धqर्वः ।
12) केqतqपूः केतq-ङ्केत॑-ङ्केतqपूः के॑तqपूः केत᳚म् ।
12) केqतqपूरिति॑ केत - पूः ।
13) केत॑न्नो नqः केतq-ङ्केत॑न्नः ।
14) नqः पुqनाqतुq पुqनाqतुq नोq नqः पुqनाqतुq ।
15) पुqनाqतुq वाqचो वाqचः पु॑नातु पुनातु वाqचः ।
16) वाqच स्पतिqष् पति॑र् वाqचो वाqच स्पतिः॑ ।
17) पतिqर् वाचqं ँवाचq-म्पतिqष् पतिqर् वाच᳚म् ।
18) वाच॑ मqद्याद्य वाचqं ँवाच॑ मqद्य ।
19) अqद्य स्व॑दाति स्वदा त्यqद्याद्य स्व॑दाति ।
20) स्वqदाqतिq नोq नq-स्स्वqदाqतिq स्वqदाqतिq नqः ।
21) नq इति॑ नः ।
22) इन्द्र॑स्यq वज्रोq वज्रq इन्द्रqस्ये न्द्र॑स्यq वज्रः॑ ।
23) वज्रो᳚ ऽस्यसिq वज्रोq वज्रो॑ ऽसि ।
24) अqसिq वार्त्र॑घ्नोq वार्त्र॑घ्नो ऽस्यसिq वार्त्र॑घ्नः ।
25) वार्त्र॑घ्नq स्त्वयाq त्वयाq वार्त्र॑घ्नोq वार्त्र॑घ्नq स्त्वया᳚ ।
25) वार्त्र॑घ्नq इतिq वार्त्र॑ - घ्नqः ।
26) त्वयाq ऽय मqय-न्त्वयाq त्वयाq ऽयम् ।
27) अqयं ँवृqत्रं ँवृqत्र मqय मqयं ँवृqत्रम् ।
28) वृqत्रं ँव॑द्ध्याद् वद्ध्याद् वृqत्रं ँवृqत्रं ँव॑द्ध्यात् ।
29) वqद्ध्याqदिति॑ वद्ध्यात् ।
30) वाज॑स्यq नु नु वाज॑स्यq वाज॑स्यq नु ।
31) नु प्र॑सqवे प्र॑सqवे नु नु प्र॑सqवे ।
32) प्रqसqवे माqतर॑-म्माqतर॑-म्प्रसqवे प्र॑सqवे माqतर᳚म् ।
32) प्रqसqव इति॑ प्र - सqवे ।
33) माqतर॑-म्मqही-म्मqही-म्माqतर॑-म्माqतर॑-म्मqहीम् ।
34) मqही मदि॑तिq मदि॑ति-म्मqही-म्मqही मदि॑तिम् ।
35) अदि॑तिq-न्नामq नामादि॑तिq मदि॑तिq-न्नाम॑ ।
36) नामq वच॑साq वच॑साq नामq नामq वच॑सा ।
37) वच॑सा करामहे करामहेq वच॑साq वच॑सा करामहे ।
38) कqराqमqहq इति॑ करामहे ।
39) यस्या॑ मिqद मिqदं ँयस्याqं ँयस्या॑ मिqदम् ।
40) इqदं ँविश्वqं ँविश्व॑ मिqद मिqदं ँविश्व᳚म् ।
41) विश्वq-म्भुव॑नq-म्भुव॑नqं ँविश्वqं ँविश्वq-म्भुव॑नम् ।
42) भुव॑न माविqवेशा॑ विqवेशq भुव॑नq-म्भुव॑न माविqवेश॑ ।
43) आqविqवेशq तस्याq-न्तस्या॑ माविqवेशा॑ विqवेशq तस्या᳚म् ।
43) आqविqवेशेत्या᳚ - विqवेश॑ ।
44) तस्या᳚-न्नो नqस्तस्याq-न्तस्या᳚-न्नः ।
45) नोq देqवो देqवो नो॑ नो देqवः ।
46) देqव-स्स॑विqता स॑विqता देqवो देqव-स्स॑विqता ।
47) सqविqता धर्मq धर्म॑ सविqता स॑विqता धर्म॑ ।
48) धर्म॑ साविष-थ्साविषqद् धर्मq धर्म॑ साविषत् ।
49) साqविqषqदिति॑ साविषत् ।
50) अqफ्स्व॑न्त रqन्त रqफ्स्वा᳚(1q)फ्स्व॑न्तः ।
50) अqफ्स्वित्य॑प् - सु ।
॥ 32 ॥ (50/56)

1) अqन्त रqमृत॑ मqमृत॑ मqन्त रqन्त रqमृत᳚म् ।
2) अqमृत॑ मqफ्स्वा᳚(1q)फ्स्व॑मृत॑ मqमृत॑ मqफ्सु ।
3) अqफ्सु भे॑षqज-म्भे॑षqज मqफ्स्व॑फ्सु भे॑षqजम् ।
3) अqफ्स्वित्य॑प् - सु ।
4) भेqषqज मqपा मqपा-म्भे॑षqज-म्भे॑षqज मqपाम् ।
5) अqपा मुqतोतापा मqपा मुqत ।
6) उqत प्रश॑स्तिषुq प्रश॑स्तिषूqतोत प्रश॑स्तिषु ।
7) प्रश॑स्तिq ष्वश्वाq अश्वाqः प्रश॑स्तिषुq प्रश॑स्तिq ष्वश्वाः᳚ ।
7) प्रश॑स्तिqष्वितिq प्र - शqस्तिqषुq ।
8) अश्वा॑ भवथ भवqथाश्वाq अश्वा॑ भवथ ।
9) भqवqथq वाqजिqनोq वाqजिqनोq भqवqथq भqवqथq वाqजिqनqः ।
10) वाqजिqनq इति॑ वाजिनः ।
11) वाqयुर् वा॑ वा वाqयुर् वाqयुर् वा᳚ ।
12) वाq त्वाq त्वाq वाq वाq त्वाq ।
13) त्वाq मनुqर् मनु॑ स्त्वा त्वाq मनुः॑ ।
14) मनु॑र् वा वाq मनुqर् मनु॑र् वा ।
15) वाq त्वाq त्वाq वाq वाq त्वाq ।
16) त्वाq गqन्धqर्वा ग॑न्धqर्वा स्त्वा᳚ त्वा गन्धqर्वाः ।
17) गqन्धqर्वा-स्सqप्तवि(ग्म्)॑शति-स्सqप्तवि(ग्म्)॑शतिर् गन्धqर्वा ग॑न्धqर्वा-स्सqप्तवि(ग्म्)॑शतिः ।
18) सqप्तवि(ग्म्)॑शतिqरिति॑ सqप्त - विq(ग्म्)qशqतिqः ।
19) ते अग्रेq अग्रेq ते ते अग्रे᳚ ।
20) अग्रेq अश्वq मश्वq मग्रेq अग्रेq अश्व᳚म् ।
21) अश्व॑ मायुञ्ज-न्नायुञ्जq-न्नश्वq मश्व॑ मायुञ्जन्न् ।
22) आqयुqञ्जq-न्ते त आ॑युञ्ज-न्नायुञ्जq-न्ते ।
23) ते अ॑स्मि-न्नस्मिq-न्ते ते अ॑स्मिन्न् ।
24) अqस्मिqन् जqव-ञ्जqव म॑स्मि-न्नस्मिन् जqवम् ।
25) जqव मा जqव-ञ्जqव मा ।
26) आ ऽद॑धु रदधुqरा ऽद॑धुः ।
27) अqदqधुq रित्य॑दधुः ।
28) अपा᳚-न्नपा-न्नपाqदपाq मपा᳚-न्नपात् ।
29) नqपाq दाqशुqहेqमq-न्नाqशुqहेqमq-न्नqपाq-न्नqपाq दाqशुqहेqमqन्न् ।
30) आqशुqहेqमqन्q. यो य आ॑शुहेम-न्नाशुहेमqन्q. यः ।
30) आqशुqहेqमqन्नित्या॑शु - हेqमqन्न् ।
31) य ऊqर्मि रूqर्मिर् यो य ऊqर्मिः ।
32) ऊqर्मिः कqकुद्मा᳚न् कqकुद्मा॑ नूqर्मि रूqर्मिः कqकुद्मान्॑ ।
33) कqकुद्माq-न्प्रतू᳚र्तिqः प्रतू᳚र्तिः कqकुद्मा᳚न् कqकुद्माq-न्प्रतू᳚र्तिः ।
33) कqकुद्माqनिति॑ कqकुत् - माqन् ।
34) प्रतू᳚र्तिर् वाजqसात॑मो वाजqसात॑मqः प्रतू᳚र्तिqः प्रतू᳚र्तिर् वाजqसात॑मः ।
34) प्रतू᳚र्तिqरितिq प्र - तूqर्तिqः ।
35) वाqजqसात॑मq स्तेनq तेन॑ वाजqसात॑मो वाजqसात॑मq स्तेन॑ ।
35) वाqजqसात॑मq इति॑ वाज - सात॑मः ।
36) तेनाqय मqय-न्तेनq तेनाqयम् ।
37) अqयं ँवाजqं ँवाज॑ मqय मqयं ँवाज᳚म् ।
38) वाज(ग्म्)॑ से-थ्सेqद् वाजqं ँवाज(ग्म्)॑ सेत् ।
39) सेqदिति॑ सेत् ।
40) विष्णोqः क्रमqः क्रमोq विष्णोqर् विष्णोqः क्रमः॑ ।
41) क्रमो᳚ ऽस्यसिq क्रमqः क्रमो॑ ऽसि ।
42) अqसिq विष्णोqर् विष्णो॑ रस्यसिq विष्णोः᳚ ।
43) विष्णोः᳚ क्राqन्त-ङ्क्राqन्तं ँविष्णोqर् विष्णोः᳚ क्राqन्तम् ।
44) क्राqन्त म॑स्यसि क्राqन्त-ङ्क्राqन्त म॑सि ।
45) अqसिq विष्णोqर् विष्णो॑ रस्यसिq विष्णोः᳚ ।
46) विष्णोqर् विक्रा᳚न्तqं ँविक्रा᳚न्तqं ँविष्णोqर् विष्णोqर् विक्रा᳚न्तम् ।
47) विक्रा᳚न्त मस्यसिq विक्रा᳚न्तqं ँविक्रा᳚न्त मसि ।
47) विक्रा᳚न्तqमितिq वि - क्राqन्तqम् ।
48) अqस्यqङ्का वqङ्का व॑स्य स्यqङ्कौ ।
49) अqङ्कौ न्यqङ्कौ न्यqङ्का वqङ्का वqङ्कौ न्यqङ्कौ ।
50) न्यqङ्का वqभितो॑ अqभितो᳚ न्यqङ्कौ न्यqङ्का वqभितः॑ ।
50) न्यqङ्काविति॑ नि - अqङ्कौ ।
51) अqभितोq रथq(ग्म्)q रथ॑ मqभितो॑ अqभितोq रथ᳚म् ।
52) रथqं ँयौ यौ रथq(ग्म्)q रथqं ँयौ ।
53) यौ ध्वाqन्त-न्ध्वाqन्तं ँयौ यौ ध्वाqन्तम् ।
54) ध्वाqन्तं ँवा॑ताqग्रं ँवा॑ताqग्र-न्ध्वाqन्त-न्ध्वाqन्तं ँवा॑ताqग्रम् ।
55) वाqताqग्र मन्वनु॑ वाताqग्रं ँवा॑ताqग्र मनु॑ ।
55) वाqताqग्रमिति॑ वात - अqग्रम् ।
56) अनु॑ सqञ्चर॑न्तौ सqञ्चर॑न्ताq वन्वनु॑ सqञ्चर॑न्तौ ।
57) सqञ्चर॑न्तौ दूqरेहे॑तिर् दूqरेहे॑ति-स्सqञ्चर॑न्तौ सqञ्चर॑न्तौ दूqरेहे॑तिः ।
57) सqञ्चर॑न्ताqविति॑ सं - चर॑न्तौ ।
58) दूqरेहे॑ति रिन्द्रिqयावा॑ निन्द्रिqयावा᳚-न्दूqरेहे॑तिर् दूqरेहे॑ति रिन्द्रिqयावान्॑ ।
58) दूqरेहे॑तिqरिति॑ दूqरे - हेqतिqः ।
59) इqन्द्रिqयावा᳚-न्पतqत्री प॑तqत्री न्द्रिqयावा॑ निन्द्रिqयावा᳚-न्पतqत्री ।
59) इqन्द्रिqयावाqनिती᳚न्द्रिqय - वाqन् ।
60) पqतqत्री ते ते प॑तqत्री प॑तqत्री ते ।
61) ते नो॑ नqस्ते ते नः॑ ।
62) नोq ऽग्नयो॑ अqग्नयो॑ नो नोq ऽग्नयः॑ ।
63) अqग्नयqः पप्र॑यqः पप्र॑यो अqग्नयोq ऽग्नयqः पप्र॑यः ।
64) पप्र॑यः पारयन्तु पारयन्तुq पप्र॑यqः पप्र॑यः पारयन्तु ।
65) पाqरqयqन्त्विति॑ पारयन्तु ।
॥ 33 ॥ (65/77)
॥ अ. 7 ॥

1) देqवस्याqह मqह-न्देqवस्य॑ देqवस्याqहम् ।
2) अqह(ग्म्) स॑विqतु-स्स॑विqतु रqह मqह(ग्म्) स॑विqतुः ।
3) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
4) प्रqसqवे बृहqस्पति॑नाq बृहqस्पति॑ना प्रसqवे प्र॑सqवे बृहqस्पति॑ना ।
4) प्रqसqव इति॑ प्र - सqवे ।
5) बृहqस्पति॑ना वाजqजिता॑ वाजqजिताq बृहqस्पति॑नाq बृहqस्पति॑ना वाजqजिता᳚ ।
6) वाqजqजिताq वाजqं ँवाजं॑ ँवाजqजिता॑ वाजqजिताq वाज᳚म् ।
6) वाqजqजितेति॑ वाज - जिता᳚ ।
7) वाज॑-ञ्जेष-ञ्जेषqं ँवाजqं ँवाज॑-ञ्जेषम् ।
8) जेqषq-न्देqवस्य॑ देqवस्य॑ जेष-ञ्जेष-न्देqवस्य॑ ।
9) देqवस्याqह मqह-न्देqवस्य॑ देqवस्याqहम् ।
10) अqह(ग्म्) स॑विqतु-स्स॑विqतु रqह मqह(ग्म्) स॑विqतुः ।
11) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
12) प्रqसqवे बृहqस्पति॑नाq बृहqस्पति॑ना प्रसqवे प्र॑सqवे बृहqस्पति॑ना ।
12) प्रqसqव इति॑ प्र - सqवे ।
13) बृहqस्पति॑ना वाजqजिता॑ वाजqजिताq बृहqस्पति॑नाq बृहqस्पति॑ना वाजqजिता᳚ ।
14) वाqजqजिताq वर्.षि॑ष्ठqं ँवर्.षि॑ष्ठं ँवाजqजिता॑ वाजqजिताq वर्.षि॑ष्ठम् ।
14) वाqजqजितेति॑ वाज - जिता᳚ ।
15) वर्.षि॑ष्ठq-न्नाकq-न्नाकqं ँवर्.षि॑ष्ठqं ँवर्.षि॑ष्ठq-न्नाक᳚म् ।
16) नाक(ग्म्)॑ रुहेय(ग्म्) रुहेयq-न्नाकq-न्नाक(ग्म्)॑ रुहेयम् ।
17) रुqहेqयq मिन्द्राqये न्द्रा॑य रुहेय(ग्म्) रुहेयq मिन्द्रा॑य ।
18) इन्द्रा॑यq वाचqं ँवाचq मिन्द्राqये न्द्रा॑यq वाच᳚म् ।
19) वाचं॑ ँवदत वदतq वाचqं ँवाचं॑ ँवदत ।
20) वqदqते न्द्रq मिन्द्रं॑ ँवदत वदqते न्द्र᳚म् ।
21) इन्द्रqं ँवाजqं ँवाजq मिन्द्रq मिन्द्रqं ँवाज᳚म् ।
22) वाज॑-ञ्जापयत जापयतq वाजqं ँवाज॑-ञ्जापयत ।
23) जाqपqयqते न्द्रq इन्द्रो॑ जापयत जापयqते न्द्रः॑ ।
24) इन्द्रोq वाजqं ँवाजq मिन्द्रq इन्द्रोq वाज᳚म् ।
25) वाज॑ मजयि दजयिqद् वाजqं ँवाज॑ मजयित् ।
26) अqजqयqदित्य॑जयित् ।
27) अश्वा॑जनि वाजिनि वाजिq न्यश्वा॑जq न्यश्वा॑जनि वाजिनि ।
27) अश्वा॑जqनीत्यश्व॑ - अqजqनिq ।
28) वाqजिqनिq वाजे॑षुq वाजे॑षु वाजिनि वाजिनिq वाजे॑षु ।
29) वाजे॑षु वाजिनीqवति॑ वाजिनीqवतिq वाजे॑षुq वाजे॑षु वाजिनीqवति॑ ।
30) वाqजिqनीqव त्यश्वाq नश्वान्॑. वाजिनीqवति॑ वाजिनीqव त्यश्वान्॑ ।
30) वाqजिqनीqवqतीति॑ वाजिनी - वqतिq ।
31) अश्वा᳚-न्थ्सqमथ्सु॑ सqमथ्स्वश्वाq नश्वा᳚-न्थ्सqमथ्सु॑ ।
32) सqमथ्सु॑ वाजय वाजय सqमथ्सु॑ सqमथ्सु॑ वाजय ।
32) सqमथ्स्विति॑ सqमत् - सुq ।
33) वाqजqयेति॑ वाजय ।
34) अर्वा᳚ ऽस्यqस्यर्वा ऽर्वा॑ ऽसि ।
35) अqसिq सप्तिq-स्सप्ति॑ रस्यसिq सप्तिः॑ ।
36) सप्ति॑ रस्यसिq सप्तिq-स्सप्ति॑ रसि ।
37) अqसिq वाqजी वाqज्य॑ स्यसि वाqजी ।
38) वाqज्य॑ स्यसि वाqजी वाqज्य॑सि ।
39) अqसिq वाजि॑नोq वाजि॑नो ऽस्यसिq वाजि॑नः ।
40) वाजि॑नोq वाजqं ँवाजqं ँवाजि॑नोq वाजि॑नोq वाज᳚म् ।
41) वाज॑-न्धावत धावतq वाजqं ँवाज॑-न्धावत ।
42) धाqवqतq मqरुता᳚-म्मqरुता᳚-न्धावत धावत मqरुता᳚म् ।
43) मqरुता᳚-म्प्रसqवे प्र॑सqवे मqरुता᳚-म्मqरुता᳚-म्प्रसqवे ।
44) प्रqसqवे ज॑यत जयत प्रसqवे प्र॑सqवे ज॑यत ।
44) प्रqसqव इति॑ प्र - सqवे ।
45) जqयqतq वि वि ज॑यत जयतq वि ।
46) वि योज॑नाq योज॑नाq वि वि योज॑ना ।
47) योज॑ना मिमीद्ध्व-म्मिमीद्ध्वqं ँयोज॑नाq योज॑ना मिमीद्ध्वम् ।
48) मिqमीqद्ध्वq मद्ध्व॑नोq अद्ध्व॑नो मिमीद्ध्व-म्मिमीद्ध्वq मद्ध्व॑नः ।
49) अद्ध्व॑न-स्स्कभ्नीत स्कभ्नीqता द्ध्व॑नोq अद्ध्व॑न-स्स्कभ्नीत ।
50) स्कqभ्नीqतq काष्ठाq-ङ्काष्ठा(ग्ग्)॑ स्कभ्नीत स्कभ्नीतq काष्ठा᳚म् ।
॥ 34 ॥ (50/58)

1) काष्ठा᳚-ङ्गच्छत गच्छतq काष्ठाq-ङ्काष्ठा᳚-ङ्गच्छत ।
2) गqच्छqतq वाजे॑वाजेq वाजे॑वाजे गच्छत गच्छतq वाजे॑वाजे ।
3) वाजे॑वाजे ऽवतावतq वाजे॑वाजेq वाजे॑वाजे ऽवत ।
3) वाजे॑वाजq इतिq वाजे᳚ - वाqजेq ।
4) अqवqतq वाqजिqनोq वाqजिqनोq ऽवqताqवqतq वाqजिqनqः ।
5) वाqजिqनोq नोq नोq वाqजिqनोq वाqजिqनोq नqः ।
6) नोq धने॑षुq धने॑षु नो नोq धने॑षु ।
7) धने॑षु विप्रा विप्राq धने॑षुq धने॑षु विप्राः ।
8) विqप्राq अqमृqताq अqमृqताq विqप्राq विqप्राq अqमृqताqः ।
9) अqमृqताq ऋqतqज्ञाq ऋqतqज्ञाq अqमृqताq अqमृqताq ऋqतqज्ञाqः ।
10) ऋqतqज्ञाq इत्यृ॑त - ज्ञाqः ।
11) अqस्य मद्ध्वोq मद्ध्वो॑ अqस्यास्य मद्ध्वः॑ ।
12) मद्ध्वः॑ पिबत पिबतq मद्ध्वोq मद्ध्वः॑ पिबत ।
13) पिqबqतq माqदय॑द्ध्व-म्माqदय॑द्ध्व-म्पिबत पिबत माqदय॑द्ध्वम् ।
14) माqदय॑द्ध्व-न्तृqप्तास्तृqप्ता माqदय॑द्ध्व-म्माqदय॑द्ध्व-न्तृqप्ताः ।
15) तृqप्ता या॑त यात तृqप्ता स्तृqप्ता या॑त ।
16) याqतq पqथिभिः॑ पqथिभि॑र् यात यात पqथिभिः॑ ।
17) पqथिभि॑र् देवqयानै᳚र् देवqयानैः᳚ पqथिभिः॑ पqथिभि॑र् देवqयानैः᳚ ।
17) पqथिभिqरिति॑ पqथि - भिqः ।
18) देqवqयानैqरिति॑ देव - यानैः᳚ ।
19) ते नो॑ नq स्ते ते नः॑ ।
20) नोq अर्व॑न्तोq अर्व॑न्तो नो नोq अर्व॑न्तः ।
21) अर्व॑न्तो हवनqश्रुतो॑ हवनqश्रुतोq अर्व॑न्तोq अर्व॑न्तो हवनqश्रुतः॑ ।
22) हqवqनqश्रुतोq हवq(ग्म्)q हव(ग्म्)॑ हवनqश्रुतो॑ हवनqश्रुतोq हव᳚म् ।
22) हqवqनqश्रुतq इति॑ हवन - श्रुतः॑ ।
23) हवqं ँविश्वेq विश्वेq हवq(ग्म्)q हवqं ँविश्वे᳚ ।
24) विश्वे॑ शृण्वन्तु शृण्वन्तुq विश्वेq विश्वे॑ शृण्वन्तु ।
25) शृqण्वqन्तुq वाqजिनो॑ वाqजिन॑-श्शृण्वन्तु शृण्वन्तु वाqजिनः॑ ।
26) वाqजिनq इति॑ वाqजिनः॑ ।
27) मिqतद्र॑व-स्सहस्रqसा-स्स॑हस्रqसा मिqतद्र॑वो मिqतद्र॑व-स्सहस्रqसाः ।
27) मिqतद्र॑वq इति॑ मिqत - द्रqवqः ।
28) सqहqस्रqसा मेqधसा॑ता मेqधसा॑ता सहस्रqसा-स्स॑हस्रqसा मेqधसा॑ता ।
28) सqहqस्रqसा इति॑ सहस्र - साः ।
29) मेqधसा॑ता सनिqष्यव॑-स्सनिqष्यवो॑ मेqधसा॑ता मेqधसा॑ता सनिqष्यवः॑ ।
29) मेqधसाqतेति॑ मेqध - साqताq ।
30) सqनिqष्यवq इति॑ सनिqष्यवः॑ ।
31) मqहो ये ये मqहो मqहो ये ।
32) ये रत्नq(ग्म्)q रत्नqं ँये ये रत्न᳚म् ।
33) रत्न(ग्म्)॑ समिqथेषु॑ समिqथेषुq रत्नq(ग्म्)q रत्न(ग्म्)॑ समिqथेषु॑ ।
34) सqमिqथेषु॑ जभ्रिqरे ज॑भ्रिqरे स॑मिqथेषु॑ समिqथेषु॑ जभ्रिqरे ।
34) सqमिqथेष्विति॑ सं - इqथेषु॑ ।
35) जqभ्रिqरे श(ग्म्) श-ञ्ज॑भ्रिqरे ज॑भ्रिqरे शम् ।
36) शन्नो॑ नq-श्श(ग्म्) शन्नः॑ ।
37) नोq भqवqन्तुq भqवqन्तुq नोq नोq भqवqन्तुq ।
38) भqवqन्तुq वाqजिनो॑ वाqजिनो॑ भवन्तु भवन्तु वाqजिनः॑ ।
39) वाqजिनोq हवे॑षुq हवे॑षु वाqजिनो॑ वाqजिनोq हवे॑षु ।
40) हवेqष्वितिq हवे॑षु ।
41) देqवता॑ता मिqतद्र॑वो मिqतद्र॑वो देqवता॑ता देqवता॑ता मिqतद्र॑वः ।
41) देqवताqतेति॑ देqव - ताqताq ।
42) मिqतद्र॑व-स्स्वqर्का-स्स्वqर्का मिqतद्र॑वो मिqतद्र॑व-स्स्वqर्काः ।
42) मिqतद्र॑वq इति॑ मिqत - द्रqवqः ।
43) स्वqर्का इति॑ सु - अqर्काः ।
44) जqम्भयqन्तो ऽहिq महि॑-ञ्जqम्भय॑न्तो जqम्भयqन्तो ऽहि᳚म् ।
45) अहिqं ँवृकqं ँवृकq महिq महिqं ँवृक᳚म् ।
46) वृकq(ग्म्)q रक्षा(ग्म्)॑सिq रक्षा(ग्म्)॑सिq वृकqं ँवृकq(ग्म्)q रक्षा(ग्म्)॑सि ।
47) रक्षा(ग्म्)॑सिq सने॑मिq सने॑मिq रक्षा(ग्म्)॑सिq रक्षा(ग्म्)॑सिq सने॑मि ।
48) सने᳚म्यqस्म दqस्म-थ्सने॑मिq सने᳚म्यqस्मत् ।
49) अqस्मद् यु॑यवन् युयव-न्नqस्म दqस्मद् यु॑यवन्न् ।
50) युqयqवq-न्नमी॑वाq अमी॑वा युयवन्. युयवq-न्नमी॑वाः ।
॥ 35 ॥ (50/59)

1) अमी॑वाq इत्यमी॑वाः ।
2) एqष स्य स्य एqष एqष स्यः ।
3) स्य वाqजी वाqजी स्य स्य वाqजी ।
4) वाqजी क्षि॑पqणि-ङ्क्षि॑पqणिं ँवाqजी वाqजी क्षि॑पqणिम् ।
5) क्षिqपqणि-न्तु॑रण्यति तुरण्यति क्षिपqणि-ङ्क्षि॑पqणि-न्तु॑रण्यति ।
6) तुqरqण्यqतिq ग्रीqवाया᳚-ङ्ग्रीqवाया᳚-न्तुरण्यति तुरण्यति ग्रीqवाया᳚म् ।
7) ग्रीqवाया᳚-म्बqद्धो बqद्धो ग्रीqवाया᳚-ङ्ग्रीqवाया᳚-म्बqद्धः ।
8) बqद्धो अ॑पिकqक्षे अ॑पिकqक्षे बqद्धो बqद्धो अ॑पिकqक्षे ।
9) अqपिqकqक्ष आqसन्याq सन्य॑पिकqक्षे अ॑पिकqक्ष आqसनि॑ ।
9) अqपिqकqक्ष इत्य॑पि - कqक्षे ।
10) आqसनीत्याqसनि॑ ।
11) क्रतु॑-न्दधिqक्रा द॑धिqक्राः क्रतुq-ङ्क्रतु॑-न्दधिqक्राः ।
12) दqधिqक्रा अन्वनु॑ दधिqक्रा द॑धिqक्रा अनु॑ ।
12) दqधिqक्रा इति॑ दधि - क्राः ।
13) अनु॑ सqन्तवी᳚त्व-थ्सqन्तवी᳚त्वq दन्वनु॑ सqन्तवी᳚त्वत् ।
14) सqन्तवी᳚त्व-त्पqथा-म्पqथा(ग्म्) सqन्तवी᳚त्व-थ्सqन्तवी᳚त्व-त्पqथाम् ।
14) सqन्तवी᳚त्वqदिति॑ सं - तवी᳚त्वत् ।
15) पqथा मङ्काq(ग्ग्)q स्यङ्का(ग्म्)॑सि पqथा-म्पqथा मङ्का(ग्म्)॑सि ।
16) अङ्काq(ग्ग्)q स्यन्वन्वङ्काq(ग्ग्)q स्यङ्काq(ग्ग्)q स्यनु॑ ।
17) अन्वाqपनी॑फण दाqपनी॑फणq दन्वन्वाq पनी॑फणत् ।
18) आqपनी॑फणqदित्या᳚ - पनी॑फणत् ।
19) उqत स्म॑ स्मोqतोत स्म॑ ।
20) स्माqस्याqस्यq स्मq स्माqस्यq ।
21) अqस्यq द्रव॑तोq द्रव॑तो अस्यास्यq द्रव॑तः ।
22) द्रव॑त स्तुरण्यqत स्तु॑रण्यqतो द्रव॑तोq द्रव॑त स्तुरण्यqतः ।
23) तुqरqण्यqतः पqर्ण-म्पqर्ण-न्तु॑रण्यqत स्तु॑रण्यqतः पqर्णम् ।
24) पqर्णन्न न पqर्ण-म्पqर्णन्न ।
25) न वेर् वेर् न न वेः ।
26) वेरन्वनुq वेर् वेरनु॑ ।
27) अनु॑ वाति वाqत्यन्वनु॑ वाति ।
28) वाqतिq प्रqगqर्द्धिनः॑ प्रगqर्द्धिनो॑ वाति वाति प्रगqर्द्धिनः॑ ।
29) प्रqगqर्द्धिनq इति॑ प्र - गqर्द्धिनः॑ ।
30) श्येqनस्ये॑ वे व श्येqनस्य॑ श्येqनस्ये॑ व ।
31) इqवq ध्रज॑तोq ध्रज॑त इवे वq ध्रज॑तः ।
32) ध्रज॑तो अङ्कqस म॑ङ्कqस-न्ध्रज॑तोq ध्रज॑तो अङ्कqसम् ।
33) अqङ्कqस-म्परिq पर्य॑ङ्कqस म॑ङ्कqस-म्परि॑ ।
34) परि॑ दधिqक्राव्.ण्णो॑ दधिqक्राव्.ण्णqः परिq परि॑ दधिqक्राव्.ण्णः॑ ।
35) दqधिqक्राव्.ण्ण॑-स्सqह सqह द॑धिqक्राव्.ण्णो॑ दधिqक्राव्.ण्ण॑-स्सqह ।
35) दqधिqक्राव्.ण्णq इति॑ दधि - क्राव्.ण्णः॑ ।
36) सqहोर्जोर्जा सqह सqहोर्जा ।
37) ऊqर्जा तरि॑त्रतq स्तरि॑त्रत ऊqर्जोर्जा तरि॑त्रतः ।
38) तरि॑त्रतq इतिq तरि॑त्रतः ।
39) आ माq मा ऽऽमा᳚ ।
40) माq वाज॑स्यq वाज॑स्य मा माq वाज॑स्य ।
41) वाज॑स्य प्रसqवः प्र॑सqवो वाज॑स्यq वाज॑स्य प्रसqवः ।
42) प्रqसqवो ज॑गम्याज् जगम्या-त्प्रसqवः प्र॑सqवो ज॑गम्यात् ।
42) प्रqसqव इति॑ प्र - सqवः ।
43) जqगqम्याqदा ज॑गम्याज् जगम्याqदा ।
44) आ द्यावा॑पृथिqवी द्यावा॑पृथिqवी आ द्यावा॑पृथिqवी ।
45) द्यावा॑पृथिqवी विqश्वश॑म्भू विqश्वश॑म्भूq द्यावा॑पृथिqवी द्यावा॑पृथिqवी विqश्वश॑म्भू ।
45) द्यावा॑पृथिqवी इतिq द्यावा᳚ - पृqथिqवी ।
46) विqश्वश॑म्भूq इति॑ विqश्व - शqम्भूq ।
47) आ माq मा ऽऽमा᳚ ।
48) माq गqन्ताq-ङ्गqन्ताq-म्माq माq गqन्ताqम् ।
49) गqन्ताq-म्पिqतरा॑ पिqतरा॑ गन्ता-ङ्गन्ता-म्पिqतरा᳚ ।
50) पिqतरा॑ माqतरा॑ माqतरा॑ पिqतरा॑ पिqतरा॑ माqतरा᳚ ।
॥ 36 ॥ (50/56)

1) माqतरा॑ च च माqतरा॑ माqतरा॑ च ।
2) चा चq चा ।
3) आ माq मा ऽऽमा᳚ ।
4) माq सोमq-स्सोमो॑ मा माq सोमः॑ ।
5) सोमो॑ अमृतqत्वाया॑ मृतqत्वायq सोमq-स्सोमो॑ अमृतqत्वाय॑ ।
6) अqमृqतqत्वाय॑ गम्याद् गम्या दमृतqत्वाया॑ मृतqत्वाय॑ गम्यात् ।
6) अqमृqतqत्वायेत्य॑मृत - त्वाय॑ ।
7) गqम्याqदिति॑ गम्यात् ।
8) वाजि॑नो वाजजितो वाजजितोq वाजि॑नोq वाजि॑नो वाजजितः ।
9) वाqजqजिqतोq वाजqं ँवाजं॑ ँवाजजितो वाजजितोq वाज᳚म् ।
9) वाqजqजिqतq इति॑ वाज - जिqतqः ।
10) वाज(ग्म्)॑ सरिqष्यन्त॑-स्सरिqष्यन्तोq वाजqं ँवाज(ग्म्)॑ सरिqष्यन्तः॑ ।
11) सqरिqष्यन्तोq वाजqं ँवाज(ग्म्)॑ सरिqष्यन्त॑-स्सरिqष्यन्तोq वाज᳚म् ।
12) वाज॑-ञ्जेqष्यन्तो॑ जेqष्यन्तोq वाजqं ँवाज॑-ञ्जेqष्यन्तः॑ ।
13) जेqष्यन्तोq बृहqस्पतेqर् बृहqस्पते᳚र् जेqष्यन्तो॑ जेqष्यन्तोq बृहqस्पतेः᳚ ।
14) बृहqस्पते᳚र् भाqग-म्भाqग-म्बृहqस्पतेqर् बृहqस्पते᳚र् भाqगम् ।
15) भाqग मवाव॑ भाqग-म्भाqग मव॑ ।
16) अव॑ जिघ्रत जिघ्रqतावाव॑ जिघ्रत ।
17) जिqघ्रqतq वाजि॑नोq वाजि॑नो जिघ्रत जिघ्रतq वाजि॑नः ।
18) वाजि॑नो वाजजितो वाजजितोq वाजि॑नोq वाजि॑नो वाजजितः ।
19) वाqजqजिqतोq वाजqं ँवाजं॑ ँवाजजितो वाजजितोq वाज᳚म् ।
19) वाqजqजिqतq इति॑ वाज - जिqतqः ।
20) वाज(ग्म्)॑ ससृq वा(ग्म्)स॑-स्ससृqवा(ग्म्)सोq वाजqं ँवाज(ग्म्)॑ ससृqवा(ग्म्)सः॑ ।
21) सqसृqवा(ग्म्)सोq वाजqं ँवाज(ग्म्)॑ ससृqवा(ग्म्)स॑-स्ससृqवा(ग्म्)सोqवाज᳚म् ।
22) वाज॑-ञ्जिगिqवा(ग्म्)सो॑ जिगिqवा(ग्म्)सोq वाजqं ँवाज॑-ञ्जिगिqवा(ग्म्)सः॑ ।
23) जिqगिqवा(ग्म्)सोq बृहqस्पतेqर् बृहqस्पते᳚र् जिगिqवा(ग्म्)सो॑ जिगिqवा(ग्म्)सोq बृहqस्पतेः᳚ ।
24) बृहqस्पते᳚र् भाqगे भाqगे बृहqस्पतेqर् बृहqस्पते᳚र् भाqगे ।
25) भाqगे नि नि भाqगे भाqगे नि ।
26) नि मृ॑ढ्व-म्मृढ्वq-न्नि नि मृ॑ढ्वम् ।
27) मृqढ्वq मिqय मिqय-म्मृ॑ढ्व-म्मृढ्व मिqयम् ।
28) इqयं ँवो॑ व इqय मिqयं ँवः॑ ।
29) वq-स्सा सा वो॑ वq-स्सा ।
30) सा सqत्या सqत्या सा सा सqत्या ।
31) सqत्या सqन्धा सqन्धा सqत्या सqत्या सqन्धा ।
32) सqन्धा ऽभू॑दभू-थ्सqन्धा सqन्धा ऽभू᳚त् ।
32) सqन्धेति॑ सं - धा ।
33) अqभूqद् यां ँया म॑भू दभूqद् याम् ।
34) या मिन्द्रेqणे न्द्रे॑णq यां ँया मिन्द्रे॑ण ।
35) इन्द्रे॑ण सqमध॑द्ध्व(ग्म्) सqमध॑द्ध्वq मिन्द्रेqणे न्द्रे॑ण सqमध॑द्ध्वम् ।
36) सqमध॑द्ध्वq मजी॑जिपqता जी॑जिपत सqमध॑द्ध्व(ग्म्) सqमध॑द्ध्वq मजी॑जिपत ।
36) सqमध॑द्ध्वqमिति॑ सं - अध॑द्ध्वम् ।
37) अजी॑जिपत वनस्पतयो वनस्पतqयो ऽजी॑जिपqता जी॑जिपत वनस्पतयः ।
38) वqनqस्पqतqयq इन्द्रq मिन्द्रं॑ ँवनस्पतयो वनस्पतयq इन्द्र᳚म् ।
39) इन्द्रqं ँवाजqं ँवाजq मिन्द्रq मिन्द्रqं ँवाज᳚म् ।
40) वाजqं ँवि वि वाजqं ँवाजqं ँवि ।
41) वि मु॑च्यद्ध्व-म्मुच्यद्ध्वqं ँवि वि मु॑च्यद्ध्वम् ।
42) मुqच्यqद्ध्वqमिति॑ मुच्यद्ध्वम् ।
॥ 37 ॥ (42/47)
॥ अ. 8 ॥

1) क्षqत्रस्योल्बq मुल्ब॑-ङ्क्षqत्रस्य॑ क्षqत्रस्योल्ब᳚म् ।
2) उल्ब॑ मस्यq स्युल्बq मुल्ब॑ मसि ।
3) अqसिq क्षqत्रस्य॑ क्षqत्र स्या᳚स्यसि क्षqत्रस्य॑ ।
4) क्षqत्रस्यq योनिqर् योनिः॑, क्षqत्रस्य॑ क्षqत्रस्यq योनिः॑ ।
5) योनि॑ रस्यसिq योनिqर् योनि॑ रसि ।
6) अqसिq जायेq जाये᳚ ऽस्यसिq जाये᳚ ।
7) जायq आ जायेq जायq आ ।
8) एहीqह्येहि॑ ।
9) इqहिq सुवq-स्सुव॑ रिहीहिq सुवः॑ ।
10) सुवोq रोहा॑वq रोहा॑वq सुवq-स्सुवोq रोहा॑व ।
11) रोहा॑वq रोहा॑व ।
12) रोहा॑वq हि हि रोहा॑वq रोहा॑वq हि ।
13) हि सुवq-स्सुवqर्q. हि हि सुवः॑ ।
14) सुव॑ रqह मqह(ग्म्) सुवq-स्सुव॑ रqहम् ।
15) अqहन्नौ॑ ना वqह मqहन्नौ᳚ ।
16) नाq वुqभयो॑ रुqभयो᳚र् नौ ना वुqभयोः᳚ ।
17) उqभयोq-स्सुवq-स्सुव॑ रुqभयो॑ रुqभयोq-स्सुवः॑ ।
18) सुवो॑ रोक्ष्यामि रोक्ष्यामिq सुवq-स्सुवो॑ रोक्ष्यामि ।
19) रोqक्ष्याqमिq वाजोq वाजो॑ रोक्ष्यामि रोक्ष्यामिq वाजः॑ ।
20) वाज॑श्च चq वाजोq वाज॑श्च ।
21) चq प्रqसqवः प्र॑सqवश्च॑ च प्रसqवः ।
22) प्रqसqवश्च॑ च प्रसqवः प्र॑सqवश्च॑ ।
22) प्रqसqव इति॑ प्र - सqवः ।
23) चाqपिqजो अ॑पिqजश्च॑ चापिqजः ।
24) अqपिqजश्च॑ चापिqजो अ॑पिqजश्च॑ ।
24) अqपिqज इत्य॑पि - जः ।
25) चq क्रतुqः क्रतु॑श्च चq क्रतुः॑ ।
26) क्रतु॑श्च चq क्रतुqः क्रतु॑श्च ।
27) चq सुवq-स्सुव॑श्च चq सुवः॑ ।
28) सुव॑श्च चq सुवq-स्सुव॑श्च ।
29) चq मूqर्द्धा मूqर्द्धा च॑ च मूqर्द्धा ।
30) मूqर्द्धा च॑ च मूqर्द्धा मूqर्द्धा च॑ ।
31) चq व्यश्ञि॑योq व्यश्ञि॑यश्च चq व्यश्ञि॑यः ।
32) व्यश्ञि॑यश्च चq व्यश्ञि॑योq व्यश्ञि॑यश्च ।
32) व्यश्ञि॑यq इति॑ वि - अश्ञि॑यः ।
33) चाqन्त्याqयqन आ᳚न्त्यायqनश्च॑ चान्त्यायqनः ।
34) आqन्त्याqयqनश्च॑ चान्त्यायqन आ᳚न्त्यायqनश्च॑ ।
35) चान्त्योq अन्त्य॑श्चq चान्त्यः॑ ।
36) अन्त्य॑श्चq चान्त्योq अन्त्य॑श्च ।
37) चq भौqवqनो भौ॑वqनश्च॑ च भौवqनः ।
38) भौqवqनश्च॑ च भौवqनो भौ॑वqनश्च॑ ।
39) चq भुव॑नोq भुव॑नश्च चq भुव॑नः ।
40) भुव॑नश्च चq भुव॑नोq भुव॑नश्च ।
41) चाधि॑पतिq रधि॑पतिश्चq चाधि॑पतिः ।
42) अधि॑पतिश्चq चाधि॑पतिq रधि॑पतिश्च ।
42) अधि॑पतिqरित्यधि॑ - पqतिqः ।
43) चेति॑ च ।
44) आयु॑र् यqज्ञेन॑ यqज्ञेनायुq रायु॑र् यqज्ञेन॑ ।
45) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
46) कqल्पqताq-म्प्राqणः प्राqणः क॑ल्पता-ङ्कल्पता-म्प्राqणः ।
47) प्राqणो यqज्ञेन॑ यqज्ञेन॑ प्राqणः प्राqणो यqज्ञेन॑ ।
47) प्राqण इति॑ प्र - अqनः ।
48) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
49) कqल्पqताq मqपाqनो अ॑पाqनः क॑ल्पता-ङ्कल्पता मपाqनः ।
50) अqपाqनो यqज्ञेन॑ यqज्ञे ना॑पाqनो अ॑पाqनो यqज्ञेन॑ ।
50) अqपाqन इत्य॑प - अqनः ।
॥ 38 ॥ (50/56)

1) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
2) कqल्पqताqं ँव्याqनो व्याqनः क॑ल्पता-ङ्कल्पतां ँव्याqनः ।
3) व्याqनो यqज्ञेन॑ यqज्ञेन॑ व्याqनो व्याqनो यqज्ञेन॑ ।
3) व्याqन इति॑ वि - अqनः ।
4) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
5) कqल्पqताq-ञ्चक्षुq श्चक्षुः॑ कल्पता-ङ्कल्पताq-ञ्चक्षुः॑ ।
6) चक्षु॑र् यqज्ञेन॑ यqज्ञेनq चक्षुq श्चक्षु॑र् यqज्ञेन॑ ।
7) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
8) कqल्पqताq(ग्ग्)q श्रोत्रq(ग्ग्)q श्रोत्र॑-ङ्कल्पता-ङ्कल्पताq(ग्ग्)q श्रोत्र᳚म् ।
9) श्रोत्रं॑ ँयqज्ञेन॑ यqज्ञेनq श्रोत्रq(ग्ग्)q श्रोत्रं॑ ँयqज्ञेन॑ ।
10) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
11) कqल्पqताq-म्मनोq मनः॑ कल्पता-ङ्कल्पताq-म्मनः॑ ।
12) मनो॑ यqज्ञेन॑ यqज्ञेनq मनोq मनो॑ यqज्ञेन॑ ।
13) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
14) कqल्पqताqं ँवाग् वाक् क॑ल्पता-ङ्कल्पताqं ँवाक् ।
15) वाग् यqज्ञेन॑ यqज्ञेनq वाग् वाग् यqज्ञेन॑ ।
16) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
17) कqल्पqताq माqत्मा ऽऽत्मा क॑ल्पता-ङ्कल्पता माqत्मा ।
18) आqत्मा यqज्ञेन॑ यqज्ञेनाqत्मा ऽऽत्मा यqज्ञेन॑ ।
19) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
20) कqल्पqताqं ँयqज्ञो यqज्ञः क॑ल्पता-ङ्कल्पतां ँयqज्ञः ।
21) यqज्ञो यqज्ञेन॑ यqज्ञेन॑ यqज्ञो यqज्ञो यqज्ञेन॑ ।
22) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
23) कqल्पqताq(ग्म्)q सुवq-स्सुवः॑ कल्पता-ङ्कल्पताq(ग्म्)q सुवः॑ ।
24) सुव॑र् देqवा-न्देqवा-न्थ्सुवq-स्सुव॑र् देqवान् ।
25) देqवा(ग्म्) अ॑गन्मागन्म देqवा-न्देqवा(ग्म्) अ॑गन्म ।
26) अqगqन्माq मृता॑ अqमृता॑ अगन्मा गन्माq मृताः᳚ ।
27) अqमृता॑ अभूमा भूमाq मृता॑ अqमृता॑ अभूम ।
28) अqभूqमq प्रqजाप॑तेः प्रqजाप॑ते रभूमा भूम प्रqजाप॑तेः ।
29) प्रqजाप॑तेः प्रqजाः प्रqजाः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाः ।
29) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
30) प्रqजा अ॑भूमा भूम प्रqजाः प्रqजा अ॑भूम ।
30) प्रqजा इति॑ प्र - जाः ।
31) अqभूqमq स(ग्म्) स म॑भूमा भूमq सम् ।
32) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
33) अqह-म्प्रqजया᳚ प्रqजयाq ऽह मqह-म्प्रqजया᳚ ।
34) प्रqजयाq स(ग्म्) स-म्प्रqजया᳚ प्रqजयाq सम् ।
34) प्रqजयेति॑ प्र - जया᳚ ।
35) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
36) मया᳚ प्रqजा प्रqजा मयाq मया᳚ प्रqजा ।
37) प्रqजा स(ग्म्) स-म्प्रqजा प्रqजा सम् ।
37) प्रqजेति॑ प्र - जा ।
38) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
39) अqह(ग्म्) राqयो राqयो॑ ऽह मqह(ग्म्) राqयः ।
40) राqय स्पोषे॑णq पोषे॑ण राqयो राqय स्पोषे॑ण ।
41) पोषे॑णq स(ग्म्) स-म्पोषे॑णq पोषे॑णq सम् ।
42) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
43) मया॑ राqयो राqयो मयाq मया॑ राqयः ।
44) राqय स्पोषqः पोषो॑ राqयो राqय स्पोषः॑ ।
45) पोषो ऽन्नाq यान्ना॑यq पोषqः पोषो ऽन्ना॑य ।
46) अन्ना॑य त्वाq त्वा ऽन्नाq यान्ना॑य त्वा ।
47) त्वाq ऽन्नाद्या॑ याqन्नाद्या॑य त्वा त्वाq ऽन्नाद्या॑य ।
48) अqन्नाद्या॑य त्वा त्वाq ऽन्नाद्या॑ याqन्नाद्या॑य त्वा ।
48) अqन्नाद्याqयेत्य॑न्न - अद्या॑य ।
49) त्वाq वाजा॑यq वाजा॑य त्वा त्वाq वाजा॑य ।
50) वाजा॑य त्वा त्वाq वाजा॑यq वाजा॑य त्वा ।
51) त्वाq वाqजqजिqत्यायै॑ वाजजिqत्यायै᳚ त्वा त्वा वाजजिqत्यायै᳚ ।
52) वाqजqजिqत्यायै᳚ त्वा त्वा वाजजिqत्यायै॑ वाजजिqत्यायै᳚ त्वा ।
52) वाqजqजिqत्यायाq इति॑ वाज - जिqत्यायै᳚ ।
53) त्वाq ऽमृत॑ मqमृत॑-न्त्वा त्वाq ऽमृत᳚म् ।
54) अqमृत॑ मस्य स्यqमृत॑ मqमृत॑ मसि ।
55) अqसिq पुष्टिqः पुष्टि॑ रस्यसिq पुष्टिः॑ ।
56) पुष्टि॑ रस्यसिq पुष्टिqः पुष्टि॑ रसि ।
57) अqसिq प्रqजन॑न-म्प्रqजन॑न मस्यसि प्रqजन॑नम् ।
58) प्रqजन॑न मस्यसि प्रqजन॑न-म्प्रqजन॑न मसि ।
58) प्रqजन॑नqमिति॑ प्र - जन॑नम् ।
59) अqसीत्य॑सि ।
॥ 39 ॥ (59/67)
॥ अ. 9 ॥

1) वाज॑स्येq म मिqमं ँवाज॑स्यq वाज॑स्येq मम् ।
2) इqम-म्प्र॑सqवः प्र॑सqव इqम मिqम-म्प्र॑सqवः ।
3) प्रqसqव-स्सु॑षुवे सुषुवे प्रसqवः प्र॑सqव-स्सु॑षुवे ।
3) प्रqसqव इति॑ प्र - सqवः ।
4) सुqषुqवेq अग्रेq अग्रे॑ सुषुवे सुषुवेq अग्रे᳚ ।
5) अग्रेq सोमq(ग्म्)q सोमq मग्रेq अग्रेq सोम᳚म् ।
6) सोमq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नq(ग्म्)q सोमq(ग्म्)q सोमq(ग्म्)q राजा॑नम् ।
7) राजा॑नq मोष॑धीq ष्वोष॑धीषुq राजा॑नq(ग्म्)q राजा॑नq मोष॑धीषु ।
8) ओष॑धी ष्वqफ्स्व॑ फ्स्वोष॑धीq ष्वोष॑धी ष्वqफ्सु ।
9) अqफ्स्वित्य॑प् - सु ।
10) ता अqस्मभ्य॑ मqस्मभ्यq-न्तास्ता अqस्मभ्य᳚म् ।
11) अqस्मभ्यq-म्मधु॑मतीqर् मधु॑मती रqस्मभ्य॑ मqस्मभ्यq-म्मधु॑मतीः ।
11) अqस्मभ्यqमित्यqस्म - भ्यqम् ।
12) मधु॑मतीर् भवन्तु भवन्तुq मधु॑मतीqर् मधु॑मतीर् भवन्तु ।
12) मधु॑मतीqरितिq मधु॑ - मqतीqः ।
13) भqवqन्तुq वqयं ँवqय-म्भ॑वन्तु भवन्तु वqयम् ।
14) वqय(ग्म्) राqष्ट्रे राqष्ट्रे वqयं ँवqय(ग्म्) राqष्ट्रे ।
15) राqष्ट्रे जा᳚ग्रियाम जाग्रियाम राqष्ट्रे राqष्ट्रे जा᳚ग्रियाम ।
16) जाqग्रिqयाqमq पुqरोहि॑ताः पुqरोहि॑ता जाग्रियाम जाग्रियाम पुqरोहि॑ताः ।
17) पुqरोहि॑ताq इति॑ पुqरः - हिqताqः ।
18) वाज॑स्येq द मिqदं ँवाज॑स्यq वाज॑स्येq दम् ।
19) इqद-म्प्र॑सqवः प्र॑सqव इqद मिqद-म्प्र॑सqवः ।
20) प्रqसqव आ प्र॑सqवः प्र॑सqव आ ।
20) प्रqसqव इति॑ प्र - सqवः ।
21) आ ब॑भूव बभूqवा ब॑भूव ।
22) बqभूqवेq मेमा ब॑भूव बभूवेq मा ।
23) इqमा च॑ चेq मेमा च॑ ।
24) चq विश्वाq विश्वा॑ च चq विश्वा᳚ ।
25) विश्वाq भुव॑नानिq भुव॑नानिq विश्वाq विश्वाq भुव॑नानि ।
26) भुव॑नानि सqर्वत॑-स्सqर्वतोq भुव॑नानिq भुव॑नानि सqर्वतः॑ ।
27) सqर्वतq इति॑ सqर्वतः॑ ।
28) स विqराजं॑ ँविqराजq(ग्म्)q स स विqराज᳚म् ।
29) विqराजq-म्परिq परि॑ विqराजं॑ ँविqराजq-म्परि॑ ।
29) विqराजqमिति॑ वि - राज᳚म् ।
30) पर्ये᳚त्येतिq परिq पर्ये॑ति ।
31) एqतिq प्रqजाqन-न्प्र॑जाqन-न्ने᳚त्येति प्रजाqनन्न् ।
32) प्रqजाqन-न्प्रqजा-म्प्रqजा-म्प्र॑जाqन-न्प्र॑जाqन-न्प्रqजाम् ।
32) प्रqजाqनन्निति॑ प्र - जाqनन्न् ।
33) प्रqजा-म्पुष्टिq-म्पुष्टि॑-म्प्रqजा-म्प्रqजा-म्पुष्टि᳚म् ।
33) प्रqजामिति॑ प्र - जाम् ।
34) पुष्टिं॑ ँवqर्द्धय॑मानो वqर्द्धय॑मानqः पुष्टिq-म्पुष्टिं॑ ँवqर्द्धय॑मानः ।
35) वqर्द्धय॑मानो अqस्मे अqस्मे वqर्द्धय॑मानो वqर्द्धय॑मानो अqस्मे ।
36) अqस्मे इत्यqस्मे ।
37) वाज॑स्येq मा मिqमां ँवाज॑स्यq वाज॑स्येq माम् ।
38) इqमा-म्प्र॑सqवः प्र॑सqव इqमा मिqमा-म्प्र॑सqवः ।
39) प्रqसqव-श्शि॑श्रिये शिश्रिये प्रसqवः प्र॑सqव-श्शि॑श्रिये ।
39) प्रqसqव इति॑ प्र - सqवः ।
40) शिqश्रिqयेq दिवq-न्दिव(ग्म्)॑ शिश्रिये शिश्रियेq दिव᳚म् ।
41) दिव॑ मिqमेमा दिवq-न्दिव॑ मिqमा ।
42) इqमा च॑ चेq मेमा च॑ ।
43) चq विश्वाq विश्वा॑ च चq विश्वा᳚ ।
44) विश्वाq भुव॑नानिq भुव॑नानिq विश्वाq विश्वाq भुव॑नानि ।
45) भुव॑नानि सqम्रा-ट्थ्सqम्रा-ड्भुव॑नानिq भुव॑नानि सqम्राट् ।
46) सqम्राडिति॑ सं - राट् ।
47) अदि॑थ्सन्त-न्दापयतु दापयq त्वदि॑थ्सन्तq मदि॑थ्सन्त-न्दापयतु ।
48) दाqपqयqतुq प्रqजाqन-न्प्र॑जाqन-न्दा॑पयतु दापयतु प्रजाqनन्न् ।
49) प्रqजाqन-न्रqयि(ग्म्) रqयि-म्प्र॑जाqन-न्प्र॑जाqन-न्रqयिम् ।
49) प्रqजाqनन्निति॑ प्र - जाqनन्न् ।
50) रqयि-ञ्च॑ च रqयि(ग्म्) रqयि-ञ्च॑ ।
॥ 40 ॥ (50/59)

1) चq नोq नqश्चq चq नqः ।
2) नq-स्सर्व॑वीराq(ग्म्)q सर्व॑वीरा-न्नो नq-स्सर्व॑वीराम् ।
3) सर्व॑वीराq-न्नि नि सर्व॑वीराq(ग्म्)q सर्व॑वीराq-न्नि ।
3) सर्व॑वीराqमितिq सर्व॑ - वीqराqम् ।
4) नि य॑च्छतु यच्छतुq नि नि य॑च्छतु ।
5) यqच्छqत्विति॑ यच्छतु ।
6) अग्नेq अच्छा च्छाग्ने ऽग्नेq अच्छ॑ ।
7) अच्छा॑ वद वqदाच्छा च्छा॑ वद ।
8) वqदेq हे ह व॑द वदेq ह ।
9) इqह नो॑ न इqहे ह नः॑ ।
10) नqः प्रतिq प्रति॑ नो नqः प्रति॑ ।
11) प्रति॑ नो नqः प्रतिq प्रति॑ नः ।
12) नq-स्सुqमना᳚-स्सुqमना॑ नो न-स्सुqमनाः᳚ ।
13) सुqमना॑ भव भव सुqमना᳚-स्सुqमना॑ भव ।
13) सुqमनाq इति॑ सु - मनाः᳚ ।
14) भqवेति॑ भव ।
15) प्र णो॑ नqः प्र प्र णः॑ ।
16) नोq यqच्छq यqच्छq नोq नोq यqच्छq ।
17) यqच्छq भुqवोq भुqवोq यqच्छq यqच्छq भुqवqः ।
18) भुqवq स्पqतेq पqतेq भुqवोq भुqवq स्पqतेq ।
19) पqतेq धqनqदा ध॑नqदा स्प॑ते पते धनqदाः ।
20) धqनqदा अ॑स्यसि धनqदा ध॑नqदा अ॑सि ।
20) धqनqदा इति॑ धन - दाः ।
21) अqसिq नोq नोq ऽस्यqसिq नqः ।
22) नqस्त्व-न्त्वन्नो॑ नqस्त्वम् ।
23) त्वमितिq त्वम् ।
24) प्र णो॑ नqः प्र प्र णः॑ ।
25) नोq यqच्छqतुq यqच्छqतुq नोq नोq यqच्छqतुq ।
26) यqच्छqत्वqर्यqमा ऽर्यqमा य॑च्छतु यच्छत्वर्यqमा ।
27) अqर्यqमा प्र प्रार्यqमा ऽर्यqमा प्र ।
28) प्र भगोq भगqः प्र प्र भगः॑ ।
29) भगqः प्र प्र भगोq भगqः प्र ।
30) प्र बृहqस्पतिqर् बृहqस्पतिqः प्र प्र बृहqस्पतिः॑ ।
31) बृहqस्पतिqरितिq बृहqस्पतिः॑ ।
32) प्र देqवा देqवाः प्र प्र देqवाः ।
33) देqवाः प्र प्र देqवा देqवाः प्र ।
34) प्रोतोत प्र प्रोत ।
35) उqत सूqनृता॑ सूqनृ तोqतोत सूqनृता᳚ ।
36) सूqनृताq प्र प्र सूqनृता॑ सूqनृताq प्र ।
37) प्र वाग् वा-क्प्र प्र वाक् ।
38) वाग् देqवी देqवी वाग् वाग् देqवी ।
39) देqवी द॑दातु ददातु देqवी देqवी द॑दातु ।
40) दqदाqतुq नोq नोq दqदाqतुq दqदाqतुq नqः ।
41) नq इति॑ नः ।
42) अqर्यqमणq-म्बृहqस्पतिq-म्बृहqस्पति॑ मर्यqमण॑ मर्यqमणq-म्बृहqस्पति᳚म् ।
43) बृहqस्पतिq मिन्द्रq मिन्द्रq-म्बृहqस्पतिq-म्बृहqस्पतिq मिन्द्र᳚म् ।
44) इन्द्रq-न्दाना॑यq दानाqये न्द्रq मिन्द्रq-न्दाना॑य ।
45) दाना॑य चोदय चोदयq दाना॑यq दाना॑य चोदय ।
46) चोqदqयेति॑ चोदय ।
47) वाचqं ँविष्णुqं ँविष्णुqं ँवाचqं ँवाचqं ँविष्णु᳚म् ।
48) विष्णुq(ग्म्)q सर॑स्वतीq(ग्म्)q सर॑स्वतीqं ँविष्णुqं ँविष्णुq(ग्म्)q सर॑स्वतीम् ।
49) सर॑स्वती(ग्म्) सविqतार(ग्म्)॑ सविqतारq(ग्म्)q सर॑स्वतीq(ग्म्)q सर॑स्वती(ग्म्) सविqतार᳚म् ।
50) सqविqतार॑-ञ्च च सविqतार(ग्म्)॑ सविqतार॑-ञ्च ।
॥ 41 ॥ (50/53)

1) चq वाqजिनं॑ ँवाqजिन॑-ञ्च च वाqजिन᳚म् ।
2) वाqजिनqमिति॑ वाqजिन᳚म् ।
3) सोमq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नq(ग्म्)q सोमq(ग्म्)q सोमq(ग्म्)q राजा॑नम् ।
4) राजा॑नqं ँवरु॑णqं ँवरु॑णq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नqं ँवरु॑णम् ।
5) वरु॑ण मqग्नि मqग्निं ँवरु॑णqं ँवरु॑ण मqग्निम् ।
6) अqग्नि मqन्वार॑भामहे अqन्वार॑भामहे अqग्नि मqग्नि मqन्वार॑भामहे ।
7) अqन्वार॑भामहq इत्य॑नु - आर॑भामहे ।
8) आqदिqत्यान्. विष्णुqं ँविष्णु॑ मादिqत्या ना॑दिqत्यान्. विष्णु᳚म् ।
9) विष्णुq(ग्म्)q सूर्यq(ग्म्)q सूर्यqं ँविष्णुqं ँविष्णुq(ग्म्)q सूर्य᳚म् ।
10) सूर्य॑-म्ब्रqह्माण॑-म्ब्रqह्माणq(ग्म्)q सूर्यq(ग्म्)q सूर्य॑-म्ब्रqह्माण᳚म् ।
11) ब्रqह्माण॑-ञ्च च ब्रqह्माण॑-म्ब्रqह्माण॑-ञ्च ।
12) चq बृहqस्पतिq-म्बृहqस्पति॑-ञ्च चq बृहqस्पति᳚म् ।
13) बृहqस्पतिqमितिq बृहqस्पति᳚म् ।
14) देqवस्य॑ त्वा त्वा देqवस्य॑ देqवस्य॑ त्वा ।
15) त्वाq सqविqतु-स्स॑विqतु स्त्वा᳚ त्वा सविqतुः ।
16) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
17) प्रqसqवे᳚ ऽश्विनो॑ रqश्विनोः᳚ प्रसqवे प्र॑सqवे᳚ ऽश्विनोः᳚ ।
17) प्रqसqव इति॑ प्र - सqवे ।
18) अqश्विनो᳚र् बाqहुभ्या᳚-म्बाqहुभ्या॑ मqश्विनो॑ रqश्विनो᳚र् बाqहुभ्या᳚म् ।
19) बाqहुभ्या᳚-म्पूqष्णः पूqष्णो बाqहुभ्या᳚-म्बाqहुभ्या᳚-म्पूqष्णः ।
19) बाqहुभ्याqमिति॑ बाqहु - भ्याqम् ।
20) पूqष्णो हस्ता᳚भ्याq(ग्म्)q हस्ता᳚भ्या-म्पूqष्णः पूqष्णो हस्ता᳚भ्याम् ।
21) हस्ता᳚भ्याq(ग्म्)q सर॑स्वत्यैq सर॑स्वत्यैq हस्ता᳚भ्याq(ग्म्)q हस्ता᳚भ्याq(ग्म्)q सर॑स्वत्यै ।
22) सर॑स्वत्यै वाqचो वाqच-स्सर॑स्वत्यैq सर॑स्वत्यै वाqचः ।
23) वाqचो यqन्तुर् यqन्तुर् वाqचो वाqचो यqन्तुः ।
24) यqन्तुर् यqन्त्रेण॑ यqन्त्रेण॑ यqन्तुर् यqन्तुर् यqन्त्रेण॑ ।
25) यqन्त्रेणाqग्ने रqग्नेर् यqन्त्रेण॑ यqन्त्रेणाqग्नेः ।
26) अqग्ने स्त्वा᳚ त्वाq ऽग्ने रqग्ने स्त्वा᳚ ।
27) त्वाq साम्रा᳚ज्येनq साम्रा᳚ज्येन त्वा त्वाq साम्रा᳚ज्येन ।
28) साम्रा᳚ज्येनाqभ्य॑भि साम्रा᳚ज्येनq साम्रा᳚ज्येनाqभि ।
28) साम्रा᳚ज्येqनेतिq सां - राqज्येqनq ।
29) अqभि षि॑ञ्चामि सिञ्चा म्यqभ्य॑भि षि॑ञ्चामि ।
30) सिqञ्चाq मीन्द्रqस्ये न्द्र॑स्य सिञ्चामि सिञ्चाq मीन्द्र॑स्य ।
31) इन्द्र॑स्यq बृहqस्पतेqर् बृहqस्पतेq रिन्द्रqस्ये न्द्र॑स्यq बृहqस्पतेः᳚ ।
32) बृहqस्पते᳚ स्त्वा त्वाq बृहqस्पतेqर् बृहqस्पते᳚ स्त्वा ।
33) त्वाq साम्रा᳚ज्येनq साम्रा᳚ज्येन त्वा त्वाq साम्रा᳚ज्येन ।
34) साम्रा᳚ज्ये नाqभ्य॑भि साम्रा᳚ज्येनq साम्रा᳚ज्ये नाqभि ।
34) साम्रा᳚ज्येqनेतिq सां - राqज्येqनq ।
35) अqभि षि॑ञ्चामि सिञ्चा म्यqभ्य॑भि षि॑ञ्चामि ।
36) सिqञ्चाqमीति॑ सिञ्चामि ।
॥ 42 ॥ (36/40)
॥ अ. 10 ॥

1) अqग्नि रेका᳚क्षरेq णैका᳚क्षरेणाq ग्नि रqग्निरेका᳚क्षरेण ।
2) एका᳚क्षरेणq वाचqं ँवाचq मेका᳚क्षरेq णैका᳚क्षरेणq वाच᳚म् ।
2) एका᳚क्षरेqणेत्येक॑ - अqक्षqरेqणq ।
3) वाचq मुदुद् वाचqं ँवाचq मुत् ।
4) उ द॑जय दजयq दुदु द॑जयत् ।
5) अqजqयq दqश्विना॑ वqश्विना॑ वजय दजय दqश्विनौ᳚ ।
6) अqश्विनौq द्व्य॑क्षरेणq द्व्य॑क्षरेणाq श्विना॑ वqश्विनौq द्व्य॑क्षरेण ।
7) द्व्य॑क्षरेण प्राणापाqनौ प्रा॑णापाqनौ द्व्य॑क्षरेणq द्व्य॑क्षरेण प्राणापाqनौ ।
7) द्व्य॑क्षरेqणेतिq द्वि - अqक्षqरेqणq ।
8) प्राqणाqपाqना वुदु-त्प्रा॑णापाqनौ प्रा॑णापाqना वुत् ।
8) प्राqणाqपाqनाविति॑ प्राण - अqपाqनौ ।
9) उद॑जयता मजयताq मुदु द॑जयताम् ।
10) अqजqयqताqं ँविष्णुqर् विष्णु॑ रजयता मजयताqं ँविष्णुः॑ ।
11) विष्णुq स्त्र्य॑क्षरेणq त्र्य॑क्षरेqण विष्णुqर् विष्णुq स्त्र्य॑क्षरेण ।
12) त्र्य॑क्षरेणq त्री(ग्ग्) स्त्री(ग्ग्) स्त्र्य॑क्षरेणq त्र्य॑क्षरेणq त्रीन् ।
12) त्र्य॑क्षरेqणेतिq त्रि - अqक्षqरेqणq ।
13) त्रीन् ँलोqकान् ँलोqका(ग्ग्) स्त्री(ग्ग्) स्त्रीन् ँलोqकान् ।
14) लोqका नुदु ल्लोqकान् ँलोqका नुत् ।
15) उद॑जय दजयq दुदु द॑जयत् ।
16) अqजqयq-थ्सोमq-स्सोमो॑ अजय दजयq-थ्सोमः॑ ।
17) सोमq श्चतु॑रक्षरेणq चतु॑रक्षरेणq सोमq-स्सोमq श्चतु॑रक्षरेण ।
18) चतु॑रक्षरेणq चतु॑ष्पदq श्चतु॑ष्पदq श्चतु॑रक्षरेणq चतु॑रक्षरेणq चतु॑ष्पदः ।
18) चतु॑रक्षरेqणेतिq चतुः॑ - अqक्षqरेqणq ।
19) चतु॑ष्पदः पqशू-न्पqशू(ग्ग्)श् चतु॑ष्पदq श्चतु॑ष्पदः पqशून् ।
19) चतु॑ष्पदq इतिq चतुः॑ - पqदqः ।
20) पqशू नुदु-त्पqशू-न्पqशू नुत् ।
21) उद॑जय दजयq दुदु द॑जयत् ।
22) अqजqयq-त्पूqषा पूqषा ऽज॑य दजय-त्पूqषा ।
23) पूqषा पञ्चा᳚क्षरेणq पञ्चा᳚क्षरेण पूqषा पूqषा पञ्चा᳚क्षरेण ।
24) पञ्चा᳚क्षरेण पqङ्क्ति-म्पqङ्क्ति-म्पञ्चा᳚क्षरेणq
24) पञ्चा᳚क्षरेण पqङ्क्तिम् ।
24) पञ्चा᳚क्षरेqणेतिq पञ्च॑ - अqक्षqरेqणq ।
25) पqङ्क्ति मुदु-त्पqङ्क्ति-म्पqङ्क्ति मुत् ।
26) उद॑जय दजयq दुदु द॑जयत् ।
27) अqजqयqद् धाqता धाqता ऽज॑य दजयद् धाqता ।
28) धाqता षड॑क्षरेणq षड॑क्षरेण धाqता धाqता षड॑क्षरेण ।
29) षड॑क्षरेणq ष-ट्थ्ष-ट्थ्षड॑क्षरेणq षड॑क्षरेणq षट् ।
29) षड॑क्षरेqणेतिq षट् - अqक्षqरेqणq ।
30) षडृqतू नृqतून् षट् -थ्षडृqतून् ।
31) ऋqतू नुदुदृqतू नृqतू नुत् ।
32) उद॑जय दजयq दुदु द॑जयत् ।
33) अqजqयq-न्मqरुतो॑ मqरुतो॑ अजय दजय-न्मqरुतः॑ ।
34) मqरुत॑-स्सqप्ताक्ष॑रेण सqप्ताक्ष॑रेण मqरुतो॑ मqरुत॑-स्सqप्ताक्ष॑रेण ।
35) सqप्ताक्ष॑रेण सqप्तप॑दा(ग्म्) सqप्तप॑दा(ग्म्) सqप्ताक्ष॑रेण सqप्ताक्ष॑रेण सqप्तप॑दाम् ।
35) सqप्ताक्ष॑रेqणेति॑ सqप्त - अqक्षqरेqणq ।
36) सqप्तप॑दाq(ग्म्)q शक्व॑रीq(ग्म्)q शक्व॑री(ग्म्) सqप्तप॑दा(ग्म्) सqप्तप॑दाq(ग्म्)q शक्व॑रीम् ।
36) सqप्तप॑दाqमिति॑ सqप्त - पqदाqम् ।
37) शक्व॑रीq मुदुच् छक्व॑रीq(ग्म्)q शक्व॑रीq मुत् ।
38) उद॑जय-न्नजयq-न्नुदुद॑जयन्न् ।
39) अqजqयq-न्बृहqस्पतिqर् बृहqस्पति॑ रजय-न्नजयq-न्बृहqस्पतिः॑ ।
40) बृहqस्पति॑ रqष्टाक्ष॑रेणाq ष्टाक्ष॑रेणq बृहqस्पतिqर् बृहqस्पति॑ रqष्टाक्ष॑रेण ।
41) अqष्टाक्ष॑रेण गायqत्री-ङ्गा॑यqत्री मqष्टाक्ष॑रेणाq ष्टाक्ष॑रेण गायqत्रीम् ।
41) अqष्टाक्ष॑रेqणेत्यqष्टा - अqक्षqरेqणq ।
42) गाqयqत्री मुदुद् गा॑यqत्री-ङ्गा॑यqत्री मुत् ।
43) उद॑जय दजयq दुदु द॑जयत् ।
44) अqजqयq-न्मिqत्रो मिqत्रो अ॑जय दजय-न्मिqत्रः ।
45) मिqत्रो नवा᳚क्षरेणq नवा᳚क्षरेण मिqत्रो मिqत्रो नवा᳚क्षरेण ।
46) नवा᳚क्षरेण त्रिqवृत॑-न्त्रिqवृतq-न्नवा᳚क्षरेणq नवा᳚क्षरेण त्रिqवृत᳚म् ।
46) नवा᳚क्षरेqणेतिq नव॑ - अqक्षqरेqणq ।
47) त्रिqवृतq(ग्ग्)q स्तोमq(ग्ग्)q स्तोम॑-न्त्रिqवृत॑-न्त्रिqवृतq(ग्ग्)q स्तोम᳚म् ।
47) त्रिqवृतqमिति॑ त्रि - वृत᳚म् ।
48) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
49) उद॑जय दजयq दुदु द॑जयत् ।
50) अqजqयqद् वरु॑णोq वरु॑णो अजय दजयqद् वरु॑णः ।
॥ 43 ॥ (50/63)

1) वरु॑णोq दशा᳚क्षरेणq दशा᳚क्षरेणq वरु॑णोq वरु॑णोq दशा᳚क्षरेण ।
2) दशा᳚क्षरेण विqराजं॑ ँविqराजq-न्दशा᳚क्षरेणq दशा᳚क्षरेण विqराज᳚म् ।
2) दशा᳚क्षरेqणेतिq दश॑ - अqक्षqरेqणq ।
3) विqराजq मुदुद् विqराजं॑ ँविqराजq मुत् ।
3) विqराजqमिति॑ वि - राज᳚म् ।
4) उद॑जय दजयq दुदु द॑जयत् ।
5) अqजqयq दिन्द्रq इन्द्रो॑ अजय दजयq दिन्द्रः॑ ।
6) इन्द्रq एका॑दशाक्षरेq णैका॑दशाक्षरेqणे न्द्रq इन्द्रq एका॑दशाक्षरेण ।
7) एका॑दशाक्षरेण त्रिqष्टुभ॑-न्त्रिqष्टुभq मेका॑दशाक्षरेq णैका॑दशाक्षरेण त्रिqष्टुभ᳚म् ।
7) एका॑दशाक्षरेqणेत्येका॑दश - अqक्षqरेqणq ।
8) त्रिqष्टुभq मुदु-त्त्रिqष्टुभ॑-न्त्रिqष्टुभq मुत् ।
9) उद॑जय दजयq दुदु द॑जयत् ।
10) अqजqयqद् विश्वेq विश्वे॑ अजय दजयqद् विश्वे᳚ ।
11) विश्वे॑ देqवा देqवा विश्वेq विश्वे॑ देqवाः ।
12) देqवा द्वाद॑शाक्षरेणq द्वाद॑शाक्षरेण देqवा देqवा द्वाद॑शाक्षरेण ।
13) द्वाद॑शाक्षरेणq जग॑तीq-ञ्जग॑तीq-न्द्वाद॑शाक्षरेणq द्वाद॑शाक्षरेणq जग॑तीम् ।
13) द्वाद॑शाक्षरेqणेतिq द्वाद॑श - अqक्षqरेqणq ।
14) जग॑तीq मुदुज् जग॑तीq-ञ्जग॑तीq मुत् ।
15) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
16) अqजqयqन्q. वस॑वोq वस॑वो अजय-न्नजयqन्q. वस॑वः ।
17) वस॑वq स्त्रयो॑दशाक्षरेणq त्रयो॑दशाक्षरेणq वस॑वोq वस॑वq स्त्रयो॑दशाक्षरेण ।
18) त्रयो॑दशाक्षरेण त्रयोदqश-न्त्र॑योदqश-न्त्रयो॑दशाक्षरेणq त्रयो॑दशाक्षरेण त्रयोदqशम् ।
18) त्रयो॑दशाक्षरेqणेतिq त्रयो॑दश - अqक्षqरेqणq ।
19) त्रqयोqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-न्त्रयोदqश-न्त्र॑योदqश(ग्ग्) स्तोम᳚म् ।
19) त्रqयोqदqशमिति॑ त्रयः - दqशम् ।
20) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
21) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
22) अqजqयq-न्रुqद्रा रुqद्रा अ॑जय-न्नजय-न्रुqद्राः ।
23) रुqद्रा श्चतु॑र्दशाक्षरेणq चतु॑र्दशाक्षरेण रुqद्रा रुqद्रा श्चतु॑र्दशाक्षरेण ।
24) चतु॑र्दशाक्षरेण चतुर्दqश-ञ्च॑तुर्दqश-ञ्चतु॑र्दशाक्षरेणq चतु॑र्दशाक्षरेण चतुर्दqशम् ।
24) चतु॑र्दशाक्षरेqणेतिq चतु॑र्दश - अqक्षqरेqणq ।
25) चqतुqर्दqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-ञ्चतुर्दqश-ञ्च॑तुर्दqश(ग्ग्) स्तोम᳚म् ।
25) चqतुqर्दqशमिति॑ चतुः - दqशम् ।
26) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
27) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
28) अqजqयq-न्नाqदिqत्या आ॑दिqत्या अ॑जय-न्नजय-न्नादिqत्याः ।
29) आqदिqत्याः पञ्च॑दशाक्षरेणq पञ्च॑दशाक्षरे णादिqत्या आ॑दिqत्याः पञ्च॑दशाक्षरेण ।
30) पञ्च॑दशाक्षरेण पञ्चदqश-म्प॑ञ्चदqश-म्पञ्च॑दशाक्षरेणq पञ्च॑दशाक्षरेण पञ्चदqशम् ।
30) पञ्च॑दशाक्षरेqणेतिq पञ्च॑दश - अqक्षqरेqणq ।
31) पqञ्चqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-म्पञ्चदqश-म्प॑ञ्चदqश(ग्ग्) स्तोम᳚म् ।
31) पqञ्चqदqशमिति॑ पञ्च - दqशम् ।
32) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
33) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
34) अqजqयq-न्नदि॑तिq रदि॑ति रजय-न्नजयq-न्नदि॑तिः ।
35) अदि॑तिq ष्षोड॑शाक्षरेणq षोड॑शाक्षरेqणा दि॑तिq रदि॑तिq ष्षोड॑शाक्षरेण ।
36) षोड॑शाक्षरेण षोडqश(ग्म्) षो॑डqश(ग्म्) षोड॑शाक्षरेणq षोड॑शाक्षरेण षोडqशम् ।
36) षोड॑शाक्षरेqणेतिq षोड॑श - अqक्षqरेqणq ।
37) षोqडqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम(ग्म्)॑ षोडqश(ग्म्) षो॑डqश(ग्ग्) स्तोम᳚म् ।
38) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
39) उद॑जय दजयq दुदु द॑जयत् ।
40) अqजqयq-त्प्रqजाप॑तिः प्रqजाप॑ति रजय दजय-त्प्रqजाप॑तिः ।
41) प्रqजाप॑ति-स्सqप्तद॑शाक्षरेण सqप्तद॑शाक्षरेण प्रqजाप॑तिः प्रqजाप॑ति-स्सqप्तद॑शाक्षरेण ।
41) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
42) सqप्तद॑शाक्षरेण सप्तदqश(ग्म्) स॑प्तदqश(ग्म्) सqप्तद॑शाक्षरेण सqप्तद॑शाक्षरेण सप्तदqशम् ।
42) सqप्तद॑शाक्षरेqणेति॑ सqप्तद॑श - अqक्षqरेqणq ।
43) सqप्तqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम(ग्म्)॑ सप्तदqश(ग्म्) स॑प्तदqश(ग्ग्) स्तोम᳚म् ।
43) सqप्तqदqशमिति॑ सप्त - दqशम् ।
44) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
45) उद॑जय दजयq दुदु द॑जयत् ।
46) अqजqयqदित्य॑जयत् ।
॥ 44 ॥ (46/60)
॥ अ. 11 ॥

1) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
1) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
2) अqसिq नृqषद॑-न्नृqषद॑ मस्यसि नृqषद᳚म् ।
3) नृqषद॑-न्त्वा त्वा नृqषद॑-न्नृqषद॑-न्त्वा ।
3) नृqषदqमिति॑ नृ - सद᳚म् ।
4) त्वाq द्रुqषद॑-न्द्रुqषद॑-न्त्वा त्वा द्रुqषद᳚म् ।
5) द्रुqषद॑-म्भुवनqसद॑-म्भुवनqसद॑-न्द्रुqषद॑-न्द्रुqषद॑-म्भुवनqसद᳚म् ।
5) द्रुqषदqमिति॑ द्रु - सद᳚म् ।
6) भुqवqनqसदq मिन्द्राqये न्द्रा॑य भुवनqसद॑-म्भुवनqसदq मिन्द्रा॑य ।
6) भुqवqनqसदqमिति॑ भुवन - सद᳚म् ।
7) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
8) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
9) गृqह्णाqम्येqष एqष गृ॑ह्णामि गृह्णाम्येqषः ।
10) एqष ते॑ त एqष एqष ते᳚ ।
11) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
12) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
13) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
14) त्वोqपqयाqमगृ॑हीत उपयाqमगृ॑हीत स्त्वा त्वोपयाqमगृ॑हीतः ।
15) उqपqयाqमगृ॑हीतो ऽस्यस्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
15) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
16) अqस्यq फ्सुqषद॑ मफ्सुqषद॑ मस्य स्यफ्सुqषद᳚म् ।
17) अqफ्सुqषद॑-न्त्वा त्वा ऽफ्सुqषद॑ मफ्सुqषद॑-न्त्वा ।
17) अqफ्सुqषदqमित्य॑फ्सु - सद᳚म् ।
18) त्वाq घृqतqसद॑-ङ्घृतqसद॑-न्त्वा त्वा घृतqसद᳚म् ।
19) घृqतqसदं॑ ँव्योमqसदं॑ ँव्योमqसद॑-ङ्घृतqसद॑-ङ्घृतqसदं॑ ँव्योमqसद᳚म् ।
19) घृqतqसदqमिति॑ घृत - सद᳚म् ।
20) व्योqमqसदq मिन्द्राqये न्द्रा॑य व्योमqसदं॑ ँव्योमqसदq मिन्द्रा॑य ।
20) व्योqमqसदqमिति॑ व्योम - सद᳚म् ।
21) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
22) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
23) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
24) एqष ते॑ त एqष एqष ते᳚ ।
25) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
26) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
27) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
28) त्वोqपqयाqमगृ॑हीत उपयाqमगृ॑हीत स्त्वा त्वोपयाqमगृ॑हीतः ।
29) उqपqयाqमगृ॑हीतो ऽस्यस्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
29) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
30) अqसिq पृqथिqविqषद॑-म्पृथिविqषद॑ मस्यसि पृथिविqषद᳚म् ।
31) पृqथिqविqषद॑-न्त्वा त्वा पृथिविqषद॑-म्पृथिविqषद॑-न्त्वा ।
31) पृqथिqविqषदqमिति॑ पृथिवि - सद᳚म् ।
32) त्वाq ऽन्तqरिqक्षqसद॑ मन्तरिक्षqसद॑-न्त्वा त्वा ऽन्तरिक्षqसद᳚म् ।
33) अqन्तqरिqक्षqसद॑-न्नाकqसद॑-न्नाकqसद॑ मन्तरिक्षqसद॑ मन्तरिक्षqसद॑-न्नाकqसद᳚म् ।
33) अqन्तqरिqक्षqसदqमित्य॑न्तरिक्ष - सद᳚म् ।
34) नाqकqसदq मिन्द्राqये न्द्रा॑य नाकqसद॑-न्नाकqसदq मिन्द्रा॑य ।
34) नाqकqसदqमिति॑ नाक - सद᳚म् ।
35) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
36) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
37) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
38) एqष ते॑ त एqष एqष ते᳚ ।
39) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
40) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
41) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
42) त्वेति॑ त्वा ।
43) ये ग्रहाq ग्रहाq ये ये ग्रहाः᳚ ।
44) ग्रहाः᳚ पञ्चजqनीनाः᳚ पञ्चजqनीनाq ग्रहाq ग्रहाः᳚ पञ्चजqनीनाः᳚ ।
45) पqञ्चqजqनीनाq येषाqं ँयेषा᳚-म्पञ्चजqनीनाः᳚ पञ्चजqनीनाq येषा᳚म् ।
45) पqञ्चqजqनीनाq इति॑ पञ्च - जqनीनाः᳚ ।
46) येषा᳚-न्तिqस्र स्तिqस्रो येषाqं ँयेषा᳚-न्तिqस्रः ।
47) तिqस्रः प॑रमqजाः प॑रमqजा स्तिqस्र स्तिqस्रः प॑रमqजाः ।
48) पqरqमqजा इति॑ परम - जाः ।
49) दैव्यqः कोशqः कोशोq दैव्योq दैव्यqः कोशः॑ ।
50) कोशq-स्समु॑ब्जितq-स्समु॑ब्जितqः कोशqः कोशq-स्समु॑ब्जितः ।
॥ 45 ॥ (50/63)

1) समु॑ब्जितq इतिq सं - उqब्जिqतqः ।
2) तेषाqं ँविशि॑प्रियाणाqं ँविशि॑प्रियाणाq-न्तेषाq-न्तेषाqं ँविशि॑प्रियाणाम् ।
3) विशि॑प्रियाणाq मिषq मिषqं ँविशि॑प्रियाणाqं ँविशि॑प्रियाणाq मिष᳚म् ।
3) विशि॑प्रियाणाqमितिq वि - शिqप्रिqयाqणाqम् ।
4) इषq मूर्जq मूर्जq मिषq मिषq मूर्ज᳚म् ।
5) ऊर्जq(ग्म्)q स(ग्म्) स मूर्जq मूर्जq(ग्म्)q सम् ।
6) स म॑ग्रभी मग्रभीq(ग्म्)q स(ग्म्) स म॑ग्रभीम् ।
7) अqग्रqभीq मेqष एqषो अ॑ग्रभी मग्रभी मेqषः ।
8) एqष ते॑ त एqष एqष ते᳚ ।
9) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
10) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
11) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
12) त्वेति॑ त्वा ।
13) अqपा(ग्म्) रसq(ग्म्)q रस॑ मqपा मqपा(ग्म्) रस᳚म् ।
14) रसq मुद्व॑यसq मुद्व॑यसq(ग्म्)q रसq(ग्म्)q रसq मुद्व॑यसम् ।
15) उद्व॑यसq(ग्म्)q सूर्य॑रश्मिq(ग्म्)q सूर्य॑रश्मिq मुद्व॑यसq मुद्व॑यसq(ग्म्)q सूर्य॑रश्मिम् ।
15) उद्व॑यसqमित्युत् - वqयqसqम् ।
16) सूर्य॑रश्मि(ग्म्) सqमाभृ॑त(ग्म्) सqमाभृ॑तq(ग्म्)q सूर्य॑रश्मिq(ग्म्)q सूर्य॑रश्मि(ग्म्) सqमाभृ॑तम् ।
16) सूर्य॑रश्मिqमितिq सूर्य॑ - रqश्मिqम् ।
17) सqमाभृ॑तqमिति॑ सं - आभृ॑तम् ।
18) अqपा(ग्म्) रस॑स्यq रस॑स्याqपा मqपा(ग्म्) रस॑स्य ।
19) रस॑स्यq यो यो रस॑स्यq रस॑स्यq यः ।
20) यो रसोq रसोq यो यो रसः॑ ।
21) रसq स्त-न्त(ग्म्) रसोq रसq स्तम् ।
22) तं ँवो॑ वq स्त-न्तं ँवः॑ ।
23) वोq गृqह्णाqमिq गृqह्णाqमिq वोq वोq गृqह्णाqमिq ।
24) गृqह्णाq म्युqत्तqम मु॑त्तqम-ङ्गृ॑ह्णामि गृह्णा म्युत्तqमम् ।
25) उqत्तqम मेqष एqष उ॑त्तqम मु॑त्तqम मेqषः ।
25) उqत्तqममित्यु॑त् - तqमम् ।
26) एqष ते॑ त एqष एqष ते᳚ ।
27) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
28) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
29) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
30) त्वेति॑ त्वा ।
31) अqया विqष्ठा विqष्ठा अqया ऽया विqष्ठाः ।
32) विqष्ठा जqनय॑न् जqनय॑न्. विqष्ठा विqष्ठा जqनयन्न्॑ ।
32) विqष्ठा इति॑ वि - स्थाः ।
33) जqनयqन् कर्व॑राणिq कर्व॑राणि जqनय॑न् जqनयqन् कर्व॑राणि ।
34) कर्व॑राणिq स स कर्व॑राणिq कर्व॑राणिq सः ।
35) स हि हि स स हि ।
36) हि घृणिqर् घृणिqर्q. हि हि घृणिः॑ ।
37) घृणि॑ रुqरु रुqरुर् घृणिqर् घृणि॑ रुqरुः ।
38) उqरुर् वरा॑यq वरा॑ योq रुरुq रुर् वरा॑य ।
39) वरा॑य गाqतुर् गाqतुर् वरा॑यq वरा॑य गाqतुः ।
40) गाqतुरिति॑ गाqतुः ।
41) स प्रतिq प्रतिq स स प्रति॑ ।
42) प्रत्यु दु-त्प्रतिq प्रत्युत् ।
43) उ दै॑ दैq दुदु दै᳚त् ।
44) ऐqद् धqरुणो॑ धqरुण॑ ऐदैद् धqरुणः॑ ।
45) धqरुणोq मद्ध्वोq मद्ध्वो॑ धqरुणो॑ धqरुणोq मद्ध्वः॑ ।
46) मद्ध्वोq अग्रq मग्रq-म्मद्ध्वोq मद्ध्वोq अग्र᳚म् ।
47) अग्रq(ग्ग्)q स्वायाq(ग्ग्)q स्वायाq मग्रq मग्रq(ग्ग्)q स्वाया᳚म् ।
48) स्वायाqं ँयद् य-थ्स्वायाq(ग्ग्)q स्वायाqं ँयत् ।
49) य-त्तqनुवा᳚-न्तqनुवाqं-यँद् य-त्तqनुवा᳚म् ।
50) तqनुवा᳚-न्तqनू-न्तqनू-न्तqनुवा᳚-न्तqनुवा᳚-न्तqनूम् ।
51) तqनू मैर॑यq तैर॑यत तqनू-न्तqनू मैर॑यत ।
52) ऐर॑यq ते त्यैर॑यत ।
53) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
53) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
54) अqसिq प्रqजाप॑तये प्रqजाप॑तये ऽस्यसि प्रqजाप॑तये ।
55) प्रqजाप॑तये त्वा त्वा प्रqजाप॑तये प्रqजाप॑तये त्वा ।
55) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq ।
56) त्वाq जुष्टq-ञ्जुष्ट॑-न्त्वा त्वाq जुष्ट᳚म् ।
57) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
58) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
59) एqष ते॑ त एqष एqष ते᳚ ।
60) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
61) योनिः॑ प्रqजाप॑तये प्रqजाप॑तयेq योनिqर् योनिः॑ प्रqजाप॑तये ।
62) प्रqजाप॑तये त्वा त्वा प्रqजाप॑तये प्रqजाप॑तये त्वा ।
62) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq ।
63) त्वेति॑ त्वा ।
॥ 46 ॥ (63/71)
॥ अ. 12 ॥

1) अन्व हाहा न्वन्वह॑ ।
2) अहq मासाq मासाq अहाहq मासाः᳚ ।
3) मासाq अन्वनुq मासाq मासाq अनु॑ ।
4) अन्वि दि दन्वन्वित् ।
5) इद् वना॑निq वनाq नीदिद् वना॑नि ।
6) वनाq न्यन्वनुq वना॑निq वनाq न्यनु॑ ।
7) अन्वोष॑धीq रोष॑धीq रन्व न्वोष॑धीः ।
8) ओष॑धीq रन्व न्वोष॑धीq रोष॑धीq रनु॑ ।
9) अनुq पर्व॑तासqः पर्व॑तासोq अन्वनुq पर्व॑तासः ।
10) पर्व॑तासq इतिq पर्व॑तासः ।
11) अन्विन्द्रq मिन्द्रq मन्व न्विन्द्र᳚म् ।
12) इन्द्रq(ग्म्)q रोद॑सीq रोद॑सीq इन्द्रq मिन्द्रq(ग्म्)q रोद॑सी ।
13) रोद॑सी वावशाqने वा॑वशाqने रोद॑सीq रोद॑सी वावशाqने ।
13) रोद॑सीq इतिq रोद॑सी ।
14) वाqवqशाqने अन्वनु॑ वावशाqने वा॑वशाqने अनु॑ ।
14) वाqवqशाqने इति॑ वावशाqने ।
15) अन्वापq आपोq अन्वन्वापः॑ ।
16) आपो॑ अजिहता जिहqतापq आपो॑ अजिहत ।
17) अqजिqहqतq जाय॑मानq-ञ्जाय॑मान मजिहता जिहतq जाय॑मानम् ।
18) जाय॑मानqमितिq जाय॑मानम् ।
19) अनु॑ ते तेq अन्वनु॑ ते ।
20) तेq दाqयिq दाqयिq तेq तेq दाqयिq ।
21) दाqयिq मqहे मqहे दा॑यि दायि मqहे ।
22) मqह इ॑न्द्रिqयाये᳚ न्द्रिqयाय॑ मqहे मqह इ॑न्द्रिqयाय॑ ।
23) इqन्द्रिqयाय॑ सqत्रा सqत्रेन्द्रिqयाये᳚ न्द्रिqयाय॑ सqत्रा ।
24) सqत्रा ते॑ ते सqत्रा सqत्रा ते᳚ ।
25) तेq विश्वqं ँविश्व॑-न्ते तेq विश्व᳚म् ।
26) विश्वq मन्वनुq विश्वqं ँविश्वq मनु॑ ।
27) अनु॑ वृत्रqहत्ये॑ वृत्रqहत्येq अन्वनु॑ वृत्रqहत्ये᳚ ।
28) वृqत्रqहत्यq इति॑ वृत्र - हत्ये᳚ ।
29) अनु॑ क्षqत्र-ङ्क्षqत्र मन्वनु॑ क्षqत्रम् ।
30) क्षqत्र मन्वनु॑ क्षqत्र-ङ्क्षqत्र मनु॑ ।
31) अनुq सहq-स्सहोq अन्वनुq सहः॑ ।
32) सहो॑ यजत्र यजत्रq सहq-स्सहो॑ यजत्र ।
33) यqजqत्रे न्द्रे न्द्र॑ यजत्र यजqत्रे न्द्र॑ ।
34) इन्द्र॑ देqवेभि॑र् देqवेभिq रिन्द्रे न्द्र॑ देqवेभिः॑ ।
35) देqवेभिq रन्वनु॑ देqवेभि॑र् देqवेभिq रनु॑ ।
36) अनु॑ ते तेq अन्वनु॑ ते ।
37) तेq नृqषह्ये॑ नृqषह्ये॑ ते ते नृqषह्ये᳚ ।
38) नृqषह्यq इति॑ नृ - सह्ये᳚ ।
39) इqन्द्राqणी माqस्वा᳚(1q)स्वि॑न्द्राqणी मि॑न्द्राqणी माqसु ।
40) आqसु नारि॑षुq नारि॑ ष्वाqस्वा॑सु नारि॑षु ।
41) नारि॑षु सुqपत्नी(ग्म्)॑ सुqपत्नीq-न्नारि॑षुq नारि॑षु सुqपत्नी᳚म् ।
42) सुqपत्नी॑ मqह मqह(ग्म्) सुqपत्नी(ग्म्)॑ सुqपत्नी॑ मqहम् ।
42) सुqपत्नीqमिति॑ सु - पत्नी᳚म् ।
43) अqह म॑श्रव मश्रव मqह मqह म॑श्रवम् ।
44) अqश्रqवqमित्य॑श्रवम् ।
45) न हि हि न न हि ।
46) ह्य॑स्या अस्याq हि ह्य॑स्याः ।
47) अqस्याq अqपqर म॑पqर म॑स्या अस्या अपqरम् ।
48) अqपqर-ञ्चqन चqनापqर म॑पqर-ञ्चqन ।
49) चqन जqरसा॑ जqरसा॑ चqन चqन जqरसा᳚ ।
50) जqरसाq मर॑तेq मर॑ते जqरसा॑ जqरसाq मर॑ते ।
॥ 47 ॥ (50/53)

1) मर॑तेq पतिqष् पतिqर् मर॑तेq मर॑तेq पतिः॑ ।
2) पतिqरितिq पतिः॑ ।
3) नाह मqह-न्न नाहम् ।
4) अqह मि॑न्द्रा णीन्द्राण्यqह मqह मि॑न्द्राणि ।
5) इqन्द्राqणिq राqरqणq राqरqणेq न्द्राq णीqन्द्राqणिq राqरqणq ।
6) राqरqणq सख्युq-स्सख्यू॑ रारण रारणq सख्युः॑ ।
7) सख्यु॑र् वृqषाक॑पेर् वृqषाक॑पेq-स्सख्युq-स्सख्यु॑र् वृqषाक॑पेः ।
8) वृqषाक॑पेर्. ऋqत ऋqते वृqषाक॑पेर् वृqषाक॑पेर्. ऋqते ।
8) वृqषाक॑पेqरिति॑ वृqषा - कqपेqः ।
9) ऋqत इत्यृqते ।
10) यस्येq द मिqदं ँयस्यq यस्येq दम् ।
11) इqद मप्यq मप्य॑ मिqद मिqद मप्य᳚म् ।
12) अप्य(ग्म्)॑ हqविर्. हqविरप्यq मप्य(ग्म्)॑ हqविः ।
13) हqविः प्रिqय-म्प्रिqय(ग्म्) हqविर्. हqविः प्रिqयम् ।
14) प्रिqय-न्देqवेषु॑ देqवेषु॑ प्रिqय-म्प्रिqय-न्देqवेषु॑ ।
15) देqवेषुq गच्छ॑तिq गच्छ॑ति देqवेषु॑ देqवेषुq गच्छ॑ति ।
16) गच्छqतीतिq गच्छ॑ति ।
17) यो जाqतो जाqतो यो यो जाqतः ।
18) जाqत एqवैव जाqतो जाqत एqव ।
19) एqव प्र॑थqमः प्र॑थqम एqवैव प्र॑थqमः ।
20) प्रqथqमो मन॑स्वाq-न्मन॑स्वा-न्प्रथqमः प्र॑थqमो मन॑स्वान् ।
21) मन॑स्वा-न्देqवो देqवो मन॑स्वाq-न्मन॑स्वा-न्देqवः ।
22) देqवो देqवा-न्देqवा-न्देqवो देqवो देqवान् ।
23) देqवान् क्रतु॑नाq क्रतु॑ना देqवा-न्देqवान् क्रतु॑ना ।
24) क्रतु॑ना पqर्यभू॑ष-त्पqर्यभू॑षq-त्क्रतु॑नाq क्रतु॑ना पqर्यभू॑षत् ।
25) पqर्यभू॑षqदिति॑ परि - अभू॑षत् ।
26) यस्यq शुष्माqच् छुष्माqद् यस्यq यस्यq शुष्मा᳚त् ।
27) शुष्माqद् रोद॑सीq रोद॑सीq शुष्माqच् छुष्माqद् रोद॑सी ।
28) रोद॑सीq अभ्य॑सेताq मभ्य॑सेताq(ग्म्)q रोद॑सीq रोद॑सीq अभ्य॑सेताम् ।
28) रोद॑सीq इतिq रोद॑सी ।
29) अभ्य॑सेता-न्नृqंणस्य॑ नृqंणस्या भ्य॑सेताq मभ्य॑सेता-न्नृqंणस्य॑ ।
30) नृqंणस्य॑ मqह्ना मqह्ना नृqंणस्य॑ नृqंणस्य॑ मqह्ना ।
31) मqह्ना स स मqह्ना मqह्ना सः ।
32) स ज॑नासो जनासq-स्स स ज॑नासः ।
33) जqनाqसq इन्द्रq इन्द्रो॑ जनासो जनासq इन्द्रः॑ ।
34) इन्द्रq इतीन्द्रः॑ ।
35) आ ते॑ तq आ ते᳚ ।
36) तेq मqहो मqहस्ते॑ ते मqहः ।
37) मqह इ॑न्द्रे न्द्र मqहो मqह इ॑न्द्र ।
38) इqन्द्रोq त्यू॑तीन्द्रे᳚ न्द्रोqती ।
39) ऊqत्यु॑ग्रो ग्रोqत्यू᳚(1q)त्यु॑ग्र ।
40) उqग्रq सम॑न्यवq-स्सम॑न्यव उग्रोग्रq सम॑न्यवः ।
41) सम॑न्यवोq यद् य-थ्सम॑न्यवq-स्सम॑न्यवोq यत् ।
41) सम॑न्यवq इति स - मqन्यqवqः ।
42) य-थ्सqमर॑न्त सqमर॑न्तq यद् य-थ्सqमर॑न्त ।
43) सqमर॑न्तq सेनाq-स्सेना᳚-स्सqमर॑न्त सqमर॑न्तq सेनाः᳚ ।
43) सqमरqन्तेति॑ सं - अर॑न्त ।
44) सेनाq इतिq सेनाः᳚ ।
45) पता॑ति दिqद्युद् दिqद्यु-त्पता॑तिq पता॑ति दिqद्युत् ।
46) दिqद्यु-न्नर्य॑स्यq नर्य॑स्य दिqद्युद् दिqद्यु-न्नर्य॑स्य ।
47) नर्य॑स्य बाहुqवोर् बा॑हुqवोर् नर्य॑स्यq नर्य॑स्य बाहुqवोः ।
48) बाqहुqवोर् मा मा बा॑हुqवोर् बा॑हुqवोर् मा ।
49) मा ते॑ तेq मा मा ते᳚ ।
50) तेq मनोq मन॑ स्ते तेq मनः॑ ।
॥ 48 ॥ (50/54)

1) मनो॑ विष्वqद्रिय॑ग् विष्वqद्रियqङ् मनोq मनो॑ विष्वqद्रिय॑क् ।
2) विqष्वqद्रियqग् वि वि वि॑ष्वqद्रिय॑ग् विष्वqद्रियqग् वि ।
2) विqष्वqद्रियqगिति॑ विष्व - द्रिय॑क् ।
3) वि चा॑रीच् चारीqद् वि वि चा॑रीत् ।
4) चाqरीqदिति॑ चारीत् ।
5) मा नो॑ नोq मा मा नः॑ ।
6) नोq मqर्द्धीqर् मqर्द्धीqर् नोq नोq मqर्द्धीqः ।
7) मqर्द्धीqरा म॑र्द्धीर् मर्द्धीqरा ।
8) आ भ॑र भqरा भ॑र ।
9) भqराq दqद्धि दqद्धि भ॑र भरा दqद्धि ।
10) दqद्धि त-त्तद् दqद्धि दqद्धि तत् ।
11) त-न्नो॑ नq स्त-त्त-न्नः॑ ।
12) नqः प्र प्र णो॑ नqः प्र ।
13) प्र दाqशुषे॑ दाqशुषेq प्र प्र दाqशुषे᳚ ।
14) दाqशुषेq दात॑वेq दात॑वे दाqशुषे॑ दाqशुषेq दात॑वे ।
15) दात॑वेq भूरिq भूरिq दात॑वेq दात॑वेq भूरि॑ ।
16) भूरिq यद् यद् भूरिq भूरिq यत् ।
17) य-त्ते॑ तेq यद् य-त्ते᳚ ।
18) तq इति॑ ते ।
19) नव्ये॑ देqष्णे देqष्णे नव्येq नव्ये॑ देqष्णे ।
20) देqष्णे शqस्ते शqस्ते देqष्णे देqष्णे शqस्ते ।
21) शqस्ते अqस्मि-न्नqस्मिञ् छqस्ते शqस्ते अqस्मिन्न् ।
22) अqस्मि-न्ते॑ ते अqस्मि-न्नqस्मि-न्ते᳚ ।
23) तq उqक्थ उqक्थे ते॑ त उqक्थे ।
24) उqक्थे प्र प्रोक्थ उqक्थे प्र ।
25) प्र ब्र॑वाम ब्रवामq प्र प्र ब्र॑वाम ।
26) ब्रqवाqमq वqयं ँवqय-म्ब्र॑वाम ब्रवाम वqयम् ।
27) वqय मि॑न्द्रे न्द्र वqयं ँवqय मि॑न्द्र ।
28) इqन्द्रq स्तुqवन्त॑-स्स्तुqवन्त॑ इन्द्रे न्द्र स्तुqवन्तः॑ ।
29) स्तुqवन्तq इति॑ स्तुqवन्तः॑ ।
30) आ तु त्वा तु ।
31) तू भ॑र भरq तु तू भ॑र ।
32) भqरq माकिqर् माकि॑र् भर भरq माकिः॑ ।
33) माकि॑ रेqत देqत-न्माकिqर् माकि॑ रेqतत् ।
34) एqत-त्परिq पर्येqत देqत-त्परि॑ ।
35) परि॑ ष्ठा-थ्स्थाq-त्परिq परि॑ ष्ठात् ।
36) स्थाqद् विqद्म विqद्म स्था᳚-थ्स्थाद् विqद्म ।
37) विqद्मा हि हि विqद्म विqद्मा हि ।
38) हि त्वा᳚ त्वाq हि हि त्वा᳚ ।
39) त्वाq वसु॑पतिqं ँवसु॑पति-न्त्वा त्वाq वसु॑पतिम् ।
40) वसु॑पतिqं ँवसू॑नाqं ँवसू॑नाqं ँवसु॑पतिqं ँवसु॑पतिqं ँवसू॑नाम् ।
40) वसु॑पतिqमितिq वसु॑ - पqतिqम् ।
41) वसू॑नाqमितिq वसू॑नाम् ।
42) इन्द्रq यद् यदिन्द्रे न्द्रq यत् ।
43) य-त्ते॑ तेq यद् य-त्ते᳚ ।
44) तेq माहि॑नq-म्माहि॑न-न्ते तेq माहि॑नम् ।
45) माहि॑नq-न्दत्रq-न्दत्रq-म्माहि॑नq-म्माहि॑नq-न्दत्र᳚म् ।
46) दत्रq मस्त्यस्तिq दत्रq-न्दत्रq मस्ति॑ ।
47) अस्त्यq स्मभ्य॑ मqस्मभ्यq मस्त्य स्त्यqस्मभ्य᳚म् ।
48) अqस्मभ्यq-न्त-त्तदqस्मभ्य॑ मqस्मभ्यq-न्तत् ।
48) अqस्मभ्यqमित्यqस्म - भ्यqम् ।
49) तद्ध॑र्यश्व हर्यश्वq त-त्तद्ध॑र्यश्व ।
50) हqर्यqश्वq प्र प्र ह॑र्यश्व हर्यश्वq प्र ।
50) हqर्यqश्वेति॑ हरि - अqश्वq ।
॥ 49 ॥ (50/54)

1) प्र य॑न्धि यन्धिq प्र प्र य॑न्धि ।
2) यqन्धीति॑ यन्धि ।
3) प्रqदाqतार(ग्म्)॑ हवामहे हवामहे प्रदाqतार॑-म्प्रदाqतार(ग्म्)॑ हवामहे ।
3) प्रqदाqतारqमिति॑ प्र - दाqतार᳚म् ।
4) हqवाqमqहq इन्द्रq मिन्द्र(ग्म्)॑ हवामहे हवामहq इन्द्र᳚म् ।
5) इन्द्रq मेन्द्रq मिन्द्रq मा ।
6) आ हqविषा॑ हqविषा ऽऽहqविषा᳚ ।
7) हqविषा॑ वqयं ँवqय(ग्म्) हqविषा॑ हqविषा॑ वqयम् ।
8) वqयमिति॑ वqयम् ।
9) उqभा हि ह्यु॑भोभा हि ।
10) हि हस्ताq हस्ताq हि हि हस्ता᳚ ।
11) हस्ताq वसु॑नाq वसु॑नाq हस्ताq हस्ताq वसु॑ना ।
12) वसु॑ना पृqणस्व॑ पृqणस्वq वसु॑नाq वसु॑ना पृqणस्व॑ ।
13) पृqणस्वा पृqणस्व॑ पृqणस्वा ।
14) आ प्र प्रा प्र ।
15) प्र य॑च्छ यच्छq प्र प्र य॑च्छ ।
16) यqच्छq दक्षि॑णाqद् दक्षि॑णाद् यच्छ यच्छq दक्षि॑णात् ।
17) दक्षि॑णाqदा दक्षि॑णाqद् दक्षि॑णाqदा ।
18) ओतोतोत ।
19) उqत सqव्या-थ्सqव्या दुqतोत सqव्यात् ।
20) सqव्यादिति॑ सqव्यात् ।
21) प्रqदाqता वqज्री वqज्री प्र॑दाqता प्र॑दाqता वqज्री ।
21) प्रqदाqतेति॑ प्र - दाqता ।
22) वqज्री वृ॑षqभो वृ॑षqभो वqज्री वqज्री वृ॑षqभः ।
23) वृqषqभ स्तु॑राqषा-ट्तु॑राqषा-ड्वृ॑षqभो वृ॑षqभ स्तु॑राqषाट् ।
24) तुqराqषाट् छुqष्मी शुqष्मी तु॑राqषा-ट्तु॑राqषाट् छुqष्मी ।
25) शुqष्मी राजाq राजा॑ शुqष्मी शुqष्मी राजा᳚ ।
26) राजा॑ वृत्रqहा वृ॑त्रqहा राजाq राजा॑ वृत्रqहा ।
27) वृqत्रqहा सो॑मqपावा॑ सोमqपावा॑ वृत्रqहा वृ॑त्रqहा सो॑मqपावा᳚ ।
27) वृqत्रqहेति॑ वृत्र - हा ।
28) सोqमqपावेति॑ सोम - पावा᳚ ।
29) अqस्मिन्. यqज्ञे यqज्ञे अqस्मि-न्नqस्मिन्. यqज्ञे ।
30) यqज्ञे बqर्qःइषि॑ बqर्qःइषि॑ यqज्ञे यqज्ञे बqर्qःइषि॑ ।
31) बqर्qःइष्या बqर्qःइषि॑ बqर्qःइष्या ।
32) आ निqषद्य॑ निqषद्या निqषद्य॑ ।
33) निqषद्याथाथ॑ निqषद्य॑ निqषद्याथ॑ ।
33) निqषद्येति॑ नि - सद्य॑ ।
34) अथा॑ भव भqवाथाथा॑ भव ।
35) भqवq यज॑मानायq यज॑मानाय भव भवq यज॑मानाय ।
36) यज॑मानायq श(ग्म्) शं ँयज॑मानायq यज॑मानायq शम् ।
37) शं ँयोर् यो-श्श(ग्म्) शं ँयोः ।
38) योरितिq योः ।
39) इन्द्र॑-स्सुqत्रामा॑ सुqत्रामेन्द्रq इन्द्र॑-स्सुqत्रामा᳚ ।
40) सुqत्रामाq स्ववाq-न्थ्स्ववा᳚-न्थ्सुqत्रामा॑ सुqत्रामाq स्ववान्॑ ।
40) सुqत्रामेति॑ सु - त्रामा᳚ ।
41) स्ववाq(ग्म्)q अवो॑भिq रवो॑भिq-स्स्ववाq-न्थ्स्ववाq(ग्म्)q अवो॑भिः ।
41) स्ववाqनितिq स्व - वाqन् ।
42) अवो॑भि-स्सुमृडीqक-स्सु॑मृडीqको ऽवो॑भिq रवो॑भि-स्सुमृडीqकः ।
42) अवो॑भिqरित्यवः॑ - भिqः ।
43) सुqमृqडीqको भ॑वतु भवतु सुमृडीqक-स्सु॑मृडीqको भ॑वतु ।
43) सुqमृqडीqक इति॑ सु - मृqडीqकः ।
44) भqवqतुq विqश्ववे॑दा विqश्ववे॑दा भवतु भवतु विqश्ववे॑दाः ।
45) विqश्ववे॑दाq इति॑ विqश्व - वेqदाqः ।
46) बाध॑ताq-न्द्वेषोq द्वेषोq बाध॑ताq-म्बाध॑ताq-न्द्वेषः॑ ।
47) द्वेषोq अभ॑यq मभ॑यq-न्द्वेषोq द्वेषोq अभ॑यम् ।
48) अभ॑य-ङ्कृणोतु कृणोqत्वभ॑यq मभ॑य-ङ्कृणोतु ।
49) कृqणोqतुq सुqवीर्य॑स्य सुqवीर्य॑स्य कृणोतु कृणोतु सुqवीर्य॑स्य ।
50) सुqवीर्य॑स्यq पत॑यqः पत॑य-स्सुqवीर्य॑स्य सुqवीर्य॑स्यq पत॑यः ।
50) सुqवीर्यqस्येति॑ सु - वीर्य॑स्य ।
॥ 50 ॥ (50/59)

1) पत॑य-स्स्याम स्यामq पत॑यqः पत॑य-स्स्याम ।
2) स्याqमेति॑ स्याम ।
3) तस्य॑ वqयं ँवqय-न्तस्यq तस्य॑ वqयम् ।
4) वqय(ग्म्) सु॑मqतौ सु॑मqतौ वqयं ँवqय(ग्म्) सु॑मqतौ ।
5) सुqमqतौ यqज्ञिय॑स्य यqज्ञिय॑स्य सुमqतौ सु॑मqतौ यqज्ञिय॑स्य ।
5) सुqमqताविति॑ सु - मqतौ ।
6) यqज्ञियq स्या प्यपि॑ यqज्ञिय॑स्य यqज्ञियq स्यापि॑ ।
7) अपि॑ भqद्रे भqद्रे अप्यपि॑ भqद्रे ।
8) भqद्रे सौ॑मनqसे सौ॑मनqसे भqद्रे भqद्रे सौ॑मनqसे ।
9) सौqमqनqसे स्या॑म स्याम सौमनqसे सौ॑मनqसे स्या॑म ।
10) स्याqमेति॑ स्याम ।
11) स सुqत्रामा॑ सुqत्रामाq स स सुqत्रामा᳚ ।
12) सुqत्रामाq स्ववाq-न्थ्स्ववा᳚-न्थ्सुqत्रामा॑ सुqत्रामाq स्ववान्॑ ।
12) सुqत्रामेति॑ सु - त्रामा᳚ ।
13) स्ववाq(ग्म्)q इन्द्रq इन्द्रq-स्स्ववाq-न्थ्स्ववाq(ग्म्)q इन्द्रः॑ ।
13) स्ववाqनितिq स्व - वाqन् ।
14) इन्द्रो॑ अqस्मे अqस्मे इन्द्रq इन्द्रो॑ अqस्मे ।
15) अqस्मे आqरा दाqरा दqस्मे अqस्मे आqरात् ।
15) अqस्मे इत्यqस्मे ।
16) आqराच् चि॑च् चि दाqरा दाqराच् चि॑त् ।
17) चिqद् द्वेषोq द्वेष॑ श्चिच् चिqद् द्वेषः॑ ।
18) द्वेष॑-स्सनुqत-स्स॑नुqतर् द्वेषोq द्वेष॑-स्सनुqतः ।
19) सqनुqतर् यु॑योतु युयोतु सनुqत-स्स॑नुqतर् यु॑योतु ।
20) युqयोqत्विति॑ युयोतु ।
21) रेqवती᳚र् नो नो रेqवती॑ रेqवती᳚र् नः ।
22) नq-स्सqधqमाद॑-स्सधqमादो॑ नो न-स्सधqमादः॑ ।
23) सqधqमादq इन्द्रq इन्द्रे॑ सधqमाद॑-स्सधqमादq इन्द्रे᳚ ।
23) सqधqमादq इति॑ सध - मादः॑ ।
24) इन्द्रे॑ सन्तु सqन्त्विन्द्रq इन्द्रे॑ सन्तु ।
25) सqन्तुq तुqविवा॑जा स्तुqविवा॑जा-स्सन्तु सन्तु तुqविवा॑जाः ।
26) तुqविवा॑जाq इति॑ तुqवि - वाqजाqः ।
27) क्षुqमन्तोq याभिqर् याभिः॑, क्षुqमन्तः॑, क्षुqमन्तोq याभिः॑ ।
28) याभिqर् मदे॑मq मदे॑मq याभिqर् याभिqर् मदे॑म ।
29) मदेqमेतिq मदे॑म ।
30) प्रो षु सु प्रो प्रो षु ।
30) प्रो इतिq प्रो ।
31) स्व॑स्मा अस्मैq सु स्व॑स्मै ।
32) अqस्मैq पुqरोqरqथ-म्पु॑रोरqथ म॑स्मा अस्मै पुरोरqथम् ।
33) पुqरोqरqथ मिन्द्राqये न्द्रा॑य पुरोरqथ-म्पु॑रोरqथ मिन्द्रा॑य ।
33) पुqरोqरqथमिति॑ पुरः - रqथम् ।
34) इन्द्रा॑य शूqष(ग्म्) शूqष मिन्द्राqये न्द्रा॑य शूqषम् ।
35) शूqष म॑र्चतार्चत शूqष(ग्म्) शूqष म॑र्चत ।
36) अqर्चqतेत्य॑र्चत ।
37) अqभीके॑ चिच् चिदqभीके॑ अqभीके॑ चित् ।
38) चिqदुq वुq चिqच् चिqदुq ।
39) उq लोqकqकृ ल्लो॑कqकृ दु॑ वु लोकqकृत् ।
40) लोqकqकृ-थ्सqङ्गे सqङ्गे लो॑कqकृ ल्लो॑कqकृ-थ्सqङ्गे ।
40) लोqकqकृदिति॑ लोक - कृत् ।
41) सqङ्गे सqमथ्सु॑ सqमथ्सु॑ सqङ्गे सqङ्गे सqमथ्सु॑ ।
42) सqमथ्सु॑ वृत्रqहा वृ॑त्रqहा सqमथ्सु॑ सqमथ्सु॑ वृत्रqहा ।
42) सqमथ्स्विति॑ सqमत् - सुq ।
43) वृqत्रqहेति॑ वृत्र - हा ।
44) अqस्माक॑-म्बोधि बोध्यqस्माक॑ मqस्माक॑-म्बोधि ।
45) बोqधिq चोqदिqता चो॑दिqता बो॑धि बोधि चोदिqता ।
46) चोqदिqता नभ॑न्ताq-न्नभ॑न्ता-ञ्चोदिqता चो॑दिqता नभ॑न्ताम् ।
47) नभ॑न्ता मन्यqकेषा॑ मन्यqकेषाq-न्नभ॑न्ताq-न्नभ॑न्ता मन्यqकेषा᳚म् ।
48) अqन्यqकेषाqमित्य॑न्यqकेषा᳚म् ।
49) ज्याqका अध्यधि॑ ज्याqका ज्याqका अधि॑ ।
50) अधिq धन्व॑सुq धन्वq स्वध्यधिq धन्व॑सु ।
51) धन्वqस्वितिq धन्व॑ - सुq ।
॥ 51 ॥ (51, 60)

॥ अ. 13 ॥




Browse Related Categories: