View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.3 जटापाठ - अग्ने तेजस्विन्तेजस्वी - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) अग्ने॑ तेजस्वि-न्तेजस्वि॒-न्नग्ने ऽग्ने॑ तेजस्विन्न् ।
2) ते॒ज॒स्वि॒-न्ते॒ज॒स्वी ते॑ज॒स्वी ते॑जस्वि-न्तेजस्वि-न्तेज॒स्वी ।
3) ते॒ज॒स्वी त्व-न्त्व-न्ते॑ज॒स्वी ते॑ज॒स्वी त्वम् ।
4) त्व-न्दे॒वेषु॑ दे॒वेषु॒ त्व-न्त्व-न्दे॒वेषु॑ ।
5) दे॒वेषु॑ भूया भूया दे॒वेषु॑ दे॒वेषु॑ भूयाः ।
6) भू॒या॒ स्तेज॑स्वन्त॒-न्तेज॑स्वन्त-म्भूया भूया॒ स्तेज॑स्वन्तम् ।
7) तेज॑स्वन्त॒-म्मा-म्मा-न्तेज॑स्वन्त॒-न्तेज॑स्वन्त॒-म्माम् ।
8) मा मायु॑ष्मन्त॒ मायु॑ष्मन्त॒-म्मा-म्मा मायु॑ष्मन्तम् ।
9) आयु॑ष्मन्त॒म् ँवर्च॑स्वन्त॒म् ँवर्च॑स्वन्त॒ मायु॑ष्मन्त॒ मायु॑ष्मन्त॒म् ँवर्च॑स्वन्तम् ।
10) वर्च॑स्वन्त-म्मनु॒ष्ये॑षु मनु॒ष्ये॑षु॒ वर्च॑स्वन्त॒म् ँवर्च॑स्वन्त-म्मनु॒ष्ये॑षु ।
11) म॒नु॒ष्ये॑षु कुरु कुरु मनु॒ष्ये॑षु मनु॒ष्ये॑षु कुरु ।
12) कु॒रु॒ दी॒क्षायै॑ दी॒क्षायै॑ कुरु कुरु दी॒क्षायै᳚ ।
13) दी॒क्षायै॑ च च दी॒क्षायै॑ दी॒क्षायै॑ च ।
14) च॒ त्वा॒ त्वा॒ च॒ च॒ त्वा॒ ।
15) त्वा॒ तप॑स॒ स्तप॑स स्त्वा त्वा॒ तप॑सः ।
16) तप॑सश्च च॒ तप॑स॒ स्तप॑सश्च ।
17) च॒ तेज॑से॒ तेज॑से च च॒ तेज॑से ।
18) तेज॑से जुहोमि जुहोमि॒ तेज॑से॒ तेज॑से जुहोमि ।
19) जु॒हो॒मि॒ ते॒जो॒वि-त्ते॑जो॒विज् जु॑होमि जुहोमि तेजो॒वित् ।
20) ते॒जो॒वि द॑स्यसि तेजो॒वि-त्ते॑जो॒वि द॑सि ।
20) ते॒जो॒विदिति॑ तेजः - वित् ।
21) अ॒सि॒ तेज॒ स्तेजो᳚ ऽस्यसि॒ तेजः॑ ।
22) तेजो॑ मा मा॒ तेज॒ स्तेजो॑ मा ।
23) मा॒ मा मा मा॑ मा॒ मा ।
24) मा हा॑सी द्धासी॒-न्मा मा हा॑सीत् ।
25) हा॒सी॒-न्मा मा हा॑सी द्धासी॒-न्मा ।
26) मा ऽह म॒ह-म्मा मा ऽहम् ।
27) अ॒ह-न्तेज॒ स्तेजो॒ ऽह म॒ह-न्तेजः॑ ।
28) तेजो॑ हासिषग्ं हासिष॒-न्तेज॒ स्तेजो॑ हासिषम् ।
29) हा॒सि॒ष॒-म्मा मा हा॑सिषग्ं हासिष॒-म्मा ।
30) मा मा-म्मा-म्मा मा माम् ।
31) मा-न्तेज॒ स्तेजो॒ मा-म्मा-न्तेजः॑ ।
32) तेजो॑ हासी द्धासी॒-त्तेज॒ स्तेजो॑ हासीत् ।
33) हा॒सी॒ दिन्द्रे न्द्र॑ हासी द्धासी॒ दिन्द्र॑ ।
34) इन्द्रौ॑जस्वि-न्नोजस्वि॒-न्निन्द्रे न्द्रौ॑जस्विन्न् ।
35) ओ॒ज॒स्वि॒-न्नो॒ज॒ स्व्यो॑ज॒ स्व्यो॑जस्वि-न्नोजस्वि-न्नोज॒स्वी ।
36) ओ॒ज॒स्वी त्व-न्त्व मो॑ज॒ स्व्यो॑ज॒स्वी त्वम् ।
37) त्व-न्दे॒वेषु॑ दे॒वेषु॒ त्व-न्त्व-न्दे॒वेषु॑ ।
38) दे॒वेषु॑ भूया भूया दे॒वेषु॑ दे॒वेषु॑ भूयाः ।
39) भू॒या॒ ओज॑स्वन्त॒ मोज॑स्वन्त-म्भूया भूया॒ ओज॑स्वन्तम् ।
40) ओज॑स्वन्त॒-म्मा-म्मा मोज॑स्वन्त॒ मोज॑स्वन्त॒-म्माम् ।
41) मा मायु॑ष्मन्त॒ मायु॑ष्मन्त॒-म्मा-म्मा मायु॑ष्मन्तम् ।
42) आयु॑ष्मन्त॒म् ँवर्च॑स्वन्त॒म् ँवर्च॑स्वन्त॒ मायु॑ष्मन्त॒ मायु॑ष्मन्त॒म् ँवर्च॑स्वन्तम् ।
43) वर्च॑स्वन्त-म्मनु॒ष्ये॑षु मनु॒ष्ये॑षु॒ वर्च॑स्वन्त॒म् ँवर्च॑स्वन्त-म्मनु॒ष्ये॑षु ।
44) म॒नु॒ष्ये॑षु कुरु कुरु मनु॒ष्ये॑षु मनु॒ष्ये॑षु कुरु ।
45) कु॒रु॒ ब्रह्म॑णो॒ ब्रह्म॑णः कुरु कुरु॒ ब्रह्म॑णः ।
46) ब्रह्म॑णश्च च॒ ब्रह्म॑णो॒ ब्रह्म॑णश्च ।
47) च॒ त्वा॒ त्वा॒ च॒ च॒ त्वा॒ ।
48) त्वा॒ क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ त्वा त्वा क्ष॒त्रस्य॑ ।
49) क्ष॒त्रस्य॑ च च क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ च ।
50) चौज॑स॒ ओज॑से च॒ चौज॑से ।
॥ 1 ॥ (50/51)

1) ओज॑से जुहोमि जुहो॒ म्योज॑स॒ ओज॑से जुहोमि ।
2) जु॒हो॒ म्यो॒जो॒वि दो॑जो॒विज् जु॑होमि जुहो म्योजो॒वित् ।
3) ओ॒जो॒वि द॑स्य स्योजो॒वि दो॑जो॒वि द॑सि ।
3) ओ॒जो॒विदित्यो॑जः - वित् ।
4) अ॒स्योज॒ ओजो᳚ ऽस्य॒ स्योजः॑ ।
5) ओजो॑ मा॒ मौज॒ ओजो॑ मा ।
6) मा॒ मा मा मा॑ मा॒ मा ।
7) मा हा॑सी द्धासी॒-न्मा मा हा॑सीत् ।
8) हा॒सी॒-न्मा मा हा॑सी द्धासी॒-न्मा ।
9) मा ऽह म॒ह-म्मा मा ऽहम् ।
10) अ॒ह मोज॒ ओजो॒ ऽह म॒ह मोजः॑ ।
11) ओजो॑ हासिषग्ं हासिष॒ मोज॒ ओजो॑ हासिषम् ।
12) हा॒सि॒ष॒-म्मा मा हा॑सिषग्ं हासिष॒-म्मा ।
13) मा मा-म्मा-म्मा मा माम् ।
14) मा मोज॒ ओजो॒ मा-म्मा मोजः॑ ।
15) ओजो॑ हासी द्धासी॒ दोज॒ ओजो॑ हासीत् ।
16) हा॒सी॒-थ्सूर्य॒ सूर्य॑ हासी द्धासी॒-थ्सूर्य॑ ।
17) सूर्य॑ भ्राजस्वि-न्भ्राजस्वि॒-न्थ्सूर्य॒ सूर्य॑ भ्राजस्विन्न् ।
18) भ्रा॒ज॒स्वि॒-न्भ्रा॒ज॒स्वी भ्रा॑ज॒स्वी भ्रा॑जस्वि-न्भ्राजस्वि-न्भ्राज॒स्वी ।
19) भ्रा॒ज॒स्वी त्व-न्त्व-म्भ्रा॑ज॒स्वी भ्रा॑ज॒स्वी त्वम् ।
20) त्व-न्दे॒वेषु॑ दे॒वेषु॒ त्व-न्त्व-न्दे॒वेषु॑ ।
21) दे॒वेषु॑ भूया भूया दे॒वेषु॑ दे॒वेषु॑ भूयाः ।
22) भू॒या॒ भ्राज॑स्वन्त॒-म्भ्राज॑स्वन्त-म्भूया भूया॒ भ्राज॑स्वन्तम् ।
23) भ्राज॑स्वन्त॒-म्मा-म्मा-म्भ्राज॑स्वन्त॒-म्भ्राज॑स्वन्त॒-म्माम् ।
24) मा मायु॑ष्मन्त॒ मायु॑ष्मन्त॒-म्मा-म्मा मायु॑ष्मन्तम् ।
25) आयु॑ष्मन्त॒म् ँवर्च॑स्वन्त॒म् ँवर्च॑स्वन्त॒ मायु॑ष्मन्त॒ मायु॑ष्मन्त॒म् ँवर्च॑स्वन्तम् ।
26) वर्च॑स्वन्त-म्मनु॒ष्ये॑षु मनु॒ष्ये॑षु॒ वर्च॑स्वन्त॒म् ँवर्च॑स्वन्त-म्मनु॒ष्ये॑षु ।
27) म॒नु॒ष्ये॑षु कुरु कुरु मनु॒ष्ये॑षु मनु॒ष्ये॑षु कुरु ।
28) कु॒रु॒ वा॒यो-र्वा॒योः कु॑रु कुरु वा॒योः ।
29) वा॒योश्च॑ च वा॒यो-र्वा॒योश्च॑ ।
30) च॒ त्वा॒ त्वा॒ च॒ च॒ त्वा॒ ।
31) त्वा॒ ऽपा म॒पा-न्त्वा᳚ त्वा॒ ऽपाम् ।
32) अ॒पा-ञ्च॑ चा॒पा म॒पा-ञ्च॑ ।
33) च॒ भ्राज॑से॒ भ्राज॑से च च॒ भ्राज॑से ।
34) भ्राज॑से जुहोमि जुहोमि॒ भ्राज॑से॒ भ्राज॑से जुहोमि ।
35) जु॒हो॒मि॒ सु॒व॒र्वि-थ्सु॑व॒र्विज् जु॑होमि जुहोमि सुव॒र्वित् ।
36) सु॒व॒र्विद॑स्यसि सुव॒र्वि-थ्सु॑व॒र्विद॑सि ।
36) सु॒व॒र्विदिति॑ सुवः - वित् ।
37) अ॒सि॒ सुव॒-स्सुव॑ रस्यसि॒ सुवः॑ ।
38) सुव॑-र्मा मा॒ सुव॒-स्सुव॑-र्मा ।
39) मा॒ मा मा मा॑ मा॒ मा ।
40) मा हा॑सी द्धासी॒-न्मा मा हा॑सीत् ।
41) हा॒सी॒-न्मा मा हा॑सी द्धासी॒-न्मा ।
42) मा ऽह म॒ह-म्मा मा ऽहम् ।
43) अ॒हग्ं सुव॒-स्सुव॑ र॒ह म॒हग्ं सुवः॑ ।
44) सुव॑र्-हासिषग्ं हासिष॒ग्ं॒ सुव॒-स्सुव॑र्-हासिषम् ।
45) हा॒सि॒ष॒-म्मा मा हा॑सिषग्ं हासिष॒-म्मा ।
46) मा मा-म्मा-म्मा मा माम् ।
47) माग्ं सुव॒-स्सुव॒-र्मा-म्माग्ं सुवः॑ ।
48) सुव॑र्-हासी द्धासी॒-थ्सुव॒-स्सुव॑र्-हासीत् ।
49) हा॒सी॒-न्मयि॒ मयि॑ हासी द्धासी॒-न्मयि॑ ।
50) मयि॑ मे॒धा-म्मे॒धा-म्मयि॒ मयि॑ मे॒धाम् ।
51) मे॒धा-म्मयि॒ मयि॑ मे॒धा-म्मे॒धा-म्मयि॑ ।
52) मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॒ मयि॑ प्र॒जाम् ।
53) प्र॒जा-म्मयि॒ मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॑ ।
53) प्र॒जामिति॑ प्र - जाम् ।
54) मय्य॒ग्नि र॒ग्नि-र्मयि॒ मय्य॒ग्निः ।
55) अ॒ग्नि स्तेज॒ स्तेजो॒ ऽग्नि र॒ग्नि स्तेजः॑ ।
56) तेजो॑ दधातु दधातु॒ तेज॒ स्तेजो॑ दधातु ।
57) द॒धा॒तु॒ मयि॒ मयि॑ दधातु दधातु॒ मयि॑ ।
58) मयि॑ मे॒धा-म्मे॒धा-म्मयि॒ मयि॑ मे॒धाम् ।
59) मे॒धा-म्मयि॒ मयि॑ मे॒धा-म्मे॒धा-म्मयि॑ ।
60) मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॒ मयि॑ प्र॒जाम् ।
61) प्र॒जा-म्मयि॒ मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॑ ।
61) प्र॒जामिति॑ प्र - जाम् ।
62) मयीन्द्र॒ इन्द्रो॒ मयि॒ मयीन्द्रः॑ ।
63) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् ।
64) इ॒न्द्रि॒य-न्द॑धातु दधा त्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु ।
65) द॒धा॒तु॒ मयि॒ मयि॑ दधातु दधातु॒ मयि॑ ।
66) मयि॑ मे॒धा-म्मे॒धा-म्मयि॒ मयि॑ मे॒धाम् ।
67) मे॒धा-म्मयि॒ मयि॑ मे॒धा-म्मे॒धा-म्मयि॑ ।
68) मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॒ मयि॑ प्र॒जाम् ।
69) प्र॒जा-म्मयि॒ मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॑ ।
69) प्र॒जामिति॑ प्र - जाम् ।
70) मयि॒ सूर्य॒-स्सूर्यो॒ मयि॒ मयि॒ सूर्यः॑ ।
71) सूर्यो॒ भ्राजो॒ भ्राज॒-स्सूर्य॒-स्सूर्यो॒ भ्राजः॑ ।
72) भ्राजो॑ दधातु दधातु॒ भ्राजो॒ भ्राजो॑ दधातु ।
73) द॒धा॒त्विति॑ दधातु ।
॥ 2 ॥ (73/78)
॥ अ. 1 ॥

1) वा॒युर्-हि॑ङ्क॒र्ता हि॑ङ्क॒र्ता वा॒यु-र्वा॒युर्-हि॑ङ्क॒र्ता ।
2) हि॒ङ्क॒र्ता ऽग्नि र॒ग्निर्-हि॑ङ्क॒र्ता हि॑ङ्क॒र्ता ऽग्निः ।
2) हि॒ङ्क॒र्तेति॑ हिम् - क॒र्ता ।
3) अ॒ग्निः प्र॑स्तो॒ता प्र॑स्तो॒ता ऽग्नि र॒ग्निः प्र॑स्तो॒ता ।
4) प्र॒स्तो॒ता प्र॒जाप॑तिः प्र॒जाप॑तिः प्रस्तो॒ता प्र॑स्तो॒ता प्र॒जाप॑तिः ।
4) प्र॒स्तो॒तेति॑ प्र - स्तो॒ता ।
5) प्र॒जाप॑ति॒-स्साम॒ साम॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्साम॑ ।
5) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
6) साम॒ बृह॒स्पति॒-र्बृह॒स्पति॒-स्साम॒ साम॒ बृह॒स्पतिः॑ ।
7) बृह॒स्पति॑ रुद्​गा॒ तोद्​गा॒ता बृह॒स्पति॒-र्बृह॒स्पति॑ रुद्​गा॒ता ।
8) उ॒द्​गा॒ता विश्वे॒ विश्व॑ उद्​गा॒ तोद्​गा॒ता विश्वे᳚ ।
8) उ॒द्​गा॒तेत्यु॑त् - गा॒ता ।
9) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
10) दे॒वा उ॑पगा॒तार॑ उपगा॒तारो॑ दे॒वा दे॒वा उ॑पगा॒तारः॑ ।
11) उ॒प॒गा॒तारो॑ म॒रुतो॑ म॒रुत॑ उपगा॒तार॑ उपगा॒तारो॑ म॒रुतः॑ ।
11) उ॒प॒गा॒तार॒ इत्यु॑प - गा॒तारः॑ ।
12) म॒रुतः॑ प्रतिह॒र्तारः॑ प्रतिह॒र्तारो॑ म॒रुतो॑ म॒रुतः॑ प्रतिह॒र्तारः॑ ।
13) प्र॒ति॒ह॒र्तार॒ इन्द्र॒ इन्द्रः॑ प्रतिह॒र्तारः॑ प्रतिह॒र्तार॒ इन्द्रः॑ ।
13) प्र॒ति॒ह॒र्तार॒ इति॑ प्रति - ह॒र्तारः॑ ।
14) इन्द्रो॑ नि॒धन॑-न्नि॒धन॒ मिन्द्र॒ इन्द्रो॑ नि॒धन᳚म् ।
15) नि॒धन॒-न्ते ते नि॒धन॑-न्नि॒धन॒-न्ते ।
15) नि॒धन॒मिति॑ नि - धन᳚म् ।
16) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
17) दे॒वाः प्रा॑ण॒भृतः॑ प्राण॒भृतो॑ दे॒वा दे॒वाः प्रा॑ण॒भृतः॑ ।
18) प्रा॒ण॒भृतः॑ प्रा॒ण-म्प्रा॒ण-म्प्रा॑ण॒भृतः॑ प्राण॒भृतः॑ प्रा॒णम् ।
18) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ ।
19) प्रा॒ण-म्मयि॒ मयि॑ प्रा॒ण-म्प्रा॒ण-म्मयि॑ ।
19) प्रा॒णमिति॑ प्र - अ॒नम् ।
20) मयि॑ दधतु दधतु॒ मयि॒ मयि॑ दधतु ।
21) द॒ध॒ त्वे॒त दे॒त-द्द॑धतु दध त्वे॒तत् ।
22) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
23) वै सर्व॒ग्ं॒ सर्व॒म् ँवै वै सर्व᳚म् ।
24) सर्व॑ मद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्सर्व॒ग्ं॒ सर्व॑ मद्ध्व॒र्युः ।
25) अ॒द्ध्व॒र्यु रु॑पाकु॒र्व-न्नु॑पाकु॒र्व-न्न॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रु॑पाकु॒र्वन्न् ।
26) उ॒पा॒कु॒र्व-न्नु॑द्​गा॒तृभ्य॑ उद्​गा॒तृभ्य॑ उपाकु॒र्व-न्नु॑पाकु॒र्व-न्नु॑द्​गा॒तृभ्यः॑ ।
26) उ॒पा॒कु॒र्वन्नित्यु॑प - आ॒कु॒र्वन्न् ।
27) उ॒द्​गा॒तृभ्य॑ उ॒पाक॑रो त्यु॒पाक॑रो त्युद्​गा॒तृभ्य॑ उद्​गा॒तृभ्य॑ उ॒पाक॑रोति ।
27) उ॒द्​गा॒तृभ्य॒ इत्यु॑द्​गा॒तृ - भ्यः॒ ।
28) उ॒पाक॑रोति॒ ते त उ॒पाक॑रो त्यु॒पाक॑रोति॒ ते ।
28) उ॒पाक॑रो॒तीत्यु॑प - आक॑रोति ।
29) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
30) दे॒वाः प्रा॑ण॒भृतः॑ प्राण॒भृतो॑ दे॒वा दे॒वाः प्रा॑ण॒भृतः॑ ।
31) प्रा॒ण॒भृतः॑ प्रा॒ण-म्प्रा॒ण-म्प्रा॑ण॒भृतः॑ प्राण॒भृतः॑ प्रा॒णम् ।
31) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ ।
32) प्रा॒ण-म्मयि॒ मयि॑ प्रा॒ण-म्प्रा॒ण-म्मयि॑ ।
32) प्रा॒णमिति॑ प्र - अ॒नम् ।
33) मयि॑ दधतु दधतु॒ मयि॒ मयि॑ दधतु ।
34) द॒ध॒ त्वितीति॑ दधतु दध॒ त्विति॑ ।
35) इत्या॑हा॒हे तीत्या॑ह ।
36) आ॒है॒त दे॒त दा॑हाहै॒तत् ।
37) ए॒त दे॒वैवैत दे॒तदे॒व ।
38) ए॒व सर्व॒ग्ं॒ सर्व॑ मे॒वैव सर्व᳚म् ।
39) सर्व॑ मा॒त्म-न्ना॒त्म-न्थ्सर्व॒ग्ं॒ सर्व॑ मा॒त्मन्न् ।
40) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
41) ध॒त्त॒ इडेडा॑ धत्ते धत्त॒ इडा᳚ ।
42) इडा॑ देव॒हू-र्दे॑व॒हू रिडेडा॑ देव॒हूः ।
43) दे॒व॒हू-र्मनु॒-र्मनु॑-र्देव॒हू-र्दे॑व॒हू-र्मनुः॑ ।
43) दे॒व॒हूरिति॑ देव - हूः ।
44) मनु॑-र्यज्ञ॒नी-र्य॑ज्ञ॒नी-र्मनु॒-र्मनु॑-र्यज्ञ॒नीः ।
45) य॒ज्ञ॒नी-र्बृह॒स्पति॒-र्बृह॒स्पति॑-र्यज्ञ॒नी-र्य॑ज्ञ॒नी-र्बृह॒स्पतिः॑ ।
45) य॒ज्ञ॒नीरिति॑ यज्ञ - नीः ।
46) बृह॒स्पति॑ रुक्थाम॒दा न्यु॑क्थाम॒दानि॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रुक्थाम॒दानि॑ ।
47) उ॒क्था॒म॒दानि॑ शग्ंसिष च्छग्ंसिष दुक्थाम॒दा न्यु॑क्थाम॒दानि॑ शग्ंसिषत् ।
47) उ॒क्था॒म॒दानीत्यु॑क्थ - म॒दानि॑ ।
48) श॒ग्ं॒सि॒ष॒-द्विश्वे॒ विश्वे॑ शग्ंसिष च्छग्ंसिष॒-द्विश्वे᳚ ।
49) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
50) दे॒वा-स्सू᳚क्त॒वाच॑-स्सूक्त॒वाचो॑ दे॒वा दे॒वा-स्सू᳚क्त॒वाचः॑ ।
॥ 3 ॥ (50/67)

1) सू॒क्त॒वाचः॒ पृथि॑वि॒ पृथि॑वि सूक्त॒वाच॑-स्सूक्त॒वाचः॒ पृथि॑वि ।
1) सू॒क्त॒वाच॒ इति॑ सूक्त - वाचः॑ ।
2) पृथि॑वि मात-र्मातः॒ पृथि॑वि॒ पृथि॑वि मातः ।
3) मा॒त॒-र्मा मा मा॑त-र्मात॒-र्मा ।
4) मा मा॑ मा॒ मा मा मा᳚ ।
5) मा॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒-र्मा॒ मा॒ हि॒ग्ं॒सीः॒ ।
6) हि॒ग्ं॒सी॒-र्मधु॒ मधु॑ हिग्ंसीर्-हिग्ंसी॒-र्मधु॑ ।
7) मधु॑ मनिष्ये मनिष्ये॒ मधु॒ मधु॑ मनिष्ये ।
8) म॒नि॒ष्ये॒ मधु॒ मधु॑ मनिष्ये मनिष्ये॒ मधु॑ ।
9) मधु॑ जनिष्ये जनिष्ये॒ मधु॒ मधु॑ जनिष्ये ।
10) ज॒नि॒ष्ये॒ मधु॒ मधु॑ जनिष्ये जनिष्ये॒ मधु॑ ।
11) मधु॑ वक्ष्यामि वक्ष्यामि॒ मधु॒ मधु॑ वक्ष्यामि ।
12) व॒क्ष्या॒मि॒ मधु॒ मधु॑ वक्ष्यामि वक्ष्यामि॒ मधु॑ ।
13) मधु॑ वदिष्यामि वदिष्यामि॒ मधु॒ मधु॑ वदिष्यामि ।
14) व॒दि॒ष्या॒मि॒ मधु॑मती॒-म्मधु॑मतीम् ँवदिष्यामि वदिष्यामि॒ मधु॑मतीम् ।
15) मधु॑मती-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ मधु॑मती॒-म्मधु॑मती-न्दे॒वेभ्यः॑ ।
15) मधु॑मती॒मिति॒ मधु॑ - म॒ती॒म् ।
16) दे॒वेभ्यो॒ वाच॒म् ँवाच॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ वाच᳚म् ।
17) वाच॑ मुद्यास मुद्यास॒म् ँवाच॒म् ँवाच॑ मुद्यासम् ।
18) उ॒द्या॒स॒ग्ं॒ शु॒श्रू॒षेण्याग्ं॑ शुश्रू॒षेण्या॑ मुद्यास मुद्यासग्ं शुश्रू॒षेण्या᳚म् ।
19) शु॒श्रू॒षेण्या᳚-म्मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य-श्शुश्रू॒षेण्याग्ं॑ शुश्रू॒षेण्या᳚-म्मनु॒ष्ये᳚भ्यः ।
20) म॒नु॒ष्ये᳚भ्य॒ स्त-न्त-म्म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य॒ स्तम् ।
21) त-म्मा॑ मा॒ त-न्त-म्मा᳚ ।
22) मा॒ दे॒वा दे॒वा मा॑ मा दे॒वाः ।
23) दे॒वा अ॑व न्त्ववन्तु दे॒वा दे॒वा अ॑वन्तु ।
24) अ॒व॒न्तु॒ शो॒भायै॑ शो॒भाया॑ अव न्त्ववन्तु शो॒भायै᳚ ।
25) शो॒भायै॑ पि॒तरः॑ पि॒तर॑-श्शो॒भायै॑ शो॒भायै॑ पि॒तरः॑ ।
26) पि॒तरो ऽन्वनु॑ पि॒तरः॑ पि॒तरो ऽनु॑ ।
27) अनु॑ मदन्तु मद॒ न्त्वन्वनु॑ मदन्तु ।
28) म॒द॒न्त्विति॑ मदन्तु ।
॥ 4 ॥ (28/30)
॥ अ. 2 ॥

1) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
2) त्वा॒ प्र प्र त्वा᳚ त्वा॒ प्र ।
3) प्र वृ॑हन्तु वृहन्तु॒ प्र प्र वृ॑हन्तु ।
4) वृ॒ह॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ वृहन्तु वृहन्तु गाय॒त्रेण॑ ।
5) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
6) छन्द॑सा॒ ऽग्ने र॒ग्ने श्छन्द॑सा॒ छन्द॑सा॒ ऽग्नेः ।
7) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् ।
8) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
9) पाथ॒ उपोप॒ पाथः॒ पाथ॒ उप॑ ।
10) उपे॑ ही॒ह्युपोपे॑ हि ।
11) इ॒हि॒ रु॒द्रा रु॒द्रा इ॑हीहि रु॒द्राः ।
12) रु॒द्रा स्त्वा᳚ त्वा रु॒द्रा रु॒द्रा स्त्वा᳚ ।
13) त्वा॒ प्र प्र त्वा᳚ त्वा॒ प्र ।
14) प्र वृ॑हन्तु वृहन्तु॒ प्र प्र वृ॑हन्तु ।
15) वृ॒ह॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन वृहन्तु वृहन्तु॒ त्रैष्टु॑भेन ।
16) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
17) छन्द॒ सेन्द्र॒स्ये न्द्र॑स्य॒ छन्द॑सा॒ छन्द॒ सेन्द्र॑स्य ।
18) इन्द्र॑स्य प्रि॒य-म्प्रि॒य मिन्द्र॒स्ये न्द्र॑स्य प्रि॒यम् ।
19) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
20) पाथ॒ उपोप॒ पाथः॒ पाथ॒ उप॑ ।
21) उपे॑ ही॒ह्युपोपे॑ हि ।
22) इ॒ह्या॒दि॒त्या आ॑दि॒त्या इ॑ही ह्यादि॒त्याः ।
23) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
24) त्वा॒ प्र प्र त्वा᳚ त्वा॒ प्र ।
25) प्र वृ॑हन्तु वृहन्तु॒ प्र प्र वृ॑हन्तु ।
26) वृ॒ह॒न्तु॒ जाग॑तेन॒ जाग॑तेन वृहन्तु वृहन्तु॒ जाग॑तेन ।
27) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
28) छन्द॑सा॒ विश्वे॑षा॒म् ँविश्वे॑षा॒-ञ्छन्द॑सा॒ छन्द॑सा॒ विश्वे॑षाम् ।
29) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वाना॒म् ँविश्वे॑षा॒म् ँविश्वे॑षा-न्दे॒वाना᳚म् ।
30) दे॒वाना᳚-म्प्रि॒य-म्प्रि॒य-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प्रि॒यम् ।
31) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
32) पाथ॒ उपोप॒ पाथः॒ पाथ॒ उप॑ ।
33) उपे॑ ही॒ह्युपोपे॑ हि ।
34) इ॒हि॒ मान्दा॑सु॒ मान्दा᳚ स्विहीहि॒ मान्दा॑सु ।
35) मान्दा॑सु ते ते॒ मान्दा॑सु॒ मान्दा॑सु ते ।
36) ते॒ शु॒क्र॒ शु॒क्र॒ ते॒ ते॒ शु॒क्र॒ ।
37) शु॒क्र॒ शु॒क्रग्ं शु॒क्रग्ं शु॑क्र शुक्र शु॒क्रम् ।
38) शु॒क्र मा शु॒क्रग्ं शु॒क्र मा ।
39) आ धू॑नोमि धूनो॒ म्या धू॑नोमि ।
40) धू॒नो॒मि॒ भ॒न्दना॑सु भ॒न्दना॑सु धूनोमि धूनोमि भ॒न्दना॑सु ।
41) भ॒न्दना॑सु॒ कोत॑नासु॒ कोत॑नासु भ॒न्दना॑सु भ॒न्दना॑सु॒ कोत॑नासु ।
42) कोत॑नासु॒ नूत॑नासु॒ नूत॑नासु॒ कोत॑नासु॒ कोत॑नासु॒ नूत॑नासु ।
43) नूत॑नासु॒ रेशी॑षु॒ रेशी॑षु॒ नूत॑नासु॒ नूत॑नासु॒ रेशी॑षु ।
44) रेशी॑षु॒ मेषी॑षु॒ मेषी॑षु॒ रेशी॑षु॒ रेशी॑षु॒ मेषी॑षु ।
45) मेषी॑षु॒ वाशी॑षु॒ वाशी॑षु॒ मेषी॑षु॒ मेषी॑षु॒ वाशी॑षु ।
46) वाशी॑षु विश्व॒भृथ्सु॑ विश्व॒भृथ्सु॒ वाशी॑षु॒ वाशी॑षु विश्व॒भृथ्सु॑ ।
47) वि॒श्व॒भृथ्सु॒ माद्ध्वी॑षु॒ माद्ध्वी॑षु विश्व॒भृथ्सु॑ विश्व॒भृथ्सु॒ माद्ध्वी॑षु ।
47) वि॒श्व॒भृथ्स्विति॑ विश्व॒भृत् - सु॒ ।
48) माद्ध्वी॑षु ककु॒हासु॑ ककु॒हासु॒ माद्ध्वी॑षु॒ माद्ध्वी॑षु ककु॒हासु॑ ।
49) क॒कु॒हासु॒ शक्व॑रीषु॒ शक्व॑रीषु ककु॒हासु॑ ककु॒हासु॒ शक्व॑रीषु ।
50) शक्व॑रीषु शु॒क्रासु॑ शु॒क्रासु॒ शक्व॑रीषु॒ शक्व॑रीषु शु॒क्रासु॑ ।
॥ 5 ॥ (50/51)

1) शु॒क्रासु॑ ते ते शु॒क्रासु॑ शु॒क्रासु॑ ते ।
2) ते॒ शु॒क्र॒ शु॒क्र॒ ते॒ ते॒ शु॒क्र॒ ।
3) शु॒क्र॒ शु॒क्रग्ं शु॒क्रग्ं शु॑क्र शुक्र शु॒क्रम् ।
4) शु॒क्र मा शु॒क्रग्ं शु॒क्र मा ।
5) आ धू॑नोमि धूनो॒ म्या धू॑नोमि ।
6) धू॒नो॒मि॒ शु॒क्रग्ं शु॒क्र-न्धू॑नोमि धूनोमि शु॒क्रम् ।
7) शु॒क्र-न्ते॑ ते शु॒क्रग्ं शु॒क्र-न्ते᳚ ।
8) ते॒ शु॒क्रेण॑ शु॒क्रेण॑ ते ते शु॒क्रेण॑ ।
9) शु॒क्रेण॑ गृह्णामि गृह्णामि शु॒क्रेण॑ शु॒क्रेण॑ गृह्णामि ।
10) गृ॒ह्णा॒ म्यह्नो ऽह्नो॑ गृह्णामि गृह्णा॒ म्यह्नः॑ ।
11) अह्नो॑ रू॒पेण॑ रू॒पेणा ह्नो ऽह्नो॑ रू॒पेण॑ ।
12) रू॒पेण॒ सूर्य॑स्य॒ सूर्य॑स्य रू॒पेण॑ रू॒पेण॒ सूर्य॑स्य ।
13) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ ।
14) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
15) आ ऽस्मि॑-न्नस्मि॒-न्ना ऽस्मिन्न्॑ ।
16) अ॒स्मि॒-न्नु॒ग्रा उ॒ग्रा अ॑स्मि-न्नस्मि-न्नु॒ग्राः ।
17) उ॒ग्रा अ॑चुच्यवु रचुच्यवु रु॒ग्रा उ॒ग्रा अ॑चुच्यवुः ।
18) अ॒चु॒च्य॒वु॒-र्दि॒वो दि॒वो॑ ऽचुच्यवु रचुच्यवु-र्दि॒वः ।
19) दि॒वो धारा॒ धारा॑ दि॒वो दि॒वो धाराः᳚ ।
20) धारा॑ असश्चता सश्चत॒ धारा॒ धारा॑ असश्चत ।
21) अ॒स॒श्च॒तेत्य॑सश्चत ।
22) क॒कु॒हग्ं रू॒पग्ं रू॒प-ङ्क॑कु॒ह-ङ्क॑कु॒हग्ं रू॒पम् ।
23) रू॒पम् ँवृ॑ष॒भस्य॑ वृष॒भस्य॑ रू॒पग्ं रू॒पम् ँवृ॑ष॒भस्य॑ ।
24) वृ॒ष॒भस्य॑ रोचते रोचते वृष॒भस्य॑ वृष॒भस्य॑ रोचते ।
25) रो॒च॒ते॒ बृ॒ह-द्बृ॒ह-द्रो॑चते रोचते बृ॒हत् ।
26) बृ॒ह-थ्सोम॒-स्सोमो॑ बृ॒ह-द्बृ॒ह-थ्सोमः॑ ।
27) सोम॒-स्सोम॑स्य॒ सोम॑स्य॒ सोम॒-स्सोम॒-स्सोम॑स्य ।
28) सोम॑स्य पुरो॒गाः पु॑रो॒गा-स्सोम॑स्य॒ सोम॑स्य पुरो॒गाः ।
29) पु॒रो॒गा-श्शु॒क्र-श्शु॒क्रः पु॑रो॒गाः पु॑रो॒गा-श्शु॒क्रः ।
29) पु॒रो॒गा इति॑ पुरः - गाः ।
30) शु॒क्र-श्शु॒क्रस्य॑ शु॒क्रस्य॑ शु॒क्र-श्शु॒क्र-श्शु॒क्रस्य॑ ।
31) शु॒क्रस्य॑ पुरो॒गाः पु॑रो॒गा-श्शु॒क्रस्य॑ शु॒क्रस्य॑ पुरो॒गाः ।
32) पु॒रो॒गा इति॑ पुरः - गाः ।
33) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
34) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ ।
35) सो॒मा दा᳚भ्य॒ मदा᳚भ्यग्ं सोम सो॒मा दा᳚भ्यम् ।
36) अदा᳚भ्य॒-न्नाम॒ नामादा᳚भ्य॒ मदा᳚भ्य॒-न्नाम॑ ।
37) नाम॒ जागृ॑वि॒ जागृ॑वि॒ नाम॒ नाम॒ जागृ॑वि ।
38) जागृ॑वि॒ तस्मै॒ तस्मै॒ जागृ॑वि॒ जागृ॑वि॒ तस्मै᳚ ।
39) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
40) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ ।
41) सो॒म॒ सोमा॑य॒ सोमा॑य सोम सोम॒ सोमा॑य ।
42) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ ।
43) स्वा हो॒शि गु॒शि-ख्स्वाहा॒ स्वा हो॒शिक् ।
44) उ॒शि-क्त्व-न्त्व मु॒शि गु॒शि-क्त्वम् ।
45) त्व-न्दे॑व देव॒ त्व-न्त्व-न्दे॑व ।
46) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ ।
47) सो॒म॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ सोम सोम गाय॒त्रेण॑ ।
48) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
49) छन्द॑सा॒ ऽग्ने र॒ग्ने श्छन्द॑सा॒ छन्द॑सा॒ ऽग्नेः ।
50) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् ।
॥ 6 ॥ (50/51)

1) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
2) पाथो॒ अप्यपि॒ पाथः॒ पाथो॒ अपि॑ ।
3) अपी॑ही॒ ह्यप्यपी॑हि ।
4) इ॒हि॒ व॒शी व॒शीही॑हि व॒शी ।
5) व॒शी त्व-न्त्वम् ँव॒शी व॒शी त्वम् ।
6) त्व-न्दे॑व देव॒ त्व-न्त्व-न्दे॑व ।
7) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ ।
8) सो॒म॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन सोम सोम॒ त्रैष्टु॑भेन ।
9) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
10) छन्द॒ सेन्द्र॒स्ये न्द्र॑स्य॒ छन्द॑सा॒ छन्द॒ सेन्द्र॑स्य ।
11) इन्द्र॑स्य प्रि॒य-म्प्रि॒य मिन्द्र॒स्ये न्द्र॑स्य प्रि॒यम् ।
12) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
13) पाथो॒ अप्यपि॒ पाथः॒ पाथो॒ अपि॑ ।
14) अपी॑ही॒ ह्यप्यपी॑हि ।
15) इ॒ह्य॒स्मथ्स॑खा॒ ऽस्मथ्स॑खे ही ह्य॒स्मथ्स॑खा ।
16) अ॒स्मथ्स॑खा॒ त्व-न्त्व म॒स्मथ्स॑खा॒ ऽस्मथ्स॑खा॒ त्वम् ।
16) अ॒स्मथ्स॒खेत्य॒स्मत् - स॒खा॒ ।
17) त्व-न्दे॑व देव॒ त्व-न्त्व-न्दे॑व ।
18) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ ।
19) सो॒म॒ जाग॑तेन॒ जाग॑तेन सोम सोम॒ जाग॑तेन ।
20) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
21) छन्द॑सा॒ विश्वे॑षा॒म् ँविश्वे॑षा॒-ञ्छन्द॑सा॒ छन्द॑सा॒ विश्वे॑षाम् ।
22) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वाना॒म् ँविश्वे॑षा॒म् ँविश्वे॑षा-न्दे॒वाना᳚म् ।
23) दे॒वाना᳚-म्प्रि॒य-म्प्रि॒य-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प्रि॒यम् ।
24) प्रि॒य-म्पाथः॒ पाथः॑ प्रि॒य-म्प्रि॒य-म्पाथः॑ ।
25) पाथो॒ अप्यपि॒ पाथः॒ पाथो॒ अपि॑ ।
26) अपी॑ही॒ ह्यप्यपी॑हि ।
27) इ॒ह्येही॒ह्या ।
28) आ नो॑ न॒ आ नः॑ ।
29) नः॒ प्रा॒णः प्रा॒णो नो॑ नः प्रा॒णः ।
30) प्रा॒ण ए᳚त्वेतु प्रा॒णः प्रा॒ण ए॑तु ।
30) प्रा॒ण इति॑ प्र - अ॒नः ।
31) ए॒तु॒ प॒रा॒वतः॑ परा॒वत॑ एत्वेतु परा॒वतः॑ ।
32) प॒रा॒वत॒ आ प॑रा॒वतः॑ परा॒वत॒ आ ।
32) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
33) आ ऽन्तरि॑क्षा द॒न्तरि॑क्षा॒ दा ऽन्तरि॑क्षात् ।
34) अ॒न्तरि॑क्षा-द्दि॒वो दि॒वो᳚ ऽन्तरि॑क्षा द॒न्तरि॑क्षा-द्दि॒वः ।
35) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ ।
36) परीति॒ परि॑ ।
37) आयुः॑ पृथि॒व्याः पृ॑थि॒व्या आयु॒रायुः॑ पृथि॒व्याः ।
38) पृ॒थि॒व्या अध्यधि॑ पृथि॒व्याः पृ॑थि॒व्या अधि॑ ।
39) अध्य॒मृत॑ म॒मृत॒ मध्य ध्य॒मृत᳚म् ।
40) अ॒मृत॑ मस्य स्य॒मृत॑ म॒मृत॑ मसि ।
41) अ॒सि॒ प्रा॒णाय॑ प्रा॒णाया᳚ स्यसि प्रा॒णाय॑ ।
42) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा ।
42) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
43) त्वेति॑ त्वा ।
44) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ ।
44) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
45) मे॒ वर्चो॒ वर्चो॑ मे मे॒ वर्चः॑ ।
46) वर्चः॑ कृणुता-ङ्कृणुता॒म् ँवर्चो॒ वर्चः॑ कृणुताम् ।
47) कृ॒णु॒ता॒म् ँवर्चो॒ वर्चः॑ कृणुता-ङ्कृणुता॒म् ँवर्चः॑ ।
48) वर्च॒-स्सोम॒-स्सोमो॒ वर्चो॒ वर्च॒-स्सोमः॑ ।
49) सोमो॒ बृह॒स्पति॒-र्बृह॒स्पति॒-स्सोम॒-स्सोमो॒ बृह॒स्पतिः॑ ।
50) बृह॒स्पति॒रिति॒ बृह॒स्पतिः॑ ।
51) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे ।
52) मे॒ विश्वे॒ विश्वे॑ मे मे॒ विश्वे᳚ ।
53) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
54) दे॒वा वर्चो॒ वर्चो॑ दे॒वा दे॒वा वर्चः॑ ।
55) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे ।
56) मे॒ ध॒त्त॒-न्ध॒त्त॒-म्मे॒ मे॒ ध॒त्त॒म् ।
57) ध॒त्त॒ म॒श्वि॒ना॒ ऽश्वि॒ना॒ ध॒त्त॒-न्ध॒त्त॒ म॒श्वि॒ना॒ ।
58) अ॒श्वि॒नेत्य॑श्विना ।
59) द॒ध॒न्वे वा॑ वा दध॒न्वे द॑ध॒न्वे वा᳚ ।
60) वा॒ य-द्य-द्वा॑ वा॒ यत् ।
61) यदी॑ मी॒म् ँय-द्यदी᳚म् ।
62) ई॒ मन्वन्वी॑ मी॒ मनु॑ ।
63) अनु॒ वोच॒-द्वोच॒ दन्वनु॒ वोच॑त् ।
64) वोच॒-द्ब्रह्मा॑णि॒ ब्रह्मा॑णि॒ वोच॒-द्वोच॒-द्ब्रह्मा॑णि ।
65) ब्रह्मा॑णि॒ वे-र्वे-र्ब्रह्मा॑णि॒ ब्रह्मा॑णि॒ वेः ।
66) वेरु॑ वु॒ वे-र्वेरु॑ ।
67) उ॒ त-त्तदू॒ तत् ।
68) तदिति॒ तत् ।
69) परि॒ विश्वा॑नि॒ विश्वा॑नि॒ परि॒ परि॒ विश्वा॑नि ।
70) विश्वा॑नि॒ काव्या॒ काव्या॒ विश्वा॑नि॒ विश्वा॑नि॒ काव्या᳚ ।
71) काव्या॑ ने॒मि-र्ने॒मिः काव्या॒ काव्या॑ ने॒मिः ।
72) ने॒मि श्च॒क्र-ञ्च॒क्र-न्ने॒मि-र्ने॒मि श्च॒क्रम् ।
73) च॒क्र मि॑वे व च॒क्र-ञ्च॒क्र मि॑व ।
74) इ॒वा॒ भ॒व॒ द॒भ॒व॒ दि॒वे॒ वा॒भ॒व॒त् ।
75) अ॒भ॒व॒दित्य॑भवत् ।
॥ 7 ॥ (75/80)
॥ अ. 3 ॥

1) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
2) वा अ॒पा म॒पाम् ँवै वा अ॒पाम् ।
3) अ॒पा-न्ना॑म॒धेय॑-न्नाम॒धेय॑ म॒पा म॒पा-न्ना॑म॒धेय᳚म् ।
4) ना॒म॒धेय॒-ङ्गुह्य॒-ङ्गुह्य॑-न्नाम॒धेय॑-न्नाम॒धेय॒-ङ्गुह्य᳚म् ।
4) ना॒म॒धेय॒मिति॑ नाम - धेय᳚म् ।
5) गुह्य॒म् ँय-द्य-द्गुह्य॒-ङ्गुह्य॒म् ँयत् ।
6) यदा॑धा॒वा आ॑धा॒वा य-द्यदा॑धा॒वाः ।
7) आ॒धा॒वा मान्दा॑सु॒ मान्दा᳚ स्वाधा॒वा आ॑धा॒वा मान्दा॑सु ।
7) आ॒धा॒वा इत्या᳚ - धा॒वाः ।
8) मान्दा॑सु ते ते॒ मान्दा॑सु॒ मान्दा॑सु ते ।
9) ते॒ शु॒क्र॒ शु॒क्र॒ ते॒ ते॒ शु॒क्र॒ ।
10) शु॒क्र॒ शु॒क्रग्ं शु॒क्रग्ं शु॑क्र शुक्र शु॒क्रम् ।
11) शु॒क्र मा शु॒क्रग्ं शु॒क्र मा ।
12) आ धू॑नोमि धूनो॒ म्या धू॑नोमि ।
13) धू॒नो॒ मीतीति॑ धूनोमि धूनो॒मीति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒हा॒पा म॒पा मा॑हाहा॒ पाम् ।
16) अ॒पा मे॒वैवापा म॒पा मे॒व ।
17) ए॒व ना॑म॒धेये॑न नाम॒धेये॑ नै॒वैव ना॑म॒धेये॑न ।
18) ना॒म॒धेये॑न॒ गुह्ये॑न॒ गुह्ये॑न नाम॒धेये॑न नाम॒धेये॑न॒ गुह्ये॑न ।
18) ना॒म॒धेये॒नेति॑ नाम - धेये॑न ।
19) गुह्ये॑न दि॒वो दि॒वो गुह्ये॑न॒ गुह्ये॑न दि॒वः ।
20) दि॒वो वृष्टि॒म् ँवृष्टि॑-न्दि॒वो दि॒वो वृष्टि᳚म् ।
21) वृष्टि॒ मवाव॒ वृष्टि॒म् ँवृष्टि॒ मव॑ ।
22) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
23) रु॒न्धे॒ शु॒क्रग्ं शु॒क्रग्ं रु॑न्धे रुन्धे शु॒क्रम् ।
24) शु॒क्र-न्ते॑ ते शु॒क्रग्ं शु॒क्र-न्ते᳚ ।
25) ते॒ शु॒क्रेण॑ शु॒क्रेण॑ ते ते शु॒क्रेण॑ ।
26) शु॒क्रेण॑ गृह्णामि गृह्णामि शु॒क्रेण॑ शु॒क्रेण॑ गृह्णामि ।
27) गृ॒ह्णा॒ मीतीति॑ गृह्णामि गृह्णा॒ मीति॑ ।
28) इत्या॑हा॒हे तीत्या॑ह ।
29) आ॒है॒त दे॒त दा॑हा है॒तत् ।
30) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
31) वा अह्नो ऽह्नो॒ वै वा अह्नः॑ ।
32) अह्नो॑ रू॒पग्ं रू॒प मह्नो ऽह्नो॑ रू॒पम् ।
33) रू॒पम् ँय-द्य-द्रू॒पग्ं रू॒पम् ँयत् ।
34) य-द्रात्री॒ रात्रि॒-र्य-द्य-द्रात्रिः॑ ।
35) रात्रि॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ रात्री॒ रात्रि॒-स्सूर्य॑स्य ।
36) सूर्य॑स्य र॒श्मयो॑ र॒श्मय॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मयः॑ ।
37) र॒श्मयो॒ वृष्ट्या॒ वृष्ट्या॑ र॒श्मयो॑ र॒श्मयो॒ वृष्ट्याः᳚ ।
38) वृष्ट्या॑ ईशत ईशते॒ वृष्ट्या॒ वृष्ट्या॑ ईशते ।
39) ई॒श॒ते ऽह्नो ऽह्न॑ ईशत ईश॒ते ऽह्नः॑ ।
40) अह्न॑ ए॒वैवाह्नो ऽह्न॑ ए॒व ।
41) ए॒व रू॒पेण॑ रू॒पे णै॒वैव रू॒पेण॑ ।
42) रू॒पेण॒ सूर्य॑स्य॒ सूर्य॑स्य रू॒पेण॑ रू॒पेण॒ सूर्य॑स्य ।
43) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ ।
44) र॒श्मिभि॑-र्दि॒वो दि॒वो र॒श्मिभी॑ र॒श्मिभि॑-र्दि॒वः ।
44) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
45) दि॒वो वृष्टि॒म् ँवृष्टि॑-न्दि॒वो दि॒वो वृष्टि᳚म् ।
46) वृष्टि॑-ञ्च्यावयति च्यावयति॒ वृष्टि॒म् ँवृष्टि॑-ञ्च्यावयति ।
47) च्या॒व॒य॒त्या च्या॑वयति च्यावय॒त्या ।
48) आ ऽस्मि॑-न्नस्मि॒-न्ना ऽस्मिन्न्॑ ।
49) अ॒स्मि॒-न्नु॒ग्रा उ॒ग्रा अ॑स्मि-न्नस्मि-न्नु॒ग्राः ।
50) उ॒ग्रा अ॑चुच्यवु रचुच्यवु रु॒ग्रा उ॒ग्रा अ॑चुच्यवुः ।
॥ 8 ॥ (50/54)

1) अ॒चु॒च्य॒वु॒ रिती त्य॑चुच्यवु रचुच्यवु॒ रिति॑ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
4) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
4) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
5) ए॒वैत दे॒त दे॒वैवैतत् ।
6) ए॒त-त्क॑कु॒ह-ङ्क॑कु॒ह मे॒त दे॒त-त्क॑कु॒हम् ।
7) क॒कु॒हग्ं रू॒पग्ं रू॒प-ङ्क॑कु॒ह-ङ्क॑कु॒हग्ं रू॒पम् ।
8) रू॒पम् ँवृ॑ष॒भस्य॑ वृष॒भस्य॑ रू॒पग्ं रू॒पम् ँवृ॑ष॒भस्य॑ ।
9) वृ॒ष॒भस्य॑ रोचते रोचते वृष॒भस्य॑ वृष॒भस्य॑ रोचते ।
10) रो॒च॒ते॒ बृ॒ह-द्बृ॒ह-द्रो॑चते रोचते बृ॒हत् ।
11) बृ॒ह दितीति॑ बृ॒ह-द्बृ॒ह दिति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒है॒त दे॒त दा॑हा है॒तत् ।
14) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
15) वा अ॑स्या स्य॒ वै वा अ॑स्य ।
16) अ॒स्य॒ क॒कु॒ह-ङ्क॑कु॒ह म॑स्या स्य ककु॒हम् ।
17) क॒कु॒हग्ं रू॒पग्ं रू॒प-ङ्क॑कु॒ह-ङ्क॑कु॒हग्ं रू॒पम् ।
18) रू॒पम् ँय-द्य-द्रू॒पग्ं रू॒पम् ँयत् ।
19) य-द्वृष्टि॒-र्वृष्टि॒-र्य-द्य-द्वृष्टिः॑ ।
20) वृष्टी॑ रू॒पेण॑ रू॒पेण॒ वृष्टि॒-र्वृष्टी॑ रू॒पेण॑ ।
21) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
22) ए॒व वृष्टि॒म् ँवृष्टि॑ मे॒वैव वृष्टि᳚म् ।
23) वृष्टि॒ मवाव॒ वृष्टि॒म् ँवृष्टि॒ मव॑ ।
24) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
25) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
26) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
27) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ ।
28) सो॒मा दा᳚भ्य॒ मदा᳚भ्यग्ं सोम सो॒मा दा᳚भ्यम् ।
29) अदा᳚भ्य॒-न्नाम॒ नामा दा᳚भ्य॒ मदा᳚भ्य॒-न्नाम॑ ।
30) नाम॒ जागृ॑वि॒ जागृ॑वि॒ नाम॒ नाम॒ जागृ॑वि ।
31) जागृ॒वी तीति॒ जागृ॑वि॒ जागृ॒वीति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
34) ए॒ष ह॑ है॒ष ए॒ष ह॑ ।
35) ह॒ वै वै ह॑ ह॒ वै ।
36) वै ह॒विषा॑ ह॒विषा॒ वै वै ह॒विषा᳚ ।
37) ह॒विषा॑ ह॒विर्-ह॒विर्-ह॒विषा॑ ह॒विषा॑ ह॒विः ।
38) ह॒वि-र्य॑जति यजति ह॒विर्-ह॒वि-र्य॑जति ।
39) य॒ज॒ति॒ यो यो य॑जति यजति॒ यः ।
40) यो ऽदा᳚भ्य॒ मदा᳚भ्य॒म् ँयो यो ऽदा᳚भ्यम् ।
41) अदा᳚भ्य-ङ्गृही॒त्वा गृ॑ही॒त्वा ऽदा᳚भ्य॒ मदा᳚भ्य-ङ्गृही॒त्वा ।
42) गृ॒ही॒त्वा सोमा॑य॒ सोमा॑य गृही॒त्वा गृ॑ही॒त्वा सोमा॑य ।
43) सोमा॑य जु॒होति॑ जु॒होति॒ सोमा॑य॒ सोमा॑य जु॒होति॑ ।
44) जु॒होति॒ परा॒ परा॑ जु॒होति॑ जु॒होति॒ परा᳚ ।
45) परा॒ वै वै परा॒ परा॒ वै ।
46) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
47) ए॒त स्यायु॒ रायु॑ रे॒त स्यै॒त स्यायुः॑ ।
48) आयुः॑ प्रा॒णः प्रा॒ण आयु॒ रायुः॑ प्रा॒णः ।
49) प्रा॒ण ए᳚त्येति प्रा॒णः प्रा॒ण ए॑ति ।
49) प्रा॒ण इति॑ प्र - अ॒नः ।
50) ए॒ति॒ यो य ए᳚त्येति॒ यः ।
॥ 9 ॥ (50/52)

1) यो ऽग्ं॑शु म॒ग्ं॒शुम् ँयो यो ग्ं॑शुम् ।
2) अ॒ग्ं॒शु-ङ्गृ॒ह्णाति॑ गृ॒ह्णा त्य॒ग्ं॒शु म॒ग्ं॒शु-ङ्गृ॒ह्णाति॑ ।
3) गृ॒ह्णात्या गृ॒ह्णाति॑ गृ॒ह्णात्या ।
4) आ नो॑ न॒ आ नः॑ ।
5) नः॒ प्रा॒णः प्रा॒णो नो॑ नः प्रा॒णः ।
6) प्रा॒ण ए᳚त्वेतु प्रा॒णः प्रा॒ण ए॑तु ।
6) प्रा॒ण इति॑ प्र - अ॒नः ।
7) ए॒तु॒ प॒रा॒वतः॑ परा॒वत॑ एत्वेतु परा॒वतः॑ ।
8) प॒रा॒वत॒ इतीति॑ परा॒वतः॑ परा॒वत॒ इति॑ ।
8) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
9) इत्या॑हा॒हे तीत्या॑ह ।
10) आ॒हायु॒ रायु॑ राहा॒हायुः॑ ।
11) आयु॑ रे॒वैवायु॒ रायु॑ रे॒व ।
12) ए॒व प्रा॒ण-म्प्रा॒ण मे॒वैव प्रा॒णम् ।
13) प्रा॒ण मा॒त्म-न्ना॒त्म-न्प्रा॒ण-म्प्रा॒ण मा॒त्मन्न् ।
13) प्रा॒णमिति॑ प्र - अ॒नम् ।
14) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
15) ध॒त्ते॒ ऽमृत॑ म॒मृत॑-न्धत्ते धत्ते॒ ऽमृत᳚म् ।
16) अ॒मृत॑ मस्य स्य॒मृत॑ म॒मृत॑ मसि ।
17) अ॒सि॒ प्रा॒णाय॑ प्रा॒णाया᳚ स्यसि प्रा॒णाय॑ ।
18) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा ।
18) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
19) त्वेतीति॑ त्वा॒ त्वेति॑ ।
20) इति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मितीति॒ हिर॑ण्यम् ।
21) हिर॑ण्य म॒भ्य॑भि हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒भि ।
22) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि ।
23) व्य॑नि त्यनिति॒ वि व्य॑निति ।
24) अ॒नि॒ त्य॒मृत॑ म॒मृत॑ मनि त्यनि त्य॒मृत᳚म् ।
25) अ॒मृत॒म् ँवै वा अ॒मृत॑ म॒मृत॒म् ँवै ।
26) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒म् ँवै वै हिर॑ण्यम् ।
27) हिर॑ण्य॒ मायु॒ रायु॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मायुः॑ ।
28) आयुः॑ प्रा॒णः प्रा॒ण आयु॒ रायुः॑ प्रा॒णः ।
29) प्रा॒णो॑ ऽमृते॑ना॒ मृते॑न प्रा॒णः प्रा॒णो॑ ऽमृते॑न ।
29) प्रा॒ण इति॑ प्र - अ॒नः ।
30) अ॒मृते॑ नै॒वैवा मृते॑ना॒ मृते॑ नै॒व ।
31) ए॒वायु॒ रायु॑ रे॒वै वायुः॑ ।
32) आयु॑ रा॒त्म-न्ना॒त्म-न्नायु॒ रायु॑ रा॒त्मन्न् ।
33) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
34) ध॒त्ते॒ श॒तमा॑नग्ं श॒तमा॑न-न्धत्ते धत्ते श॒तमा॑नम् ।
35) श॒तमा॑न-म्भवति भवति श॒तमा॑नग्ं श॒तमा॑न-म्भवति ।
35) श॒तमा॑न॒मिति॑ श॒त - मा॒न॒म् ।
36) भ॒व॒ति॒ श॒तायु॑-श्श॒तायु॑-र्भवति भवति श॒तायुः॑ ।
37) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः ।
37) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
38) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
39) श॒तेन्द्रि॑य॒ आयु॒ ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
39) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
40) आयु॑ ष्ये॒वैवायु॒ ष्यायु॑ ष्ये॒व ।
41) ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वै वेन्द्रि॒ये ।
42) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
43) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
44) ति॒ष्ठ॒ त्य॒पो॑ ऽपस्ति॑ष्ठति तिष्ठ त्य॒पः ।
45) अ॒प उपोपा॒पो॑ ऽप उप॑ ।
46) उप॑ स्पृशति स्पृश॒ त्युपोप॑ स्पृशति ।
47) स्पृ॒श॒ति॒ भे॒ष॒ज-म्भे॑ष॒जग्ग्​ स्पृ॑शति स्पृशति भेष॒जम् ।
48) भे॒ष॒जम् ँवै वै भे॑ष॒ज-म्भे॑ष॒जम् ँवै ।
49) वा आप॒ आपो॒ वै वा आपः॑ ।
50) आपो॑ भेष॒ज-म्भे॑ष॒ज माप॒ आपो॑ भेष॒जम् ।
51) भे॒ष॒ज मे॒वैव भे॑ष॒ज-म्भे॑ष॒ज मे॒व ।
52) ए॒व कु॑रुते कुरुत ए॒वैव कु॑रुते ।
53) कु॒रु॒त॒ इति॑ कुरुते ।
॥ 10 ॥ (53/61)
॥ अ. 4 ॥

1) वा॒यु र॑स्यसि वा॒यु-र्वा॒यु र॑सि ।
2) अ॒सि॒ प्रा॒णः प्रा॒णो᳚ ऽस्यसि प्रा॒णः ।
3) प्रा॒णो नाम॒ नाम॑ प्रा॒णः प्रा॒णो नाम॑ ।
3) प्रा॒ण इति॑ प्र - अ॒नः ।
4) नाम॑ सवि॒तु-स्स॑वि॒तु-र्नाम॒ नाम॑ सवि॒तुः ।
5) स॒वि॒तु राधि॑पत्य॒ आधि॑पत्ये सवि॒तु-स्स॑वि॒तु राधि॑पत्ये ।
6) आधि॑पत्ये ऽपा॒न म॑पा॒न माधि॑पत्य॒ आधि॑पत्ये ऽपा॒नम् ।
6) आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ ।
7) अ॒पा॒न-म्मे॑ मे ऽपा॒न म॑पा॒न-म्मे᳚ ।
7) अ॒पा॒नमित्य॑प - अ॒नम् ।
8) मे॒ दा॒ दा॒ मे॒ मे॒ दाः॒ ।
9) दा॒ श्चक्षु॒ श्चक्षु॑-र्दा दा॒ श्चक्षुः॑ ।
10) चक्षु॑ रस्यसि॒ चक्षु॒ श्चक्षु॑ रसि ।
11) अ॒सि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑ मस्यसि॒ श्रोत्र᳚म् ।
12) श्रोत्र॒-न्नाम॒ नाम॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्नाम॑ ।
13) नाम॑ धा॒तु-र्धा॒तु-र्नाम॒ नाम॑ धा॒तुः ।
14) धा॒तु राधि॑पत्य॒ आधि॑पत्ये धा॒तु-र्धा॒तु राधि॑पत्ये ।
15) आधि॑पत्य॒ आयु॒ रायु॒ राधि॑पत्य॒ आधि॑पत्य॒ आयुः॑ ।
15) आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ ।
16) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे ।
17) मे॒ दा॒ दा॒ मे॒ मे॒ दाः॒ ।
18) दा॒ रू॒पग्ं रू॒प-न्दा॑ दा रू॒पम् ।
19) रू॒प म॑स्यसि रू॒पग्ं रू॒प म॑सि ।
20) अ॒सि॒ वर्णो॒ वर्णो᳚ ऽस्यसि॒ वर्णः॑ ।
21) वर्णो॒ नाम॒ नाम॒ वर्णो॒ वर्णो॒ नाम॑ ।
22) नाम॒ बृह॒स्पते॒-र्बृह॒स्पते॒-र्नाम॒ नाम॒ बृह॒स्पतेः᳚ ।
23) बृह॒स्पते॒ राधि॑पत्य॒ आधि॑पत्ये॒ बृह॒स्पते॒-र्बृह॒स्पते॒ राधि॑पत्ये ।
24) आधि॑पत्ये प्र॒जा-म्प्र॒जा माधि॑पत्य॒ आधि॑पत्ये प्र॒जाम् ।
24) आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ ।
25) प्र॒जा-म्मे॑ मे प्र॒जा-म्प्र॒जा-म्मे᳚ ।
25) प्र॒जामिति॑ प्र - जाम् ।
26) मे॒ दा॒ दा॒ मे॒ मे॒ दाः॒ ।
27) दा॒ ऋ॒त मृ॒त-न्दा॑ दा ऋ॒तम् ।
28) ऋ॒त म॑स्य स्यृ॒त मृ॒त म॑सि ।
29) अ॒सि॒ स॒त्यग्ं स॒त्य म॑स्यसि स॒त्यम् ।
30) स॒त्य-न्नाम॒ नाम॑ स॒त्यग्ं स॒त्य-न्नाम॑ ।
31) नामे न्द्र॒ स्येन्द्र॑स्य॒ नाम॒ नामेन्द्र॑स्य ।
32) इन्द्र॒ स्याधि॑पत्य॒ आधि॑पत्य॒ इन्द्र॒ स्येन्द्र॒ स्याधि॑पत्ये ।
33) आधि॑पत्ये क्ष॒त्र-ङ्क्ष॒त्र माधि॑पत्य॒ आधि॑पत्ये क्ष॒त्रम् ।
33) आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ ।
34) क्ष॒त्र-म्मे॑ मे क्ष॒त्र-ङ्क्ष॒त्र-म्मे᳚ ।
35) मे॒ दा॒ दा॒ मे॒ मे॒ दाः॒ ।
36) दा॒ भू॒त-म्भू॒त-न्दा॑ दा भू॒तम् ।
37) भू॒त म॑स्यसि भू॒त-म्भू॒त म॑सि ।
38) अ॒सि॒ भव्य॒-म्भव्य॑ मस्यसि॒ भव्य᳚म् ।
39) भव्य॒-न्नाम॒ नाम॒ भव्य॒-म्भव्य॒-न्नाम॑ ।
40) नाम॑ पितृ॒णा-म्पि॑तृ॒णा-न्नाम॒ नाम॑ पितृ॒णाम् ।
41) पि॒तृ॒णा माधि॑पत्य॒ आधि॑पत्ये पितृ॒णा-म्पि॑तृ॒णा माधि॑पत्ये ।
42) आधि॑पत्ये॒ ऽपा म॒पा माधि॑पत्य॒ आधि॑पत्ये॒ ऽपाम् ।
42) आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ ।
43) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् ।
44) ओष॑धीना॒-ङ्गर्भ॒-ङ्गर्भ॒ मोष॑धीना॒ मोष॑धीना॒-ङ्गर्भ᳚म् ।
45) गर्भ॑-न्धा धा॒ गर्भ॒-ङ्गर्भ॑-न्धाः ।
46) धा॒ ऋ॒तस्य॒ र्तस्य॑ धा धा ऋ॒तस्य॑ ।
47) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
48) त्वा॒ व्यो॑मने॒ व्यो॑मने त्वा त्वा॒ व्यो॑मने ।
49) व्यो॑मन ऋ॒तस्य॒ र्तस्य॒ व्यो॑मने॒ व्यो॑मन ऋ॒तस्य॑ ।
49) व्यो॑मन॒ इति॒ वि - ओ॒म॒ने॒ ।
50) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
॥ 11 ॥ (50/59)

1) त्वा॒ विभू॑मने॒ विभू॑मने त्वा त्वा॒ विभू॑मने ।
2) विभू॑मन ऋ॒तस्य॒ र्तस्य॒ विभू॑मने॒ विभू॑मन ऋ॒तस्य॑ ।
2) विभू॑मन॒ इति॒ वि - भू॒म॒ने॒ ।
3) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
4) त्वा॒ विध॑र्मणे॒ विध॑र्मणे त्वा त्वा॒ विध॑र्मणे ।
5) विध॑र्मण ऋ॒तस्य॒ र्तस्य॒ विध॑र्मणे॒ विध॑र्मण ऋ॒तस्य॑ ।
5) विध॑र्मण॒ इति॒ वि - ध॒र्म॒णे॒ ।
6) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
7) त्वा॒ स॒त्याय॑ स॒त्याय॑ त्वा त्वा स॒त्याय॑ ।
8) स॒त्याय॒ र्तस्य॒ र्तस्य॑ स॒त्याय॑ स॒त्याय॒ र्तस्य॑ ।
9) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
10) त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा त्वा॒ ज्योति॑षे ।
11) ज्योति॑षे प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्ज्योति॑षे॒ ज्योति॑षे प्र॒जाप॑तिः ।
12) प्र॒जाप॑ति-र्वि॒राज॑म् ँवि॒राज॑-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्वि॒राज᳚म् ।
12) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
13) वि॒राज॑ मपश्य दपश्य-द्वि॒राज॑म् ँवि॒राज॑ मपश्यत् ।
13) वि॒राज॒मिति॑ वि - राज᳚म् ।
14) अ॒प॒श्य॒-त्तया॒ तया॑ ऽपश्य दपश्य॒-त्तया᳚ ।
15) तया॑ भू॒त-म्भू॒त-न्तया॒ तया॑ भू॒तम् ।
16) भू॒त-ञ्च॑ च भू॒त-म्भू॒त-ञ्च॑ ।
17) च॒ भव्य॒-म्भव्य॑-ञ्च च॒ भव्य᳚म् ।
18) भव्य॑-ञ्च च॒ भव्य॒-म्भव्य॑-ञ्च ।
19) चा॒सृ॒ज॒ता॒ सृ॒ज॒त॒ च॒ चा॒सृ॒ज॒त॒ ।
20) अ॒सृ॒ज॒त॒ ता-न्ता म॑सृजता सृजत॒ ताम् ।
21) ता मृषि॑भ्य॒ ऋषि॑भ्य॒ स्ता-न्ता मृषि॑भ्यः ।
22) ऋषि॑भ्य स्ति॒र स्ति॒र ऋषि॑भ्य॒ ऋषि॑भ्य स्ति॒रः ।
22) ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ ।
23) ति॒रो॑ ऽदधा ददधा-त्ति॒र स्ति॒रो॑ ऽदधात् ।
24) अ॒द॒धा॒-त्ता-न्ता म॑दधा ददधा॒-त्ताम् ।
25) ता-ञ्ज॒मद॑ग्नि-र्ज॒मद॑ग्नि॒ स्ता-न्ता-ञ्ज॒मद॑ग्निः ।
26) ज॒मद॑ग्नि॒ स्तप॑सा॒ तप॑सा ज॒मद॑ग्नि-र्ज॒मद॑ग्नि॒ स्तप॑सा ।
27) तप॑सा ऽपश्य दपश्य॒-त्तप॑सा॒ तप॑सा ऽपश्यत् ।
28) अ॒प॒श्य॒-त्तया॒ तया॑ ऽपश्य दपश्य॒-त्तया᳚ ।
29) तया॒ वै वै तया॒ तया॒ वै ।
30) वै स स वै वै सः ।
31) स पृश्ञी॒-न्पृश्ञी॒-न्थ्स स पृश्ञीन्॑ ।
32) पृश्ञी॒न् कामा॒न् कामा॒-न्पृश्ञी॒-न्पृश्ञी॒न् कामान्॑ ।
33) कामा॑ नसृजता सृजत॒ कामा॒न् कामा॑ नसृजत ।
34) अ॒सृ॒ज॒त॒ त-त्तद॑सृजता सृजत॒ तत् ।
35) त-त्पृश्ञी॑ना॒-म्पृश्ञी॑ना॒-न्त-त्त-त्पृश्ञी॑नाम् ।
36) पृश्ञी॑ना-म्पृश्ञि॒त्व-म्पृ॑श्ञि॒त्व-म्पृश्ञी॑ना॒-म्पृश्ञी॑ना-म्पृश्ञि॒त्वम् ।
37) पृ॒श्ञि॒त्वम् ँय-द्य-त्पृ॑श्ञि॒त्व-म्पृ॑श्ञि॒त्वम् ँयत् ।
37) पृ॒श्ञि॒त्वमिति॑ पृश्ञि - त्वम् ।
38) य-त्पृश्ञ॑यः॒ पृश्ञ॑यो॒ य-द्य-त्पृश्ञ॑यः ।
39) पृश्ञ॑यो गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ पृश्ञ॑यः॒ पृश्ञ॑यो गृ॒ह्यन्ते᳚ ।
40) गृ॒ह्यन्ते॒ पृश्ञी॒-न्पृश्ञी᳚-न्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ पृश्ञीन्॑ ।
41) पृश्ञी॑ ने॒वैव पृश्ञी॒-न्पृश्ञी॑ ने॒व ।
42) ए॒व तै स्तै रे॒वैव तैः ।
43) तैः कामा॒न् कामा॒-न्तै स्तैः कामान्॑ ।
44) कामा॒न्॒. यज॑मानो॒ यज॑मानः॒ कामा॒न् कामा॒न्॒. यज॑मानः ।
45) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ ।
46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
47) रु॒न्धे॒ वा॒यु-र्वा॒यू रु॑न्धे रुन्धे वा॒युः ।
48) वा॒यु र॑स्यसि वा॒यु-र्वा॒यु र॑सि ।
49) अ॒सि॒ प्रा॒णः प्रा॒णो᳚ ऽस्यसि प्रा॒णः ।
50) प्रा॒णो नाम॒ नाम॑ प्रा॒णः प्रा॒णो नाम॑ ।
50) प्रा॒ण इति॑ प्र - अ॒नः ।
॥ 12 ॥ (50/57)

1) नामे तीति॒ नाम॒ नामे ति॑ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒ह॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना वा॑हाह प्राणापा॒नौ ।
4) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
4) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
5) ए॒वावा वै॒वै वाव॑ ।
6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
7) रु॒न्धे॒ चक्षु॒ श्चक्षू॑ रुन्धे रुन्धे॒ चक्षुः॑ ।
8) चक्षु॑ रस्यसि॒ चक्षु॒ श्चक्षु॑ रसि ।
9) अ॒सि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑ मस्यसि॒ श्रोत्र᳚म् ।
10) श्रोत्र॒-न्नाम॒ नाम॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्नाम॑ ।
11) नामे तीति॒ नाम॒ नामे ति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒हायु॒ रायु॑ राहा॒हायुः॑ ।
14) आयु॑ रे॒वैवायु॒ रायु॑ रे॒व ।
15) ए॒वावा वै॒वै वाव॑ ।
16) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
17) रु॒न्धे॒ रू॒पग्ं रू॒पग्ं रु॑न्धे रुन्धे रू॒पम् ।
18) रू॒प म॑स्यसि रू॒पग्ं रू॒प म॑सि ।
19) अ॒सि॒ वर्णो॒ वर्णो᳚ ऽस्यसि॒ वर्णः॑ ।
20) वर्णो॒ नाम॒ नाम॒ वर्णो॒ वर्णो॒ नाम॑ ।
21) नामे तीति॒ नाम॒ नामे ति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ प्र॒जा-म्प्र॒जा मा॑हाह प्र॒जाम् ।
24) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व ।
24) प्र॒जामिति॑ प्र - जाम् ।
25) ए॒वावा वै॒वै वाव॑ ।
26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
27) रु॒न्ध॒ ऋ॒त मृ॒तग्ं रु॑न्धे रुन्ध ऋ॒तम् ।
28) ऋ॒त म॑स्य स्यृ॒त मृ॒त म॑सि ।
29) अ॒सि॒ स॒त्यग्ं स॒त्य म॑स्यसि स॒त्यम् ।
30) स॒त्य-न्नाम॒ नाम॑ स॒त्यग्ं स॒त्य-न्नाम॑ ।
31) नामे तीति॒ नाम॒ नामे ति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ क्ष॒त्र-ङ्क्ष॒त्र मा॑हाह क्ष॒त्रम् ।
34) क्ष॒त्र मे॒वैव क्ष॒त्र-ङ्क्ष॒त्र मे॒व ।
35) ए॒वावा वै॒वै वाव॑ ।
36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
37) रु॒न्धे॒ भू॒त-म्भू॒तग्ं रु॑न्धे रुन्धे भू॒तम् ।
38) भू॒त म॑स्यसि भू॒त-म्भू॒त म॑सि ।
39) अ॒सि॒ भव्य॒-म्भव्य॑ मस्यसि॒ भव्य᳚म् ।
40) भव्य॒-न्नाम॒ नाम॒ भव्य॒-म्भव्य॒-न्नाम॑ ।
41) नामे तीति॒ नाम॒ नामे ति॑ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
44) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
45) वा अ॒पा म॒पाम् ँवै वा अ॒पाम् ।
46) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् ।
47) ओष॑धीना॒-ङ्गर्भो॒ गर्भ॒ ओष॑धीना॒ मोष॑धीना॒-ङ्गर्भः॑ ।
48) गर्भः॑ प॒शू-न्प॒शू-न्गर्भो॒ गर्भः॑ प॒शून् ।
49) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
50) ए॒वावा वै॒वै वाव॑ ।
॥ 13 ॥ (50/52)

1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
2) रु॒न्ध॒ ए॒ताव॑ दे॒ताव॑-द्रुन्धे रुन्ध ए॒ताव॑त् ।
3) ए॒ताव॒-द्वै वा ए॒ताव॑ दे॒ताव॒-द्वै ।
4) वै पुरु॑ष॒-म्पुरु॑ष॒म् ँवै वै पुरु॑षम् ।
5) पुरु॑ष-म्प॒रितः॑ प॒रितः॒ पुरु॑ष॒-म्पुरु॑ष-म्प॒रितः॑ ।
6) प॒रित॒ स्त-त्त-त्प॒रितः॑ प॒रित॒ स्तत् ।
7) तदे॒वैव त-त्तदे॒व ।
8) ए॒वावा वै॒वै वाव॑ ।
9) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
10) रु॒न्ध॒ ऋ॒तस्य॒ र्तस्य॑ रुन्धे रुन्ध ऋ॒तस्य॑ ।
11) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
12) त्वा॒ व्यो॑मने॒ व्यो॑मने त्वा त्वा॒ व्यो॑मने ।
13) व्यो॑मन॒ इतीति॒ व्यो॑मने॒ व्यो॑मन॒ इति॑ ।
13) व्यो॑मन॒ इति॒ वि - ओ॒म॒ने॒ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒हे॒ य मि॒य मा॑हाहे॒ यम् ।
16) इ॒यम् ँवै वा इ॒य मि॒यम् ँवै ।
17) वा ऋ॒तस्य॒ र्तस्य॒ वै वा ऋ॒तस्य॑ ।
18) ऋ॒तस्य॒ व्यो॑म॒ व्यो॑म॒ र्तस्य॒ र्तस्य॒ व्यो॑म ।
19) व्यो॑मे॒ मा मि॒माम् ँव्यो॑म॒ व्यो॑मे॒ माम् ।
19) व्यो॑मेति॒ वि - ओ॒म॒ ।
20) इ॒मा मे॒वैवे मा मि॒मा मे॒व ।
21) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
22) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
23) ज॒य॒ त्यृ॒तस्य॒ र्तस्य॑ जयति जय त्यृ॒तस्य॑ ।
24) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
25) त्वा॒ विभू॑मने॒ विभू॑मने त्वा त्वा॒ विभू॑मने ।
26) विभू॑मन॒ इतीति॒ विभू॑मने॒ विभू॑मन॒ इति॑ ।
26) विभू॑मन॒ इति॒ वि - भू॒म॒ने॒ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒हा॒ न्तरि॑क्ष म॒न्तरि॑क्ष माहाहा॒ न्तरि॑क्षम् ।
29) अ॒न्तरि॑क्ष॒म् ँवै वा अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒म् ँवै ।
30) वा ऋ॒तस्य॒ र्तस्य॒ वै वा ऋ॒तस्य॑ ।
31) ऋ॒तस्य॒ विभू॑म॒ विभू॑म॒ र्तस्य॒ र्तस्य॒ विभू॑म ।
32) विभू॑मा॒ न्तरि॑क्ष म॒न्तरि॑क्ष॒म् ँविभू॑म॒ विभू॑मा॒ न्तरि॑क्षम् ।
32) विभू॒मेति॒ वि - भू॒म॒ ।
33) अ॒न्तरि॑क्ष मे॒वैवा न्तरि॑क्ष म॒न्तरि॑क्ष मे॒व ।
34) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
35) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
36) ज॒य॒ त्यृ॒तस्य॒ र्तस्य॑ जयति जय त्यृ॒तस्य॑ ।
37) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
38) त्वा॒ विध॑र्मणे॒ विध॑र्मणे त्वा त्वा॒ विध॑र्मणे ।
39) विध॑र्मण॒ इतीति॒ विध॑र्मणे॒ विध॑र्मण॒ इति॑ ।
39) विध॑र्मण॒ इति॒ वि - ध॒र्म॒णे॒ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ द्यौ-र्द्यौ रा॑हाह॒ द्यौः ।
42) द्यौ-र्वै वै द्यौ-र्द्यौ-र्वै ।
43) वा ऋ॒तस्य॒ र्तस्य॒ वै वा ऋ॒तस्य॑ ।
44) ऋ॒तस्य॒ विध॑र्म॒ विध॑र्म॒ र्तस्य॒ र्तस्य॒ विध॑र्म ।
45) विध॑र्म॒ दिव॒-न्दिव॒म् ँविध॑र्म॒ विध॑र्म॒ दिव᳚म् ।
45) विध॒र्मेति॒ वि - ध॒र्म॒ ।
46) दिव॑ मे॒वैव दिव॒-न्दिव॑ मे॒व ।
47) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि ।
48) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
49) ज॒य॒ त्यृ॒तस्य॒ र्तस्य॑ जयति जय त्यृ॒तस्य॑ ।
50) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
॥ 14 ॥ (50/56)

1) त्वा॒ स॒त्याय॑ स॒त्याय॑ त्वा त्वा स॒त्याय॑ ।
2) स॒त्याये तीति॑ स॒त्याय॑ स॒त्याये ति॑ ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒ह॒ दिशो॒ दिश॑ आहाह॒ दिशः॑ ।
5) दिशो॒ वै वै दिशो॒ दिशो॒ वै ।
6) वा ऋ॒तस्य॒ र्तस्य॒ वै वा ऋ॒तस्य॑ ।
7) ऋ॒तस्य॑ स॒त्यग्ं स॒त्य मृ॒तस्य॒ र्तस्य॑ स॒त्यम् ।
8) स॒त्य-न्दिशो॒ दिश॑-स्स॒त्यग्ं स॒त्य-न्दिशः॑ ।
9) दिश॑ ए॒वैव दिशो॒ दिश॑ ए॒व ।
10) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि ।
11) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
12) ज॒य॒ त्यृ॒तस्य॒ र्तस्य॑ जयति जय त्यृ॒तस्य॑ ।
13) ऋ॒तस्य॑ त्वा त्व॒ र्तस्य॒ र्तस्य॑ त्वा ।
14) त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा त्वा॒ ज्योति॑षे ।
15) ज्योति॑ष॒ इतीति॒ ज्योति॑षे॒ ज्योति॑ष॒ इति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ सु॒व॒र्ग-स्सु॑व॒र्ग आ॑हाह सुव॒र्गः ।
18) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै ।
18) सु॒व॒र्ग इति॑ सुवः - गः ।
19) वै लो॒को लो॒को वै वै लो॒कः ।
20) लो॒क ऋ॒तस्य॒ र्तस्य॑ लो॒को लो॒क ऋ॒तस्य॑ ।
21) ऋ॒तस्य॒ ज्योति॒-र्ज्योति॑र्-ऋ॒तस्य॒ र्तस्य॒ ज्योतिः॑ ।
22) ज्योति॑-स्सुव॒र्गग्ं सु॑व॒र्ग-ञ्ज्योति॒-र्ज्योति॑-स्सुव॒र्गम् ।
23) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
23) सु॒व॒र्गमिति॑ सुवः - गम् ।
24) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
25) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
26) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
27) ज॒य॒ त्ये॒ताव॑न्त ए॒ताव॑न्तो जयति जय त्ये॒ताव॑न्तः ।
28) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै ।
29) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः ।
30) दे॒व॒लो॒का स्ताग्​ स्ता-न्दे॑वलो॒का दे॑वलो॒का स्तान् ।
30) दे॒व॒लो॒का इति॑ देव - लो॒काः ।
31) ता ने॒वैव ताग्​ स्ता ने॒व ।
32) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि ।
33) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
34) ज॒य॒ति॒ दश॒ दश॑ जयति जयति॒ दश॑ ।
35) दश॒ सग्ं स-न्दश॒ दश॒ सम् ।
36) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
37) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा ।
38) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
38) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
39) वि॒रा डन्न॒ मन्न॑म् ँवि॒रा-ड्वि॒रा डन्न᳚म् ।
39) वि॒राडिति॑ वि - राट् ।
40) अन्न॑म् ँवि॒रा-ड्वि॒रा डन्न॒ मन्न॑म् ँवि॒राट् ।
41) वि॒रा-ड्वि॒राजि॑ वि॒राजि॑ वि॒रा-ड्वि॒रा-ड्वि॒राजि॑ ।
41) वि॒राडिति॑ वि - राट् ।
42) वि॒रा ज्ये॒वैव वि॒राजि॑ वि॒रा ज्ये॒व ।
42) वि॒राजीति॑ वि - राजि॑ ।
43) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ ।
44) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ ।
44) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ ।
45) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
46) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 15 ॥ (46/54)
॥ अ. 5 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै य-द्य-द्वै वै यत् ।
3) य-द्य॒ज्ञेन॑ य॒ज्ञेन॒ य-द्य-द्य॒ज्ञेन॑ ।
4) य॒ज्ञेन॒ न न य॒ज्ञेन॑ य॒ज्ञेन॒ न ।
5) ना वारु॑न्धता॒ वारु॑न्धत॒ न नावारु॑न्धत ।
6) अ॒वारु॑न्धत॒ त-त्तद॒वारु॑न्धता॒ वारु॑न्धत॒ तत् ।
6) अ॒वारु॑न्ध॒तेत्य॑व - अरु॑न्धत ।
7) त-त्परैः॒ परै॒ स्त-त्त-त्परैः᳚ ।
8) परै॒ रवाव॒ परैः॒ परै॒ रव॑ ।
9) अवा॑रुन्धता रुन्ध॒ता वावा॑रुन्धत ।
10) अ॒रु॒न्ध॒त॒ त-त्तद॑रुन्धता रुन्धत॒ तत् ।
11) त-त्परा॑णा॒-म्परा॑णा॒-न्त-त्त-त्परा॑णाम् ।
12) परा॑णा-म्पर॒त्व-म्प॑र॒त्व-म्परा॑णा॒-म्परा॑णा-म्पर॒त्वम् ।
13) प॒र॒त्वम् ँय-द्य-त्प॑र॒त्व-म्प॑र॒त्वम् ँयत् ।
13) प॒र॒त्वमिति॑ पर - त्वम् ।
14) य-त्परे॒ परे॒ य-द्य-त्परे᳚ ।
15) परे॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ परे॒ परे॑ गृ॒ह्यन्ते᳚ ।
16) गृ॒ह्यन्ते॒ य-द्य-द्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ यत् ।
17) यदे॒वैव य-द्यदे॒व ।
18) ए॒व य॒ज्ञेन॑ य॒ज्ञे नै॒वैव य॒ज्ञेन॑ ।
19) य॒ज्ञेन॒ न न य॒ज्ञेन॑ य॒ज्ञेन॒ न ।
20) नाव॑रु॒न्धे॑ ऽवरु॒न्धे न नाव॑रु॒न्धे ।
21) अ॒व॒रु॒न्धे तस्य॒ तस्या॑ वरु॒न्धे॑ ऽवरु॒न्धे तस्य॑ ।
21) अ॒व॒रु॒न्ध इत्यव॑ - रु॒न्धे ।
22) तस्या व॑रुद्ध्या॒ अव॑रुद्ध्यै॒ तस्य॒ तस्या व॑रुद्ध्यै ।
23) अव॑रुद्ध्यै॒ यम् ँय मव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ यम् ।
23) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
24) य-म्प्र॑थ॒म-म्प्र॑थ॒मम् ँयम् ँय-म्प्र॑थ॒मम् ।
25) प्र॒थ॒म-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्रथ॒म-म्प्र॑थ॒म-ङ्गृ॒ह्णाति॑ ।
26) गृ॒ह्णाती॒म मि॒म-ङ्गृ॒ह्णाति॑ गृ॒ह्णाती॒मम् ।
27) इ॒म मे॒वैवे म मि॒म मे॒व ।
28) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
29) तेन॑ लो॒कम् ँलो॒क-न्तेन॒ तेन॑ लो॒कम् ।
30) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
31) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
32) ज॒य॒ति॒ यम् ँय-ञ्ज॑यति जयति॒ यम् ।
33) य-न्द्वि॒तीय॑-न्द्वि॒तीय॒म् ँयम् ँय-न्द्वि॒तीय᳚म् ।
34) द्वि॒तीय॑ म॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्द्वि॒तीय॑-न्द्वि॒तीय॑ म॒न्तरि॑क्षम् ।
35) अ॒न्तरि॑क्ष॒-न्तेन॒ तेना॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्तेन॑ ।
36) तेन॒ यम् ँय-न्तेन॒ तेन॒ यम् ।
37) य-न्तृ॒तीय॑-न्तृ॒तीय॒म् ँयम् ँय-न्तृ॒तीय᳚म् ।
38) तृ॒तीय॑ म॒मु म॒मु-न्तृ॒तीय॑-न्तृ॒तीय॑ म॒मुम् ।
39) अ॒मु मे॒वैवामु म॒मु मे॒व ।
40) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
41) तेन॑ लो॒कम् ँलो॒क-न्तेन॒ तेन॑ लो॒कम् ।
42) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
43) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
44) ज॒य॒ति॒ य-द्यज् ज॑यति जयति॒ यत् ।
45) यदे॒त ए॒ते य-द्यदे॒ते ।
46) ए॒ते गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ए॒त ए॒ते गृ॒ह्यन्ते᳚ ।
47) गृ॒ह्यन्त॑ ए॒षा मे॒षा-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ए॒षाम् ।
48) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
49) लो॒काना॑ म॒भिजि॑त्या अ॒भिजि॑त्यै लो॒काना᳚म् ँलो॒काना॑ म॒भिजि॑त्यै ।
50) अ॒भिजि॑त्या॒ उत्त॑रे॒षू त्त॑रे ष्व॒भिजि॑त्या अ॒भिजि॑त्या॒ उत्त॑रेषु ।
50) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
॥ 16 ॥ (50/55)

1) उत्त॑रे॒ ष्वह॒ स्स्वह॒ स्सूत्त॑रे॒ षूत्त॑रे॒ ष्वह॑स्सु ।
1) उत्त॑रे॒ष्वित्युत् - त॒रे॒षु॒ ।
2) अह॑ स्स्व॒मुतो॒ ऽमुतो ऽह॒ स्स्वह॑ स्स्व॒मुतः॑ ।
2) अह॒स्स्वित्यहः॑ - सु॒ ।
3) अ॒मुतो॒ ऽर्वाञ्चो॒ ऽर्वाञ्चो॒ ऽमुतो॒ ऽमुतो॒ ऽर्वाञ्चः॑ ।
4) अ॒र्वाञ्चो॑ गृह्यन्ते गृह्यन्ते॒ ऽर्वाञ्चो॒ ऽर्वाञ्चो॑ गृह्यन्ते ।
5) गृ॒ह्य॒न्ते॒ ऽभि॒जि त्या॑भि॒जित्य॑ गृह्यन्ते गृह्यन्ते ऽभि॒जित्य॑ ।
6) अ॒भि॒जि त्यै॒वैवा भि॒जित्या॑ भि॒जि त्यै॒व ।
6) अ॒भि॒जित्येत्य॑भि - जित्य॑ ।
7) ए॒वे मा नि॒मा ने॒वैवे मान् ।
8) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
9) लो॒का-न्पुनः॒ पुन॑-र्लो॒कान् ँलो॒का-न्पुनः॑ ।
10) पुन॑ रि॒म मि॒म-म्पुनः॒ पुन॑ रि॒मम् ।
11) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
12) लो॒क-म्प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति लो॒कम् ँलो॒क-म्प्र॒त्यव॑रोहन्ति ।
13) प्र॒त्यव॑रोहन्ति॒ य-द्य-त्प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति॒ यत् ।
13) प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति ।
14) य-त्पूर्वे॑षु॒ पूर्वे॑षु॒ य-द्य-त्पूर्वे॑षु ।
15) पूर्वे॒ ष्वह॒ स्स्वह॑स्सु॒ पूर्वे॑षु॒ पूर्वे॒ ष्वह॑स्सु ।
16) अह॑ स्स्वि॒त इ॒तो ऽह॒ स्स्वह॑ स्स्वि॒तः ।
16) अह॒स्स्वित्यहः॑ - सु॒ ।
17) इ॒तः परा᳚ञ्चः॒ परा᳚ञ्च इ॒त इ॒तः परा᳚ञ्चः ।
18) परा᳚ञ्चो गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ परा᳚ञ्चः॒ परा᳚ञ्चो गृ॒ह्यन्ते᳚ ।
19) गृ॒ह्यन्ते॒ तस्मा॒-त्तस्मा᳚-द्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ तस्मा᳚त् ।
20) तस्मा॑ दि॒त इ॒त स्तस्मा॒-त्तस्मा॑ दि॒तः ।
21) इ॒तः परा᳚ञ्चः॒ परा᳚ञ्च इ॒त इ॒तः परा᳚ञ्चः ।
22) परा᳚ञ्च इ॒म इ॒मे परा᳚ञ्चः॒ परा᳚ञ्च इ॒मे ।
23) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
24) लो॒का य-द्य-ल्लो॒का लो॒का यत् ।
25) यदुत्त॑रे॒ षूत्त॑रेषु॒ य-द्यदुत्त॑रेषु ।
26) उत्त॑रे॒ ष्वह॒ स्स्वह॒ स्सूत्त॑रे॒ षूत्त॑रे॒ ष्वह॑स्सु ।
26) उत्त॑रे॒ष्वित्युत् - त॒रे॒षु॒ ।
27) अह॑ स्स्व॒मुतो॒ ऽमुतो ऽह॒ स्स्वह॑ स्स्व॒मुतः॑ ।
27) अह॒स्स्वित्यहः॑ - सु॒ ।
28) अ॒मुतो॒ ऽर्वाञ्चो॒ ऽर्वाञ्चो॒ ऽमुतो॒ ऽमुतो॒ ऽर्वाञ्चः॑ ।
29) अ॒र्वाञ्चो॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ऽर्वाञ्चो॒ ऽर्वाञ्चो॑ गृ॒ह्यन्ते᳚ ।
30) गृ॒ह्यन्ते॒ तस्मा॒-त्तस्मा᳚-द्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ तस्मा᳚त् ।
31) तस्मा॑ द॒मुतो॒ ऽमुत॒ स्तस्मा॒-त्तस्मा॑ द॒मुतः॑ ।
32) अ॒मुतो॒ ऽर्वाञ्चो॒ ऽर्वाञ्चो॒ ऽमुतो॒ ऽमुतो॒ ऽर्वाञ्चः॑ ।
33) अ॒र्वाञ्च॑ इ॒म इ॒मे᳚ ऽर्वाञ्चो॒ ऽर्वाञ्च॑ इ॒मे ।
34) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
35) लो॒का स्तस्मा॒-त्तस्मा᳚-ल्लो॒का लो॒का स्तस्मा᳚त् ।
36) तस्मा॒ दया॑तया॒म्नो ऽया॑तयाम्न॒ स्तस्मा॒-त्तस्मा॒ दया॑तयाम्नः ।
37) अया॑तयाम्नो लो॒कान् ँलो॒का नया॑तया॒म्नो ऽया॑तयाम्नो लो॒कान् ।
37) अया॑तयाम्न॒ इत्यया॑त - या॒म्नः॒ ।
38) लो॒का-न्म॑नु॒ष्या॑ मनु॒ष्या॑ लो॒कान् ँलो॒का-न्म॑नु॒ष्याः᳚ ।
39) म॒नु॒ष्या॑ उपोप॑ मनु॒ष्या॑ मनु॒ष्या॑ उप॑ ।
40) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति ।
41) जी॒व॒न्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ जीवन्ति जीवन्ति ब्रह्मवा॒दिनः॑ ।
42) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
42) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
43) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् ।
44) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् ।
45) स॒त्या द॒द्भ्यो᳚ ऽद्भ्य-स्स॒त्या-थ्स॒त्या द॒द्भ्यः ।
46) अ॒द्भ्य ओष॑धय॒ ओष॑धयो॒ ऽद्भ्यो᳚ ऽद्भ्य ओष॑धयः ।
46) अ॒द्भ्य इत्य॑त् - भ्यः ।
47) ओष॑धय॒-स्सग्ं स मोष॑धय॒ ओष॑धय॒-स्सम् ।
48) स-म्भ॑वन्ति भवन्ति॒ सग्ं स-म्भ॑वन्ति ।
49) भ॒व॒ न्त्योष॑धय॒ ओष॑धयो भवन्ति भव॒ न्त्योष॑धयः ।
50) ओष॑धयो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मोष॑धय॒ ओष॑धयो मनु॒ष्या॑णाम् ।
॥ 17 ॥ (50/60)

1) म॒नु॒ष्या॑णा॒ मन्न॒ मन्न॑-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मन्न᳚म् ।
2) अन्न॑-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मन्न॒ मन्न॑-म्प्र॒जाप॑तिम् ।
3) प्र॒जाप॑ति-म्प्र॒जाः प्र॒जाः प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒जाः ।
3) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
4) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ ।
4) प्र॒जा इति॑ प्र - जाः ।
5) अनु॒ प्र प्राण्वनु॒ प्र ।
6) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
7) जा॒य॒न्त॒ इतीति॑ जायन्ते जायन्त॒ इति॑ ।
8) इति॒ परा॒-न्परा॒ नितीति॒ परान्॑ ।
9) परा॒ नन्वनु॒ परा॒-न्परा॒ ननु॑ ।
10) अन्विती त्यन्वन्विति॑ ।
11) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
12) ब्रू॒या॒-द्य-द्य-द्ब्रू॑या-द्ब्रूया॒-द्यत् ।
13) य-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ य-द्य-द्गृ॒ह्णाति॑ ।
14) गृ॒ह्णा त्य॒द्भ्यो᳚ ऽद्भ्यो गृ॒ह्णाति॑ गृ॒ह्णा त्य॒द्भ्यः ।
15) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ ।
15) अ॒द्भ्य इत्य॑त् - भ्यः ।
16) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः ।
17) ओष॑धीभ्यो गृह्णामि गृह्णा॒ म्योष॑धीभ्य॒ ओष॑धीभ्यो गृह्णामि ।
17) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
18) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ ।
19) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
20) तस्मा॑ द॒द्भ्यो᳚ ऽद्भ्य स्तस्मा॒-त्तस्मा॑ द॒द्भ्यः ।
21) अ॒द्भ्य ओष॑धय॒ ओष॑धयो॒ ऽद्भ्यो᳚ ऽद्भ्य ओष॑धयः ।
21) अ॒द्भ्य इत्य॑त् - भ्यः ।
22) ओष॑धय॒-स्सग्ं स मोष॑धय॒ ओष॑धय॒-स्सम् ।
23) स-म्भ॑वन्ति भवन्ति॒ सग्ं स-म्भ॑वन्ति ।
24) भ॒व॒न्ति॒ य-द्य-द्भ॑वन्ति भवन्ति॒ यत् ।
25) य-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ य-द्य-द्गृ॒ह्णाति॑ ।
26) गृ॒ह्णा त्योष॑धीभ्य॒ ओष॑धीभ्यो गृ॒ह्णाति॑ गृ॒ह्णा त्योष॑धीभ्यः ।
27) ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा ।
27) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
28) त्वा॒ प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ ।
29) प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि ।
29) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
30) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ ।
31) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
32) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः ।
33) ओष॑धयो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मोष॑धय॒ ओष॑धयो मनु॒ष्या॑णाम् ।
34) म॒नु॒ष्या॑णा॒ मन्न॒ मन्न॑-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मन्न᳚म् ।
35) अन्न॒म् ँय-द्यदन्न॒ मन्न॒म् ँयत् ।
36) य-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ य-द्य-द्गृ॒ह्णाति॑ ।
37) गृ॒ह्णाति॑ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्र॒जाभ्यः॑ ।
38) प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा ।
38) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
39) त्वा॒ प्र॒जाप॑तये प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये ।
40) प्र॒जाप॑तये गृह्णामि गृह्णामि प्र॒जाप॑तये प्र॒जाप॑तये गृह्णामि ।
40) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
41) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ ।
42) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
43) तस्मा᳚-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तस्मा॒-त्तस्मा᳚-त्प्र॒जाप॑तिम् ।
44) प्र॒जाप॑ति-म्प्र॒जाः प्र॒जाः प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒जाः ।
44) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
45) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ ।
45) प्र॒जा इति॑ प्र - जाः ।
46) अनु॒ प्र प्राण्वनु॒ प्र ।
47) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
48) जा॒य॒न्त॒ इति॑ जायन्ते ।
॥ 18 ॥ (48/59)
॥ अ. 6 ॥

1) प्र॒जाप॑ति-र्देवासु॒रा-न्दे॑वासु॒रा-न्प्र॒जाप॑तिः प्र॒जाप॑ति-र्देवासु॒रान् ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) दे॒वा॒सु॒रा न॑सृजता सृजत देवासु॒रा-न्दे॑वासु॒रा न॑सृजत ।
2) दे॒वा॒सु॒रानिति॑ देव - अ॒सु॒रान् ।
3) अ॒सृ॒ज॒त॒ त-त्तद॑सृजता सृजत॒ तत् ।
4) तदन्वनु॒ त-त्तदनु॑ ।
5) अनु॑ य॒ज्ञो य॒ज्ञो ऽन्वनु॑ य॒ज्ञः ।
6) य॒ज्ञो॑ ऽसृज्यता सृज्यत य॒ज्ञो य॒ज्ञो॑ ऽसृज्यत ।
7) अ॒सृ॒ज्य॒त॒ य॒ज्ञम् ँय॒ज्ञ म॑सृज्यता सृज्यत य॒ज्ञम् ।
8) य॒ज्ञ-ञ्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि य॒ज्ञम् ँय॒ज्ञ-ञ्छन्दाग्ं॑सि ।
9) छन्दाग्ं॑सि॒ ते ते छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ ते ।
10) ते विष्व॑ञ्चो॒ विष्व॑ञ्च॒ स्ते ते विष्व॑ञ्चः ।
11) विष्व॑ञ्चो॒ वि वि विष्व॑ञ्चो॒ विष्व॑ञ्चो॒ वि ।
12) व्य॑क्राम-न्नक्राम॒न्॒. वि व्य॑क्रामन्न् ।
13) अ॒क्रा॒म॒-न्थ्स सो᳚ ऽक्राम-न्नक्राम॒-न्थ्सः ।
14) सो ऽसु॑रा॒ नसु॑रा॒-न्थ्स सो ऽसु॑रान् ।
15) असु॑रा॒ नन्वन्व सु॑रा॒ नसु॑रा॒ ननु॑ ।
16) अनु॑ य॒ज्ञो य॒ज्ञो ऽन्वनु॑ य॒ज्ञः ।
17) य॒ज्ञो ऽपाप॑ य॒ज्ञो य॒ज्ञो ऽप॑ ।
18) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् ।
19) अ॒क्रा॒म॒-द्य॒ज्ञम् ँय॒ज्ञ म॑क्राम दक्राम-द्य॒ज्ञम् ।
20) य॒ज्ञ-ञ्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि य॒ज्ञम् ँय॒ज्ञ-ञ्छन्दाग्ं॑सि ।
21) छन्दाग्ं॑सि॒ ते ते छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ ते ।
22) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
23) दे॒वा अ॑मन्यन्ता मन्यन्त दे॒वा दे॒वा अ॑मन्यन्त ।
24) अ॒म॒न्य॒न्ता॒मी अ॒मी अ॑मन्यन्ता मन्यन्ता॒मी ।
25) अ॒मी वै वा अ॒मी अ॒मी वै ।
25) अ॒मी इत्य॒मी ।
26) वा इ॒द मि॒दम् ँवै वा इ॒दम् ।
27) इ॒द म॑भूव-न्नभूव-न्नि॒द मि॒द म॑भूवन्न् ।
28) अ॒भू॒व॒न्॒. य-द्यद॑भूव-न्नभूव॒न्॒. यत् ।
29) य-द्व॒यम् ँव॒यम् ँय-द्य-द्व॒यम् ।
30) व॒यग्ग्​ स्म-स्स्मो व॒यम् ँव॒यग्ग्​ स्मः ।
31) स्म इतीति॒ स्म-स्स्म इति॑ ।
32) इति॒ ते त इतीति॒ ते ।
33) ते प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्ते ते प्र॒जाप॑तिम् ।
34) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
34) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
35) उपा॑धाव-न्नधाव॒-न्नुपोपा॑ धावन्न् ।
36) अ॒धा॒व॒-न्थ्स सो॑ ऽधाव-न्नधाव॒-न्थ्सः ।
37) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
38) अ॒ब्र॒वी॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रब्रवी दब्रवी-त्प्र॒जाप॑तिः ।
39) प्र॒जाप॑ति॒ श्छन्द॑सा॒-ञ्छन्द॑सा-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒ श्छन्द॑साम् ।
39) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
40) छन्द॑साम् ँवी॒र्य॑म् ँवी॒र्य॑-ञ्छन्द॑सा॒-ञ्छन्द॑साम् ँवी॒र्य᳚म् ।
41) वी॒र्य॑ मा॒दाया॒ दाय॑ वी॒र्य॑म् ँवी॒र्य॑ मा॒दाय॑ ।
42) आ॒दाय॒ त-त्तदा॒ दाया॒ दाय॒ तत् ।
42) आ॒दायेत्या᳚ - दाय॑ ।
43) त-द्वो॑ व॒ स्त-त्त-द्वः॑ ।
44) वः॒ प्र प्र वो॑ वः॒ प्र ।
45) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि ।
46) दा॒स्या॒मीतीति॑ दास्यामि दास्या॒मीति॑ ।
47) इति॒ स स इतीति॒ सः ।
48) स छन्द॑सा॒-ञ्छन्द॑सा॒ग्ं॒ स स छन्द॑साम् ।
49) छन्द॑साम् ँवी॒र्य॑म् ँवी॒र्य॑-ञ्छन्द॑सा॒-ञ्छन्द॑साम् ँवी॒र्य᳚म् ।
50) वी॒र्य॑ मा॒दाया॒ दाय॑ वी॒र्य॑म् ँवी॒र्य॑ मा॒दाय॑ ।
॥ 19 ॥ (50/56)

1) आ॒दाय॒ त-त्तदा॒दाया॒ दाय॒ तत् ।
1) आ॒दायेत्या᳚ - दाय॑ ।
2) तदे᳚भ्य एभ्य॒ स्त-त्तदे᳚भ्यः ।
3) ए॒भ्यः॒ प्र प्रैभ्य॑ एभ्यः॒ प्र ।
4) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
5) अ॒य॒च्छ॒-त्त-त्तद॑यच्छ दयच्छ॒-त्तत् ।
6) तदन्वनु॒ त-त्तदनु॑ ।
7) अनु॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यन्वनु॒ छन्दाग्ं॑सि ।
8) छन्दा॒ग्॒ स्यपाप॒च् छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यप॑ ।
9) अपा᳚क्राम-न्नक्राम॒-न्नपापा᳚ क्रामन्न् ।
10) अ॒क्रा॒म॒न् छन्दाग्ं॑सि॒ छन्दाग्॑ स्यक्राम-न्नक्राम॒न् छन्दाग्ं॑सि ।
11) छन्दाग्ं॑सि य॒ज्ञो य॒ज्ञ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि य॒ज्ञः ।
12) य॒ज्ञ स्तत॒ स्ततो॑ य॒ज्ञो य॒ज्ञ स्ततः॑ ।
13) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
14) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
15) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
16) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
17) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः ।
18) य ए॒व मे॒वम् ँयो य ए॒वम् ।
19) ए॒व-ञ्छन्द॑सा॒-ञ्छन्द॑सा मे॒व मे॒व-ञ्छन्द॑साम् ।
20) छन्द॑साम् ँवी॒र्य॑म् ँवी॒र्य॑-ञ्छन्द॑सा॒-ञ्छन्द॑साम् ँवी॒र्य᳚म् ।
21) वी॒र्य॑म् ँवेद॒ वेद॑ वी॒र्य॑म् ँवी॒र्य॑म् ँवेद॑ ।
22) वेदा वेद॒ वेदा ।
23) आ श्रा॑वय श्राव॒या श्रा॑वय ।
24) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ ।
25) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
26) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ ।
27) यज॒ ये ये यज॒ यज॒ ये ।
28) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
29) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः ।
30) व॒ष॒ट्का॒रो भव॑ति॒ भव॑ति वषट्का॒रो व॑षट्का॒रो भव॑ति ।
30) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
31) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
32) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
33) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
34) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
35) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
36) भ॒व॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भवति भवति ब्रह्मवा॒दिनः॑ ।
37) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
37) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
38) व॒द॒न्ति॒ कस्मै॒ कस्मै॑ वदन्ति वदन्ति॒ कस्मै᳚ ।
39) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
40) क म॑द्ध्व॒र्यु र॑द्ध्व॒र्युः क-ङ्क म॑द्ध्व॒र्युः ।
41) अ॒द्ध्व॒र्युरा ऽद्ध्व॒र्यु र॑द्ध्व॒र्युरा ।
42) आ श्रा॑वयति श्रावय॒त्या श्रा॑वयति ।
43) श्रा॒व॒य॒ तीतीति॑ श्रावयति श्रावय॒तीति॑ ।
44) इति॒ छन्द॑सा॒-ञ्छन्द॑सा॒ मितीति॒ छन्द॑साम् ।
45) छन्द॑साम् ँवी॒र्या॑य वी॒र्या॑य॒ छन्द॑सा॒-ञ्छन्द॑साम् ँवी॒र्या॑य ।
46) वी॒र्या॑ये तीति॑ वी॒र्या॑य वी॒र्या॑ये ति॑ ।
47) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
48) ब्रू॒या॒ दे॒त दे॒त-द्ब्रू॑या-द्ब्रूया दे॒तत् ।
49) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
50) वै छन्द॑सा॒-ञ्छन्द॑सा॒म् ँवै वै छन्द॑साम् ।
॥ 20 ॥ (50/53)

1) छन्द॑साम् ँवी॒र्य॑म् ँवी॒र्य॑-ञ्छन्द॑सा॒-ञ्छन्द॑साम् ँवी॒र्य᳚म् ।
2) वी॒र्य॑ मा वी॒र्य॑म् ँवी॒र्य॑ मा ।
3) आ श्रा॑वय श्राव॒या श्रा॑वय ।
4) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ ।
5) अस्तु॒ श्रौष॒ट् छ्रौष॒ड स्त्वस्तु॒ श्रौष॑ट् ।
6) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ ।
7) यज॒ ये ये यज॒ यज॒ ये ।
8) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
9) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः ।
10) व॒ष॒ट्का॒रो यो यो व॑षट्का॒रो व॑षट्का॒रो यः ।
10) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
11) य ए॒व मे॒वम् ँयो य ए॒वम् ।
12) ए॒वम् ँवेद॒ वेदै॒व मे॒वम् ँवेद॑ ।
13) वेद॒ सवी᳚र्यै॒-स्सवी᳚र्यै॒-र्वेद॒ वेद॒ सवी᳚र्यैः ।
14) सवी᳚र्यै रे॒वैव सवी᳚र्यै॒-स्सवी᳚र्यै रे॒व ।
14) सवी᳚र्यै॒रिति॒ स - वी॒र्यैः॒ ।
15) ए॒व छन्दो॑भि॒ श्छन्दो॑भि रे॒वैव छन्दो॑भिः ।
16) छन्दो॑भि रर्च त्यर्चति॒ छन्दो॑भि॒ श्छन्दो॑भि रर्चति ।
16) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
17) अ॒र्च॒ति॒ य-द्यद॑र्च त्यर्चति॒ यत् ।
18) य-त्कि-ङ्किम् ँय-द्य-त्किम् ।
19) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
20) चार्च॒ त्यर्च॑ति च॒ चार्च॑ति ।
21) अर्च॑ति॒ य-द्यदर्च॒ त्यर्च॑ति॒ यत् ।
22) यदिन्द्र॒ इन्द्रो॒ य-द्यदिन्द्रः॑ ।
23) इन्द्रो॑ वृ॒त्रम् ँवृ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
24) वृ॒त्र मह॒-न्नह॑न् वृ॒त्रम् ँवृ॒त्र महन्न्॑ ।
25) अह॑-न्नमे॒द्ध्य म॑मे॒द्ध्य मह॒-न्नह॑-न्नमे॒द्ध्यम् ।
26) अ॒मे॒द्ध्य-न्त-त्तद॑मे॒द्ध्य म॑मे॒द्ध्य-न्तत् ।
27) त-द्य-द्य-त्त-त्त-द्यत् ।
28) य-द्यती॒न्॒. यती॒न्॒. य-द्य-द्यतीन्॑ ।
29) यती॑ न॒पाव॑प द॒पाव॑प॒-द्यती॒न्॒. यती॑ न॒पाव॑पत् ।
30) अ॒पाव॑प दमे॒द्ध्य म॑मे॒द्ध्य म॒पाव॑प द॒पाव॑प दमे॒द्ध्यम् ।
30) अ॒पाव॑प॒दित्य॑प - अव॑पत् ।
31) अ॒मे॒द्ध्य-न्त-त्तद॑मे॒द्ध्य म॑मे॒द्ध्य-न्तत् ।
32) तदथाथ॒ त-त्तदथ॑ ।
33) अथ॒ कस्मा॒-त्कस्मा॒ दथाथ॒ कस्मा᳚त् ।
34) कस्मा॑ दै॒न्द्र ऐ॒न्द्रः कस्मा॒-त्कस्मा॑ दै॒न्द्रः ।
35) ऐ॒न्द्रो य॒ज्ञो य॒ज्ञ ऐ॒न्द्र ऐ॒न्द्रो य॒ज्ञः ।
36) य॒ज्ञ आ य॒ज्ञो य॒ज्ञ आ ।
37) आ सग्ग्​स्था॑तो॒-स्सग्ग्​स्था॑तो॒ रा सग्ग्​स्था॑तोः ।
38) सग्ग्​स्था॑तो॒ रितीति॒ सग्ग्​स्था॑तो॒-स्सग्ग्​स्था॑तो॒ रिति॑ ।
38) सग्ग्​स्था॑तो॒रिति॒ सम् - स्था॒तोः॒ ।
39) इत्या॑हु राहु॒ रिती त्या॑हुः ।
40) आ॒हु॒ रिन्द्र॒ स्येन्द्र॑ स्याहु राहु॒ रिन्द्र॑स्य ।
41) इन्द्र॑स्य॒ वै वा इन्द्र॒ स्येन्द्र॑स्य॒ वै ।
42) वा ए॒षैषा वै वा ए॒षा ।
43) ए॒षा य॒ज्ञिया॑ य॒ज्ञि यै॒षैषा य॒ज्ञिया᳚ ।
44) य॒ज्ञिया॑ त॒नू स्त॒नू-र्य॒ज्ञिया॑ य॒ज्ञिया॑ त॒नूः ।
45) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् ।
46) य-द्य॒ज्ञो य॒ज्ञो य-द्य-द्य॒ज्ञः ।
47) य॒ज्ञ स्ता-न्ताम् ँय॒ज्ञो य॒ज्ञ स्ताम् ।
48) ता मे॒वैव ता-न्ता मे॒व ।
49) ए॒व त-त्तदे॒वैव तत् ।
50) त-द्य॑जन्ति यजन्ति॒ त-त्त-द्य॑जन्ति ।
51) य॒ज॒न्ति॒ यो यो य॑जन्ति यजन्ति॒ यः ।
52) य ए॒व मे॒वम् ँयो य ए॒वम् ।
53) ए॒वम् ँवेद॒ वेदै॒व मे॒वम् ँवेद॑ ।
54) वेदोपोप॒ वेद॒ वेदोप॑ ।
55) उपै॑न मेन॒ मुपोपै॑नम् ।
56) ए॒न॒म् ँय॒ज्ञो य॒ज्ञ ए॑न मेनम् ँय॒ज्ञः ।
57) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति ।
58) न॒म॒तीति॑ नमति ।
॥ 21 ॥ (58/63)
॥ अ. 7 ॥

1) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने ।
1) आ॒यु॒र्दा इत्या॑युः - दाः ।
2) अ॒ग्ने॒ ह॒विषो॑ ह॒विषो॑ अग्ने अग्ने ह॒विषः॑ ।
3) ह॒विषो॑ जुषा॒णो जु॑षा॒णो ह॒विषो॑ ह॒विषो॑ जुषा॒णः ।
4) जु॒षा॒णो घृ॒तप्र॑तीको घृ॒तप्र॑तीको जुषा॒णो जु॑षा॒णो घृ॒तप्र॑तीकः ।
5) घृ॒तप्र॑तीको घृ॒तयो॑नि-र्घृ॒तयो॑नि-र्घृ॒तप्र॑तीको घृ॒तप्र॑तीको घृ॒तयो॑निः ।
5) घृ॒तप्र॑तीक॒ इति॑ घृ॒त - प्र॒ती॒कः॒ ।
6) घृ॒तयो॑नि रेध्येधि घृ॒तयो॑नि-र्घृ॒तयो॑नि रेधि ।
6) घृ॒तयो॑नि॒रिति॑ घृ॒त - यो॒निः॒ ।
7) ए॒धीत्ये॑धि ।
8) घृ॒त-म्पी॒त्वा पी॒त्वा घृ॒त-ङ्घृ॒त-म्पी॒त्वा ।
9) पी॒त्वा मधु॒ मधु॑ पी॒त्वा पी॒त्वा मधु॑ ।
10) मधु॒ चारु॒ चारु॒ मधु॒ मधु॒ चारु॑ ।
11) चारु॒ गव्य॒-ङ्गव्य॒-ञ्चारु॒ चारु॒ गव्य᳚म् ।
12) गव्य॑-म्पि॒ता पि॒ता गव्य॒-ङ्गव्य॑-म्पि॒ता ।
13) पि॒तेवे॑ व पि॒ता पि॒तेव॑ ।
14) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वे व पु॒त्रम् ।
15) पु॒त्र म॒भ्य॑भि पु॒त्र-म्पु॒त्र म॒भि ।
16) अ॒भि र॑क्षता-द्रक्षता द॒भ्य॑भि र॑क्षतात् ।
17) र॒क्ष॒ता॒ दि॒म मि॒मग्ं र॑क्षता-द्रक्षता दि॒मम् ।
18) इ॒ममिती॒मम् ।
19) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते ।
20) वृ॒श्च्य॒ते॒ वै वै वृ॑श्च्यते वृश्च्यते॒ वै ।
21) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
22) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः ।
23) यज॑मानो॒ ऽग्निभ्या॑ म॒ग्निभ्या॒म् ँयज॑मानो॒ यज॑मानो॒ ऽग्निभ्या᳚म् ।
24) अ॒ग्निभ्या॒म् ँय-द्यद॒ग्निभ्या॑ म॒ग्निभ्या॒म् ँयत् ।
24) अ॒ग्निभ्या॒मित्य॒ग्नि - भ्या॒म् ।
25) यदे॑नयो रेनयो॒-र्य-द्यदे॑नयोः ।
26) ए॒न॒यो॒-श्शृ॒त॒ङ्कृत्य॑ शृत॒ङ्कृ त्यै॑नयो रेनयो-श्शृत॒ङ्कृत्य॑ ।
27) शृ॒त॒ङ्कृ त्याथाथ॑ शृत॒ङ्कृत्य॑ शृत॒ङ्कृ त्याथ॑ ।
27) शृ॒त॒ङ्कृत्येति॑ शृतम् - कृत्य॑ ।
28) अथा॒ न्यत्रा॒ न्यत्रा थाथा॒ न्यत्र॑ ।
29) अ॒न्यत्रा॑ वभृ॒थ म॑वभृ॒थ म॒न्यत्रा॒ न्यत्रा॑ वभृ॒थम् ।
30) अ॒व॒भृ॒थ म॒वै त्य॒वै त्य॑वभृ॒थ म॑वभृ॒थ म॒वैति॑ ।
30) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
31) अ॒वै त्या॑यु॒र्दा आ॑यु॒र्दा अ॒वै त्य॒वै त्या॑यु॒र्दाः ।
31) अ॒वैतीत्य॑व - एति॑ ।
32) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने ।
32) आ॒यु॒र्दा इत्या॑युः - दाः ।
33) अ॒ग्ने॒ ह॒विषो॑ ह॒विषो॑ अग्ने अग्ने ह॒विषः॑ ।
34) ह॒विषो॑ जुषा॒णो जु॑षा॒णो ह॒विषो॑ ह॒विषो॑ जुषा॒णः ।
35) जु॒षा॒ण इतीति॑ जुषा॒णो जु॑षा॒ण इति॑ ।
36) इत्य॑वभृ॒थ म॑वभृ॒थ मिती त्य॑वभृ॒थम् ।
37) अ॒व॒भृ॒थ म॑वै॒ष्य-न्न॑वै॒ष्य-न्न॑वभृ॒थ म॑वभृ॒थ म॑वै॒ष्यन्न् ।
37) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
38) अ॒वै॒ष्यन् जु॑हुयाज् जुहुया दवै॒ष्य-न्न॑वै॒ष्यन् जु॑हुयात् ।
38) अ॒वै॒ष्यन्नित्य॑व - ए॒ष्यन्न् ।
39) जु॒हु॒या॒ दाहु॒त्या ऽऽहु॑त्या जुहुयाज् जुहुया॒ दाहु॑त्या ।
40) आहु॑ त्यै॒वै वाहु॒त्या ऽऽहु॑त्यै॒व ।
40) आहु॒त्येत्या - हु॒त्या॒ ।
41) ए॒वैना॑ वेना वे॒वैवैनौ᳚ ।
42) ए॒नौ॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒ना॒ वे॒नौ॒ श॒म॒य॒ति॒ ।
43) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
44) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
45) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
46) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
47) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छ त्यृच्छति॒ यज॑मानः ।
48) यज॑मानो॒ य-द्य-द्यज॑मानो॒ यज॑मानो॒ यत् ।
49) य-त्कुसी॑द॒-ङ्कुसी॑द॒म् ँय-द्य-त्कुसी॑दम् ।
50) कुसी॑द॒ मप्र॑तीत्त॒ मप्र॑तीत्त॒-ङ्कुसी॑द॒-ङ्कुसी॑द॒ मप्र॑तीत्तम् ।
॥ 22 ॥ (50/61)

1) अप्र॑तीत्त॒-म्मयि॒ मय्यप्र॑तीत्त॒ मप्र॑तीत्त॒-म्मयि॑ ।
1) अप्र॑तीत्त॒मित्यप्र॑ति - इ॒त्त॒म् ।
2) मयि॒ येन॒ येन॒ मयि॒ मयि॒ येन॑ ।
3) येन॑ य॒मस्य॑ य॒मस्य॒ येन॒ येन॑ य॒मस्य॑ ।
4) य॒मस्य॑ ब॒लिना॑ ब॒लिना॑ य॒मस्य॑ य॒मस्य॑ ब॒लिना᳚ ।
5) ब॒लिना॒ चरा॑मि॒ चरा॑मि ब॒लिना॑ ब॒लिना॒ चरा॑मि ।
6) चरा॒मीति॒ चरा॑मि ।
7) इ॒हैवैवे हे हैव ।
8) ए॒व स-न्थ्स-न्ने॒वैव सन्न् ।
9) स-न्नि॒रव॑दये नि॒रव॑दये॒ स-न्थ्स-न्नि॒रव॑दये ।
10) नि॒रव॑दये॒ त-त्त-न्नि॒रव॑दये नि॒रव॑दये॒ तत् ।
10) नि॒रव॑दय॒ इति॑ निः - अव॑दये ।
11) तदे॒त दे॒त-त्त-त्तदे॒तत् ।
12) ए॒त-त्त-त्तदे॒त दे॒त-त्तत् ।
13) तद॑ग्ने ऽग्ने॒ त-त्तद॑ग्ने ।
14) अ॒ग्ने॒ अ॒नृ॒णो अ॑नृ॒णो᳚ ऽग्ने ऽग्ने अनृ॒णः ।
15) अ॒नृ॒णो भ॑वामि भवा म्यनृ॒णो अ॑नृ॒णो भ॑वामि ।
16) भ॒वा॒मीति॑ भवामि ।
17) विश्व॑लोप विश्वदा॒वस्य॑ विश्वदा॒वस्य॒ विश्व॑लोप॒ विश्व॑लोप विश्वदा॒वस्य॑ ।
17) विश्व॑लो॒पेति॒ विश्व॑ - लो॒प॒ ।
18) वि॒श्व॒दा॒वस्य॑ त्वा त्वा विश्वदा॒वस्य॑ विश्वदा॒वस्य॑ त्वा ।
18) वि॒श्व॒दा॒वस्येति॑ विश्व - दा॒वस्य॑ ।
19) त्वा॒ ऽऽस-न्ना॒स-न्त्वा᳚ त्वा॒ ऽऽसन्न् ।
20) आ॒सन् जु॑होमि जुहो म्या॒स-न्ना॒सन् जु॑होमि ।
21) जु॒हो॒ म्य॒ग्धा द॒ग्धाज् जु॑होमि जुहो म्य॒ग्धात् ।
22) अ॒ग्धा देक॒ एको॒ ऽग्धा द॒ग्धा देकः॑ ।
22) अ॒ग्धादित्य॑ग्ध - अत् ।
23) एको॑ ऽहु॒ता द॑हु॒ता देक॒ एको॑ ऽहु॒तात् ।
24) अ॒हु॒ता देक॒ एको॑ ऽहु॒ता द॑हु॒ता देकः॑ ।
24) अ॒हु॒तादित्य॑हुत - अत् ।
25) एक॑-स्समस॒ना-थ्स॑मस॒ना देक॒ एक॑-स्समस॒नात् ।
26) स॒म॒स॒ना देक॒ एक॑-स्समस॒ना-थ्स॑मस॒ना देकः॑ ।
26) स॒म॒स॒नादिति॑ समसन - अत् ।
27) एक॒ इत्येकः॑ ।
28) ते नो॑ न॒ स्ते ते नः॑ ।
29) नः॒ कृ॒ण्व॒न्तु॒ कृ॒ण्व॒न्तु॒ नो॒ नः॒ कृ॒ण्व॒न्तु॒ ।
30) कृ॒ण्व॒न्तु॒ भे॒ष॒ज-म्भे॑ष॒ज-ङ्कृ॑ण्वन्तु कृण्वन्तु भेष॒जम् ।
31) भे॒ष॒जग्ं सद॒-स्सदो॑ भेष॒ज-म्भे॑ष॒जग्ं सदः॑ ।
32) सद॒-स्सह॒-स्सह॒-स्सद॒-स्सद॒-स्सहः॑ ।
33) सहो॒ वरे᳚ण्य॒म् ँवरे᳚ण्य॒ग्ं॒ सह॒-स्सहो॒ वरे᳚ण्यम् ।
34) वरे᳚ण्य॒मिति॒ वरे᳚ण्यम् ।
35) अ॒य-न्नो॑ नो॒ ऽय म॒य-न्नः॑ ।
36) नो॒ नभ॑सा॒ नभ॑सा नो नो॒ नभ॑सा ।
37) नभ॑सा पु॒रः पु॒रो नभ॑सा॒ नभ॑सा पु॒रः ।
38) पु॒र-स्स॒ग्ग्॒स्फान॑-स्स॒ग्ग्॒स्फानः॑ पु॒रः पु॒र-स्स॒ग्ग्॒स्फानः॑ ।
39) स॒ग्ग्॒स्फानो॑ अ॒भ्य॑भि स॒ग्ग्॒स्फान॑-स्स॒ग्ग्॒स्फानो॑ अ॒भि ।
39) स॒ग्ग्॒स्फान॒ इति॑ सम् - स्फानः॑ ।
40) अ॒भि र॑क्षतु रक्ष त्व॒भ्य॑भि र॑क्षतु ।
41) र॒क्ष॒त्विति॑ रक्षतु ।
42) गृ॒हाणा॒ मस॑मर्त्या॒ अस॑मर्त्यै गृ॒हाणा᳚-ङ्गृ॒हाणा॒ मस॑मर्त्यै ।
43) अस॑मर्त्यै ब॒हवो॑ ब॒हवो ऽस॑मर्त्या॒ अस॑मर्त्यै ब॒हवः॑ ।
43) अस॑मर्त्या॒ इत्यस᳚म् - ऋ॒त्यै॒ ।
44) ब॒हवो॑ नो नो ब॒हवो॑ ब॒हवो॑ नः ।
45) नो॒ गृ॒हा गृ॒हा नो॑ नो गृ॒हाः ।
46) गृ॒हा अ॑स-न्नस-न्गृ॒हा गृ॒हा अ॑सन्न् ।
47) अ॒स॒न्नित्य॑सन्न् ।
48) स त्व-न्त्वग्ं स स त्वम् ।
49) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ ।
50) नो॒ न॒भ॒सो॒ न॒भ॒सो॒ नो॒ नो॒ न॒भ॒सः॒ ।
॥ 23 ॥ (50/59)

1) न॒भ॒स॒ स्प॒ते॒ प॒ते॒ न॒भ॒सो॒ न॒भ॒स॒ स्प॒ते॒ ।
2) प॒त॒ ऊर्ज॒ मूर्ज॑-म्पते पत॒ ऊर्ज᳚म् ।
3) ऊर्ज॑-न्नो न॒ ऊर्ज॒ मूर्ज॑-न्नः ।
4) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ ।
5) धे॒हि॒ भ॒द्रया॑ भ॒द्रया॑ धेहि धेहि भ॒द्रया᳚ ।
6) भ॒द्रयेति॑ भ॒द्रया᳚ ।
7) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
8) नो॒ न॒ष्ट-न्न॒ष्ट-न्नो॑ नो न॒ष्टम् ।
9) न॒ष्ट मा न॒ष्ट-न्न॒ष्ट मा ।
10) आ कृ॑धि कृ॒ध्या कृ॑धि ।
11) कृ॒धि॒ पुनः॒ पुन॑ स्कृधि कृधि॒ पुनः॑ ।
12) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
13) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
14) र॒यि मा र॒यिग्ं र॒यि मा ।
15) आ कृ॑धि कृ॒ध्या कृ॑धि ।
16) कृ॒धीति॑ कृधि ।
17) देव॑ सग्ग्​स्फान सग्ग्​स्फान॒ देव॒ देव॑ सग्ग्​स्फान ।
18) स॒ग्ग्॒स्फा॒न॒ स॒ह॒स्र॒पो॒षस्य॑ सहस्रपो॒षस्य॑ सग्ग्​स्फान सग्ग्​स्फान सहस्रपो॒षस्य॑ ।
18) स॒ग्ग्॒स्फा॒नेति॑ सम् - स्फा॒न॒ ।
19) स॒ह॒स्र॒पो॒ष स्ये॑शिष ईशिषे सहस्रपो॒षस्य॑ सहस्रपो॒ष स्ये॑शिषे ।
19) स॒ह॒स्र॒पो॒षस्येति॑ सहस्र - पो॒षस्य॑ ।
20) ई॒शि॒षे॒ स स ई॑शिष ईशिषे॒ सः ।
21) स नो॑ न॒-स्स स नः॑ ।
22) नो॒ रा॒स्व॒ रा॒स्व॒ नो॒ नो॒ रा॒स्व॒ ।
23) रा॒स्वाज्या॑नि॒ मज्या॑निग्ं रास्व रा॒स्वाज्या॑निम् ।
24) अज्या॑निग्ं रा॒यो रा॒यो अज्या॑नि॒ मज्या॑निग्ं रा॒यः ।
25) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् ।
26) पोषग्ं॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒-म्पोष॒-म्पोषग्ं॑ सु॒वीर्य᳚म् ।
27) सु॒वीर्यग्ं॑ सं​वँथ्स॒रीणाग्ं॑ सं​वँथ्स॒रीणाग्ं॑ सु॒वीर्यग्ं॑ सु॒वीर्यग्ं॑ सं​वँथ्स॒रीणा᳚म् ।
27) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
28) सं॒​वँ॒थ्स॒रीणाग्॑ स्व॒स्तिग्ग्​ स्व॒स्तिग्ं सं॑​वँथ्स॒रीणाग्ं॑ सं​वँथ्स॒रीणाग्॑ स्व॒स्तिम् ।
28) सं॒​वँ॒थ्स॒रीणा॒मिति॑ सम् - व॒थ्स॒रीणा᳚म् ।
29) स्व॒स्तिमिति॑ स्व॒स्तिम् ।
30) अ॒ग्नि-र्वाव वावाग्नि र॒ग्नि-र्वाव ।
31) वाव य॒मो य॒मो वाव वाव य॒मः ।
32) य॒म इ॒य मि॒यम् ँय॒मो य॒म इ॒यम् ।
33) इ॒यम् ँय॒मी य॒मीय मि॒यम् ँय॒मी ।
34) य॒मी कुसी॑द॒-ङ्कुसी॑दम् ँय॒मी य॒मी कुसी॑दम् ।
35) कुसी॑द॒म् ँवै वै कुसी॑द॒-ङ्कुसी॑द॒म् ँवै ।
36) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
37) ए॒त-द्य॒मस्य॑ य॒म स्यै॒त दे॒त-द्य॒मस्य॑ ।
38) य॒मस्य॒ यज॑मानो॒ यज॑मानो य॒मस्य॑ य॒मस्य॒ यज॑मानः ।
39) यज॑मान॒ आ यज॑मानो॒ यज॑मान॒ आ ।
40) आ द॑त्ते दत्त॒ आ द॑त्ते ।
41) द॒त्ते॒ य-द्य-द्द॑त्ते दत्ते॒ यत् ।
42) यदोष॑धीभि॒ रोष॑धीभि॒-र्य-द्यदोष॑धीभिः ।
43) ओष॑धीभि॒-र्वेदि॒म् ँवेदि॒ मोष॑धीभि॒ रोष॑धीभि॒-र्वेदि᳚म् ।
43) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
44) वेदिग्ग्॑ स्तृ॒णाति॑ स्तृ॒णाति॒ वेदि॒म् ँवेदिग्ग्॑ स्तृ॒णाति॑ ।
45) स्तृ॒णाति॒ य-द्य-थ्स्तृ॒णाति॑ स्तृ॒णाति॒ यत् ।
46) यदनु॑पौ॒ ष्यानु॑पौ॒ष्य य-द्यदनु॑पौ॒ष्य ।
47) अनु॑पौ॒ष्य प्र॑या॒या-त्प्र॑या॒या दनु॑पौ॒ ष्यानु॑पौ॒ष्य प्र॑या॒यात् ।
47) अनु॑पौ॒ष्येत्यनु॑प - ओ॒ष्य॒ ।
48) प्र॒या॒या-द्ग्री॑वब॒द्ध-ङ्ग्री॑वब॒द्ध-म्प्र॑या॒या-त्प्र॑या॒या-द्ग्री॑वब॒द्धम् ।
48) प्र॒या॒यादिति॑ प्र - या॒यात् ।
49) ग्री॒व॒ब॒द्ध मे॑न मेन-ङ्ग्रीवब॒द्ध-ङ्ग्री॑वब॒द्ध मे॑नम् ।
49) ग्री॒व॒ब॒द्धमिति॑ ग्रीव - ब॒द्धम् ।
50) ए॒न॒ म॒मुष्मि॑-न्न॒मुष्मि॑-न्नेन मेन म॒मुष्मिन्न्॑ ।
॥ 24 ॥ (50/58)

1) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
2) लो॒के ने॑नीयेर-न्नेनीयेरन् ँलो॒के लो॒के ने॑नीयेरन्न् ।
3) ने॒नी॒ये॒र॒न्॒. य-द्य-न्ने॑नीयेर-न्नेनीयेर॒न्॒. यत् ।
4) य-त्कुसी॑द॒-ङ्कुसी॑द॒म् ँय-द्य-त्कुसी॑दम् ।
5) कुसी॑द॒ मप्र॑तीत्त॒ मप्र॑तीत्त॒-ङ्कुसी॑द॒-ङ्कुसी॑द॒ मप्र॑तीत्तम् ।
6) अप्र॑तीत्त॒-म्मयि॒ मय्यप्र॑तीत्त॒ मप्र॑तीत्त॒-म्मयि॑ ।
6) अप्र॑तीत्त॒मित्यप्र॑ति - इ॒त्त॒म् ।
7) मयीतीति॒ मयि॒ मयीति॑ ।
8) इत्युपोपे तीत्युप॑ ।
9) उपौ॑ष त्योष॒ त्युपो पौ॑षति ।
10) ओ॒ष॒ती॒हे हौष॑ त्योषती॒ह ।
11) इ॒हैवैवे हे हैव ।
12) ए॒व स-न्थ्स-न्ने॒वैव सन्न् ।
13) सन्. य॒मम् ँय॒मग्ं स-न्थ्सन्. य॒मम् ।
14) य॒म-ङ्कुसी॑द॒-ङ्कुसी॑दम् ँय॒मम् ँय॒म-ङ्कुसी॑दम् ।
15) कुसी॑द-न्निरव॒दाय॑ निरव॒दाय॒ कुसी॑द॒-ङ्कुसी॑द-न्निरव॒दाय॑ ।
16) नि॒र॒व॒दाया॑ नृ॒णो अ॑नृ॒णो नि॑रव॒दाय॑ निरव॒दाया॑ नृ॒णः ।
16) नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ ।
17) अ॒नृ॒ण-स्सु॑व॒र्गग्ं सु॑व॒र्ग म॑नृ॒णो अ॑नृ॒ण-स्सु॑व॒र्गम् ।
18) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
18) सु॒व॒र्गमिति॑ सुवः - गम् ।
19) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
20) ए॒ति॒ यदि॒ यद्ये᳚ त्येति॒ यदि॑ ।
21) यदि॑ मि॒श्र-म्मि॒श्रम् ँयदि॒ यदि॑ मि॒श्रम् ।
22) मि॒श्र मि॑वे व मि॒श्र-म्मि॒श्र मि॑व ।
23) इ॒व॒ चरे॒च् चरे॑ दिवे व॒ चरे᳚त् ।
24) चरे॑ दञ्ज॒लिना᳚ ऽञ्ज॒लिना॒ चरे॒च् चरे॑ दञ्ज॒लिना᳚ ।
25) अ॒ञ्ज॒लिना॒ सक्तू॒-न्थ्सक्तू॑ नञ्ज॒लिना᳚ ऽञ्ज॒लिना॒ सक्तून्॑ ।
26) सक्तू᳚-न्प्रदा॒व्ये᳚ प्रदा॒व्ये॑ सक्तू॒-न्थ्सक्तू᳚-न्प्रदा॒व्ये᳚ ।
27) प्र॒दा॒व्ये॑ जुहुयाज् जुहुया-त्प्रदा॒व्ये᳚ प्रदा॒व्ये॑ जुहुयात् ।
27) प्र॒दा॒व्य॑ इति॑ प्र - दा॒व्ये᳚ ।
28) जु॒हु॒या॒ दे॒ष ए॒ष जु॑हुयाज् जुहुया दे॒षः ।
29) ए॒ष वै वा ए॒ष ए॒ष वै ।
30) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
31) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
32) वै॒श्वा॒न॒रो य-द्य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो यत् ।
33) य-त्प्र॑दा॒व्यः॑ प्रदा॒व्यो॑ य-द्य-त्प्र॑दा॒व्यः॑ ।
34) प्र॒दा॒व्य॑-स्स स प्र॑दा॒व्यः॑ प्रदा॒व्य॑-स्सः ।
34) प्र॒दा॒व्य॑ इति॑ प्र - दा॒व्यः॑ ।
35) स ए॒वैव स स ए॒व ।
36) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
37) ए॒न॒ग्ग्॒ स्व॒द॒य॒ति॒ स्व॒द॒य॒ त्ये॒न॒ मे॒न॒ग्ग्॒ स्व॒द॒य॒ति॒ ।
38) स्व॒द॒य॒ त्यह्ना॒ मह्नाग्॑ स्वदयति स्वदय॒ त्यह्ना᳚म् ।
39) अह्ना᳚म् ँवि॒धान्या᳚म् ँवि॒धान्या॒ मह्ना॒ मह्ना᳚म् ँवि॒धान्या᳚म् ।
40) वि॒धान्या॑ मेकाष्ट॒काया॑ मेकाष्ट॒काया᳚म् ँवि॒धान्या᳚म् ँवि॒धान्या॑ मेकाष्ट॒काया᳚म् ।
40) वि॒धान्या॒मिति॑ वि - धान्या᳚म् ।
41) ए॒का॒ष्ट॒काया॑ मपू॒प म॑पू॒प मे॑काष्ट॒काया॑ मेकाष्ट॒काया॑ मपू॒पम् ।
41) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् ।
42) अ॒पू॒प-ञ्चतु॑श्शराव॒-ञ्चतु॑श्शराव मपू॒प म॑पू॒प-ञ्चतु॑श्शरावम् ।
43) चतु॑श्शराव-म्प॒क्त्वा प॒क्त्वा चतु॑श्शराव॒-ञ्चतु॑श्शराव-म्प॒क्त्वा ।
43) चतु॑श्शराव॒मिति॒ चतुः॑ - श॒रा॒व॒म् ।
44) प॒क्त्वा प्रा॒तः प्रा॒तः प॒क्त्वा प॒क्त्वा प्रा॒तः ।
45) प्रा॒त रे॒ते नै॒तेन॑ प्रा॒तः प्रा॒त रे॒तेन॑ ।
46) ए॒तेन॒ कक्ष॒-ङ्कक्ष॑ मे॒ते नै॒तेन॒ कक्ष᳚म् ।
47) कक्ष॒ मुपोप॒ कक्ष॒-ङ्कक्ष॒ मुप॑ ।
48) उपौ॑षे दोषे॒ दुपोपौ॑षेत् ।
49) ओ॒षे॒-द्यदि॒ यद्यो॑षे दोषे॒-द्यदि॑ ।
50) यदि॒ दह॑ति॒ दह॑ति॒ यदि॒ यदि॒ दह॑ति ।
॥ 25 ॥ (50/58)

1) दह॑ति पुण्य॒सम॑-म्पुण्य॒सम॒-न्दह॑ति॒ दह॑ति पुण्य॒सम᳚म् ।
2) पु॒ण्य॒सम॑-म्भवति भवति पुण्य॒सम॑-म्पुण्य॒सम॑-म्भवति ।
2) पु॒ण्य॒सम॒मिति॑ पुण्य - सम᳚म् ।
3) भ॒व॒ति॒ यदि॒ यदि॑ भवति भवति॒ यदि॑ ।
4) यदि॒ न न यदि॒ यदि॒ न ।
5) न दह॑ति॒ दह॑ति॒ न न दह॑ति ।
6) दह॑ति पाप॒सम॑-म्पाप॒सम॒-न्दह॑ति॒ दह॑ति पाप॒सम᳚म् ।
7) पा॒प॒सम॑ मे॒तेनै॒तेन॑ पाप॒सम॑-म्पाप॒सम॑ मे॒तेन॑ ।
7) पा॒प॒सम॒मिति॑ पाप - सम᳚म् ।
8) ए॒तेन॑ ह है॒ते नै॒तेन॑ ह ।
9) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
10) स्म॒ वै वै स्म॑ स्म॒ वै ।
11) वा ऋष॑य॒ ऋष॑यो॒ वै वा ऋष॑यः ।
12) ऋष॑यः पु॒रा पु॒र र्​ष॑य॒ ऋष॑यः पु॒रा ।
13) पु॒रा वि॒ज्ञाने॑न वि॒ज्ञाने॑न पु॒रा पु॒रा वि॒ज्ञाने॑न ।
14) वि॒ज्ञाने॑न दीर्घस॒त्र-न्दी᳚र्घस॒त्रम् ँवि॒ज्ञाने॑न वि॒ज्ञाने॑न दीर्घस॒त्रम् ।
14) वि॒ज्ञाने॒नेति॑ वि - ज्ञाने॑न ।
15) दी॒र्घ॒स॒त्र मुपोप॑ दीर्घस॒त्र-न्दी᳚र्घस॒त्र मुप॑ ।
15) दी॒र्घ॒स॒त्रमिति॑ दीर्घ - स॒त्रम् ।
16) उप॑ यन्ति य॒ न्त्युपोप॑ यन्ति ।
17) य॒न्ति॒ यो यो य॑न्ति यन्ति॒ यः ।
18) यो वै वै यो यो वै ।
19) वा उ॑पद्र॒ष्टार॑ मुपद्र॒ष्टार॒म् ँवै वा उ॑पद्र॒ष्टार᳚म् ।
20) उ॒प॒द्र॒ष्टार॑ मुपश्रो॒तार॑ मुपश्रो॒तार॑ मुपद्र॒ष्टार॑ मुपद्र॒ष्टार॑ मुपश्रो॒तार᳚म् ।
20) उ॒प॒द्र॒ष्टार॒मित्यु॑प - द्र॒ष्टार᳚म् ।
21) उ॒प॒श्रो॒तार॑ मनुख्या॒तार॑ मनुख्या॒तार॑ मुपश्रो॒तार॑ मुपश्रो॒तार॑ मनुख्या॒तार᳚म् ।
21) उ॒प॒श्रो॒तार॒मित्यु॑प - श्रो॒तार᳚म् ।
22) अ॒नु॒ख्या॒तार॑म् ँवि॒द्वान्. वि॒द्वा न॑नुख्या॒तार॑ मनुख्या॒तार॑म् ँवि॒द्वान् ।
22) अ॒नु॒ख्या॒तार॒मित्य॑नु - ख्या॒तार᳚म् ।
23) वि॒द्वान्. यज॑ते॒ यज॑ते वि॒द्वान्. वि॒द्वान्. यज॑ते ।
24) यज॑ते॒ सग्ं सम् ँयज॑ते॒ यज॑ते॒ सम् ।
25) स म॒मुष्मि॑-न्न॒मुष्मि॒-न्थ्सग्ं स म॒मुष्मिन्न्॑ ।
26) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
27) लो॒क इ॑ष्टापू॒र्तेने᳚ ष्टापू॒र्तेन॑ लो॒के लो॒क इ॑ष्टापू॒र्तेन॑ ।
28) इ॒ष्टा॒पू॒र्तेन॑ गच्छते गच्छत इष्टापू॒र्तेने᳚ ष्टापू॒र्तेन॑ गच्छते ।
28) इ॒ष्टा॒पू॒र्तेनेती᳚ष्ट - पू॒र्तेन॑ ।
29) ग॒च्छ॒ते॒ ऽग्नि र॒ग्नि-र्ग॑च्छते गच्छते॒ ऽग्निः ।
30) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
31) वा उ॑पद्र॒ ष्टोप॑द्र॒ष्टा वै वा उ॑पद्र॒ष्टा ।
32) उ॒प॒द्र॒ष्टा वा॒यु-र्वा॒यु रु॑पद्र॒ ष्टोप॑द्र॒ष्टा वा॒युः ।
32) उ॒प॒द्र॒ष्टेत्यु॑प - द्र॒ष्टा ।
33) वा॒यु रु॑पश्रो॒ तोप॑श्रो॒ता वा॒यु-र्वा॒यु रु॑पश्रो॒ता ।
34) उ॒प॒श्रो॒ता ऽऽदि॒त्य आ॑दि॒त्य उ॑पश्रो॒ तोप॑श्रो॒ता ऽऽदि॒त्यः ।
34) उ॒प॒श्रो॒तेत्यु॑प - श्रो॒ता ।
35) आ॒दि॒त्यो॑ ऽनुख्या॒ता ऽनु॑ख्या॒ता ऽऽदि॒त्य आ॑दि॒त्यो॑ ऽनुख्या॒ता ।
36) अ॒नु॒ख्या॒ता ताग्​ स्ता न॑नुख्या॒ता ऽनु॑ख्या॒ता तान् ।
36) अ॒नु॒ख्या॒तेत्य॑नु - ख्या॒ता ।
37) तान्. यो य स्ताग्​ स्तान्. यः ।
38) य ए॒व मे॒वम् ँयो य ए॒वम् ।
39) ए॒वम् ँवि॒द्वान्. वि॒द्वा ने॒व मे॒वम् ँवि॒द्वान् ।
40) वि॒द्वान्. यज॑ते॒ यज॑ते वि॒द्वान्. वि॒द्वान्. यज॑ते ।
41) यज॑ते॒ सग्ं सम् ँयज॑ते॒ यज॑ते॒ सम् ।
42) स म॒मुष्मि॑-न्न॒मुष्मि॒-न्थ्सग्ं स म॒मुष्मिन्न्॑ ।
43) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
44) लो॒क इ॑ष्टापू॒र्तेने᳚ ष्टापू॒र्तेन॑ लो॒के लो॒क इ॑ष्टापू॒र्तेन॑ ।
45) इ॒ष्टा॒पू॒र्तेन॑ गच्छते गच्छत इष्टापू॒र्तेने᳚ ष्टापू॒र्तेन॑ गच्छते ।
45) इ॒ष्टा॒पू॒र्तेनेती᳚ष्ट - पू॒र्तेन॑ ।
46) ग॒च्छ॒ते॒ ऽय म॒य-ङ्ग॑च्छते गच्छते॒ ऽयम् ।
47) अ॒य-न्नो॑ नो॒ ऽय म॒य-न्नः॑ ।
48) नो॒ नभ॑सा॒ नभ॑सा नो नो॒ नभ॑सा ।
49) नभ॑सा पु॒रः पु॒रो नभ॑सा॒ नभ॑सा पु॒रः ।
50) पु॒र इतीति॑ पु॒रः पु॒र इति॑ ।
॥ 26 ॥ (50/62)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒हा॒ ग्नि र॒ग्नि रा॑हाहा॒ग्निः ।
3) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
4) वै नभ॑सा॒ नभ॑सा॒ वै वै नभ॑सा ।
5) नभ॑सा पु॒रः पु॒रो नभ॑सा॒ नभ॑सा पु॒रः ।
6) पु॒रो᳚ ऽग्नि म॒ग्नि-म्पु॒रः पु॒रो᳚ ऽग्निम् ।
7) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
8) ए॒व त-त्तदे॒वैव तत् ।
9) तदा॑हाह॒ त-त्तदा॑ह ।
10) आ॒है॒त दे॒त दा॑हाहै॒तत् ।
11) ए॒त-न्मे॑ म ए॒त दे॒त-न्मे᳚ ।
12) मे॒ गो॒पा॒य॒ गो॒पा॒य॒ मे॒ मे॒ गो॒पा॒य॒ ।
13) गो॒पा॒ये तीति॑ गोपाय गोपा॒ये ति॑ ।
14) इति॒ स स इतीति॒ सः ।
15) स त्व-न्त्वग्ं स स त्वम् ।
16) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
17) नो॒ न॒भ॒सो॒ न॒भ॒सो॒ नो॒ नो॒ न॒भ॒सः॒ ।
18) न॒भ॒स॒ स्प॒ते॒ प॒ते॒ न॒भ॒सो॒ न॒भ॒स॒ स्प॒ते॒ ।
19) प॒त॒ इतीति॑ पते पत॒ इति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ वा॒यु-र्वा॒यु रा॑हाह वा॒युः ।
22) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
23) वै नभ॑सो॒ नभ॑सो॒ वै वै नभ॑सः ।
24) नभ॑स॒ स्पति॒ष् पति॒-र्नभ॑सो॒ नभ॑स॒ स्पतिः॑ ।
25) पति॑-र्वा॒युम् ँवा॒यु-म्पति॒ष् पति॑-र्वा॒युम् ।
26) वा॒यु मे॒वैव वा॒युम् ँवा॒यु मे॒व ।
27) ए॒व त-त्तदे॒वैव तत् ।
28) तदा॑हाह॒ त-त्तदा॑ह ।
29) आ॒है॒त दे॒त दा॑हाहै॒तत् ।
30) ए॒त-न्मे॑ म ए॒त दे॒त-न्मे᳚ ।
31) मे॒ गो॒पा॒य॒ गो॒पा॒य॒ मे॒ मे॒ गो॒पा॒य॒ ।
32) गो॒पा॒ये तीति॑ गोपाय गोपा॒ये ति॑ ।
33) इति॒ देव॒ देवे तीति॒ देव॑ ।
34) देव॑ सग्ग्​स्फान सग्ग्​स्फान॒ देव॒ देव॑ सग्ग्​स्फान ।
35) स॒ग्ग्॒स्फा॒ने तीति॑ सग्ग्​स्फान सग्ग्​स्फा॒ने ति॑ ।
35) स॒ग्ग्॒स्फा॒नेति॑ सम् - स्फा॒न॒ ।
36) इत्या॑हा॒हे तीत्या॑ह ।
37) आ॒हा॒सा व॒सा वा॑हा हा॒सौ ।
38) अ॒सौ वै वा अ॒सा व॒सौ वै ।
39) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
40) आ॒दि॒त्यो दे॒वो दे॒व आ॑दि॒त्य आ॑दि॒त्यो दे॒वः ।
41) दे॒व-स्स॒ग्ग्॒स्फान॑-स्स॒ग्ग्॒स्फानो॑ दे॒वो दे॒व-स्स॒ग्ग्॒स्फानः॑ ।
42) स॒ग्ग्॒स्फान॑ आदि॒त्य मा॑दि॒त्यग्ं स॒ग्ग्॒स्फान॑-स्स॒ग्ग्॒स्फान॑ आदि॒त्यम् ।
42) स॒ग्ग्॒स्फान॒ इति॑ सम् - स्फानः॑ ।
43) आ॒दि॒त्य मे॒वै वादि॒त्य मा॑दि॒त्य मे॒व ।
44) ए॒व त-त्तदे॒वैव तत् ।
45) तदा॑हाह॒ त-त्तदा॑ह ।
46) आ॒है॒त दे॒त दा॑हाहै॒तत् ।
47) ए॒त-न्मे॑ म ए॒त दे॒त-न्मे᳚ ।
48) मे॒ गो॒पा॒य॒ गो॒पा॒य॒ मे॒ मे॒ गो॒पा॒य॒ ।
49) गो॒पा॒ये तीति॑ गोपाय गोपा॒ये ति॑ ।
50) इतीतीति॑ ।
॥ 27 ॥ (50/52)
॥ अ. 8 ॥

1) ए॒तम् ँयुवा॑न॒म् ँयुवा॑न मे॒त मे॒तम् ँयुवा॑नम् ।
2) युवा॑न॒-म्परि॒ परि॒ युवा॑न॒म् ँयुवा॑न॒-म्परि॑ ।
3) परि॑ वो वः॒ परि॒ परि॑ वः ।
4) वो॒ द॒दा॒मि॒ द॒दा॒मि॒ वो॒ वो॒ द॒दा॒मि॒ ।
5) द॒दा॒मि॒ तेन॒ तेन॑ ददामि ददामि॒ तेन॑ ।
6) तेन॒ क्रीड॑न्तीः॒ क्रीड॑न्ती॒ स्तेन॒ तेन॒ क्रीड॑न्तीः ।
7) क्रीड॑न्ती श्चरत चरत॒ क्रीड॑न्तीः॒ क्रीड॑न्ती श्चरत ।
8) च॒र॒त॒ प्रि॒येण॑ प्रि॒येण॑ चरत चरत प्रि॒येण॑ ।
9) प्रि॒येणेति॑ प्रि॒येण॑ ।
10) मा नो॑ नो॒ मा मा नः॑ ।
11) न॒-श्शा॒प्त॒ शा॒प्त॒ नो॒ न॒-श्शा॒प्त॒ ।
12) शा॒प्त॒ ज॒नुषा॑ ज॒नुषा॑ शाप्त शाप्त ज॒नुषा᳚ ।
13) ज॒नुषा॑ सुभागा-स्सुभागा ज॒नुषा॑ ज॒नुषा॑ सुभागाः ।
14) सु॒भा॒गा॒ रा॒यो रा॒य-स्सु॑भागा-स्सुभागा रा॒यः ।
14) सु॒भा॒गा॒ इति॑ सु - भा॒गाः॒ ।
15) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
16) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् ।
17) स मि॒षेषा सग्ं स मि॒षा ।
18) इ॒षा म॑देम मदेमे॒ षेषा म॑देम ।
19) म॒दे॒मेति॑ मदेम ।
20) नमो॑ महि॒म्ने म॑हि॒म्ने नमो॒ नमो॑ महि॒म्ने ।
21) म॒हि॒म्न उ॒तोत म॑हि॒म्ने म॑हि॒म्न उ॒त ।
22) उ॒त चक्षु॑षे॒ चक्षु॑ष उ॒तोत चक्षु॑षे ।
23) चक्षु॑षे ते ते॒ चक्षु॑षे॒ चक्षु॑षे ते ।
24) ते॒ मरु॑ता॒-म्मरु॑ता-न्ते ते॒ मरु॑ताम् ।
25) मरु॑ता-म्पितः पित॒-र्मरु॑ता॒-म्मरु॑ता-म्पितः ।
26) पि॒त॒ स्त-त्त-त्पि॑तः पित॒ स्तत् ।
27) तद॒ह म॒ह-न्त-त्तद॒हम् ।
28) अ॒ह-ङ्गृ॑णामि गृणा म्य॒ह म॒ह-ङ्गृ॑णामि ।
29) गृ॒णा॒मीति॑ गृणामि ।
30) अनु॑ मन्यस्व मन्य॒स्वा न्वनु॑ मन्यस्व ।
31) म॒न्य॒स्व॒ सु॒यजा॑ सु॒यजा॑ मन्यस्व मन्यस्व सु॒यजा᳚ ।
32) सु॒यजा॑ यजाम यजाम सु॒यजा॑ सु॒यजा॑ यजाम ।
32) सु॒यजेति॑ सु - यजा᳚ ।
33) य॒जा॒म॒ जुष्ट॒-ञ्जुष्ट॑म् ँयजाम यजाम॒ जुष्ट᳚म् ।
34) जुष्ट॑-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जुष्ट॒-ञ्जुष्ट॑-न्दे॒वाना᳚म् ।
35) दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒दम् ।
36) इ॒द म॑स्त्व स्त्वि॒द मि॒द म॑स्तु ।
37) अ॒स्तु॒ ह॒व्यग्ं ह॒व्य म॑स्त्वस्तु ह॒व्यम् ।
38) ह॒व्यमिति॑ ह॒व्यम् ।
39) दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒षः ।
40) ए॒ष उ॑पना॒ह उ॑पना॒ह ए॒ष ए॒ष उ॑पना॒हः ।
41) उ॒प॒ना॒ह आ॑सी दासी दुपना॒ह उ॑पना॒ह आ॑सीत् ।
41) उ॒प॒ना॒ह इत्यु॑प - ना॒हः ।
42) आ॒सी॒द॒पा म॒पा मा॑सी दासी द॒पाम् ।
43) अ॒पा-ङ्गर्भो॒ गर्भो॒ ऽपा म॒पा-ङ्गर्भः॑ ।
44) गर्भ॒ ओष॑धी॒ ष्वोष॑धीषु॒ गर्भो॒ गर्भ॒ ओष॑धीषु ।
45) ओष॑धीषु॒ न्य॑क्तो॒ न्य॑क्त॒ ओष॑धी॒ ष्वोष॑धीषु॒ न्य॑क्तः ।
46) न्य॑क्त॒ इति॒ नि - अ॒क्तः॒ ।
47) सोम॑स्य द्र॒फ्स-न्द्र॒फ्सग्ं सोम॑स्य॒ सोम॑स्य द्र॒फ्सम् ।
48) द्र॒फ्स म॑वृणीता वृणीत द्र॒फ्स-न्द्र॒फ्स म॑वृणीत ।
49) अ॒वृ॒णी॒त॒ पू॒षा पू॒षा ऽवृ॑णीता वृणीत पू॒षा ।
50) पू॒षा बृ॒ह-न्बृ॒ह-न्पू॒षा पू॒षा बृ॒हन्न् ।
॥ 28 ॥ (50/53)

1) बृ॒ह-न्नद्रि॒ रद्रि॑-र्बृ॒ह-न्बृ॒ह-न्नद्रिः॑ ।
2) अद्रि॑ रभव दभव॒ दद्रि॒ रद्रि॑ रभवत् ।
3) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् ।
4) तदे॑षा मेषा॒-न्त-त्तदे॑षाम् ।
5) ए॒षा॒मित्ये॑षाम् ।
6) पि॒ता व॒थ्साना᳚म् ँव॒थ्साना᳚-म्पि॒ता पि॒ता व॒थ्साना᳚म् ।
7) व॒थ्साना॒-म्पति॒ष् पति॑-र्व॒थ्साना᳚म् ँव॒थ्साना॒-म्पतिः॑ ।
8) पति॑ रघ्नि॒याना॑ मघ्नि॒याना॒-म्पति॒ष् पति॑ रघ्नि॒याना᳚म् ।
9) अ॒घ्नि॒याना॒ मथो॒ अथो॑ अघ्नि॒याना॑ मघ्नि॒याना॒ मथो᳚ ।
10) अथो॑ पि॒ता पि॒ता ऽथो॒ अथो॑ पि॒ता ।
10) अथो॒ इत्यथो᳚ ।
11) पि॒ता म॑ह॒ता-म्म॑ह॒ता-म्पि॒ता पि॒ता म॑ह॒ताम् ।
12) म॒ह॒ता-ङ्गर्ग॑राणा॒-ङ्गर्ग॑राणा-म्मह॒ता-म्म॑ह॒ता-ङ्गर्ग॑राणाम् ।
13) गर्ग॑राणा॒मिति॒ गर्ग॑राणाम् ।
14) व॒थ्सो ज॒रायु॑ ज॒रायु॑ व॒थ्सो व॒थ्सो ज॒रायु॑ ।
15) ज॒रायु॑ प्रति॒धु-क्प्र॑ति॒धुग् ज॒रायु॑ ज॒रायु॑ प्रति॒धुक् ।
16) प्र॒ति॒धु-क्पी॒यूषः॑ पी॒यूषः॑ प्रति॒धु-क्प्र॑ति॒धु-क्पी॒यूषः॑ ।
16) प्र॒ति॒धुगिति॑ प्रति - धुक् ।
17) पी॒यूष॑ आ॒मिक्षा॒ ऽऽमिक्षा॑ पी॒यूषः॑ पी॒यूष॑ आ॒मिक्षा᳚ ।
18) आ॒मिक्षा॒ मस्तु॒ मस्त्वा॒ मिक्षा॒ ऽऽमिक्षा॒ मस्तु॑ ।
19) मस्तु॑ घृ॒त-ङ्घृ॒त-म्मस्तु॒ मस्तु॑ घृ॒तम् ।
20) घृ॒त म॑स्या स्य घृ॒त-ङ्घृ॒त म॑स्य ।
21) अ॒स्य॒ रेतो॒ रेतो᳚ ऽस्यास्य॒ रेतः॑ ।
22) रेत॒ इति॒ रेतः॑ ।
23) त्वा-ङ्गावो॒ गाव॒ स्त्वा-न्त्वा-ङ्गावः॑ ।
24) गावो॑ ऽवृणता वृणत॒ गावो॒ गावो॑ ऽवृणत ।
25) अ॒वृ॒ण॒त॒ रा॒ज्याय॑ रा॒ज्याया॑ वृणता वृणत रा॒ज्याय॑ ।
26) रा॒ज्याय॒ त्वा-न्त्वाग्ं रा॒ज्याय॑ रा॒ज्याय॒ त्वाम् ।
27) त्वाग्ं ह॑वन्त हवन्त॒ त्वा-न्त्वाग्ं ह॑वन्त ।
28) ह॒व॒न्त॒ म॒रुतो॑ म॒रुतो॑ हवन्त हवन्त म॒रुतः॑ ।
29) म॒रुत॑-स्स्व॒र्का-स्स्व॒र्का म॒रुतो॑ म॒रुत॑-स्स्व॒र्काः ।
30) स्व॒र्का इति॑ सु - अ॒र्काः ।
31) वर्​ष्म॑न् क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ वर्​ष्म॒न्॒. वर्​ष्म॑न् क्ष॒त्रस्य॑ ।
32) क्ष॒त्रस्य॑ क॒कुभि॑ क॒कुभि॑ क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ क॒कुभि॑ ।
33) क॒कुभि॑ शिश्रिया॒ण-श्शि॑श्रिया॒णः क॒कुभि॑ क॒कुभि॑ शिश्रिया॒णः ।
34) शि॒श्रि॒या॒ण स्तत॒ स्तत॑-श्शिश्रिया॒ण-श्शि॑श्रिया॒ण स्ततः॑ ।
35) ततो॑ नो न॒ स्तत॒ स्ततो॑ नः ।
36) न॒ उ॒ग्र उ॒ग्रो नो॑ न उ॒ग्रः ।
37) उ॒ग्रो वि व्यु॑ग्र उ॒ग्रो वि ।
38) वि भ॑ज भज॒ वि वि भ॑ज ।
39) भ॒जा॒ वसू॑नि॒ वसू॑नि भज भजा॒ वसू॑नि ।
40) वसू॒नीति॒ वसू॑नि ।
41) व्यृ॑द्धेन॒ वै वै व्यृ॑द्धेन॒ व्यृ॑द्धेन॒ वै ।
41) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ ।
42) वा ए॒ष ए॒ष वै वा ए॒षः ।
43) ए॒ष प॒शुना॑ प॒शुनै॒ष ए॒ष प॒शुना᳚ ।
44) प॒शुना॑ यजते यजते प॒शुना॑ प॒शुना॑ यजते ।
45) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
46) यस्यै॒ता न्ये॒तानि॒ यस्य॒ यस्यै॒तानि॑ ।
47) ए॒तानि॒ न नैता न्ये॒तानि॒ न ।
48) न क्रि॒यन्ते᳚ क्रि॒यन्ते॒ न न क्रि॒यन्ते᳚ ।
49) क्रि॒यन्त॑ ए॒ष ए॒ष क्रि॒यन्ते᳚ क्रि॒यन्त॑ ए॒षः ।
50) ए॒ष ह॑ है॒ष ए॒ष ह॑ ।
51) ह॒ तु तु ह॑ ह॒ तु ।
52) त्वै वै तु त्वै ।
53) वै समृ॑द्धेन॒ समृ॑द्धेन॒ वै वै समृ॑द्धेन ।
54) समृ॑द्धेन यजते यजते॒ समृ॑द्धेन॒ समृ॑द्धेन यजते ।
54) समृ॑द्धे॒नेति॒ सम् - ऋ॒द्धे॒न॒ ।
55) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
56) यस्यै॒ता न्ये॒तानि॒ यस्य॒ यस्यै॒तानि॑ ।
57) ए॒तानि॑ क्रि॒यन्ते᳚ क्रि॒यन्त॑ ए॒ता न्ये॒तानि॑ क्रि॒यन्ते᳚ ।
58) क्रि॒यन्त॒ इति॑ क्रि॒यन्ते᳚ ।
॥ 29 ॥ (58/62)
॥ अ. 9 ॥

1) सूर्यो॑ दे॒वो दे॒व-स्सूर्य॒-स्सूर्यो॑ दे॒वः ।
2) दे॒वो दि॑वि॒षद्भ्यो॑ दिवि॒षद्भ्यो॑ दे॒वो दे॒वो दि॑वि॒षद्भ्यः॑ ।
3) दि॒वि॒षद्भ्यो॑ धा॒ता धा॒ता दि॑वि॒षद्भ्यो॑ दिवि॒षद्भ्यो॑ धा॒ता ।
3) दि॒वि॒षद्भ्य॒ इति॑ दिवि॒षत् - भ्यः॒ ।
4) धा॒ता क्ष॒त्राय॑ क्ष॒त्राय॑ धा॒ता धा॒ता क्ष॒त्राय॑ ।
5) क्ष॒त्राय॑ वा॒यु-र्वा॒युः, क्ष॒त्राय॑ क्ष॒त्राय॑ वा॒युः ।
6) वा॒युः प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ वा॒यु-र्वा॒युः प्र॒जाभ्यः॑ ।
7) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
8) बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा ।
9) त्वा॒ प्र॒जाप॑तये प्र॒जाप॑तये त्वा त्वा प्र॒जाप॑तये ।
10) प्र॒जाप॑तये॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-म्प्र॒जाप॑तये प्र॒जाप॑तये॒ ज्योति॑ष्मतीम् ।
10) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
11) ज्योति॑ष्मती-ञ्जुहोतु जुहोतु॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-ञ्जुहोतु ।
12) जु॒हो॒त्विति॑ जुहोतु ।
13) यस्या᳚ स्ते ते॒ यस्या॒ यस्या᳚ स्ते ।
14) ते॒ हरि॑तो॒ हरि॑त स्ते ते॒ हरि॑तः ।
15) हरि॑तो॒ गर्भो॒ गर्भो॒ हरि॑तो॒ हरि॑तो॒ गर्भः॑ ।
16) गर्भो ऽथो॒ अथो॒ गर्भो॒ गर्भो ऽथो᳚ ।
17) अथो॒ योनि॒-र्योनि॒ रथो॒ अथो॒ योनिः॑ ।
17) अथो॒ इत्यथो᳚ ।
18) योनि॑र्-हिर॒ण्ययी॑ हिर॒ण्ययी॒ योनि॒-र्योनि॑र्-हिर॒ण्ययी᳚ ।
19) हि॒र॒ण्ययीति॑ हिर॒ण्ययी᳚ ।
20) अङ्गा॒ न्यह्रु॒ता ऽह्रु॒ता ऽङ्गा॒ न्यङ्गा॒ न्यह्रु॑ता ।
21) अह्रु॑ता॒ यस्यै॒ यस्या॒ अह्रु॒ता ऽह्रु॑ता॒ यस्यै᳚ ।
22) यस्यै॒ ता-न्ताम् ँयस्यै॒ यस्यै॒ ताम् ।
23) ता-न्दे॒वै-र्दे॒वै स्ता-न्ता-न्दे॒वैः ।
24) दे॒वै-स्सग्ं स-न्दे॒वै-र्दे॒वै-स्सम् ।
25) स म॑जीगम मजीगम॒ग्ं॒ सग्ं स म॑जीगमम् ।
26) अ॒जी॒ग॒म॒मित्य॑जीगमम् ।
27) आ व॑र्तन वर्त॒ना व॑र्तन ।
28) व॒र्त॒न॒ व॒र्त॒य॒ व॒र्त॒य॒ व॒र्त॒न॒ व॒र्त॒न॒ व॒र्त॒य॒ ।
29) व॒र्त॒य॒ नि नि व॑र्तय वर्तय॒ नि ।
30) नि नि॑वर्तन निवर्तन॒ नि नि नि॑वर्तन ।
31) नि॒व॒र्त॒न॒ व॒र्त॒य॒ व॒र्त॒य॒ नि॒व॒र्त॒न॒ नि॒व॒र्त॒न॒ व॒र्त॒य॒ ।
31) नि॒व॒र्त॒नेति॑ नि - व॒र्त॒न॒ ।
32) व॒र्त॒ येन्द्रे न्द्र॑ वर्तय वर्त॒ येन्द्र॑ ।
33) इन्द्र॑ नर्दबुद नर्दबु॒दे न्द्रे न्द्र॑ नर्दबुद ।
34) न॒र्द॒बु॒देति॑ नर्दबुद ।
35) भूम्या॒ श्चत॑स्र॒ श्चत॑स्रो॒ भूम्या॒ भूम्या॒ श्चत॑स्रः ।
36) चत॑स्रः प्र॒दिशः॑ प्र॒दिश॒ श्चत॑स्र॒ श्चत॑स्रः प्र॒दिशः॑ ।
37) प्र॒दिश॒ स्ताभि॒ स्ताभिः॑ प्र॒दिशः॑ प्र॒दिश॒ स्ताभिः॑ ।
37) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
38) ताभि॒रा ताभि॒ स्ताभि॒रा ।
39) आ व॑र्तय वर्त॒या व॑र्तय ।
40) व॒र्त॒या॒ पुनः॒ पुन॑-र्वर्तय वर्तया॒ पुनः॑ ।
41) पुन॒रिति॒ पुनः॑ ।
42) वि ते॑ ते॒ वि वि ते᳚ ।
43) ते॒ भि॒न॒द्मि॒ भि॒न॒द्मि॒ ते॒ ते॒ भि॒न॒द्मि॒ ।
44) भि॒न॒द्मि॒ त॒क॒री-न्त॑क॒री-म्भि॑नद्मि भिनद्मि तक॒रीम् ।
45) त॒क॒रीम् ँवि वि त॑क॒री-न्त॑क॒रीम् ँवि ।
46) वि योनि॒म् ँयोनि॒म् ँवि वि योनि᳚म् ।
47) योनि॒म् ँवि वि योनि॒म् ँयोनि॒म् ँवि ।
48) वि ग॑वी॒न्यौ॑ गवी॒न्यौ॑ वि वि ग॑वी॒न्यौ᳚ ।
49) ग॒वी॒न्या॑विति॑ गवी॒न्यौ᳚ ।
50) वि मा॒तर॑-म्मा॒तर॒म् ँवि वि मा॒तर᳚म् ।
॥ 30 ॥ (50/55)

1) मा॒तर॑-ञ्च च मा॒तर॑-म्मा॒तर॑-ञ्च ।
2) च॒ पु॒त्र-म्पु॒त्र-ञ्च॑ च पु॒त्रम् ।
3) पु॒त्र-ञ्च॑ च पु॒त्र-म्पु॒त्र-ञ्च॑ ।
4) च॒ वि वि च॑ च॒ वि ।
5) वि गर्भ॒-ङ्गर्भ॒म् ँवि वि गर्भ᳚म् ।
6) गर्भ॑-ञ्च च॒ गर्भ॒-ङ्गर्भ॑-ञ्च ।
7) च॒ ज॒रायु॑ ज॒रायु॑ च च ज॒रायु॑ ।
8) ज॒रायु॑ च च ज॒रायु॑ ज॒रायु॑ च ।
9) चेति॑ च ।
10) ब॒हि स्ते॑ ते ब॒हि-र्ब॒हि स्ते᳚ ।
11) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
12) अ॒स्तु॒ बाल् बाल॑स्त्वस्तु॒ बाल् ।
13) बालितीति॒ बाल् बालिति॑ ।
14) इतीतीति॑ ।
15) उ॒रु॒द्र॒फ्सो वि॒श्वरू॑पो वि॒श्वरू॑प उरुद्र॒फ्स उ॑रुद्र॒फ्सो वि॒श्वरू॑पः ।
15) उ॒रु॒द्र॒फ्स इत्यु॑रु - द्र॒फ्सः ।
16) वि॒श्वरू॑प॒ इन्दु॒ रिन्दु॑-र्वि॒श्वरू॑पो वि॒श्वरू॑प॒ इन्दुः॑ ।
16) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ ।
17) इन्दुः॒ पव॑मानः॒ पव॑मान॒ इन्दु॒ रिन्दुः॒ पव॑मानः ।
18) पव॑मानो॒ धीरो॒ धीरः॒ पव॑मानः॒ पव॑मानो॒ धीरः॑ ।
19) धीर॑ आनञ्जा नञ्ज॒ धीरो॒ धीर॑ आनञ्ज ।
20) आ॒न॒ञ्ज॒ गर्भ॒-ङ्गर्भ॑ मानञ्जा नञ्ज॒ गर्भ᳚म् ।
21) गर्भ॒मिति॒ गर्भ᳚म् ।
22) एक॑पदी द्वि॒पदी᳚ द्वि॒प द्येक॑प॒ द्येक॑पदी द्वि॒पदी᳚ ।
22) एक॑प॒दीत्येक॑ - प॒दी॒ ।
23) द्वि॒पदी᳚ त्रि॒पदी᳚ त्रि॒पदी᳚ द्वि॒पदी᳚ द्वि॒पदी᳚ त्रि॒पदी᳚ ।
23) द्वि॒पदीति॑ द्वि - पदी᳚ ।
24) त्रि॒पदी॒ चतु॑ष्पदी॒ चतु॑ष्पदी त्रि॒पदी᳚ त्रि॒पदी॒ चतु॑ष्पदी ।
24) त्रि॒पदीति॑ त्रि - पदी᳚ ।
25) चतु॑ष्पदी॒ पञ्च॑पदी॒ पञ्च॑पदी॒ चतु॑ष्पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी ।
25) चतु॑ष्प॒दीति॒ चतुः॑ - प॒दी॒ ।
26) पञ्च॑पदी॒ षट्प॑दी॒ षट्प॑दी॒ पञ्च॑पदी॒ पञ्च॑पदी॒ षट्प॑दी ।
26) पञ्च॑प॒दीति॒ पञ्च॑ - प॒दी॒ ।
27) षट्प॑दी स॒प्तप॑दी स॒प्तप॑दी॒ षट्प॑दी॒ षट्प॑दी स॒प्तप॑दी ।
27) षट्प॒दीति॒ षट् - प॒दी॒ ।
28) स॒प्तप॑ द्य॒ष्टाप॑ द्य॒ष्टाप॑दी स॒प्तप॑दी स॒प्तप॑ द्य॒ष्टाप॑दी ।
28) स॒प्तप॒दीति॑ स॒प्त - प॒दी॒ ।
29) अ॒ष्टाप॑दी॒ भुव॑ना॒ भुव॑ना॒ ऽष्टाप॑ द्य॒ष्टाप॑दी॒ भुव॑ना ।
29) अ॒ष्टाप॒दीत्य॒ष्टा - प॒दी॒ ।
30) भुव॒ना ऽन्वनु॒ भुव॑ना॒ भुव॒ना ऽनु॑ ।
31) अनु॑ प्रथता-म्प्रथता॒ मन्वनु॑ प्रथताम् ।
32) प्र॒थ॒ता॒ग्॒ स्वाहा॒ स्वाहा᳚ प्रथता-म्प्रथता॒ग्॒ स्वाहा᳚ ।
33) स्वाहेति॒ स्वाहा᳚ ।
34) म॒ही द्यौ-र्द्यौ-र्म॒ही म॒ही द्यौः ।
35) द्यौः पृ॑थि॒वी पृ॑थि॒वी द्यौ-र्द्यौः पृ॑थि॒वी ।
36) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
37) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
38) न॒ इ॒म मि॒म-न्नो॑ न इ॒मम् ।
39) इ॒मम् ँय॒ज्ञम् ँय॒ज्ञ मि॒म मि॒मम् ँय॒ज्ञम् ।
40) य॒ज्ञ-म्मि॑मिक्षता-म्मिमिक्षताम् ँय॒ज्ञम् ँय॒ज्ञ-म्मि॑मिक्षताम् ।
41) मि॒मि॒क्ष॒ता॒मिति॑ मिमिक्षताम् ।
42) पि॒पृ॒ता-न्नो॑ नः पिपृ॒ता-म्पि॑पृ॒ता-न्नः॑ ।
43) नो॒ भरी॑मभि॒-र्भरी॑मभि-र्नो नो॒ भरी॑मभिः ।
44) भरी॑मभि॒रिति॒ भरी॑म - भिः॒ ।
॥ 31 ॥ (44/54)
॥ अ. 10 ॥

1) इ॒दम् ँवा᳚म् ँवा मि॒द मि॒दम् ँवा᳚म् ।
2) वा॒ मा॒स्य॑ आ॒स्ये॑ वाम् ँवा मा॒स्ये᳚ ।
3) आ॒स्ये॑ ह॒विर्-ह॒वि रा॒स्य॑ आ॒स्ये॑ ह॒विः ।
4) ह॒विः प्रि॒य-म्प्रि॒यग्ं ह॒विर्-ह॒विः प्रि॒यम् ।
5) प्रि॒य मि॑न्द्राबृहस्पती इन्द्राबृहस्पती प्रि॒य-म्प्रि॒य मि॑न्द्राबृहस्पती ।
6) इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इती᳚न्द्रा - बृ॒ह॒स्प॒ती॒ ।
7) उ॒क्थ-म्मदो॒ मद॑ उ॒क्थ मु॒क्थ-म्मदः॑ ।
8) मद॑श्च च॒ मदो॒ मद॑श्च ।
9) च॒ श॒स्य॒ते॒ श॒स्य॒ते॒ च॒ च॒ श॒स्य॒ते॒ ।
10) श॒स्य॒त॒ इति॑ शस्यते ।
11) अ॒यम् ँवा᳚म् ँवा म॒य म॒यम् ँवा᳚म् ।
12) वा॒-म्परि॒ परि॑ वाम् ँवा॒-म्परि॑ ।
13) परि॑ षिच्यते सिच्यते॒ परि॒ परि॑ षिच्यते ।
14) सि॒च्य॒ते॒ सोम॒-स्सोम॑-स्सिच्यते सिच्यते॒ सोमः॑ ।
15) सोम॑ इन्द्राबृहस्पती इन्द्राबृहस्पती॒ सोम॒-स्सोम॑ इन्द्राबृहस्पती ।
16) इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इती᳚न्द्रा - बृ॒ह॒स्प॒ती॒ ।
17) चारु॒-र्मदा॑य॒ मदा॑य॒ चारु॒ श्चारु॒-र्मदा॑य ।
18) मदा॑य पी॒तये॑ पी॒तये॒ मदा॑य॒ मदा॑य पी॒तये᳚ ।
19) पी॒तय॒ इति॑ पी॒तये᳚ ।
20) अ॒स्मे इ॑न्द्राबृहस्पती इन्द्राबृहस्पती अ॒स्मे अ॒स्मे इ॑न्द्राबृहस्पती ।
20) अ॒स्मे इत्य॒स्मे ।
21) इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ र॒यिग्ं र॒यि मि॑न्द्राबृहस्पती इन्द्राबृहस्पती र॒यिम् ।
21) इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इती᳚न्द्रा - बृ॒ह॒स्प॒ती॒ ।
22) र॒यि-न्ध॑त्त-न्धत्तग्ं र॒यिग्ं र॒यि-न्ध॑त्तम् ।
23) ध॒त्त॒ग्ं॒ श॒त॒ग्विनग्ं॑ शत॒ग्विन॑-न्धत्त-न्धत्तग्ं शत॒ग्विन᳚म् ।
24) श॒त॒ग्विन॒मिति॑ शत - ग्विन᳚म् ।
25) अश्वा॑वन्तग्ं सह॒स्रिणग्ं॑ सह॒स्रिण॒ मश्वा॑वन्त॒ मश्वा॑वन्तग्ं सह॒स्रिण᳚म् ।
25) अश्वा॑वन्त॒मित्यश्व॑ - व॒न्त॒म् ।
26) स॒ह॒स्रिण॒मिति॑ सह॒स्रिण᳚म् ।
27) बृह॒स्पति॑-र्नो नो॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्नः ।
28) नः॒ परि॒ परि॑ णो नः॒ परि॑ ।
29) परि॑ पातु पातु॒ परि॒ परि॑ पातु ।
30) पा॒तु॒ प॒श्चा-त्प॒श्चा-त्पा॑तु पातु प॒श्चात् ।
31) प॒श्चा दु॒तोत प॒श्चा-त्प॒श्चा दु॒त ।
32) उ॒तोत्त॑रस्मा॒ दुत्त॑रस्मा दु॒तोतोत्त॑रस्मात् ।
33) उत्त॑रस्मा॒ दध॑रा॒ दध॑रा॒ दुत्त॑रस्मा॒ दुत्त॑रस्मा॒ दध॑रात् ।
33) उत्त॑रस्मा॒दित्युत् - त॒र॒स्मा॒त् ।
34) अध॑रा दघा॒यो र॑घा॒यो रध॑रा॒ दध॑रा दघा॒योः ।
35) अ॒घा॒योरित्य॑घ - योः ।
36) इन्द्रः॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दिन्द्र॒ इन्द्रः॑ पु॒रस्ता᳚त् ।
37) पु॒रस्ता॑ दु॒तोत पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒त ।
38) उ॒त म॑द्ध्य॒तो म॑द्ध्य॒त उ॒तोत म॑द्ध्य॒तः ।
39) म॒द्ध्य॒तो नो॑ नो मद्ध्य॒तो म॑द्ध्य॒तो नः॑ ।
40) न॒-स्सखा॒ सखा॑ नो न॒-स्सखा᳚ ।
41) सखा॒ सखि॑भ्य॒-स्सखि॑भ्य॒-स्सखा॒ सखा॒ सखि॑भ्यः ।
42) सखि॑भ्यो॒ वरि॑वो॒ वरि॑व॒-स्सखि॑भ्य॒-स्सखि॑भ्यो॒ वरि॑वः ।
42) सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ ।
43) वरि॑वः कृणोतु कृणोतु॒ वरि॑वो॒ वरि॑वः कृणोतु ।
44) कृ॒णो॒त्विति॑ कृणोतु ।
45) वि ते॑ ते॒ वि वि ते᳚ ।
46) ते॒ विष्व॒ग् विष्व॑-क्ते ते॒ विष्व॑क् ।
47) विष्व॒ग् वात॑जूतासो॒ वात॑जूतासो॒ विष्व॒ग् विष्व॒ग् वात॑जूतासः ।
48) वात॑जूतासो अग्ने अग्ने॒ वात॑जूतासो॒ वात॑जूतासो अग्ने ।
48) वात॑जूतास॒ इति॒ वात॑ - जू॒ता॒सः॒ ।
49) अ॒ग्ने॒ भामा॑सो॒ भामा॑सो अग्ने अग्ने॒ भामा॑सः ।
50) भामा॑स-श्शुचे शुचे॒ भामा॑सो॒ भामा॑स-श्शुचे ।
॥ 32 ॥ (50/56)

1) शु॒चे॒ शुच॑य॒-श्शुच॑य-श्शुचे शुचे॒ शुच॑यः ।
2) शुच॑य श्चरन्ति चरन्ति॒ शुच॑य॒-श्शुच॑य श्चरन्ति ।
3) च॒र॒न्तीति॑ चरन्ति ।
4) तु॒वि॒म्र॒क्षासो॑ दि॒व्या दि॒व्या स्तु॑विम्र॒क्षास॑ स्तुविम्र॒क्षासो॑ दि॒व्याः ।
4) तु॒वि॒म्र॒क्षास॒ इति॑ तुवि - म्र॒क्षासः॑ ।
5) दि॒व्या नव॑ग्वा॒ नव॑ग्वा दि॒व्या दि॒व्या नव॑ग्वाः ।
6) नव॑ग्वा॒ वना॒ वना॒ नव॑ग्वा॒ नव॑ग्वा॒ वना᳚ ।
7) वना॑ वनन्ति वनन्ति॒ वना॒ वना॑ वनन्ति ।
8) व॒न॒न्ति॒ धृ॒ष॒ता धृ॑ष॒ता व॑नन्ति वनन्ति धृष॒ता ।
9) धृ॒ष॒ता रु॒जन्तो॑ रु॒जन्तो॑ धृष॒ता धृ॑ष॒ता रु॒जन्तः॑ ।
10) रु॒जन्त॒ इति॑ रु॒जन्तः॑ ।
11) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
12) अ॒ग्ने॒ मानु॑षी॒-र्मानु॑षी रग्ने अग्ने॒ मानु॑षीः ।
13) मानु॑षी रीडत ईडते॒ मानु॑षी॒-र्मानु॑षी रीडते ।
14) ई॒ड॒ते॒ विशो॒ विश॑ ईडत ईडते॒ विशः॑ ।
15) विशो॑ होत्रा॒विदग्ं॑ होत्रा॒विद॒म् ँविशो॒ विशो॑ होत्रा॒विद᳚म् ।
16) हो॒त्रा॒विद॒म् ँविवि॑चि॒म् ँविवि॑चिग्ं होत्रा॒विदग्ं॑ होत्रा॒विद॒म् ँविवि॑चिम् ।
16) हो॒त्रा॒विद॒मिति॑ होत्रा - विद᳚म् ।
17) विवि॑चिग्ं रत्न॒धात॑मग्ं रत्न॒धात॑म॒म् ँविवि॑चि॒म् ँविवि॑चिग्ं रत्न॒धात॑मम् ।
17) विवि॑चि॒मिति॒ वि - वि॒चि॒म् ।
18) र॒त्न॒धात॑म॒मिति॑ रत्न - धात॑मम् ।
19) गुहा॒ सन्त॒ग्ं॒ सन्त॒-ङ्गुहा॒ गुहा॒ सन्त᳚म् ।
20) सन्तग्ं॑ सुभग सुभग सन्त॒ग्ं॒ सन्तग्ं॑ सुभग ।
21) सु॒भ॒ग॒ वि॒श्वद॑र्​शतम् ँवि॒श्वद॑र्​शतग्ं सुभग सुभग वि॒श्वद॑र्​शतम् ।
21) सु॒भ॒गेति॑ सु - भ॒ग॒ ।
22) वि॒श्वद॑र्​शत-न्तुविष्म॒णस॑-न्तुविष्म॒णस॑म् ँवि॒श्वद॑र्​शतम् ँवि॒श्वद॑र्​शत-न्तुविष्म॒णस᳚म् ।
22) वि॒श्वद॑र्​शत॒मिति॑ वि॒श्व - द॒र्॒श॒त॒म् ।
23) तु॒वि॒ष्म॒णसग्ं॑ सु॒यजग्ं॑ सु॒यज॑-न्तुविष्म॒णस॑-न्तुविष्म॒णसग्ं॑ सु॒यज᳚म् ।
24) सु॒यज॑-ङ्घृत॒श्रिय॑-ङ्घृत॒श्रियग्ं॑ सु॒यजग्ं॑ सु॒यज॑-ङ्घृत॒श्रिय᳚म् ।
24) सु॒यज॒मिति॑ सु - यज᳚म् ।
25) घृ॒त॒श्रिय॒मिति॑ घृत - श्रिय᳚म् ।
26) धा॒ता द॑दातु ददातु धा॒ता धा॒ता द॑दातु ।
27) द॒दा॒तु॒ नो॒ नो॒ द॒दा॒तु॒ द॒दा॒तु॒ नः॒ ।
28) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
29) र॒यि मीशा॑न॒ ईशा॑नो र॒यिग्ं र॒यि मीशा॑नः ।
30) ईशा॑नो॒ जग॑तो॒ जग॑त॒ ईशा॑न॒ ईशा॑नो॒ जग॑तः ।
31) जग॑त॒ स्पति॒ष् पति॒-र्जग॑तो॒ जग॑त॒ स्पतिः॑ ।
32) पति॒रिति॒ पतिः॑ ।
33) स नो॑ न॒-स्स स नः॑ ।
34) नः॒ पू॒र्णेन॑ पू॒र्णेन॑ नो नः पू॒र्णेन॑ ।
35) पू॒र्णेन॑ वावन-द्वावन-त्पू॒र्णेन॑ पू॒र्णेन॑ वावनत् ।
36) वा॒व॒न॒दिति॑ वावनत् ।
37) धा॒ता प्र॒जायाः᳚ प्र॒जाया॑ धा॒ता धा॒ता प्र॒जायाः᳚ ।
38) प्र॒जाया॑ उ॒तोत प्र॒जायाः᳚ प्र॒जाया॑ उ॒त ।
38) प्र॒जाया॒ इति॑ प्र - जायाः᳚ ।
39) उ॒त रा॒यो रा॒य उ॒तोत रा॒यः ।
40) रा॒य ई॑श ईशे रा॒यो रा॒य ई॑शे ।
41) ई॒शे॒ धा॒ता धा॒तेश॑ ईशे धा॒ता ।
42) धा॒तेद मि॒द-न्धा॒ता धा॒तेदम् ।
43) इ॒दम् ँविश्व॒म् ँविश्व॑ मि॒द मि॒दम् ँविश्व᳚म् ।
44) विश्व॒-म्भुव॑न॒-म्भुव॑न॒म् ँविश्व॒म् ँविश्व॒-म्भुव॑नम् ।
45) भुव॑न-ञ्जजान जजान॒ भुव॑न॒-म्भुव॑न-ञ्जजान ।
46) ज॒जा॒नेति॑ जजान ।
47) धा॒ता पु॒त्र-म्पु॒त्र-न्धा॒ता धा॒ता पु॒त्रम् ।
48) पु॒त्रम् ँयज॑मानाय॒ यज॑मानाय पु॒त्र-म्पु॒त्रम् ँयज॑मानाय ।
49) यज॑मानाय॒ दाता॒ दाता॒ यज॑मानाय॒ यज॑मानाय॒ दाता᳚ ।
50) दाता॒ तस्मै॒ तस्मै॒ दाता॒ दाता॒ तस्मै᳚ ।
॥ 33 ॥ (50/57)

1) तस्मा॑ उ वु॒ तस्मै॒ तस्मा॑ उ ।
2) उ॒ ह॒व्यग्ं ह॒व्य मु॑ वु ह॒व्यम् ।
3) ह॒व्य-ङ्घृ॒तव॑-द्घृ॒तव॑ द्ध॒व्यग्ं ह॒व्य-ङ्घृ॒तव॑त् ।
4) घृ॒तव॑-द्विधेम विधेम घृ॒तव॑-द्घृ॒तव॑-द्विधेम ।
4) घृ॒तव॒दिति॑ घृ॒त - व॒त् ।
5) वि॒धे॒मेति॑ विधेम ।
6) धा॒ता द॑दातु ददातु धा॒ता धा॒ता द॑दातु ।
7) द॒दा॒तु॒ नो॒ नो॒ द॒दा॒तु॒ द॒दा॒तु॒ नः॒ ।
8) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
9) र॒यि-म्प्राची॒-म्प्राचीग्ं॑ र॒यिग्ं र॒यि-म्प्राची᳚म् ।
10) प्राची᳚-ञ्जी॒वातु॑-ञ्जी॒वातु॒-म्प्राची॒-म्प्राची᳚-ञ्जी॒वातु᳚म् ।
11) जी॒वातु॒ मक्षि॑ता॒ मक्षि॑ता-ञ्जी॒वातु॑-ञ्जी॒वातु॒ मक्षि॑ताम् ।
12) अक्षि॑ता॒मित्यक्षि॑ताम् ।
13) व॒य-न्दे॒वस्य॑ दे॒वस्य॑ व॒यम् ँव॒य-न्दे॒वस्य॑ ।
14) दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि ।
15) धी॒म॒हि॒ सु॒म॒तिग्ं सु॑म॒ति-न्धी॑महि धीमहि सुम॒तिम् ।
16) सु॒म॒तिग्ं स॒त्यरा॑धस-स्स॒त्यरा॑धस-स्सुम॒तिग्ं सु॑म॒तिग्ं स॒त्यरा॑धसः ।
16) सु॒म॒तिमिति॑ सु - म॒तिम् ।
17) स॒त्यरा॑धस॒ इति॑ स॒त्य - रा॒ध॒सः॒ ।
18) धा॒ता द॑दातु ददातु धा॒ता धा॒ता द॑दातु ।
19) द॒दा॒तु॒ दा॒शुषे॑ दा॒शुषे॑ ददातु ददातु दा॒शुषे᳚ ।
20) दा॒शुषे॒ वसू॑नि॒ वसू॑नि दा॒शुषे॑ दा॒शुषे॒ वसू॑नि ।
21) वसू॑नि प्र॒जाका॑माय प्र॒जाका॑माय॒ वसू॑नि॒ वसू॑नि प्र॒जाका॑माय ।
22) प्र॒जाका॑माय मी॒ढुषे॑ मी॒ढुषे᳚ प्र॒जाका॑माय प्र॒जाका॑माय मी॒ढुषे᳚ ।
22) प्र॒जाका॑मा॒येति॑ प्र॒जा - का॒मा॒य॒ ।
23) मी॒ढुषे॑ दुरो॒णे दु॑रो॒णे मी॒ढुषे॑ मी॒ढुषे॑ दुरो॒णे ।
24) दु॒रो॒ण इति॑ दुः - ओ॒ने ।
25) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
26) दे॒वा अ॒मृता॑ अ॒मृता॑ दे॒वा दे॒वा अ॒मृताः᳚ ।
27) अ॒मृता॒-स्सग्ं स म॒मृता॑ अ॒मृता॒-स्सम् ।
28) सम् ँव्य॑यन्ताम् ँव्ययन्ता॒ग्ं॒ सग्ं सम् ँव्य॑यन्ताम् ।
29) व्य॒य॒न्ता॒म् ँविश्वे॒ विश्वे᳚ व्ययन्ताम् ँव्ययन्ता॒म् ँविश्वे᳚ ।
30) विश्वे॑ दे॒वासो॑ दे॒वासो॒ विश्वे॒ विश्वे॑ दे॒वासः॑ ।
31) दे॒वासो॒ अदि॑ति॒ रदि॑ति-र्दे॒वासो॑ दे॒वासो॒ अदि॑तिः ।
32) अदि॑ति-स्स॒जोषा᳚-स्स॒जोषा॒ अदि॑ति॒ रदि॑ति-स्स॒जोषाः᳚ ।
33) स॒जोषा॒ इति॑ स - जोषाः᳚ ।
34) अनु॑ नो नो॒ अन्वनु॑ नः ।
35) नो॒ ऽद्याद्य नो॑ नो॒ ऽद्य ।
36) अ॒द्या नु॑मति॒ रनु॑मति र॒द्याद्या नु॑मतिः ।
37) अनु॑मति-र्य॒ज्ञम् ँय॒ज्ञ मनु॑मति॒ रनु॑मति-र्य॒ज्ञम् ।
37) अनु॑मति॒रित्यनु॑ - म॒तिः॒ ।
38) य॒ज्ञ-न्दे॒वेषु॑ दे॒वेषु॑ य॒ज्ञम् ँय॒ज्ञ-न्दे॒वेषु॑ ।
39) दे॒वेषु॑ मन्यता-म्मन्यता-न्दे॒वेषु॑ दे॒वेषु॑ मन्यताम् ।
40) म॒न्य॒ता॒मिति॑ मन्यताम् ।
41) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
42) च॒ ह॒व्य॒वाह॑नो हव्य॒वाह॑नश्च च हव्य॒वाह॑नः ।
43) ह॒व्य॒वाह॑नो॒ भव॑ता॒-म्भव॑ताग्ं हव्य॒वाह॑नो हव्य॒वाह॑नो॒ भव॑ताम् ।
43) ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः ।
44) भव॑ता-न्दा॒शुषे॑ दा॒शुषे॒ भव॑ता॒-म्भव॑ता-न्दा॒शुषे᳚ ।
45) दा॒शुषे॒ मयो॒ मयो॑ दा॒शुषे॑ दा॒शुषे॒ मयः॑ ।
46) मय॒ इति॒ मयः॑ ।
47) अन्वि दिद न्वन्वित् ।
48) इद॑नुमते ऽनुमत॒ इदिद॑नुमते ।
49) अ॒नु॒म॒ते॒ त्व-न्त्व म॑नुमते ऽनुमते॒ त्वम् ।
49) अ॒नु॒म॒त॒ इत्य॑नु - म॒ते॒ ।
50) त्व-म्मन्या॑सै॒ मन्या॑सै॒ त्व-न्त्व-म्मन्या॑सै ।
॥ 34 ॥ (50/56)

1) मन्या॑सै॒ शग्ं श-म्मन्या॑सै॒ मन्या॑सै॒ शम् ।
2) श-ञ्च॑ च॒ शग्ं श-ञ्च॑ ।
3) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
4) नः॒ कृ॒धि॒ कृ॒धि॒ नो॒ नः॒ कृ॒धि॒ ।
5) कृ॒धीति॑ कृधि ।
6) क्रत्वे॒ दक्षा॑य॒ दक्षा॑य॒ क्रत्वे॒ क्रत्वे॒ दक्षा॑य ।
7) दक्षा॑य नो नो॒ दक्षा॑य॒ दक्षा॑य नः ।
8) नो॒ हि॒नु॒ हि॒नु॒ नो॒ नो॒ हि॒नु॒ ।
9) हि॒नु॒ प्र प्र हि॑नु हिनु॒ प्र ।
10) प्र णो॑ नः॒ प्र प्र णः॑ ।
11) न॒ आयू॒ग्॒ ष्यायूग्ं॑षि नो न॒ आयूग्ं॑षि ।
12) आयूग्ं॑षि तारिष स्तारिष॒ आयू॒ग्॒ ष्यायूग्ं॑षि तारिषः ।
13) ता॒रि॒ष॒ इति॑ तारिषः ।
14) अनु॑ मन्यता-म्मन्यता॒ मन्वनु॑ मन्यताम् ।
15) म॒न्य॒ता॒ म॒नु॒मन्य॑माना ऽनु॒मन्य॑माना मन्यता-म्मन्यता मनु॒मन्य॑माना ।
16) अ॒नु॒मन्य॑माना प्र॒जाव॑न्त-म्प्र॒जाव॑न्त मनु॒मन्य॑माना ऽनु॒मन्य॑माना प्र॒जाव॑न्तम् ।
16) अ॒नु॒मन्य॑मा॒नेत्य॑नु - मन्य॑माना ।
17) प्र॒जाव॑न्तग्ं र॒यिग्ं र॒यि-म्प्र॒जाव॑न्त-म्प्र॒जाव॑न्तग्ं र॒यिम् ।
17) प्र॒जाव॑न्त॒मिति॑ प्र॒जा - व॒न्त॒म् ।
18) र॒यि मक्षी॑यमाण॒ मक्षी॑यमाणग्ं र॒यिग्ं र॒यि मक्षी॑यमाणम् ।
19) अक्षी॑यमाण॒ मित्यक्षी॑यमाणम् ।
20) तस्यै॑ व॒यम् ँव॒य-न्तस्यै॒ तस्यै॑ व॒यम् ।
21) व॒यग्ं हेड॑सि॒ हेड॑सि व॒यम् ँव॒यग्ं हेड॑सि ।
22) हेड॑सि॒ मा मा हेड॑सि॒ हेड॑सि॒ मा ।
23) मा ऽप्यपि॒ मा मा ऽपि॑ ।
24) अपि॑ भूम भू॒मा प्यपि॑ भूम ।
25) भू॒म॒ सा सा भू॑म भूम॒ सा ।
26) सा नो॑ न॒-स्सा सा नः॑ ।
27) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी ।
28) दे॒वी सु॒हवा॑ सु॒हवा॑ दे॒वी दे॒वी सु॒हवा᳚ ।
29) सु॒हवा॒ शर्म॒ शर्म॑ सु॒हवा॑ सु॒हवा॒ शर्म॑ ।
29) सु॒हवेति॑ सु - हवा᳚ ।
30) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु ।
31) य॒च्छ॒त्विति॑ यच्छतु ।
32) यस्या॑ मि॒द मि॒दम् ँयस्या॒म् ँयस्या॑ मि॒दम् ।
33) इ॒द-म्प्र॒दिशि॑ प्र॒दिशी॒द मि॒द-म्प्र॒दिशि॑ ।
34) प्र॒दिशि॒ य-द्य-त्प्र॒दिशि॑ प्र॒दिशि॒ यत् ।
34) प्र॒दिशीति॑ प्र - दिशि॑ ।
35) य-द्वि॒रोच॑ते वि॒रोच॑ते॒ य-द्य-द्वि॒रोच॑ते ।
36) वि॒रोच॒ते ऽनु॑मति॒ मनु॑मतिम् ँवि॒रोच॑ते वि॒रोच॒ते ऽनु॑मतिम् ।
36) वि॒रोच॑त॒ इति॑ वि - रोच॑ते ।
37) अनु॑मति॒-म्प्रति॒ प्रत्यनु॑मति॒ मनु॑मति॒-म्प्रति॑ ।
37) अनु॑मति॒मित्यनु॑ - म॒ति॒म् ।
38) प्रति॑ भूषन्ति भूषन्ति॒ प्रति॒ प्रति॑ भूषन्ति ।
39) भू॒ष॒ न्त्या॒यव॑ आ॒यवो॑ भूषन्ति भूष न्त्या॒यवः॑ ।
40) आ॒यव॒ इत्या॒यवः॑ ।
41) यस्या॑ उ॒पस्थ॑ उ॒पस्थो॒ यस्या॒ यस्या॑ उ॒पस्थः॑ ।
42) उ॒पस्थ॑ उ॒रू᳚(1॒)रू॑पस्थ॑ उ॒पस्थ॑ उ॒रु ।
42) उ॒पस्थ॒ इत्यु॒प - स्थः॒ ।
43) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
44) अ॒न्तरि॑क्ष॒ग्ं॒ सा सा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ सा ।
45) सा नो॑ न॒-स्सा सा नः॑ ।
46) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी ।
47) दे॒वी सु॒हवा॑ सु॒हवा॑ दे॒वी दे॒वी सु॒हवा᳚ ।
48) सु॒हवा॒ शर्म॒ शर्म॑ सु॒हवा॑ सु॒हवा॒ शर्म॑ ।
48) सु॒हवेति॑ सु - हवा᳚ ।
49) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु ।
50) य॒च्छ॒त्विति॑ यच्छतु ।
॥ 35 ॥ (50/58)

1) रा॒का म॒ह म॒हग्ं रा॒काग्ं रा॒का म॒हम् ।
2) अ॒हग्ं सु॒हवाग्ं॑ सु॒हवा॑ म॒ह म॒हग्ं सु॒हवा᳚म् ।
3) सु॒हवाग्ं॑ सुष्टु॒ती सु॑ष्टु॒ती सु॒हवाग्ं॑ सु॒हवाग्ं॑ सुष्टु॒ती ।
3) सु॒हवा॒मिति॑ सु - हवा᳚म् ।
4) सु॒ष्टु॒ती हु॑वे हुवे सुष्टु॒ती सु॑ष्टु॒ती हु॑वे ।
4) सु॒ष्टु॒तीति॑ सु - स्तु॒ती ।
5) हु॒वे॒ शृ॒णोतु॑ शृ॒णोतु॑ हुवे हुवे शृ॒णोतु॑ ।
6) शृ॒णोतु॑ नो न-श्शृ॒णोतु॑ शृ॒णोतु॑ नः ।
7) न॒-स्सु॒भगा॑ सु॒भगा॑ नो न-स्सु॒भगा᳚ ।
8) सु॒भगा॒ बोध॑तु॒ बोध॑तु सु॒भगा॑ सु॒भगा॒ बोध॑तु ।
8) सु॒भगेति॑ सु - भगा᳚ ।
9) बोध॑तु॒ त्मना॒ त्मना॒ बोध॑तु॒ बोध॑तु॒ त्मना᳚ ।
10) त्मनेति॒ त्मना᳚ ।
11) सीव्य॒ त्वपो॒ अप॒-स्सीव्य॑तु॒ सीव्य॒ त्वपः॑ ।
12) अप॑-स्सू॒च्या सू॒च्या ऽपो॒ अप॑-स्सू॒च्या ।
13) सू॒च्या ऽच्छि॑द्यमान॒या ऽच्छि॑द्यमानया सू॒च्या सू॒च्या ऽच्छि॑द्यमानया ।
14) अच्छि॑द्यमानया॒ ददा॑तु॒ ददा॒ त्वच्छि॑द्यमान॒या ऽच्छि॑द्यमानया॒ ददा॑तु ।
15) ददा॑तु वी॒रम् ँवी॒र-न्ददा॑तु॒ ददा॑तु वी॒रम् ।
16) वी॒रग्ं श॒तदा॑यग्ं श॒तदा॑यम् ँवी॒रम् ँवी॒रग्ं श॒तदा॑यम् ।
17) श॒तदा॑य मु॒क्थ्य॑ मु॒क्थ्यग्ं॑ श॒तदा॑यग्ं श॒तदा॑य मु॒क्थ्य᳚म् ।
17) श॒तदा॑य॒मिति॑ श॒त - दा॒य॒म् ।
18) उ॒क्थ्य॑मित्यु॒क्थ्य᳚म् ।
19) या स्ते॑ ते॒ या या स्ते᳚ ।
20) ते॒ रा॒के॒ रा॒के॒ ते॒ ते॒ रा॒के॒ ।
21) रा॒के॒ सु॒म॒तय॑-स्सुम॒तयो॑ राके राके सुम॒तयः॑ ।
22) सु॒म॒तय॑-स्सु॒पेश॑स-स्सु॒पेश॑स-स्सुम॒तय॑-स्सुम॒तय॑-स्सु॒पेश॑सः ।
22) सु॒म॒तय॒ इति॑ सु - म॒तयः॑ ।
23) सु॒पेश॑सो॒ याभि॒-र्याभि॑-स्सु॒पेश॑स-स्सु॒पेश॑सो॒ याभिः॑ ।
23) सु॒पेश॑स॒ इति॑ सु - पेश॑सः ।
24) याभि॒-र्ददा॑सि॒ ददा॑सि॒ याभि॒-र्याभि॒-र्ददा॑सि ।
25) ददा॑सि दा॒शुषे॑ दा॒शुषे॒ ददा॑सि॒ ददा॑सि दा॒शुषे᳚ ।
26) दा॒शुषे॒ वसू॑नि॒ वसू॑नि दा॒शुषे॑ दा॒शुषे॒ वसू॑नि ।
27) वसू॒नीति॒ वसू॑नि ।
28) ताभि॑-र्नो न॒ स्ताभि॒ स्ताभि॑-र्नः ।
29) नो॒ अ॒द्याद्य नो॑ नो अ॒द्य ।
30) अ॒द्य सु॒मना᳚-स्सु॒मना॑ अ॒द्याद्य सु॒मनाः᳚ ।
31) सु॒मना॑ उ॒पाग॑ ह्यु॒पाग॑हि सु॒मना᳚-स्सु॒मना॑ उ॒पाग॑हि ।
31) सु॒मना॒ इति॑ सु - मनाः᳚ ।
32) उ॒पाग॑हि सहस्रपो॒षग्ं स॑हस्रपो॒ष मु॒पाग॑ ह्यु॒पाग॑हि सहस्रपो॒षम् ।
32) उ॒पाग॒हीत्यु॑प - आग॑हि ।
33) स॒ह॒स्र॒पो॒षग्ं सु॑भगे सुभगे सहस्रपो॒षग्ं स॑हस्रपो॒षग्ं सु॑भगे ।
33) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् ।
34) सु॒भ॒गे॒ ररा॑णा॒ ररा॑णा सुभगे सुभगे॒ ररा॑णा ।
34) सु॒भ॒ग॒ इति॑ सु - भ॒गे॒ ।
35) ररा॒णेति॒ ररा॑णा ।
36) सिनी॑वालि॒ या या सिनी॑वालि॒ सिनी॑वालि॒ या ।
37) या सु॑पा॒णि-स्सु॑पा॒णि-र्या या सु॑पा॒णिः ।
38) सु॒पा॒णिरिति॑ सु - पा॒णिः ।
39) कु॒हू म॒ह म॒ह-ङ्कु॒हू-ङ्कु॒हू म॒हम् ।
40) अ॒हग्ं सु॒भगाग्ं॑ सु॒भगा॑ म॒ह म॒हग्ं सु॒भगा᳚म् ।
41) सु॒भगा᳚म् ँविद्म॒नाप॑सम् ँविद्म॒नाप॑सग्ं सु॒भगाग्ं॑ सु॒भगा᳚म् ँविद्म॒नाप॑सम् ।
41) सु॒भगा॒मिति॑ सु - भगा᳚म् ।
42) वि॒द्म॒नाप॑स म॒स्मि-न्न॒स्मिन्. वि॑द्म॒नाप॑सम् ँविद्म॒नाप॑स म॒स्मिन्न् ।
42) वि॒द्म॒नाप॑स॒मिति॑ विद्म॒न - अ॒प॒स॒म् ।
43) अ॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे ।
44) य॒ज्ञे सु॒हवाग्ं॑ सु॒हवा᳚म् ँय॒ज्ञे य॒ज्ञे सु॒हवा᳚म् ।
45) सु॒हवा᳚-ञ्जोहवीमि जोहवीमि सु॒हवाग्ं॑ सु॒हवा᳚-ञ्जोहवीमि ।
45) सु॒हवा॒मिति॑ सु - हवा᳚म् ।
46) जो॒ह॒वी॒मीति॑ जोहवीमि ।
47) सा नो॑ न॒-स्सा सा नः॑ ।
48) नो॒ द॒दा॒तु॒ द॒दा॒तु॒ नो॒ नो॒ द॒दा॒तु॒ ।
49) द॒दा॒तु॒ श्रव॑ण॒ग्ग्॒ श्रव॑ण-न्ददातु ददातु॒ श्रव॑णम् ।
50) श्रव॑ण-म्पितृ॒णा-म्पि॑तृ॒णाग्​ श्रव॑ण॒ग्ग्॒ श्रव॑ण-म्पितृ॒णाम् ।
51) पि॒तृ॒णा-न्तस्या॒ स्तस्याः᳚ पितृ॒णा-म्पि॑तृ॒णा-न्तस्याः᳚ ।
52) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
53) ते॒ दे॒वि॒ दे॒वि॒ ते॒ ते॒ दे॒वि॒ ।
54) दे॒वि॒ ह॒विषा॑ ह॒विषा॑ देवि देवि ह॒विषा᳚ ।
55) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
56) वि॒धे॒मेति॑ विधेम ।
57) कु॒हू-र्दे॒वाना᳚-न्दे॒वाना᳚-ङ्कु॒हूः कु॒हू-र्दे॒वाना᳚म् ।
58) दे॒वाना॑ म॒मृत॑स्या॒ मृत॑स्य दे॒वाना᳚-न्दे॒वाना॑ म॒मृत॑स्य ।
59) अ॒मृत॑स्य॒ पत्नी॒ पत्न्य॒मृत॑स्या॒ मृत॑स्य॒ पत्नी᳚ ।
60) पत्नी॒ हव्या॒ हव्या॒ पत्नी॒ पत्नी॒ हव्या᳚ ।
61) हव्या॑ नो नो॒ हव्या॒ हव्या॑ नः ।
62) नो॒ अ॒स्यास्य नो॑ नो अ॒स्य ।
63) अ॒स्य ह॒विषो॑ ह॒विषो॑ अ॒स्यास्य ह॒विषः॑ ।
64) ह॒विष॑ श्चिकेतु चिकेतु ह॒विषो॑ ह॒विष॑ श्चिकेतु ।
65) चि॒के॒त्विति॑ चिकेतु ।
66) स-न्दा॒शुषे॑ दा॒शुषे॒ सग्ं स-न्दा॒शुषे᳚ ।
67) दा॒शुषे॑ कि॒रतु॑ कि॒रतु॑ दा॒शुषे॑ दा॒शुषे॑ कि॒रतु॑ ।
68) कि॒रतु॒ भूरि॒ भूरि॑ कि॒रतु॑ कि॒रतु॒ भूरि॑ ।
69) भूरि॑ वा॒मम् ँवा॒म-म्भूरि॒ भूरि॑ वा॒मम् ।
70) वा॒मग्ं रा॒यो रा॒यो वा॒मम् ँवा॒मग्ं रा॒यः ।
71) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् ।
72) पोष॑-ञ्चिकि॒तुषे॑ चिकि॒तुषे॒ पोष॒-म्पोष॑-ञ्चिकि॒तुषे᳚ ।
73) चि॒कि॒तुषे॑ दधातु दधातु चिकि॒तुषे॑ चिकि॒तुषे॑ दधातु ।
74) द॒धा॒त्विति॑ दधातु ।
॥ 36 ॥ (74, 87)

॥ अ. 11 ॥




Browse Related Categories: