View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.4 जटापाठ - देवासुरा संयत्ता आसन्न् - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
2) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
3) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
4) ते न न ते ते न ।
5) न वि वि न न वि ।
6) व्य॑जयन्ता जयन्त॒ वि व्य॑जयन्त ।
7) अ॒ज॒य॒न्त॒ स सो॑ ऽजयन्ता जयन्त॒ सः ।
8) स ए॒ता ए॒ता-स्स स ए॒ताः ।
9) ए॒ता इन्द्र॒ इन्द्र॑ ए॒ता ए॒ता इन्द्रः॑ ।
10) इन्द्र॑ स्त॒नू स्त॒नू रिन्द्र॒ इन्द्र॑ स्त॒नूः ।
11) त॒नू र॑पश्य दपश्य-त्त॒नू स्त॒नू र॑पश्यत् ।
12) अ॒प॒श्य॒-त्ता स्ता अ॑पश्य दपश्य॒-त्ताः ।
13) ता उपोप॒ ता स्ता उप॑ ।
14) उपा॑धत्ता ध॒त्तो पोपा॑धत्त ।
15) अ॒ध॒त्त॒ ताभि॒ स्ताभि॑ रधत्ता धत्त॒ ताभिः॑ ।
16) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै ।
17) वै स स वै वै सः ।
18) स त॒नुव॑-न्त॒नुव॒ग्ं॒ स स त॒नुव᳚म् ।
19) त॒नुव॑ मिन्द्रि॒य मि॑न्द्रि॒य-न्त॒नुव॑-न्त॒नुव॑ मिन्द्रि॒यम् ।
20) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
21) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् ।
22) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त ।
23) अ॒ध॒त्त॒ तत॒ स्ततो॑ ऽधत्ता धत्त॒ ततः॑ ।
24) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
25) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
26) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
27) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
28) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् ।
29) यदि॑न्द्रत॒नू रि॑न्द्रत॒नू-र्य-द्यदि॑न्द्रत॒नूः ।
30) इ॒न्द्र॒त॒नू रु॑प॒दधा᳚ त्युप॒दधा॑ तीन्द्रत॒नू रि॑न्द्रत॒नू रु॑प॒दधा॑ति ।
30) इ॒न्द्र॒त॒नूरिती᳚न्द्र - त॒नूः ।
31) उ॒प॒दधा॑ति त॒नुव॑-न्त॒नुव॑ मुप॒दधा᳚ त्युप॒दधा॑ति त॒नुव᳚म् ।
31) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
32) त॒नुव॑ मे॒वैव त॒नुव॑-न्त॒नुव॑ मे॒व ।
33) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ ।
34) ताभि॑ रिन्द्रि॒य मि॑न्द्रि॒य-न्ताभि॒ स्ताभि॑ रिन्द्रि॒यम् ।
35) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
36) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
37) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् ।
38) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
39) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ ।
40) अथो॒ सेन्द्र॒ग्ं॒ सेन्द्र॒ मथो॒ अथो॒ सेन्द्र᳚म् ।
40) अथो॒ इत्यथो᳚ ।
41) सेन्द्र॑ मे॒वैव सेन्द्र॒ग्ं॒ सेन्द्र॑ मे॒व ।
41) सेन्द्र॒मिति॒ स - इ॒न्द्र॒म् ।
42) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
43) अ॒ग्निग्ं सत॑नु॒ग्ं॒ सत॑नु म॒ग्नि म॒ग्निग्ं सत॑नुम् ।
44) सत॑नु-ञ्चिनुते चिनुते॒ सत॑नु॒ग्ं॒ सत॑नु-ञ्चिनुते ।
44) सत॑नु॒मिति॒ स - त॒नु॒म् ।
45) चि॒नु॒ते॒ भव॑ति॒ भव॑ति चिनुते चिनुते॒ भव॑ति ।
46) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
47) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
48) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
49) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
50) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
॥ 1 ॥ (50/57)

1) भ॒व॒ति॒ य॒ज्ञो य॒ज्ञो भ॑वति भवति य॒ज्ञः ।
2) य॒ज्ञो दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञो य॒ज्ञो दे॒वेभ्यः॑ ।
3) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ ।
4) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् ।
5) अ॒क्रा॒म॒-त्त-न्त म॑क्राम दक्राम॒-त्तम् ।
6) त म॑व॒रुध॑ मव॒रुध॒-न्त-न्त म॑व॒रुध᳚म् ।
7) अ॒व॒रुध॒-न्न नाव॒रुध॑ मव॒रुध॒-न्न ।
7) अ॒व॒रुध॒मित्य॑व - रुध᳚म् ।
8) नाश॑क्नुव-न्नशक्नुव॒-न्न नाश॑क्नुवन्न् ।
9) अ॒श॒क्नु॒व॒-न्ते ते॑ ऽशक्नुव-न्नशक्नुव॒-न्ते ।
10) त ए॒ता ए॒ता स्ते त ए॒ताः ।
11) ए॒ता य॑ज्ञत॒नू-र्य॑ज्ञत॒नू रे॒ता ए॒ता य॑ज्ञत॒नूः ।
12) य॒ज्ञ॒त॒नू र॑पश्य-न्नपश्यन्. यज्ञत॒नू-र्य॑ज्ञत॒नू र॑पश्यन्न् ।
12) य॒ज्ञ॒त॒नूरिति॑ यज्ञ - त॒नूः ।
13) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः ।
14) ता उपोप॒ ता स्ता उप॑ ।
15) उपा॑दधता दध॒तोपोपा॑ दधत ।
16) अ॒द॒ध॒त॒ ताभि॒ स्ताभि॑ रदधता दधत॒ ताभिः॑ ।
17) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै ।
18) वै ते ते वै वै ते ।
19) ते य॒ज्ञं-यँ॒ज्ञ-न्ते ते य॒ज्ञम् ।
20) य॒ज्ञ मवाव॑ य॒ज्ञं-यँ॒ज्ञ मव॑ ।
21) अवा॑ रुन्धता रुन्ध॒ता वावा॑ रुन्धत ।
22) अ॒रु॒न्ध॒त॒ य-द्यद॑रुन्धता रुन्धत॒ यत् ।
23) य-द्य॑ज्ञत॒नू-र्य॑ज्ञत॒नू-र्य-द्य-द्य॑ज्ञत॒नूः ।
24) य॒ज्ञ॒त॒नू रु॑प॒दधा᳚ त्युप॒दधा॑ति यज्ञत॒नू-र्य॑ज्ञत॒नू रु॑प॒दधा॑ति ।
24) य॒ज्ञ॒त॒नूरिति॑ यज्ञ - त॒नूः ।
25) उ॒प॒दधा॑ति य॒ज्ञं-यँ॒ज्ञ मु॑प॒दधा᳚ त्युप॒दधा॑ति य॒ज्ञम् ।
25) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
26) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
27) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ ।
28) ताभि॒-र्यज॑मानो॒ यज॑मान॒ स्ताभि॒ स्ताभि॒-र्यज॑मानः ।
29) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशतग्ं रुन्धे रुन्धे॒ त्रय॑स्त्रिग्ंशतम् ।
32) त्रय॑स्त्रिग्ंशत॒ मुपोप॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत॒ मुप॑ ।
32) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् ।
33) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
34) द॒धा॒ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-द्दधाति दधाति॒ त्रय॑स्त्रिग्ंशत् ।
35) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै ।
35) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
36) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
37) दे॒वता॑ दे॒वताः᳚ ।
38) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
39) ए॒वावा वै॒वै वाव॑ ।
40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
41) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
42) अथो॒ सात्मा॑न॒ग्ं॒ सात्मा॑न॒ मथो॒ अथो॒ सात्मा॑नम् ।
42) अथो॒ इत्यथो᳚ ।
43) सात्मा॑न मे॒वैव सात्मा॑न॒ग्ं॒ सात्मा॑न मे॒व ।
43) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् ।
44) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
45) अ॒ग्निग्ं सत॑नु॒ग्ं॒ सत॑नु म॒ग्नि म॒ग्निग्ं सत॑नुम् ।
46) सत॑नु-ञ्चिनुते चिनुते॒ सत॑नु॒ग्ं॒ सत॑नु-ञ्चिनुते ।
46) सत॑नु॒मिति॒ स - त॒नु॒म् ।
47) चि॒नु॒ते॒ सात्मा॒ सात्मा॑ चिनुते चिनुते॒ सात्मा᳚ ।
48) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ ।
48) सात्मेति॒ स - आ॒त्मा॒ ।
49) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
50) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
॥ 2 ॥ (50/60)

1) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
2) य ए॒व मे॒वं-योँ य ए॒वम् ।
3) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
4) वेद॒ ज्योति॑ष्मती॒-र्ज्योति॑ष्मती॒-र्वेद॒ वेद॒ ज्योति॑ष्मतीः ।
5) ज्योति॑ष्मती॒ रुपोप॒ ज्योति॑ष्मती॒-र्ज्योति॑ष्मती॒ रुप॑ ।
6) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
7) द॒धा॒ति॒ ज्योति॒-र्ज्योति॑-र्दधाति दधाति॒ ज्योतिः॑ ।
8) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व ।
9) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
10) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ ।
11) द॒धा॒ त्ये॒ताभि॑ रे॒ताभि॑-र्दधाति दधा त्ये॒ताभिः॑ ।
12) ए॒ताभि॒-र्वै वा ए॒ताभि॑ रे॒ताभि॒-र्वै ।
13) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
14) अ॒ग्नि श्चि॒त श्चि॒तो᳚ ऽग्नि र॒ग्नि श्चि॒तः ।
15) चि॒तो ज्व॑लति ज्वलति चि॒त श्चि॒तो ज्व॑लति ।
16) ज्व॒ल॒ति॒ ताभि॒ स्ताभि॑-र्ज्वलति ज्वलति॒ ताभिः॑ ।
17) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व ।
18) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
19) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
20) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे ।
21) इ॒न्ध॒ उ॒भयो॑ रु॒भयो॑ रिन्ध इन्ध उ॒भयोः᳚ ।
22) उ॒भयो॑ रस्मा अस्मा उ॒भयो॑ रु॒भयो॑ रस्मै ।
23) अ॒स्मै॒ लो॒कयो᳚-र्लो॒कयो॑ रस्मा अस्मै लो॒कयोः᳚ ।
24) लो॒कयो॒-र्ज्योति॒-र्ज्योति॑-र्लो॒कयो᳚-र्लो॒कयो॒-र्ज्योतिः॑ ।
25) ज्योति॑-र्भवति भवति॒ ज्योति॒-र्ज्योति॑-र्भवति ।
26) भ॒व॒ति॒ न॒क्ष॒त्रे॒ष्ट॒का न॑क्षत्रेष्ट॒का भ॑वति भवति नक्षत्रेष्ट॒काः ।
27) न॒क्ष॒त्रे॒ष्ट॒का उपोप॑ नक्षत्रेष्ट॒का न॑क्षत्रेष्ट॒का उप॑ ।
27) न॒क्ष॒त्रे॒ष्ट॒का इति॑ नक्षत्र - इ॒ष्ट॒काः ।
28) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
29) द॒धा॒ त्ये॒ता न्ये॒तानि॑ दधाति दधा त्ये॒तानि॑ ।
30) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै ।
31) वै दि॒वो दि॒वो वै वै दि॒वः ।
32) दि॒वो ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि दि॒वो दि॒वो ज्योतीग्ं॑षि ।
33) ज्योतीग्ं॑षि॒ तानि॒ तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ तानि॑ ।
34) तान्ये॒वैव तानि॒ तान्ये॒व ।
35) ए॒वावा वै॒वै वाव॑ ।
36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
37) रु॒न्धे॒ सु॒कृताग्ं॑ सु॒कृताग्ं॑ रुन्धे रुन्धे सु॒कृता᳚म् ।
38) सु॒कृतां॒-वैँ वै सु॒कृताग्ं॑ सु॒कृतां॒-वैँ ।
38) सु॒कृता॒मिति॑ सु - कृता᳚म् ।
39) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ ।
40) ए॒तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ता न्ये॒तानि॒ ज्योतीग्ं॑षि ।
41) ज्योतीग्ं॑षि॒ य-द्यज् ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ यत् ।
42) य-न्नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ य-द्य-न्नक्ष॑त्राणि ।
43) नक्ष॑त्राणि॒ तानि॒ तानि॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ तानि॑ ।
44) तान्ये॒ वैव तानि॒ तान्ये॒व ।
45) ए॒वाप्नो᳚ त्याप्नो त्ये॒वैवाप्नो॑ति ।
46) आ॒प्नो॒ त्यथो॒ अथो॑ आप्नो त्याप्नो॒ त्यथो᳚ ।
47) अथो॑ अनूका॒श म॑नूका॒श मथो॒ अथो॑ अनूका॒शम् ।
47) अथो॒ इत्यथो᳚ ।
48) अ॒नू॒का॒श मे॒वैवा नू॑का॒श म॑नूका॒श मे॒व ।
48) अ॒नू॒का॒शमित्य॑नु - का॒शम् ।
49) ए॒वैता न्ये॒ता न्ये॒वैवैतानि॑ ।
50) ए॒तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ता न्ये॒तानि॒ ज्योतीग्ं॑षि ।
॥ 3 ॥ (50/54)

1) ज्योतीग्ं॑षि कुरुते कुरुते॒ ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि कुरुते ।
2) कु॒रु॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुरुते कुरुते सुव॒र्गस्य॑ ।
3) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
3) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
4) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
5) अनु॑ख्यात्यै॒ य-द्यदनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ यत् ।
5) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
6) य-थ्सग्ग्​स्पृ॑ष्टा॒-स्सग्ग्​स्पृ॑ष्टा॒ य-द्य-थ्सग्ग्​स्पृ॑ष्टाः ।
7) सग्ग्​स्पृ॑ष्टा उपद॒द्ध्या दु॑पद॒द्ध्या-थ्सग्ग्​स्पृ॑ष्टा॒-स्सग्ग्​स्पृ॑ष्टा उपद॒द्ध्यात् ।
7) सग्ग्​स्पृ॑ष्टा॒ इति॒ सं - स्पृ॒ष्टाः॒ ।
8) उ॒प॒द॒द्ध्या-द्वृष्ट्यै॒ वृष्ट्या॑ उपद॒द्ध्या दु॑पद॒द्ध्या-द्वृष्ट्यै᳚ ।
8) उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् ।
9) वृष्ट्यै॑ लो॒कम् ँलो॒कं-वृँष्ट्यै॒ वृष्ट्यै॑ लो॒कम् ।
10) लो॒क मप्यपि॑ लो॒कम् ँलो॒क मपि॑ ।
11) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् ।
12) द॒द्ध्या॒ दव॑र्​षु॒को ऽव॑र्​षुको दद्ध्या-द्दद्ध्या॒ दव॑र्​षुकः ।
13) अव॑र्​षुकः प॒र्जन्यः॑ प॒र्जन्यो ऽव॑र्​षु॒को ऽव॑र्​षुकः प॒र्जन्यः॑ ।
14) प॒र्जन्य॑-स्स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्य॑-स्स्यात् ।
15) स्या॒ दसग्ग्॑स्पृष्टा॒ असग्ग्॑स्पृष्टा-स्स्या-थ्स्या॒ दसग्ग्॑स्पृष्टाः ।
16) असग्ग्॑स्पृष्टा॒ उपोपा सग्ग्॑स्पृष्टा॒ असग्ग्॑स्पृष्टा॒ उप॑ ।
16) असग्ग्॑स्पृष्टा॒ इत्यसं᳚ - स्पृ॒ष्टाः॒ ।
17) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
18) द॒धा॒ति॒ वृष्ट्यै॒ वृष्ट्यै॑ दधाति दधाति॒ वृष्ट्यै᳚ ।
19) वृष्ट्या॑ ए॒वैव वृष्ट्यै॒ वृष्ट्या॑ ए॒व ।
20) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
21) लो॒क-ङ्क॑रोति करोति लो॒कम् ँलो॒क-ङ्क॑रोति ।
22) क॒रो॒ति॒ वर्​षु॑को॒ वर्​षु॑कः करोति करोति॒ वर्​षु॑कः ।
23) वर्​षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्​षु॑को॒ वर्​षु॑कः प॒र्जन्यः॑ ।
24) प॒र्जन्यो॑ भवति भवति प॒र्जन्यः॑ प॒र्जन्यो॑ भवति ।
25) भ॒व॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्भवति भवति पु॒रस्ता᳚त् ।
26) पु॒रस्ता॑ द॒न्या अ॒न्याः पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒न्याः ।
27) अ॒न्याः प्र॒तीचीः᳚ प्र॒तीची॑ र॒न्या अ॒न्याः प्र॒तीचीः᳚ ।
28) प्र॒तीची॒ रुपोप॑ प्र॒तीचीः᳚ प्र॒तीची॒ रुप॑ ।
29) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
30) द॒धा॒ति॒ प॒श्चा-त्प॒श्चा-द्द॑धाति दधाति प॒श्चात् ।
31) प॒श्चा द॒न्या अ॒न्याः प॒श्चा-त्प॒श्चा द॒न्याः ।
32) अ॒न्याः प्राचीः॒ प्राची॑ र॒न्या अ॒न्याः प्राचीः᳚ ।
33) प्राची॒स् तस्मा॒-त्तस्मा॒-त्प्राचीः॒ प्राची॒ स्तस्मा᳚त् ।
34) तस्मा᳚-त्प्रा॒चीना॑नि प्रा॒चीना॑नि॒ तस्मा॒-त्तस्मा᳚-त्प्रा॒चीना॑नि ।
35) प्रा॒चीना॑नि च च प्रा॒चीना॑नि प्रा॒चीना॑नि च ।
36) च॒ प्र॒ती॒चीना॑नि प्रती॒चीना॑नि च च प्रती॒चीना॑नि ।
37) प्र॒ती॒चीना॑नि च च प्रती॒चीना॑नि प्रती॒चीना॑नि च ।
38) च॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि च च॒ नक्ष॑त्राणि ।
39) नक्ष॑त्रा॒ण्या नक्ष॑त्राणि॒ नक्ष॑त्रा॒ण्या ।
40) आ व॑र्तन्ते वर्तन्त॒ आ व॑र्तन्ते ।
41) व॒र्त॒न्त॒ इति॑ वर्तन्ते ।
॥ 4 ॥ (41/46)
॥ अ. 1 ॥

1) ऋ॒त॒व्या॑ उपोपा᳚ र्​त॒व्या॑ ऋत॒व्या॑ उप॑ ।
2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
3) द॒धा॒ त्यृ॒तू॒ना मृ॑तू॒ना-न्द॑धाति दधा त्यृतू॒नाम् ।
4) ऋ॒तू॒ना-ङ्क्लृप्त्यै॒ क्लृप्त्या॑ ऋतू॒ना मृ॑तू॒ना-ङ्क्लृप्त्यै᳚ ।
5) क्लृप्त्यै᳚ द्व॒न्द्व-न्द्व॒न्द्व-ङ्क्लृप्त्यै॒ क्लृप्त्यै᳚ द्व॒न्द्वम् ।
6) द्व॒न्द्व मुपोप॑ द्व॒न्द्व-न्द्व॒न्द्व मुप॑ ।
6) द्व॒न्द्वमिति॑ द्वं - द्वम् ।
7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
8) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् ।
9) तस्मा᳚-द्द्व॒न्द्व-न्द्व॒न्द्व-न्तस्मा॒-त्तस्मा᳚-द्द्व॒न्द्वम् ।
10) द्व॒न्द्व मृ॒तव॑ ऋ॒तवो᳚ द्व॒न्द्व-न्द्व॒न्द्व मृ॒तवः॑ ।
10) द्व॒न्द्वमिति॑ द्वं - द्वम् ।
11) ऋ॒तवो ऽधृ॒ता ऽधृ॑त॒ र्​तव॑ ऋ॒तवो ऽधृ॑ता ।
12) अधृ॑तेवे॒ वाधृ॒ता ऽधृ॑तेव ।
13) इ॒व॒ वै वा इ॑वेव॒ वै ।
14) वा ए॒षैषा वै वा ए॒षा ।
15) ए॒षा य-द्यदे॒षैषा यत् ।
16) य-न्म॑द्ध्य॒मा म॑द्ध्य॒मा य-द्य-न्म॑द्ध्य॒मा ।
17) म॒द्ध्य॒मा चिति॒ श्चिति॑-र्मद्ध्य॒मा म॑द्ध्य॒मा चितिः॑ ।
18) चिति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्चिति॒ श्चिति॑ र॒न्तरि॑क्षम् ।
19) अ॒न्तरि॑क्ष मिवे वा॒न्तरि॑क्ष म॒न्तरि॑क्ष मिव ।
20) इ॒व॒ वै वा इ॑वेव॒ वै ।
21) वा ए॒षैषा वै वा ए॒षा ।
22) ए॒षा द्व॒न्द्व-न्द्व॒न्द्व मे॒षैषा द्व॒न्द्वम् ।
23) द्व॒न्द्व म॒न्या स्व॒न्यासु॑ द्व॒न्द्व-न्द्व॒न्द्व म॒न्यासु॑ ।
23) द्व॒न्द्वमिति॑ द्वं - द्वम् ।
24) अ॒न्यासु॒ चिती॑षु॒ चिती᳚ ष्व॒न्या स्व॒न्यासु॒ चिती॑षु ।
25) चिती॒षू पोप॒ चिती॑षु॒ चिती॒षूप॑ ।
26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
27) द॒धा॒ति॒ चत॑स्र॒ श्चत॑स्रो दधाति दधाति॒ चत॑स्रः ।
28) चत॑स्रो॒ मद्ध्ये॒ मद्ध्ये॒ चत॑स्र॒ श्चत॑स्रो॒ मद्ध्ये᳚ ।
29) मद्ध्ये॒ धृत्यै॒ धृत्यै॒ मद्ध्ये॒ मद्ध्ये॒ धृत्यै᳚ ।
30) धृत्या॑ अन्त॒स्श्लेष॑ण मन्त॒स्श्लेष॑ण॒-न्धृत्यै॒ धृत्या॑ अन्त॒स्श्लेष॑णम् ।
31) अ॒न्त॒स्श्लेष॑णं॒-वैँ वा अ॑न्त॒स्श्लेष॑ण मन्त॒स्श्लेष॑णं॒-वैँ ।
31) अ॒न्त॒स्श्लेष॑ण॒मित्य॑न्तः - श्लेष॑णम् ।
32) वा ए॒ता ए॒ता वै वा ए॒ताः ।
33) ए॒ता श्चिती॑ना॒-ञ्चिती॑ना मे॒ता ए॒ता श्चिती॑नाम् ।
34) चिती॑नां॒-यँ-द्यच् चिती॑ना॒-ञ्चिती॑नां॒-यँत् ।
35) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ ।
36) ऋ॒त॒व्या॑ य-द्यदृ॑त॒व्या॑ ऋत॒व्या॑ यत् ।
37) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ ।
38) ऋ॒त॒व्या॑ उप॒दधा᳚ त्युप॒दधा᳚ त्यृत॒व्या॑ ऋत॒व्या॑ उप॒दधा॑ति ।
39) उ॒प॒दधा॑ति॒ चिती॑ना॒-ञ्चिती॑ना मुप॒दधा᳚ त्युप॒दधा॑ति॒ चिती॑नाम् ।
39) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
40) चिती॑नां॒-विँधृ॑त्यै॒ विधृ॑त्यै॒ चिती॑ना॒-ञ्चिती॑नां॒-विँधृ॑त्यै ।
41) विधृ॑त्या॒ अव॑का॒ मव॑कां॒-विँधृ॑त्यै॒ विधृ॑त्या॒ अव॑काम् ।
41) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
42) अव॑का॒ मन्वन् वव॑का॒ मव॑का॒ मनु॑ ।
43) अनूपोपान् वनूप॑ ।
44) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
45) द॒धा॒ त्ये॒षैषा द॑धाति दधा त्ये॒षा ।
46) ए॒षा वै वा ए॒षैषा वै ।
47) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
48) अ॒ग्ने-र्योनि॒-र्योनि॑ र॒ग्ने र॒ग्ने-र्योनिः॑ ।
49) योनि॒-स्सयो॑नि॒ग्ं॒ सयो॑निं॒-योँनि॒-र्योनि॒-स्सयो॑निम् ।
50) सयो॑नि मे॒वैव सयो॑नि॒ग्ं॒ सयो॑नि मे॒व ।
50) सयो॑नि॒मिति॒ स - यो॒नि॒म् ।
॥ 5 ॥ (50/57)

1) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
2) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते ।
3) चि॒नु॒त॒ उ॒वाचो॒ वाच॑ चिनुते चिनुत उ॒वाच॑ ।
4) उ॒वाच॑ ह हो॒वाचो॒ वाच॑ ह ।
5) ह॒ वि॒श्वामि॑त्रो वि॒श्वामि॑त्रो ह ह वि॒श्वामि॑त्रः ।
6) वि॒श्वामि॒त्रो ऽद॒ दद॑-द्वि॒श्वामि॑त्रो वि॒श्वामि॒त्रो ऽद॑त् ।
6) वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ ।
7) अद॒ दिदि दद॒ दद॒ दित् ।
8) इ-थ्स सेदि-थ्सः ।
9) स ब्रह्म॑णा॒ ब्रह्म॑णा॒ स स ब्रह्म॑णा ।
10) ब्रह्म॒णा ऽन्न॒ मन्न॒-म्ब्रह्म॑णा॒ ब्रह्म॒णा ऽन्न᳚म् ।
11) अन्नं॒-यँस्य॒ यस्यान्न॒ मन्नं॒-यँस्य॑ ।
12) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः ।
13) ए॒ता उ॑प॒धीयान्ता॑ उप॒धीयान्ता॑ ए॒ता ए॒ता उ॑प॒धीयान्तै᳚ ।
14) उ॒प॒धीयान्तै॒ यो य उ॑प॒धीयान्ता॑ उप॒धीयान्तै॒ यः ।
14) उ॒प॒धी॒यान्ता॒ इत्यु॑प - धी॒यान्तै᳚ ।
15) य उ॑ वु॒ यो य उ॑ ।
16) उ॒ च॒ च॒ वु॒ च॒ ।
17) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ ।
18) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् ।
19) ए॒वं-वेँद॒-द्वेद॑ दे॒व मे॒वं-वेँद॑त् ।
20) वेद॒ दितीति॒ वेद॒-द्वेद॒ दिति॑ ।
21) इति॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र इतीति॑ सं​वँथ्स॒रः ।
22) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
22) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
23) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
24) ए॒त-म्प्र॑ति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ ए॒त मे॒त-म्प्र॑ति॒ष्ठायै᳚ ।
25) प्र॒ति॒ष्ठायै॑ नुदते नुदते प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ नुदते ।
25) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।
26) नु॒द॒ते॒ यो यो नु॑दते नुदते॒ यः ।
27) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
28) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा ।
29) चि॒त्वा न न चि॒त्वा चि॒त्वा न ।
30) न प्र॑ति॒तिष्ठ॑ति प्रति॒तिष्ठ॑ति॒ न न प्र॑ति॒तिष्ठ॑ति ।
31) प्र॒ति॒तिष्ठ॑ति॒ पञ्च॒ पञ्च॑ प्रति॒तिष्ठ॑ति प्रति॒तिष्ठ॑ति॒ पञ्च॑ ।
31) प्र॒ति॒तिष्ठ॒तीति॑ प्रति - तिष्ठ॑ति ।
32) पञ्च॒ पूर्वाः॒ पूर्वाः॒ पञ्च॒ पञ्च॒ पूर्वाः᳚ ।
33) पूर्वा॒ श्चित॑य॒ श्चित॑यः॒ पूर्वाः॒ पूर्वा॒ श्चित॑यः ।
34) चित॑यो भवन्ति भवन्ति॒ चित॑य॒ श्चित॑यो भवन्ति ।
35) भ॒व॒-न्त्यथाथ॑ भवन्ति भव॒-न्त्यथ॑ ।
36) अथ॑ ष॒ष्ठीग्ं ष॒ष्ठी मथाथ॑ ष॒ष्ठीम् ।
37) ष॒ष्ठी-ञ्चिति॒-ञ्चितिग्ं॑ ष॒ष्ठीग्ं ष॒ष्ठी-ञ्चिति᳚म् ।
38) चिति॑-ञ्चिनुते चिनुते॒ चिति॒-ञ्चिति॑-ञ्चिनुते ।
39) चि॒नु॒ते॒ ष-ट्थ्षट् चि॑नुते चिनुते॒ षट् ।
40) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
41) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
42) ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्सं​वँथ्स॒रः ।
43) सं॒​वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तुषु॑ ।
43) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
44) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
45) ए॒व सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒वैव सं॑​वँथ्स॒रे ।
46) सं॒​वँ॒थ्स॒रे प्रति॒ प्रति॑ सं​वँथ्स॒रे सं॑​वँथ्स॒रे प्रति॑ ।
46) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
48) ति॒ष्ठ॒ त्ये॒ता ए॒ता स्ति॑ष्ठति तिष्ठ त्ये॒ताः ।
49) ए॒ता वै वा ए॒ता ए॒ता वै ।
50) वा अधि॑पत्नी॒ रधि॑पत्नी॒-र्वै वा अधि॑पत्नीः ।
॥ 6 ॥ (50/57)

1) अधि॑पत्नी॒-र्नाम॒ नामा धि॑पत्नी॒ रधि॑पत्नी॒-र्नाम॑ ।
1) अधि॑पत्नी॒रित्यधि॑ - प॒त्नीः॒ ।
2) नामेष्ट॑का॒ इष्ट॑का॒ नाम॒ नामेष्ट॑काः ।
3) इष्ट॑का॒ यस्य॒ यस्येष्ट॑का॒ इष्ट॑का॒ यस्य॑ ।
4) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः ।
5) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ ।
6) उ॒प॒धी॒यन्ते ऽधि॑पति॒ रधि॑पति रुपधी॒यन्त॑ उपधी॒यन्ते ऽधि॑पतिः ।
6) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ ।
7) अधि॑पति रे॒वैवा धि॑पति॒ रधि॑पति रे॒व ।
7) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
8) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् ।
9) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति ।
10) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् ।
11) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् ।
12) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् ।
13) त मु॑प॒दध॑ दुप॒दध॒-त्त-न्त मु॑प॒दध॑त् ।
14) उ॒प॒दध॑-द्ध्याये-द्ध्याये दुप॒दध॑ दुप॒दध॑-द्ध्यायेत् ।
14) उ॒प॒दध॒दित्यु॑प - दध॑त् ।
15) ध्या॒ये॒ दे॒ताभ्य॑ ए॒ताभ्यो᳚ ध्याये-द्ध्याये दे॒ताभ्यः॑ ।
16) ए॒ताभ्य॑ ए॒वैवैताभ्य॑ ए॒ताभ्य॑ ए॒व ।
17) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
18) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः ।
19) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ ।
20) आ वृ॑श्चति वृश्च॒ त्यावृ॑श्चति ।
21) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् ।
22) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् ।
23) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
24) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
25) ऋ॒च्छ॒ त्यङ्गि॑र॒सो ऽङ्गि॑रस ऋच्छ त्यृच्छ॒ त्यङ्गि॑रसः ।
26) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑र॒सो ऽङ्गि॑रस-स्सुव॒र्गम् ।
27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
27) सु॒व॒र्गमिति॑ सुवः - गम् ।
28) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ ।
29) यन्तो॒ या या यन्तो॒ यन्तो॒ या ।
30) या य॒ज्ञस्य॑ य॒ज्ञस्य॒ या या य॒ज्ञस्य॑ ।
31) य॒ज्ञस्य॒ निष्कृ॑ति॒-र्निष्कृ॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ निष्कृ॑तिः ।
32) निष्कृ॑ति॒ रासी॒ दासी॒-न्निष्कृ॑ति॒-र्निष्कृ॑ति॒ रासी᳚त् ।
32) निष्कृ॑ति॒रिति॒ निः - कृ॒तिः॒ ।
33) आसी॒-त्ता-न्ता मासी॒ दासी॒-त्ताम् ।
34) ता मृषि॑भ्य॒ ऋषि॑भ्य॒ स्ता-न्ता मृषि॑भ्यः ।
35) ऋषि॑भ्यः॒ प्रति॒ प्रत्यृषि॑भ्य॒ ऋषि॑भ्यः॒ प्रति॑ ।
35) ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ ।
36) प्रत्यौ॑ह-न्नौह॒-न्प्रति॒ प्रत्यौ॑हन्न् ।
37) औ॒ह॒-न्त-त्तदौ॑ह-न्नौह॒-न्तत् ।
38) तद्धिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्त-त्तद्धिर॑ण्यम् ।
39) हिर॑ण्य मभव दभव॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य मभवत् ।
40) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
41) यद्धि॑रण्यश॒ल्कैर्-हि॑रण्यश॒ल्कै-र्य-द्यद्धि॑रण्यश॒ल्कैः ।
42) हि॒र॒ण्य॒श॒ल्कैः प्रो॒क्षति॑ प्रो॒क्षति॑ हिरण्यश॒ल्कैर्-हि॑रण्यश॒ल्कैः प्रो॒क्षति॑ ।
42) हि॒र॒ण्य॒श॒ल्कैरिति॑ हिरण्य - श॒ल्कैः ।
43) प्रो॒क्षति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रो॒क्षति॑ प्रो॒क्षति॑ य॒ज्ञस्य॑ ।
43) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ ।
44) य॒ज्ञस्य॒ निष्कृ॑त्यै॒ निष्कृ॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ निष्कृ॑त्यै ।
45) निष्कृ॑त्या॒ अथो॒ अथो॒ निष्कृ॑त्यै॒ निष्कृ॑त्या॒ अथो᳚ ।
45) निष्कृ॑त्या॒ इति॒ निः - कृ॒त्यै॒ ।
46) अथो॑ भेष॒ज-म्भे॑ष॒ज मथो॒ अथो॑ भेष॒जम् ।
46) अथो॒ इत्यथो᳚ ।
47) भे॒ष॒ज मे॒वैव भे॑ष॒ज-म्भे॑ष॒ज मे॒व ।
48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
49) अ॒स्मै॒ क॒रो॒ति॒ क॒रो॒ त्य॒स्मा॒ अ॒स्मै॒ क॒रो॒ति॒ ।
50) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ ।
॥ 7 ॥ (50/61)

1) अथो॑ रू॒पेण॑ रू॒पेणाथो॒ अथो॑ रू॒पेण॑ ।
1) अथो॒ इत्यथो᳚ ।
2) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
3) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
4) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
5) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
6) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
7) अथो॒ हिर॑ण्यज्योतिषा॒ हिर॑ण्यज्योति॒षा ऽथो॒ अथो॒ हिर॑ण्यज्योतिषा ।
7) अथो॒ इत्यथो᳚ ।
8) हिर॑ण्यज्योति षै॒वैव हिर॑ण्यज्योतिषा॒ हिर॑ण्यज्योतिषै॒व ।
8) हिर॑ण्यज्योति॒षेति॒ हिर॑ण्य - ज्यो॒ति॒षा॒ ।
9) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
10) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
10) सु॒व॒र्गमिति॑ सुवः - गम् ।
11) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
12) ए॒ति॒ सा॒ह॒स्रव॑ता साह॒स्रव॑ तैत्येति साह॒स्रव॑ता ।
13) सा॒ह॒स्रव॑ता॒ प्र प्र सा॑ह॒स्रव॑ता साह॒स्रव॑ता॒ प्र ।
13) सा॒ह॒स्रव॒तेति॑ साह॒स्र - व॒ता॒ ।
14) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
15) उ॒क्ष॒ति॒ सा॒ह॒स्र-स्सा॑ह॒स्र उ॑क्ष त्युक्षति साह॒स्रः ।
16) सा॒ह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ति-स्साह॒स्र-स्सा॑ह॒स्रः प्र॒जाप॑तिः ।
17) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
18) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
18) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
19) आप्त्या॑ इ॒मा इ॒मा आप्त्या॒ आप्त्या॑ इ॒माः ।
20) इ॒मा मे॑ म इ॒मा इ॒मा मे᳚ ।
21) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
22) अ॒ग्न॒ इष्ट॑का॒ इष्ट॑का अग्ने ऽग्न॒ इष्ट॑काः ।
23) इष्ट॑का धे॒नवो॑ धे॒नव॒ इष्ट॑का॒ इष्ट॑का धे॒नवः॑ ।
24) धे॒नव॑-स्सन्तु सन्तु धे॒नवो॑ धे॒नव॑-स्सन्तु ।
25) स॒न्त्वितीति॑ सन्तु स॒न्त्विति॑ ।
26) इत्या॑हा॒ हेतीत्या॑ह ।
27) आ॒ह॒ धे॒नू-र्धे॒नू रा॑हाह धे॒नूः ।
28) धे॒नू रे॒वैव धे॒नू-र्धे॒नू रे॒व ।
29) ए॒वैना॑ एना ए॒वै वैनाः᳚ ।
30) ए॒नाः॒ कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ए॒नाः॒ कु॒रु॒ते॒ ।
31) कु॒रु॒ते॒ ता स्ताः कु॑रुते कुरुते॒ ताः ।
32) ता ए॑न मेन॒-न्ता स्ता ए॑नम् ।
33) ए॒न॒-ङ्का॒म॒दुघाः᳚ काम॒दुघा॑ एन मेन-ङ्काम॒दुघाः᳚ ।
34) का॒म॒दुघा॑ अ॒मुत्रा॒ मुत्र॑ काम॒दुघाः᳚ काम॒दुघा॑ अ॒मुत्र॑ ।
34) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ ।
35) अ॒मुत्रा॒ मुष्मि॑-न्न॒मुष्मि॑-न्न॒मुत्रा॒ मुत्रा॒ मुष्मिन्न्॑ ।
36) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
37) लो॒क उपोप॑ लो॒के लो॒क उप॑ ।
38) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते ।
39) ति॒ष्ठ॒न्त॒ इति॑ तिष्ठन्ते ।
॥ 8 ॥ (39/47)
॥ अ. 2 ॥

1) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
4) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
5) अ॒ग्नि-स्स सो᳚ ऽग्नि र॒ग्नि-स्सः ।
6) स ए॒तर्-ह्ये॒तर्​हि॒ स स ए॒तर्​हि॑ ।
7) ए॒तर्​हि॑ जा॒तो जा॒त ए॒तर्-ह्ये॒तर्​हि॑ जा॒तः ।
8) जा॒तो यर्​हि॒ यर्​हि॑ जा॒तो जा॒तो यर्​हि॑ ।
9) यर्​हि॒ सर्व॒-स्सर्वो॒ यर्​हि॒ यर्​हि॒ सर्वः॑ ।
10) सर्व॑ श्चि॒त श्चि॒त-स्सर्व॒-स्सर्व॑ श्चि॒तः ।
11) चि॒त-स्स स चि॒त श्चि॒त-स्सः ।
12) स यथा॒ यथा॒ स स यथा᳚ ।
13) यथा॑ व॒थ्सो व॒थ्सो यथा॒ यथा॑ व॒थ्सः ।
14) व॒थ्सो जा॒तो जा॒तो व॒थ्सो व॒थ्सो जा॒तः ।
15) जा॒त-स्स्तन॒ग्ग्॒ स्तन॑-ञ्जा॒तो जा॒त-स्स्तन᳚म् ।
16) स्तन॑-म्प्रे॒फ्सति॑ प्रे॒फ्सति॒ स्तन॒ग्ग्॒ स्तन॑-म्प्रे॒फ्सति॑ ।
17) प्रे॒फ्स त्ये॒व मे॒व-म्प्रे॒फ्सति॑ प्रे॒फ्स त्ये॒वम् ।
17) प्रे॒फ्सतीति॑ प्र - ई॒फ्सति॑ ।
18) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ ।
19) वा ए॒ष ए॒ष वै वा ए॒षः ।
20) ए॒ष ए॒तर्-ह्ये॒तर्-ह्ये॒ष ए॒ष ए॒तर्​हि॑ ।
21) ए॒तर्​हि॑ भाग॒धेय॑-म्भाग॒धेय॑ मे॒तर्-ह्ये॒तर्​हि॑ भाग॒धेय᳚म् ।
22) भा॒ग॒धेय॒-म्प्र प्र भा॑ग॒धेय॑-म्भाग॒धेय॒-म्प्र ।
22) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
23) प्रेफ्स॑तीफ्सति॒ प्र प्रेफ्स॑ति ।
24) ई॒फ्स॒ति॒ तस्मै॒ तस्मा॑ ईफ्सतीफ्सति॒ तस्मै᳚ ।
25) तस्मै॒ य-द्य-त्तस्मै॒ तस्मै॒ यत् ।
26) यदाहु॑ति॒ माहु॑तिं॒-यँ-द्यदाहु॑तिम् ।
27) आहु॑ति॒-न्न नाहु॑ति॒ माहु॑ति॒-न्न ।
27) आहु॑ति॒मित्या - हु॒ति॒म् ।
28) न जु॑हु॒याज् जु॑हु॒या-न्न न जु॑हु॒यात् ।
29) जु॒हु॒या द॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्युम् ।
30) अ॒द्ध्व॒र्यु-ञ्च॑ चाद्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्च॑ ।
31) च॒ यज॑मानं॒-यँज॑मान-ञ्च च॒ यज॑मानम् ।
32) यज॑मान-ञ्च च॒ यज॑मानं॒-यँज॑मान-ञ्च ।
33) च॒ ध्या॒ये॒-द्ध्या॒ये॒च् च॒ च॒ ध्या॒ये॒त् ।
34) ध्या॒ये॒ च्छ॒त॒रु॒द्रीयग्ं॑ शतरु॒द्रीय॑-न्ध्याये-द्ध्याये च्छतरु॒द्रीय᳚म् ।
35) श॒त॒रु॒द्रीय॑-ञ्जुहोति जुहोति शतरु॒द्रीयग्ं॑ शतरु॒द्रीय॑-ञ्जुहोति ।
35) श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् ।
36) जु॒हो॒ति॒ भा॒ग॒धेये॑न भाग॒धेये॑न जुहोति जुहोति भाग॒धेये॑न ।
37) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
37) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
38) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
39) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
40) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
41) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
42) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
43) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
44) ऋ॒च्छ॒ त्य॒द्ध्व॒र्यु र॑द्ध्व॒र्युर्-ऋ॑च्छ त्यृच्छ त्यद्ध्व॒र्युः ।
45) अ॒द्ध्व॒र्यु-र्न नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न ।
46) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः ।
47) यज॑मानो॒ य-द्य-द्यज॑मानो॒ यज॑मानो॒ यत् ।
48) य-द्ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणां॒-यँ-द्य-द्ग्रा॒म्याणा᳚म् ।
49) ग्रा॒म्याणा᳚-म्पशू॒ना-म्प॑शू॒ना-ङ्ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणा᳚-म्पशू॒नाम् ।
50) प॒शू॒ना-म्पय॑सा॒ पय॑सा पशू॒ना-म्प॑शू॒ना-म्पय॑सा ।
॥ 9 ॥ (50/55)

1) पय॑सा जुहु॒याज् जु॑हु॒या-त्पय॑सा॒ पय॑सा जुहु॒यात् ।
2) जु॒हु॒या-द्ग्रा॒म्या-न्ग्रा॒म्यान् जु॑हु॒याज् जु॑हु॒या-द्ग्रा॒म्यान् ।
3) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् ।
4) प॒शू-ञ्छु॒चा शु॒चा प॒शू-न्प॒शू-ञ्छु॒चा ।
5) शु॒चा ऽर्प॑ये दर्पये च्छु॒चा शु॒चा ऽर्प॑येत् ।
6) अ॒र्प॒ये॒-द्य-द्यद॑र्पये दर्पये॒-द्यत् ।
7) यदा॑र॒ण्याना॑ मार॒ण्यानां॒-यँ-द्यदा॑र॒ण्याना᳚म् ।
8) आ॒र॒ण्याना॑ मार॒ण्या ना॑र॒ण्या ना॑र॒ण्याना॑ मार॒ण्याना॑ मार॒ण्यान् ।
9) आ॒र॒ण्यान् ज॑र्तिलयवा॒ग्वा॑ जर्तिलयवा॒ग्वा॑ ऽऽर॒ण्या ना॑र॒ण्यान् ज॑र्तिलयवा॒ग्वा᳚ ।
10) ज॒र्ति॒ल॒य॒वा॒ग्वा॑ वा वा जर्तिलयवा॒ग्वा॑ जर्तिलयवा॒ग्वा॑ वा ।
10) ज॒र्ति॒ल॒य॒वा॒ग्वेति॑ जर्तिल - य॒वा॒ग्वा᳚ ।
11) वा॒ जु॒हु॒याज् जु॑हु॒या-द्वा॑ वा जुहु॒यात् ।
12) जु॒हु॒या-द्ग॑वीधुकयवा॒ग्वा॑ गवीधुकयवा॒ग्वा॑ जुहु॒याज् जु॑हु॒या-द्ग॑वीधुकयवा॒ग्वा᳚ ।
13) ग॒वी॒धु॒क॒य॒वा॒ग्वा॑ वा वा गवीधुकयवा॒ग्वा॑ गवीधुकयवा॒ग्वा॑ वा ।
13) ग॒वी॒धु॒क॒य॒वा॒ग्वेति॑ गवीधुक - य॒वा॒ग्वा᳚ ।
14) वा॒ न न वा॑ वा॒ न ।
15) न ग्रा॒म्या-न्ग्रा॒म्या-न्न न ग्रा॒म्यान् ।
16) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् ।
17) प॒शून्. हि॒नस्ति॑ हि॒नस्ति॑ प॒शू-न्प॒शून्. हि॒नस्ति॑ ।
18) हि॒नस्ति॒ न न हि॒नस्ति॑ हि॒नस्ति॒ न ।
19) नार॒ण्या ना॑र॒ण्या-न्न नार॒ण्यान् ।
20) आ॒र॒ण्या नथो॒ अथो॑ आर॒ण्या ना॑र॒ण्या नथो᳚ ।
21) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
21) अथो॒ इत्यथो᳚ ।
22) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
23) आ॒हु॒ रना॑हुति॒ रना॑हुति राहु राहु॒ रना॑हुतिः ।
24) अना॑हुति॒-र्वै वा अना॑हुति॒ रना॑हुति॒-र्वै ।
24) अना॑हुति॒रित्यना᳚ - हु॒तिः॒ ।
25) वै ज॒र्तिला॑ ज॒र्तिला॒ वै वै ज॒र्तिलाः᳚ ।
26) ज॒र्तिला᳚श्च च ज॒र्तिला॑ ज॒र्तिला᳚श्च ।
27) च॒ ग॒वीधु॑का ग॒वीधु॑काश्च च ग॒वीधु॑काः ।
28) ग॒वीधु॑काश्च च ग॒वीधु॑का ग॒वीधु॑काश्च ।
29) चेतीति॑ च॒ चेति॑ ।
30) इत्य॑जक्षी॒रेणा॑ जक्षी॒रे णेतीत्य॑जक्षी॒रेण॑ ।
31) अ॒ज॒क्षी॒रेण॑ जुहोति जुहो त्यजक्षी॒रेणा॑ जक्षी॒रेण॑ जुहोति ।
31) अ॒ज॒क्षी॒रेणेत्य॑ज - क्षी॒रेण॑ ।
32) जु॒हो॒ त्या॒ग्ने॒य्या᳚ ग्ने॒यी जु॑होति जुहो त्याग्ने॒यी ।
33) आ॒ग्ने॒यी वै वा आ᳚ग्ने॒ य्या᳚ग्ने॒यी वै ।
34) वा ए॒षैषा वै वा ए॒षा ।
35) ए॒षा य-द्यदे॒ षैषा यत् ।
36) यद॒जा ऽजा य-द्यद॒जा ।
37) अ॒जा ऽऽहु॒त्या ऽऽहु॑त्या॒ ऽजा ऽजा ऽऽहु॑त्या ।
38) आहु॑ त्यै॒वैवा हु॒त्या ऽऽहु॑त्यै॒व ।
38) आहु॒त्येत्या - हु॒त्या॒ ।
39) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति ।
40) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न ।
41) न ग्रा॒म्या-न्ग्रा॒म्या-न्न न ग्रा॒म्यान् ।
42) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् ।
43) प॒शून्. हि॒नस्ति॑ हि॒नस्ति॑ प॒शू-न्प॒शून्. हि॒नस्ति॑ ।
44) हि॒नस्ति॒ न न हि॒नस्ति॑ हि॒नस्ति॒ न ।
45) नार॒ण्या ना॑र॒ण्या-न्न नार॒ण्यान् ।
46) आ॒र॒ण्या नङ्गि॑रसो ऽङ्गिरस आर॒ण्या ना॑र॒ण्या नङ्गि॑रसः ।
47) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑रसो ऽङ्गिरस-स्सुव॒र्गम् ।
48) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
48) सु॒व॒र्गमिति॑ सुवः - गम् ।
49) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ ।
50) यन्तो॒ ऽजाया॑ म॒जायां॒-यँन्तो॒ यन्तो॒ ऽजाया᳚म् ।
॥ 10 ॥ (50/57)

1) अ॒जाया᳚-ङ्घ॒र्म-ङ्घ॒र्म म॒जाया॑ म॒जाया᳚-ङ्घ॒र्मम् ।
2) घ॒र्म-म्प्र प्र घ॒र्म-ङ्घ॒र्म-म्प्र ।
3) प्रासि॑ञ्च-न्नसिञ्च॒-न्प्र प्रासि॑ञ्चन्न् ।
4) अ॒सि॒ञ्च॒-न्थ्सा सा ऽसि॑ञ्च-न्नसिञ्च॒-न्थ्सा ।
5) सा शोच॑न्ती॒ शोच॑न्ती॒ सा सा शोच॑न्ती ।
6) शोच॑न्ती प॒र्ण-म्प॒र्णग्ं शोच॑न्ती॒ शोच॑न्ती प॒र्णम् ।
7) प॒र्ण-म्परा॒ परा॑ प॒र्ण-म्प॒र्ण-म्परा᳚ ।
8) परा॑ ऽजिहीता जिहीत॒ परा॒ परा॑ ऽजिहीत ।
9) अ॒जि॒ही॒त॒ स सो॑ ऽजिहीता जिहीत॒ सः ।
10) सो᳚(1॒) ऽर्को᳚ ऽर्क-स्स सो᳚ ऽर्कः ।
11) अ॒र्को॑ ऽभव दभव द॒र्को᳚(1॒) ऽर्को॑ ऽभवत् ।
12) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् ।
13) तद॒र्कस्या॒ र्कस्य॒ त-त्तद॒र्कस्य॑ ।
14) अ॒र्कस्या᳚ र्क॒त्व म॑र्क॒त्व म॒र्कस्या॒ र्कस्या᳚ र्क॒त्वम् ।
15) अ॒र्क॒त्व म॑र्कप॒र्णेना᳚ र्कप॒र्णेना᳚ र्क॒त्व म॑र्क॒त्व म॑र्कप॒र्णेन॑ ।
15) अ॒र्क॒त्वमित्य॑र्क - त्वम् ।
16) अ॒र्क॒प॒र्णेन॑ जुहोति जुहो त्यर्कप॒र्णेना᳚ र्कप॒र्णेन॑ जुहोति ।
16) अ॒र्क॒प॒र्णेनेत्य॑र्क - प॒र्णेन॑ ।
17) जु॒हो॒ति॒ स॒यो॒नि॒त्वाय॑ सयोनि॒त्वाय॑ जुहोति जुहोति सयोनि॒त्वाय॑ ।
18) स॒यो॒नि॒त्वा योदं॒ ंउदं᳚ ख्सयोनि॒त्वाय॑ सयोनि॒त्वा योदं॑ ।
18) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ ।
19) उद॒-न्तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्नुदं॒ ंउद॒-न्तिष्ठन्न्॑ ।
20) तिष्ठ॑न् जुहोति जुहोति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑न् जुहोति ।
21) जु॒हो॒ त्ये॒षैषा जु॑होति जुहो त्ये॒षा ।
22) ए॒षा वै वा ए॒षैषा वै ।
23) वै रु॒द्रस्य॑ रु॒द्रस्य॒ वै वै रु॒द्रस्य॑ ।
24) रु॒द्रस्य॒ दिग् दिग् रु॒द्रस्य॑ रु॒द्रस्य॒ दिक् ।
25) दि-ख्स्वाया॒ग्॒ स्वाया॒-न्दिग् दि-ख्स्वाया᳚म् ।
26) स्वाया॑ मे॒वैव स्वाया॒ग्॒ स्वाया॑ मे॒व ।
27) ए॒व दि॒शि दि॒श्ये॑ वैव दि॒शि ।
28) दि॒शि रु॒द्रग्ं रु॒द्र-न्दि॒शि दि॒शि रु॒द्रम् ।
29) रु॒द्र-न्नि॒रव॑दयते नि॒रव॑दयते रु॒द्रग्ं रु॒द्र-न्नि॒रव॑दयते ।
30) नि॒रव॑दयते चर॒माया᳚-ञ्चर॒माया᳚-न्नि॒रव॑दयते नि॒रव॑दयते चर॒माया᳚म् ।
30) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते ।
31) च॒र॒माया॒ मिष्ट॑काया॒ मिष्ट॑काया-ञ्चर॒माया᳚-ञ्चर॒माया॒ मिष्ट॑कायाम् ।
32) इष्ट॑काया-ञ्जुहोति जुहो॒तीष्ट॑काया॒ मिष्ट॑काया-ञ्जुहोति ।
33) जु॒हो॒ त्य॒न्त॒तो᳚ ऽन्त॒तो जु॑होति जुहो त्यन्त॒तः ।
34) अ॒न्त॒त ए॒वैवा न्त॒तो᳚ ऽन्त॒त ए॒व ।
35) ए॒व रु॒द्रग्ं रु॒द्र मे॒वैव रु॒द्रम् ।
36) रु॒द्र-न्नि॒रव॑दयते नि॒रव॑दयते रु॒द्रग्ं रु॒द्र-न्नि॒रव॑दयते ।
37) नि॒रव॑दयते त्रेधाविभ॒क्त-न्त्रे॑धाविभ॒क्त-न्नि॒रव॑दयते नि॒रव॑दयते त्रेधाविभ॒क्तम् ।
37) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते ।
38) त्रे॒धा॒वि॒भ॒क्त-ञ्जु॑होति जुहोति त्रेधाविभ॒क्त-न्त्रे॑धाविभ॒क्त-ञ्जु॑होति ।
38) त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा - वि॒भ॒क्तम् ।
39) जु॒हो॒ति॒ त्रय॒ स्त्रयो॑ जुहोति जुहोति॒ त्रयः॑ ।
40) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
41) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
42) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् ।
43) इ॒मा ने॒वैवेमा नि॒मा ने॒व ।
44) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
45) लो॒का-न्थ्स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्यान् ँलो॒कान् ँलो॒का-न्थ्स॒माव॑द्वीर्यान् ।
46) स॒माव॑द्वीर्यान् करोति करोति स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्यान् करोति ।
46) स॒माव॑द्वीर्या॒निति॑ स॒माव॑त् - वी॒र्या॒न् ।
47) क॒रो॒ती य॒ती य॑ति करोति करो॒ती य॑ति ।
48) इय॒ त्यग्रे ऽग्र॒ इय॒ती य॒त्यग्रे᳚ ।
49) अग्रे॑ जुहोति जुहो॒ त्यग्रे ऽग्रे॑ जुहोति ।
50) जु॒हो॒ त्यथाथ॑ जुहोति जुहो॒ त्यथ॑ ।
॥ 11 ॥ (50/57)

1) अथे य॒ती य॒त्यथाथे य॑ति ।
2) इय॒त्यथाथे य॒ती य॒त्यथ॑ ।
3) अथे य॒ती य॒त्यथाथे य॑ति ।
4) इय॑ति॒ त्रय॒ स्त्रय॒ इय॒ती य॑ति॒ त्रयः॑ ।
5) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
6) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
7) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः ।
8) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व ।
9) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
10) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ ।
11) लो॒केभ्य॑-श्शमयति शमयति लो॒केभ्यो॑ लो॒केभ्य॑-श्शमयति ।
12) श॒म॒य॒ति॒ ति॒स्र स्ति॒स्र-श्श॑मयति शमयति ति॒स्रः ।
13) ति॒स्र उत्त॑रा॒ उत्त॑रा स्ति॒स्र स्ति॒स्र उत्त॑राः ।
14) उत्त॑रा॒ आहु॑ती॒ राहु॑ती॒ रुत्त॑रा॒ उत्त॑रा॒ आहु॑तीः ।
14) उत्त॑रा॒ इत्युत् - त॒राः॒ ।
15) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
15) आहु॑ती॒रित्या - हु॒तीः॒ ।
16) जु॒हो॒ति॒ ष-ट्थ्ष-ड्जु॑होति जुहोति॒ षट् ।
17) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् ।
18) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
19) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् ।
20) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
21) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
22) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ ।
23) ऋ॒तुभि॑ रे॒वैव र्​तुभिर्॑. ऋ॒तुभि॑ रे॒व ।
23) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
24) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
25) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
26) श॒म॒य॒ति॒ य-द्यच्छ॑मयति शमयति॒ यत् ।
27) यद॑नुपरि॒क्राम॑ मनुपरि॒क्रामं॒-यँ-द्यद॑नुपरि॒क्राम᳚म् ।
28) अ॒नु॒प॒रि॒क्राम॑-ञ्जुहु॒याज् जु॑हु॒या द॑नुपरि॒क्राम॑ मनुपरि॒क्राम॑-ञ्जुहु॒यात् ।
28) अ॒नु॒प॒रि॒क्राम॒मित्य॑नु - प॒रि॒क्राम᳚म् ।
29) जु॒हु॒या द॑न्तरवचा॒रिण॑ मन्तरवचा॒रिण॑-ञ्जुहु॒याज् जु॑हु॒या द॑न्तरवचा॒रिण᳚म् ।
30) अ॒न्त॒र॒व॒चा॒रिणग्ं॑ रु॒द्रग्ं रु॒द्र म॑न्तरवचा॒रिण॑ मन्तरवचा॒रिणग्ं॑ रु॒द्रम् ।
30) अ॒न्त॒र॒व॒चा॒रिण॒मित्य॑न्तः - अ॒व॒चा॒रिण᳚म् ।
31) रु॒द्र-ङ्कु॑र्या-त्कुर्या-द्रु॒द्रग्ं रु॒द्र-ङ्कु॑र्यात् ।
32) कु॒र्या॒ दथो॒ अथो॑ कुर्या-त्कुर्या॒ दथो᳚ ।
33) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
33) अथो॒ इत्यथो᳚ ।
34) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
35) आ॒हुः॒ कस्या॒-ङ्कस्या॑ माहु राहुः॒ कस्या᳚म् ।
36) कस्यां᳚-वाँ वा॒ कस्या॒-ङ्कस्यां᳚-वाँ ।
37) वा ऽहाह॑ वा॒ वा ऽह॑ ।
38) अह॑ दि॒शि दि॒श्य हाह॑ दि॒शि ।
39) दि॒शि रु॒द्रो रु॒द्रो दि॒शि दि॒शि रु॒द्रः ।
40) रु॒द्रः कस्या॒-ङ्कस्याग्ं॑ रु॒द्रो रु॒द्रः कस्या᳚म् ।
41) कस्यां᳚-वाँ वा॒ कस्या॒-ङ्कस्यां᳚-वाँ ।
42) वेतीति॑ वा॒ वेति॑ ।
43) इत्य॑नुपरि॒क्राम॑ मनुपरि॒क्राम॒ मिती त्य॑नुपरि॒क्राम᳚म् ।
44) अ॒नु॒प॒रि॒क्राम॑ मे॒वै वानु॑ परि॒क्राम॑ मनुपरि॒क्राम॑ मे॒व ।
44) अ॒नु॒प॒रि॒क्राम॒मित्य॑नु - प॒रि॒क्राम᳚म् ।
45) ए॒व हो॑त॒व्यग्ं॑ होत॒व्य॑ मे॒वैव हो॑त॒व्य᳚म् ।
46) हो॒त॒व्य॑ मप॑रिवर्ग॒ मप॑रिवर्गग्ं होत॒व्यग्ं॑ होत॒व्य॑ मप॑रिवर्गम् ।
47) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व ।
47) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् ।
48) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
49) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
50) श॒म॒य॒ त्ये॒ता ए॒ता-श्श॑मयति शमय त्ये॒ताः ।
॥ 12 ॥ (50/58)

1) ए॒ता वै वा ए॒ता ए॒ता वै ।
2) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
3) दे॒वता᳚-स्सुव॒र्ग्या᳚-स्सुव॒र्ग्या॑ दे॒वता॑ दे॒वता᳚-स्सुव॒र्ग्याः᳚ ।
4) सु॒व॒र्ग्या॑ या या-स्सु॑व॒र्ग्या᳚-स्सुव॒र्ग्या॑ याः ।
4) सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ ।
5) या उ॑त्त॒मा उ॑त्त॒मा या या उ॑त्त॒माः ।
6) उ॒त्त॒मा स्ता स्ता उ॑त्त॒मा उ॑त्त॒मा स्ताः ।
6) उ॒त्त॒मा इत्यु॑त् - त॒माः ।
7) ता यज॑मानं॒-यँज॑मान॒-न्ता स्ता यज॑मानम् ।
8) यज॑मानं-वाँचयति वाचयति॒ यज॑मानं॒-यँज॑मानं-वाँचयति ।
9) वा॒च॒य॒ति॒ ताभि॒ स्ताभि॑-र्वाचयति वाचयति॒ ताभिः॑ ।
10) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
13) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
13) सु॒व॒र्गमिति॑ सुवः - गम् ।
14) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
15) ग॒म॒य॒ति॒ यं-यँ-ङ्ग॑मयति गमयति॒ यम् ।
16) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् ।
17) द्वि॒ष्या-त्तस्य॒ तस्य॑ द्वि॒ष्या-द्द्वि॒ष्या-त्तस्य॑ ।
18) तस्य॑ सञ्च॒रे स॑ञ्च॒रे तस्य॒ तस्य॑ सञ्च॒रे ।
19) स॒ञ्च॒रे प॑शू॒ना-म्प॑शू॒नाग्ं स॑ञ्च॒रे स॑ञ्च॒रे प॑शू॒नाम् ।
19) स॒ञ्च॒र इति॑ सं - च॒रे ।
20) प॒शू॒ना-न्नि नि प॑शू॒ना-म्प॑शू॒ना-न्नि ।
21) न्य॑स्ये दस्ये॒-न्नि न्य॑स्येत् ।
22) अ॒स्ये॒-द्यो यो᳚ ऽस्ये दस्ये॒-द्यः ।
23) यः प्र॑थ॒मः प्र॑थ॒मो यो यः प्र॑थ॒मः ।
24) प्र॒थ॒मः प॒शुः प॒शुः प्र॑थ॒मः प्र॑थ॒मः प॒शुः ।
25) प॒शु र॑भि॒तिष्ठ॑ त्यभि॒तिष्ठ॑ति प॒शुः प॒शु र॑भि॒तिष्ठ॑ति ।
26) अ॒भि॒तिष्ठ॑ति॒ स सो॑ ऽभि॒तिष्ठ॑ त्यभि॒तिष्ठ॑ति॒ सः ।
26) अ॒भि॒तिष्ठ॒तीत्य॑भि - तिष्ठ॑ति ।
27) स आर्ति॒ मार्ति॒ग्ं॒ स स आर्ति᳚म् ।
28) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
29) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
30) ऋ॒च्छ॒तीत्यृ॑च्छति ।
॥ 13 ॥ (30/35)
॥ अ. 3 ॥

1) अश्म॒-न्नूर्ज॒ मूर्ज॒ मश्म॒-न्नश्म॒-न्नूर्ज᳚म् ।
2) ऊर्ज॒ मिती त्यूर्ज॒ मूर्ज॒ मिति॑ ।
3) इति॒ परि॒ परी तीति॒ परि॑ ।
4) परि॑ षिञ्चति सिञ्चति॒ परि॒ परि॑ षिञ्चति ।
5) सि॒ञ्च॒ति॒ मा॒र्जय॑ति मा॒र्जय॑ति सिञ्चति सिञ्चति मा॒र्जय॑ति ।
6) मा॒र्जय॑ त्ये॒वैव मा॒र्जय॑ति मा॒र्जय॑ त्ये॒व ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒न॒ मथो॒ अथो॑ एन मेन॒ मथो᳚ ।
9) अथो॑ त॒र्पय॑ति त॒र्पय॒ त्यथो॒ अथो॑ त॒र्पय॑ति ।
9) अथो॒ इत्यथो᳚ ।
10) त॒र्पय॑ त्ये॒वैव त॒र्पय॑ति त॒र्पय॑ त्ये॒व ।
11) ए॒व स स ए॒वैव सः ।
12) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
13) ए॒न॒-न्तृ॒प्त स्तृ॒प्त ए॑न मेन-न्तृ॒प्तः ।
14) तृ॒प्तो ऽक्षु॑द्ध्य॒-न्नक्षु॑द्ध्य-न्तृ॒प्त स्तृ॒प्तो ऽक्षु॑द्ध्यन्न् ।
15) अक्षु॑द्ध्य॒-न्नशो॑च॒-न्नशो॑च॒-न्नक्षु॑द्ध्य॒-न्नक्षु॑द्ध्य॒-न्नशो॑चन्न् ।
16) अशो॑च-न्न॒मुष्मि॑-न्न॒मुष्मि॒-न्नशो॑च॒-न्नशो॑च-न्न॒मुष्मिन्न्॑ ।
17) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
18) लो॒क उपोप॑ लो॒के लो॒क उप॑ ।
19) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
20) ति॒ष्ठ॒ते॒ तृप्य॑ति॒ तृप्य॑ति तिष्ठते तिष्ठते॒ तृप्य॑ति ।
21) तृप्य॑ति प्र॒जया᳚ प्र॒जया॒ तृप्य॑ति॒ तृप्य॑ति प्र॒जया᳚ ।
22) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
22) प्र॒जयेति॑ प्र - जया᳚ ।
23) प॒शुभि॒-र्यो यः प॒शुभिः॑ प॒शुभि॒-र्यः ।
23) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
26) वेद॒ ता-न्तां-वेँद॒ वेद॒ ताम् ।
27) ता-न्नो॑ न॒ स्ता-न्ता-न्नः॑ ।
28) न॒ इष॒ मिष॑-न्नो न॒ इष᳚म् ।
29) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् ।
30) ऊर्ज॑-न्धत्त ध॒त्तोर्ज॒ मूर्ज॑-न्धत्त ।
31) ध॒त्त॒ म॒रु॒तो॒ म॒रु॒तो॒ ध॒त्त॒ ध॒त्त॒ म॒रु॒तः॒ ।
32) म॒रु॒त॒-स्स॒ग्ं॒र॒रा॒णा-स्सग्ं॑ररा॒णा म॑रुतो मरुत-स्सग्ंररा॒णाः ।
33) स॒ग्ं॒र॒रा॒णा इतीति॑ सग्ंररा॒णा-स्सग्ं॑ररा॒णा इति॑ ।
33) स॒ग्ं॒र॒रा॒णा इति॑ सं - र॒रा॒णाः ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
36) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
37) वा ऊ-र्गूर्ग् वै वा ऊर्क् ।
38) ऊर्गन्न॒ मन्न॒ मू-र्गू-र्गन्न᳚म् ।
39) अन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतः॑ ।
40) म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न᳚म् ।
41) अन्न॑ मे॒वैवान्न॒ मन्न॑ मे॒व ।
42) ए॒वावा वै॒वै वाव॑ ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे ऽश्म॒-न्नश्म॑-न्रुन्धे रु॒न्धे ऽश्मन्न्॑ ।
45) अश्मग्ग्॑ स्ते ते॒ अश्म॒-न्नश्मग्ग्॑ स्ते ।
46) ते॒ क्षु-त्क्षु-त्ते॑ ते॒ क्षुत् ।
47) क्षुद॒मु म॒मु-ङ्क्षु-त्क्षुद॒मुम् ।
48) अ॒मु-न्ते॑ ते अ॒मु म॒मु-न्ते᳚ ।
49) ते॒ शुक् छु-क्ते॑ ते॒ शुक् ।
50) शुगृ॑च्छत् वृच्छतु॒ शुक् छुगृ॑च्छतु ।
॥ 14 ॥ (50/54)

1) ऋ॒च्छ॒तु॒ यं-यँ मृ॑च्छ त्वृच्छतु॒ यम् ।
2) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
3) द्वि॒ष्म इतीति॑ द्वि॒ष्मो द्वि॒ष्म इति॑ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ यं-यँ मा॑हाह॒ यम् ।
6) य मे॒वैव यं-यँ मे॒व ।
7) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ ।
8) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
9) त म॑स्यास्य॒ त-न्त म॑स्य ।
10) अ॒स्य॒ क्षु॒धा क्षु॒धा ऽस्या᳚स्य क्षु॒धा ।
11) क्षु॒धा च॑ च क्षु॒धा क्षु॒धा च॑ ।
12) च॒ शु॒चा शु॒चा च॑ च शु॒चा ।
13) शु॒चा च॑ च शु॒चा शु॒चा च॑ ।
14) चा॒र्प॒य॒ त्य॒र्प॒य॒ति॒ च॒ चा॒र्प॒य॒ति॒ ।
15) अ॒र्प॒य॒ति॒ त्रि स्त्रि र॑र्पय त्यर्पयति॒ त्रिः ।
16) त्रिः प॑रिषि॒ञ्च-न्प॑रिषि॒ञ्च-न्त्रि स्त्रिः प॑रिषि॒ञ्चन्न् ।
17) प॒रि॒षि॒ञ्च-न्परि॒ परि॑ परिषि॒ञ्च-न्प॑रिषि॒ञ्च-न्परि॑ ।
17) प॒रि॒षि॒ञ्चन्निति॑ परि - सि॒ञ्चन्न् ।
18) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति ।
19) ए॒ति॒ त्रि॒वृ-त्त्रि॒वृ दे᳚त्येति त्रि॒वृत् ।
20) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै ।
20) त्रि॒वृदिति॑ त्रि - वृत् ।
21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
22) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
23) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
24) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः ।
25) अ॒ग्नि स्तस्य॒ तस्या॒ ग्नि र॒ग्नि स्तस्य॑ ।
26) तस्य॒ शुच॒ग्ं॒ शुच॒-न्तस्य॒ तस्य॒ शुच᳚म् ।
27) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
28) श॒म॒य॒ति॒ त्रि स्त्रि-श्श॑मयति शमयति॒ त्रिः ।
29) त्रिः पुनः॒ पुन॒ स्त्रि स्त्रिः पुनः॑ ।
30) पुनः॒ परि॒ परि॒ पुनः॒ पुनः॒ परि॑ ।
31) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति ।
32) ए॒ति॒ ष-ट्थ्षडे᳚ त्येति॒ षट् ।
33) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् ।
34) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
35) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् ।
36) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
37) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
38) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ ।
39) ऋ॒तुभि॑ रे॒वैव र्​तुभिर्॑. ऋ॒तुभि॑ रे॒व ।
39) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
40) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
41) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् ।
42) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
43) श॒म॒य॒ त्य॒पा म॒पाग्ं श॑मयति शमय त्य॒पाम् ।
44) अ॒पां-वैँ वा अ॒पा म॒पां-वैँ ।
45) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
46) ए॒त-त्पुष्प॒-म्पुष्प॑ मे॒त दे॒त-त्पुष्प᳚म् ।
47) पुष्पं॒-यँ-द्य-त्पुष्प॒-म्पुष्पं॒-यँत् ।
48) य-द्वे॑त॒सो वे॑त॒सो य-द्य-द्वे॑त॒सः ।
49) वे॒त॒सो॑ ऽपा म॒पां-वेँ॑त॒सो वे॑त॒सो॑ ऽपाम् ।
50) अ॒पाग्ं शर॒-श्शरो॒ ऽपा म॒पाग्ं शरः॑ ।
॥ 15 ॥ (50/53)

1) शरो ऽव॑का॒ अव॑का॒-श्शर॒-श्शरो ऽव॑काः ।
2) अव॑का वेतसशा॒खया॑ वेतसशा॒खया ऽव॑का॒ अव॑का वेतसशा॒खया᳚ ।
3) वे॒त॒स॒शा॒खया॑ च च वेतसशा॒खया॑ वेतसशा॒खया॑ च ।
3) वे॒त॒स॒शा॒खयेति॑ वेतस - शा॒खया᳚ ।
4) चाव॑काभि॒ रव॑काभिश्च॒ चाव॑काभिः ।
5) अव॑काभिश्च॒ चाव॑काभि॒ रव॑काभिश्च ।
6) च॒ वि वि च॑ च॒ वि ।
7) वि क॑र्​षति कर्​षति॒ वि वि क॑र्​षति ।
8) क॒र्॒ष॒ त्याप॒ आपः॑ कर्​षति कर्​ष॒ त्यापः॑ ।
9) आपो॒ वै वा आप॒ आपो॒ वै ।
10) वै शा॒न्ता-श्शा॒न्ता वै वै शा॒न्ताः ।
11) शा॒न्ता-श्शा॒न्ताभि॑-श्शा॒न्ताभि॑-श्शा॒न्ता-श्शा॒न्ता-श्शा॒न्ताभिः॑ ।
12) शा॒न्ताभि॑ रे॒वैव शा॒न्ताभि॑-श्शा॒न्ताभि॑ रे॒व ।
13) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
14) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् ।
15) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
16) श॒म॒य॒ति॒ यो य-श्श॑मयति शमयति॒ यः ।
17) यो वै वै यो यो वै ।
18) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् ।
19) अ॒ग्नि-ञ्चि॒त-ञ्चि॒त म॒ग्नि म॒ग्नि-ञ्चि॒तम् ।
20) चि॒त-म्प्र॑थ॒मः प्र॑थ॒म श्चि॒त-ञ्चि॒त-म्प्र॑थ॒मः ।
21) प्र॒थ॒मः प॒शुः प॒शुः प्र॑थ॒मः प्र॑थ॒मः प॒शुः ।
22) प॒शु र॑धि॒क्राम॑ त्यधि॒क्राम॑ति प॒शुः प॒शु र॑धि॒क्राम॑ति ।
23) अ॒धि॒क्राम॑ती श्व॒र ई᳚श्व॒रो॑ ऽधि॒क्राम॑ त्यधि॒क्राम॑ती श्व॒रः ।
23) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति ।
24) ई॒श्व॒रो वै वा ई᳚श्व॒र ई᳚श्व॒रो वै ।
25) वै त-न्तं-वैँ वै तम् ।
26) तग्ं शु॒चा शु॒चा त-न्तग्ं शु॒चा ।
27) शु॒चा प्र॒दहः॑ प्र॒दह॑-श्शु॒चा शु॒चा प्र॒दहः॑ ।
28) प्र॒दहो॑ म॒ण्डूके॑न म॒ण्डूके॑न प्र॒दहः॑ प्र॒दहो॑ म॒ण्डूके॑न ।
28) प्र॒दह॒ इति॑ प्र - दहः॑ ।
29) म॒ण्डूके॑न॒ वि वि म॒ण्डूके॑न म॒ण्डूके॑न॒ वि ।
30) वि क॑र्​षति कर्​षति॒ वि वि क॑र्​षति ।
31) क॒र्॒ष॒ त्ये॒ष ए॒ष क॑र्​षति कर्​ष त्ये॒षः ।
32) ए॒ष वै वा ए॒ष ए॒ष वै ।
33) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
34) प॒शू॒ना म॑नुपजीवनी॒यो॑ ऽनुपजीवनी॒यः प॑शू॒ना-म्प॑शू॒ना म॑नुपजीवनी॒यः ।
35) अ॒नु॒प॒जी॒व॒नी॒यो न नानु॑पजीवनी॒यो॑ ऽनुपजीवनी॒यो न ।
35) अ॒नु॒प॒जी॒व॒नी॒य इत्य॑नुप - जी॒व॒नी॒यः ।
36) न वै वै न न वै ।
37) वा ए॒ष ए॒ष वै वा ए॒षः ।
38) ए॒ष ग्रा॒म्येषु॑ ग्रा॒म्ये ष्वे॒ष ए॒ष ग्रा॒म्येषु॑ ।
39) ग्रा॒म्येषु॑ प॒शुषु॑ प॒शुषु॑ ग्रा॒म्येषु॑ ग्रा॒म्येषु॑ प॒शुषु॑ ।
40) प॒शुषु॑ हि॒तो हि॒तः प॒शुषु॑ प॒शुषु॑ हि॒तः ।
41) हि॒तो न न हि॒तो हि॒तो न ।
42) नार॒ण्ये ष्वा॑र॒ण्येषु॒ न नार॒ण्येषु॑ ।
43) आ॒र॒ण्येषु॒ त-न्त मा॑र॒ण्ये ष्वा॑र॒ण्येषु॒ तम् ।
44) त मे॒वैव त-न्त मे॒व ।
45) ए॒व शु॒चा शु॒चै वैव शु॒चा ।
46) शु॒चा ऽर्प॑य त्यर्पयति शु॒चा शु॒चा ऽर्प॑यति ।
47) अ॒र्प॒य॒ त्य॒ष्टा॒भि र॑ष्टा॒भि र॑र्पय त्यर्पय त्यष्टा॒भिः ।
48) अ॒ष्टा॒भि-र्वि व्य॑ष्टा॒भि र॑ष्टा॒भि-र्वि ।
49) वि क॑र्​षति कर्​षति॒ वि वि क॑र्​षति ।
50) क॒र्॒ष॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा कर्​षति कर्​ष त्य॒ष्टाक्ष॑रा ।
॥ 16 ॥ (50/54)

1) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री ।
1) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ ।
2) गा॒य॒त्री गा॑य॒त्रो गा॑य॒त्रो गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रः ।
3) गा॒य॒त्रो᳚ ऽग्नि र॒ग्नि-र्गा॑य॒त्रो गा॑य॒त्रो᳚ ऽग्निः ।
4) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
5) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
6) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः ।
7) अ॒ग्नि स्तस्य॒ तस्या॒ ग्नि र॒ग्नि स्तस्य॑ ।
8) तस्य॒ शुच॒ग्ं॒ शुच॒-न्तस्य॒ तस्य॒ शुच᳚म् ।
9) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
10) श॒म॒य॒ति॒ पा॒व॒कव॑तीभिः पाव॒कव॑तीभि-श्शमयति शमयति पाव॒कव॑तीभिः ।
11) पा॒व॒कव॑तीभि॒ रन्न॒ मन्न॑-म्पाव॒कव॑तीभिः पाव॒कव॑तीभि॒ रन्न᳚म् ।
11) पा॒व॒कव॑तीभि॒रिति॑ पाव॒क - व॒ती॒भिः॒ ।
12) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
13) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः ।
14) पा॒व॒को ऽन्ने॒ना न्ने॑न पाव॒कः पा॑व॒को ऽन्ने॑न ।
15) अन्ने॑ नै॒वैवा न्ने॒ना न्ने॑नै॒व ।
16) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
17) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् ।
18) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति ।
19) श॒म॒य॒ति॒ मृ॒त्यु-र्मृ॒त्यु-श्श॑मयति शमयति मृ॒त्युः ।
20) मृ॒त्यु-र्वै वै मृ॒त्यु-र्मृ॒त्यु-र्वै ।
21) वा ए॒ष ए॒ष वै वा ए॒षः ।
22) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
23) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
24) अ॒ग्नि-र्ब्रह्म॑णो॒ ब्रह्म॑णो॒ ऽग्नि र॒ग्नि-र्ब्रह्म॑णः ।
25) ब्रह्म॑ण ए॒त दे॒त-द्ब्रह्म॑णो॒ ब्रह्म॑ण ए॒तत् ।
26) ए॒त-द्रू॒पग्ं रू॒प मे॒त दे॒त-द्रू॒पम् ।
27) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् ।
28) य-त्कृ॑ष्णाजि॒न-ङ्कृ॑ष्णाजि॒नं-यँ-द्य-त्कृ॑ष्णाजि॒नम् ।
29) कृ॒ष्णा॒जि॒न-ङ्कार्​ष्णी॒ कार्​ष्णी॑ कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-ङ्कार्​ष्णी᳚ ।
29) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् ।
30) कार्​ष्णी॑ उपा॒नहा॑ वुपा॒नहौ॒ कार्​ष्णी॒ कार्​ष्णी॑ उपा॒नहौ᳚ ।
30) कार्​ष्णी॒ इति॒ कार्​ष्णी᳚ ।
31) उ॒पा॒नहा॒ वुपोपो॑ पा॒नहा॑ वुपा॒नहा॒ वुप॑ ।
32) उप॑ मुञ्चते मुञ्चत॒ उपोप॑ मुञ्चते ।
33) मु॒ञ्च॒ते॒ ब्रह्म॑णा॒ ब्रह्म॑णा मुञ्चते मुञ्चते॒ ब्रह्म॑णा ।
34) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
35) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः ।
36) मृ॒त्यो र॒न्त र॒न्त-र्मृ॒त्यो-र्मृ॒त्यो र॒न्तः ।
37) अ॒न्त-र्ध॑त्ते धत्ते॒ ऽन्त र॒न्त-र्ध॑त्ते ।
38) ध॒त्ते॒ ऽन्त र॒न्त-र्ध॑त्ते धत्ते॒ ऽन्तः ।
39) अ॒न्त-र्मृ॒त्यो-र्मृ॒त्यो र॒न्त र॒न्त-र्मृ॒त्योः ।
40) मृ॒त्यो-र्ध॑त्ते धत्ते मृ॒त्यो-र्मृ॒त्यो-र्ध॑त्ते ।
41) ध॒त्ते॒ ऽन्त र॒न्त-र्ध॑त्ते धत्ते॒ ऽन्तः ।
42) अ॒न्त र॒न्नाद्या॑ द॒न्नाद्या॑ द॒न्त र॒न्त र॒न्नाद्या᳚त् ।
43) अ॒न्नाद्या॒ दिती त्य॒न्नाद्या॑ द॒न्नाद्या॒ दिति॑ ।
43) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् ।
44) इत्या॑हु राहु॒ रिती त्या॑हुः ।
45) आ॒हु॒ र॒न्या म॒न्या मा॑हु राहु र॒न्याम् ।
46) अ॒न्या मु॑पमु॒ञ्चत॑ उपमु॒ञ्चते॒ ऽन्या म॒न्या मु॑पमु॒ञ्चते᳚ ।
47) उ॒प॒मु॒ञ्चते॒ ऽन्या म॒न्या मु॑पमु॒ञ्चत॑ उपमु॒ञ्चते॒ ऽन्याम् ।
47) उ॒प॒मु॒ञ्चत॒ इत्यु॑प - मु॒ञ्चते᳚ ।
48) अ॒न्या-न्न नान्या म॒न्या-न्न ।
49) नान्त र॒न्त-र्न नान्तः ।
50) अ॒न्त रे॒वै वान्त र॒न्त रे॒व ।
॥ 17 ॥ (50/56)

1) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः ।
2) मृ॒त्यो-र्ध॑त्ते धत्ते मृ॒त्यो-र्मृ॒त्यो-र्ध॑त्ते ।
3) ध॒त्ते ऽवाव॑ धत्ते ध॒त्ते ऽव॑ ।
4) अवा॒न्नाद्य॑ म॒न्नाद्य॒ मवावा॒ न्नाद्य᳚म् ।
5) अ॒न्नाद्यग्ं॑ रुन्धे रुन्धे॒ ऽन्नाद्य॑ म॒न्नाद्यग्ं॑ रुन्धे ।
5) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
6) रु॒न्धे॒ नमो॒ नमो॑ रुन्धे रुन्धे॒ नमः॑ ।
7) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
8) ते॒ हर॑से॒ हर॑से ते ते॒ हर॑से ।
9) हर॑से शो॒चिषे॑ शो॒चिषे॒ हर॑से॒ हर॑से शो॒चिषे᳚ ।
10) शो॒चिष॒ इतीति॑ शो॒चिषे॑ शो॒चिष॒ इति॑ ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒ह॒ न॒म॒स्कृत्य॑ नम॒स्कृ त्या॑हाह नम॒स्कृत्य॑ ।
13) न॒म॒स्कृत्य॒ हि हि न॑म॒स्कृत्य॑ नम॒स्कृत्य॒ हि ।
13) न॒म॒स्कृत्येति॑ नमः - कृत्य॑ ।
14) हि वसी॑याग्ंसं॒-वँसी॑याग्ंस॒ग्ं॒ हि हि वसी॑याग्ंसम् ।
15) वसी॑याग्ंस मुप॒चर॑न्त्यु प॒चर॑न्ति॒ वसी॑याग्ंसं॒-वँसी॑याग्ंस मुप॒चर॑न्ति ।
16) उ॒प॒चर॑-न्त्य॒न्य म॒न्य मु॑प॒चर॑-न्त्युप॒चर॑-न्त्य॒न्यम् ।
16) उ॒प॒चर॒न्तीत्यु॑प - चर॑न्ति ।
17) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ ।
18) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् ।
19) अ॒स्म-त्त॑पन्तु तप-न्त्व॒स्म द॒स्म-त्त॑पन्तु ।
20) त॒प॒न्तु॒ हे॒तयो॑ हे॒तय॑ स्तपन्तु तपन्तु हे॒तयः॑ ।
21) हे॒तय॒ इतीति॑ हे॒तयो॑ हे॒तय॒ इति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ यं-यँ मा॑हाह॒ यम् ।
24) य मे॒वैव यं-यँ मे॒व ।
25) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ ।
26) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
27) त म॑स्यास्य॒ त-न्त म॑स्य ।
28) अ॒स्य॒ शु॒चा शु॒चा ऽस्या᳚स्य शु॒चा ।
29) शु॒चा ऽर्प॑य त्यर्पयति शु॒चा शु॒चा ऽर्प॑यति ।
30) अ॒र्प॒य॒ति॒ पा॒व॒कः पा॑व॒को᳚ ऽर्पय त्यर्पयति पाव॒कः ।
31) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् ।
32) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः ।
32) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
33) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
34) भ॒वे तीति॑ भव भ॒वेति॑ ।
35) इत्या॑हा॒हे तीत्या॑ह ।
36) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
37) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
38) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः ।
39) पा॒व॒को ऽन्न॒ मन्न॑-म्पाव॒कः पा॑व॒को ऽन्न᳚म् ।
40) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
41) ए॒वावा वै॒वै वाव॑ ।
42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
43) रु॒न्धे॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ रुन्धे रुन्धे॒ द्वाभ्या᳚म् ।
44) द्वाभ्या॒ मध्यधि॒ द्वाभ्या॒-न्द्वाभ्या॒ मधि॑ ।
45) अधि॑ क्रामति क्राम॒ त्यध्यधि॑ क्रामति ।
46) क्रा॒म॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै क्रामति क्रामति॒ प्रति॑ष्ठित्यै ।
47) प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या मप॒स्य॑वतीभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्याम् ।
47) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
48) अ॒प॒स्य॑वतीभ्या॒ग्ं॒ शान्त्यै॒ शान्त्या॑ अप॒स्य॑वतीभ्या मप॒स्य॑वतीभ्या॒ग्ं॒ शान्त्यै᳚ ।
48) अ॒प॒स्य॑वतीभ्या॒मित्य॑प॒स्य॑ - व॒ती॒भ्या॒म् ।
49) शान्त्या॒ इति॒ शान्त्यै᳚ ।
॥ 18 ॥ (49/55)
॥ अ. 4 ॥

1) नृ॒षदे॒ व-ड्वण् णृ॒षदे॑ नृ॒षदे॒ वट् ।
1) नृ॒षद॒ इति॑ नृ - सदे᳚ ।
2) वडितीति॒ व-ड्वडिति॑ ।
3) इति॒ व्याघा॑रयति॒ व्याघा॑रय॒ती तीति॒ व्याघा॑रयति ।
4) व्याघा॑रयति प॒ङ्क्त्या प॒ङ्क्त्या व्याघा॑रयति॒ व्याघा॑रयति प॒ङ्क्त्या ।
4) व्याघा॑रय॒तीति॑ वि - आघा॑रयति ।
5) प॒ङ्क्त्या ऽऽहु॒त्या ऽऽहु॑त्या प॒ङ्क्त्या प॒ङ्क्त्या ऽऽहु॑त्या ।
6) आहु॑त्या यज्ञमु॒खं-यँ॑ज्ञमु॒ख माहु॒त्या ऽऽहु॑त्या यज्ञमु॒खम् ।
6) आहु॒त्येत्या - हु॒त्या॒ ।
7) य॒ज्ञ॒मु॒ख मा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मा ।
7) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् ।
8) आ र॑भते रभत॒ आ र॑भते ।
9) र॒भ॒ते॒ ऽक्ष्ण॒या ऽक्ष्ण॒या र॑भते रभते ऽक्ष्ण॒या ।
10) अ॒क्ष्ण॒या व्याघा॑रयति॒ व्याघा॑रय त्यक्ष्ण॒या ऽक्ष्ण॒या व्याघा॑रयति ।
11) व्याघा॑रयति॒ तस्मा॒-त्तस्मा॒-द्व्याघा॑रयति॒ व्याघा॑रयति॒ तस्मा᳚त् ।
11) व्याघा॑रय॒तीति॑ वि - आघा॑रयति ।
12) तस्मा॑ दक्ष्ण॒या ऽक्ष्ण॒या तस्मा॒-त्तस्मा॑ दक्ष्ण॒या ।
13) अ॒क्ष्ण॒या प॒शवः॑ प॒शवो᳚ ऽक्ष्ण॒या ऽक्ष्ण॒या प॒शवः॑ ।
14) प॒शवो ऽङ्गा॒ न्यङ्गा॑नि प॒शवः॑ प॒शवो ऽङ्गा॑नि ।
15) अङ्गा॑नि॒ प्र प्राङ्गा॒ न्यङ्गा॑नि॒ प्र ।
16) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति ।
17) ह॒र॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै हरन्ति हरन्ति॒ प्रति॑ष्ठित्यै ।
18) प्रति॑ष्ठित्यै॒ य-द्य-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यत् ।
18) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
19) य-द्व॑षट्कु॒र्या-द्व॑षट्कु॒र्या-द्य-द्य-द्व॑षट्कु॒र्यात् ।
20) व॒ष॒ट्कु॒र्या-द्या॒तया॑मा या॒तया॑मा वषट्कु॒र्या-द्व॑षट्कु॒र्या-द्या॒तया॑मा ।
20) व॒ष॒ट्कु॒र्यादिति॑ वषट् - कु॒र्यात् ।
21) या॒तया॑मा ऽस्यास्य या॒तया॑मा या॒तया॑मा ऽस्य ।
21) या॒तया॒मेति॑ या॒त - या॒मा॒ ।
22) अ॒स्य॒ व॒ष॒ट्का॒रो व॑षट्का॒रो᳚ ऽस्यास्य वषट्का॒रः ।
23) व॒ष॒ट्का॒र-स्स्या᳚-थ्स्या-द्वषट्का॒रो व॑षट्का॒र-स्स्या᳚त् ।
23) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
24) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् ।
25) य-न्न न य-द्य-न्न ।
26) न व॑षट्कु॒र्या-द्व॑षट्कु॒र्या-न्न न व॑षट्कु॒र्यात् ।
27) व॒ष॒ट्कु॒र्या-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि वषट्कु॒र्या-द्व॑षट्कु॒र्या-द्रक्षाग्ं॑सि ।
27) व॒ष॒ट्कु॒र्यादिति॑ वषट् - कु॒र्यात् ।
28) रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञम् ।
29) य॒ज्ञग्ं ह॑न्युर्-हन्यु-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॑न्युः ।
30) ह॒न्यु॒-र्व-ड्वड्ढ॑न्युर्-हन्यु॒-र्वट् ।
31) वडितीति॒ व-ड्वडिति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ प॒रोक्ष॑-म्प॒रोक्ष॑ माहाह प॒रोक्ष᳚म् ।
34) प॒रोक्ष॑ मे॒वैव प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒व ।
34) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् ।
35) ए॒व वष॒-ड्वष॑डे॒ वैव वष॑ट् ।
36) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
37) क॒रो॒ति॒ न न क॑रोति करोति॒ न ।
38) नास्या᳚स्य॒ न नास्य॑ ।
39) अ॒स्य॒ या॒तया॑मा या॒तया॑मा ऽस्यास्य या॒तया॑मा ।
40) या॒तया॑मा वषट्का॒रो व॑षट्का॒रो या॒तया॑मा या॒तया॑मा वषट्का॒रः ।
40) या॒तया॒मेति॑ या॒त - या॒मा॒ ।
41) व॒ष॒ट्का॒रो भव॑ति॒ भव॑ति वषट्का॒रो व॑षट्का॒रो भव॑ति ।
41) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
42) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न ।
43) न य॒ज्ञं-यँ॒ज्ञ-न्न न य॒ज्ञम् ।
44) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि ।
45) रक्षाग्ं॑सि घ्नन्ति घ्नन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि घ्नन्ति ।
46) घ्न॒न्ति॒ हु॒तादो॑ हु॒तादो᳚ घ्नन्ति घ्नन्ति हु॒तादः॑ ।
47) हु॒तादो॒ वै वै हु॒तादो॑ हु॒तादो॒ वै ।
47) हु॒ताद॒ इति॑ हुत - अदः॑ ।
48) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये ।
49) अ॒न्ये दे॒वा दे॒वा अ॒न्ये᳚ ऽन्ये दे॒वाः ।
50) दे॒वा अ॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा दे॒वा अ॑हु॒तादः॑ ।
॥ 19 ॥ (50/64)

1) अ॒हु॒तादो॒ ऽन्ये᳚(1॒) ऽन्ये॑ ऽहु॒तादो॑ ऽहु॒तादो॒ ऽन्ये ।
1) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ ।
2) अ॒न्ये ताग्​ स्ता न॒न्ये᳚ ऽन्ये तान् ।
3) ता न॑ग्नि॒चि द॑ग्नि॒चि-त्ताग्​ स्ता न॑ग्नि॒चित् ।
4) अ॒ग्नि॒चि दे॒वै वाग्नि॒चि द॑ग्नि॒चि दे॒व ।
4) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
5) ए॒वोभया॑ नु॒भया॑ ने॒वैवोभयान्॑ ।
6) उ॒भया᳚-न्प्रीणाति प्रीणा त्यु॒भया॑ नु॒भया᳚-न्प्रीणाति ।
7) प्री॒णा॒ति॒ ये ये प्री॑णाति प्रीणाति॒ ये ।
8) ये दे॒वा दे॒वा ये ये दे॒वाः ।
9) दे॒वा दे॒वाना᳚-न्दे॒वाना᳚-न्दे॒वा दे॒वा दे॒वाना᳚म् ।
10) दे॒वाना॒ मितीति॑ दे॒वाना᳚-न्दे॒वाना॒ मिति॑ ।
11) इति॑ द॒द्ध्ना द॒द्ध्ने तीति॑ द॒द्ध्ना ।
12) द॒द्ध्ना म॑धुमि॒श्रेण॑ मधुमि॒श्रेण॑ द॒द्ध्ना द॒द्ध्ना म॑धुमि॒श्रेण॑ ।
13) म॒धु॒मि॒श्रेणावाव॑ मधुमि॒श्रेण॑ मधुमि॒श्रेणाव॑ ।
13) म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ ।
14) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚क्षति ।
15) उ॒क्ष॒ति॒ हु॒तादो॑ हु॒ताद॑ उक्ष त्युक्षति हु॒तादः॑ ।
16) हु॒ताद॑श्च च हु॒तादो॑ हु॒ताद॑श्च ।
16) हु॒ताद॒ इति॑ हुत - अदः॑ ।
17) चै॒वैव च॑ चै॒व ।
18) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
19) दे॒वा न॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा-न्दे॒वा न॑हु॒तादः॑ ।
20) अ॒हु॒ताद॑श्च चाहु॒तादो॑ ऽहु॒ताद॑श्च ।
20) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ ।
21) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः ।
22) यज॑मानः प्रीणाति प्रीणाति॒ यज॑मानो॒ यज॑मानः प्रीणाति ।
23) प्री॒णा॒ति॒ ते ते प्री॑णाति प्रीणाति॒ ते ।
24) ते यज॑मानं॒-यँज॑मान॒-न्ते ते यज॑मानम् ।
25) यज॑मान-म्प्रीणन्ति प्रीणन्ति॒ यज॑मानं॒-यँज॑मान-म्प्रीणन्ति ।
26) प्री॒ण॒न्ति॒ द॒द्ध्ना द॒द्ध्ना प्री॑णन्ति प्रीणन्ति द॒द्ध्ना ।
27) द॒द्ध्नै वैव द॒द्ध्ना द॒द्ध्नैव ।
28) ए॒व हु॒तादो॑ हु॒ताद॑ ए॒वैव हु॒तादः॑ ।
29) हु॒तादः॑ प्री॒णाति॑ प्री॒णाति॑ हु॒तादो॑ हु॒तादः॑ प्री॒णाति॑ ।
29) हु॒ताद॒ इति॑ हुत - अदः॑ ।
30) प्री॒णाति॒ मधु॑षा॒ मधु॑षा प्री॒णाति॑ प्री॒णाति॒ मधु॑षा ।
31) मधु॑षा ऽहु॒तादो॑ ऽहु॒तादो॒ मधु॑षा॒ मधु॑षा ऽहु॒तादः॑ ।
32) अ॒हु॒तादो᳚ ग्रा॒म्य-ङ्ग्रा॒म्य म॑हु॒तादो॑ ऽहु॒तादो᳚ ग्रा॒म्यम् ।
32) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ ।
33) ग्रा॒म्यं-वैँ वै ग्रा॒म्य-ङ्ग्रा॒म्यं-वैँ ।
34) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
35) ए॒त दन्न॒ मन्न॑ मे॒त दे॒त दन्न᳚म् ।
36) अन्नं॒-यँ-द्यदन्न॒ मन्नं॒-यँत् ।
37) य-द्दधि॒ दधि॒ य-द्य-द्दधि॑ ।
38) दध्या॑र॒ण्य मा॑र॒ण्य-न्दधि॒ दध्या॑र॒ण्यम् ।
39) आ॒र॒ण्य-म्मधु॒ मध्वा॑र॒ण्य मा॑र॒ण्य-म्मधु॑ ।
40) मधु॒ य-द्य-न्मधु॒ मधु॒ यत् ।
41) य-द्द॒द्ध्ना द॒द्ध्ना य-द्य-द्द॒द्ध्ना ।
42) द॒द्ध्ना म॑धुमि॒श्रेण॑ मधुमि॒श्रेण॑ द॒द्ध्ना द॒द्ध्ना म॑धुमि॒श्रेण॑ ।
43) म॒धु॒मि॒श्रेणा॒ वोक्ष॑ त्य॒वोक्ष॑ति मधुमि॒श्रेण॑ मधुमि॒श्रेणा॒ वोक्ष॑ति ।
43) म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ ।
44) अ॒वोक्ष॑ त्यु॒भय॑ स्यो॒भय॑स्या॒ वोक्ष॑ त्य॒वोक्ष॑ त्यु॒भय॑स्य ।
44) अ॒वोक्ष॒तीत्य॑व - उक्ष॑ति ।
45) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑ स्यो॒भय॒स्या व॑रुद्ध्यै ।
46) अव॑रुद्ध्यै ग्रुमु॒ष्टिना᳚ ग्रुमु॒ष्टिना ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै ग्रुमु॒ष्टिना᳚ ।
46) अव॑रुद्ध्या॒ इत्यव॑ - रु॒ध्यै॒ ।
47) ग्रु॒मु॒ष्टिना ऽवाव॑ ग्रुमु॒ष्टिना᳚ ग्रुमु॒ष्टिना ऽव॑ ।
48) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚ क्षति ।
49) उ॒क्ष॒ति॒ प्रा॒जा॒प॒त्यः प्रा॑जाप॒त्य उ॑क्ष त्युक्षति प्राजाप॒त्यः ।
50) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै ।
50) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
॥ 20 ॥ (50/61)

1) वै ग्रु॑मु॒ष्टि-र्ग्रु॑मु॒ष्टि-र्वै वै ग्रु॑मु॒ष्टिः ।
2) ग्रु॒मु॒ष्टि-स्स॑योनि॒त्वाय॑ सयोनि॒त्वाय॑ ग्रुमु॒ष्टि-र्ग्रु॑मु॒ष्टि-स्स॑योनि॒त्वाय॑ ।
3) स॒यो॒नि॒त्वाय॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॒ द्वाभ्या᳚म् ।
3) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ ।
4) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै ।
5) प्रति॑ष्ठित्या अनुपरि॒चार॑ मनुपरि॒चार॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अनुपरि॒चार᳚म् ।
5) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
6) अ॒नु॒प॒रि॒चार॒ मवावा॑ नुपरि॒चार॑ मनुपरि॒चार॒ मव॑ ।
6) अ॒नु॒प॒रि॒चार॒मित्य॑नु - प॒रि॒चार᳚म् ।
7) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚ क्षति ।
8) उ॒क्ष॒त्य प॑रिवर्ग॒ मप॑रिवर्ग मुक्ष त्युक्ष॒ त्यप॑रिवर्गम् ।
9) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व ।
9) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् ।
10) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
11) ए॒ना॒-न्प्री॒णा॒ति॒ प्री॒णा॒ त्ये॒ना॒ ने॒ना॒-न्प्री॒णा॒ति॒ ।
12) प्री॒णा॒ति॒ वि वि प्री॑णाति प्रीणाति॒ वि ।
13) वि वै वै वि वि वै ।
14) वा ए॒ष ए॒ष वै वा ए॒षः ।
15) ए॒ष प्रा॒णैः प्रा॒णै रे॒ष ए॒ष प्रा॒णैः ।
16) प्रा॒णैः प्र॒जया᳚ प्र॒जया᳚ प्रा॒णैः प्रा॒णैः प्र॒जया᳚ ।
16) प्रा॒णैरिति॑ प्र - अ॒नैः ।
17) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
17) प्र॒जयेति॑ प्र - जया᳚ ।
18) प॒शुभिर्॑. ऋद्ध्यत ऋद्ध्यते प॒शुभिः॑ प॒शुभिर्॑. ऋद्ध्यते ।
18) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
19) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः ।
20) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
21) अ॒ग्नि-ञ्चि॒न्वग्ग्​ श्चि॒न्व-न्न॒ग्नि म॒ग्नि-ञ्चि॒न्वन्न् ।
22) चि॒न्व-न्न॑धि॒क्राम॑त्य धि॒क्राम॑ति चि॒न्वग्ग्​ श्चि॒न्व-न्न॑धि॒क्राम॑ति ।
23) अ॒धि॒क्राम॑ति प्राण॒दाः प्रा॑ण॒दा अ॑धि॒क्राम॑ त्यधि॒क्राम॑ति प्राण॒दाः ।
23) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति ।
24) प्रा॒ण॒दा अ॑पान॒दा अ॑पान॒दाः प्रा॑ण॒दाः प्रा॑ण॒दा अ॑पान॒दाः ।
24) प्रा॒ण॒दा इति॑ प्राण - दाः ।
25) अ॒पा॒न॒दा इती त्य॑पान॒दा अ॑पान॒दा इति॑ ।
25) अ॒पा॒न॒दा इत्य॑पान - दाः ।
26) इत्या॑हा॒हे तीत्या॑ह ।
27) आ॒ह॒ प्रा॒णा-न्प्रा॒णा ना॑हाह प्रा॒णान् ।
28) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
28) प्रा॒णानिति॑ प्र - अ॒नान् ।
29) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
30) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
31) ध॒त्ते॒ व॒र्चो॒दा व॑र्चो॒दा ध॑त्ते धत्ते वर्चो॒दाः ।
32) व॒र्चो॒दा व॑रिवो॒दा व॑रिवो॒दा व॑र्चो॒दा व॑र्चो॒दा व॑रिवो॒दाः ।
32) व॒र्चो॒दा इति॑ वर्चः - दाः ।
33) व॒रि॒वो॒दा इतीति॑ वरिवो॒दा व॑रिवो॒दा इति॑ ।
33) व॒रि॒वो॒दा इति॑ वरिवः - दाः ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा ।
36) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
36) प्र॒जेति॑ प्र - जा ।
37) वै वर्चो॒ वर्चो॒ वै वै वर्चः॑ ।
38) वर्चः॑ प॒शवः॑ प॒शवो॒ वर्चो॒ वर्चः॑ प॒शवः॑ ।
39) प॒शवो॒ वरि॑वो॒ वरि॑वः प॒शवः॑ प॒शवो॒ वरि॑वः ।
40) वरि॑वः प्र॒जा-म्प्र॒जां-वँरि॑वो॒ वरि॑वः प्र॒जाम् ।
41) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व ।
41) प्र॒जामिति॑ प्र - जाम् ।
42) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
43) प॒शू ना॒त्म-न्ना॒त्म-न्प॒शू-न्प॒शू ना॒त्मन्न् ।
44) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
45) ध॒त्त॒ इन्द्र॒ इन्द्रो॑ धत्ते धत्त॒ इन्द्रः॑ ।
46) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
47) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
48) अ॒ह॒-न्त-न्त म॑ह-न्नह॒-न्तम् ।
49) तं-वृँ॒त्रो वृ॒त्र स्त-न्तं-वृँ॒त्रः ।
50) वृ॒त्रो ह॒तो ह॒तो वृ॒त्रो वृ॒त्रो ह॒तः ।
॥ 21 ॥ (50/65)

1) ह॒त ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑र्-ह॒तो ह॒त ष्षो॑ड॒शभिः॑ ।
2) षो॒ड॒शभि॑-र्भो॒गै-र्भो॒गै ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑-र्भो॒गैः ।
2) षो॒ड॒शभि॒रिति॑ षोड॒श - भिः॒ ।
3) भो॒गै र॑सिना दसिना-द्भो॒गै-र्भो॒गै र॑सिनात् ।
4) अ॒सि॒ना॒-थ्स सो॑ ऽसिना दसिना॒-थ्सः ।
5) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
6) ए॒ता म॒ग्नये॒ ऽग्नय॑ ए॒ता मे॒ता म॒ग्नये᳚ ।
7) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते ।
8) अनी॑कवत॒ आहु॑ति॒ माहु॑ति॒ मनी॑कव॒ते ऽनी॑कवत॒ आहु॑तिम् ।
8) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ ।
9) आहु॑ति मपश्य दपश्य॒ दाहु॑ति॒ माहु॑ति मपश्यत् ।
9) आहु॑ति॒मित्या - हु॒ति॒म् ।
10) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् ।
11) ता म॑जुहो दजुहो॒-त्ता-न्ता म॑जुहोत् ।
12) अ॒जु॒हो॒-त्तस्य॒ तस्या॑ जुहो दजुहो॒-त्तस्य॑ ।
13) तस्या॒ग्नि र॒ग्नि स्तस्य॒ तस्या॒ग्निः ।
14) अ॒ग्नि रनी॑कवा॒ ननी॑कवा न॒ग्नि र॒ग्नि रनी॑कवान् ।
15) अनी॑कवा॒-न्थ्स्वेन॒ स्वेना नी॑कवा॒ ननी॑कवा॒-न्थ्स्वेन॑ ।
15) अनी॑कवा॒नित्यनी॑क - वा॒न् ।
16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
17) भा॒ग॒धेये॑न प्री॒तः प्री॒तो भा॑ग॒धेये॑न भाग॒धेये॑न प्री॒तः ।
17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
18) प्री॒त ष्षो॑डश॒धा षो॑डश॒धा प्री॒तः प्री॒त ष्षो॑डश॒धा ।
19) षो॒ड॒श॒धा वृ॒त्रस्य॑ वृ॒त्रस्य॑ षोडश॒धा षो॑डश॒धा वृ॒त्रस्य॑ ।
19) षो॒ड॒श॒धेति॑ षोडश - धा ।
20) वृ॒त्रस्य॑ भो॒गा-न्भो॒गान् वृ॒त्रस्य॑ वृ॒त्रस्य॑ भो॒गान् ।
21) भो॒गा नप्यपि॑ भो॒गा-न्भो॒गा नपि॑ ।
22) अप्य॑ दह ददह॒ दप्य प्य॑ दहत् ।
23) अ॒द॒ह॒-द्वै॒श्व॒क॒र्म॒णेन॑ वैश्वकर्म॒णेना॑ दह ददह-द्वैश्वकर्म॒णेन॑ ।
24) वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनः॑ पा॒प्मनो॑ वैश्वकर्म॒णेन॑ वैश्वकर्म॒णेन॑ पा॒प्मनः॑ ।
24) वै॒श्व॒क॒र्म॒णेनेति॑ वैश्व - क॒र्म॒णेन॑ ।
25) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
26) निर॑मुच्यता मुच्यत॒ नि-र्णिर॑मुच्यत ।
27) अ॒मु॒च्य॒त॒ य-द्यद॑मुच्यता मुच्यत॒ यत् ।
28) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
29) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते ।
30) अनी॑कवत॒ आहु॑ति॒ माहु॑ति॒ मनी॑कव॒ते ऽनी॑कवत॒ आहु॑तिम् ।
30) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ ।
31) आहु॑ति-ञ्जु॒होति॑ जु॒हो त्याहु॑ति॒ माहु॑ति-ञ्जु॒होति॑ ।
31) आहु॑ति॒मित्या - हु॒ति॒म् ।
32) जु॒हो त्य॒ग्नि र॒ग्नि-र्जु॒होति॑ जु॒हो त्य॒ग्निः ।
33) अ॒ग्नि रे॒वै वाग्नि र॒ग्नि रे॒व ।
34) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
35) अ॒स्या नी॑कवा॒ नानी॑कवा नस्या॒स्या नी॑कवान् ।
36) आनी॑कवा॒-न्थ्स्वेन॒ स्वेनानी॑कवा॒ नानी॑कवा॒-न्थ्स्वेन॑ ।
36) आनी॑कवा॒नित्यनी॑क - वा॒न् ।
37) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
38) भा॒ग॒धेये॑न प्री॒तः प्री॒तो भा॑ग॒धेये॑न भाग॒धेये॑न प्री॒तः ।
38) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
39) प्री॒तः पा॒प्मान॑-म्पा॒प्मान॑-म्प्री॒तः प्री॒तः पा॒प्मान᳚म् ।
40) पा॒प्मान॒ मप्यपि॑ पा॒प्मान॑-म्पा॒प्मान॒ मपि॑ ।
41) अपि॑ दहति दह॒ त्यप्यपि॑ दहति ।
42) द॒ह॒ति॒ वै॒श्व॒क॒र्म॒णेन॑ वैश्वकर्म॒णेन॑ दहति दहति वैश्वकर्म॒णेन॑ ।
43) वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनः॑ पा॒प्मनो॑ वैश्वकर्म॒णेन॑ वैश्वकर्म॒णेन॑ पा॒प्मनः॑ ।
43) वै॒श्व॒क॒र्म॒णेनेति॑ वैश्व - क॒र्म॒णेन॑ ।
44) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
45) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते ।
46) मु॒च्य॒ते॒ यं-यँ-म्मु॑च्यते मुच्यते॒ यम् ।
47) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
48) का॒मये॑त चि॒र-ञ्चि॒र-ङ्का॒मये॑त का॒मये॑त चि॒रम् ।
49) चि॒र-म्पा॒प्मनः॑ पा॒प्मन॑ श्चि॒र-ञ्चि॒र-म्पा॒प्मनः॑ ।
50) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
॥ 22 ॥ (50/62)

1) नि-र्मु॑च्येत मुच्येत॒ नि-र्णि-र्मु॑च्येत ।
2) मु॒च्ये॒ते तीति॑ मुच्येत मुच्ये॒तेति॑ ।
3) इत्येकै॑क॒ मेकै॑क॒ मिती त्येकै॑कम् ।
4) एकै॑क॒-न्तस्य॒ तस्यैकै॑क॒ मेकै॑क॒-न्तस्य॑ ।
4) एकै॑क॒मित्येकं᳚ - ए॒क॒म् ।
5) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् ।
6) जु॒हु॒या॒च् चि॒र-ञ्चि॒र-ञ्जु॑हुयाज् जुहुयाच् चि॒रम् ।
7) चि॒र मे॒वैव चि॒र-ञ्चि॒र मे॒व ।
8) ए॒व पा॒प्मनः॑ पा॒प्मन॑ ए॒वैव पा॒प्मनः॑ ।
9) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
10) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते ।
11) मु॒च्य॒ते॒ यं-यँ-म्मु॑च्यते मुच्यते॒ यम् ।
12) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
13) का॒मये॑त ता॒ज-क्ता॒जक् का॒मये॑त का॒मये॑त ता॒जक् ।
14) ता॒ज-क्पा॒प्मनः॑ पा॒प्मन॑ स्ता॒ज-क्ता॒ज-क्पा॒प्मनः॑ ।
15) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
16) नि-र्मु॑च्येत मुच्येत॒ नि-र्णि-र्मु॑च्येत ।
17) मु॒च्ये॒ते तीति॑ मुच्येत मुच्ये॒तेति॑ ।
18) इति॒ सर्वा॑णि॒ सर्वा॒णी तीति॒ सर्वा॑णि ।
19) सर्वा॑णि॒ तस्य॒ तस्य॒ सर्वा॑णि॒ सर्वा॑णि॒ तस्य॑ ।
20) तस्या॑ नु॒द्रुत्या॑ नु॒द्रुत्य॒ तस्य॒ तस्या॑ नु॒द्रुत्य॑ ।
21) अ॒नु॒द्रुत्य॑ जुहुयाज् जुहुया दनु॒द्रुत्या॑ नु॒द्रुत्य॑ जुहुयात् ।
21) अ॒नु॒द्रुत्येत्य॑नु - द्रुत्य॑ ।
22) जु॒हु॒या॒-त्ता॒ज-क्ता॒जग् जु॑हुयाज् जुहुया-त्ता॒जक् ।
23) ता॒जगे॒ वैव ता॒ज-क्ता॒जगे॒व ।
24) ए॒व पा॒प्मनः॑ पा॒प्मन॑ ए॒वैव पा॒प्मनः॑ ।
25) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः ।
26) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते ।
27) मु॒च्य॒ते ऽथो॒ अथो॑ मुच्यते मुच्य॒ते ऽथो᳚ ।
28) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
28) अथो॒ इत्यथो᳚ ।
29) खलु॒ नाना॒ नाना॒ खलु॒ खलु॒ नाना᳚ ।
30) नानै॒ वैव नाना॒ नानै॒व ।
31) ए॒व सू॒क्ताभ्याग्ं॑ सू॒क्ताभ्या॑ मे॒वैव सू॒क्ताभ्या᳚म् ।
32) सू॒क्ताभ्या᳚-ञ्जुहोति जुहोति सू॒क्ताभ्याग्ं॑ सू॒क्ताभ्या᳚-ञ्जुहोति ।
32) सू॒क्ताभ्या॒मिति॑ सु - उ॒क्ताभ्या᳚म् ।
33) जु॒हो॒ति॒ नाना॒ नाना॑ जुहोति जुहोति॒ नाना᳚ ।
34) नानै॒ वैव नाना॒ नानै॒व ।
35) ए॒व सू॒क्तयो᳚-स्सू॒क्तयो॑ रे॒वैव सू॒क्तयोः᳚ ।
36) सू॒क्तयो᳚-र्वी॒र्यं॑-वीँ॒र्यग्ं॑ सू॒क्तयो᳚-स्सू॒क्तयो᳚-र्वी॒र्य᳚म् ।
36) सू॒क्तयो॒रिति॑ सु - उ॒क्तयोः᳚ ।
37) वी॒र्य॑-न्दधाति दधाति वी॒र्यं॑-वीँ॒र्य॑-न्दधाति ।
38) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ ।
39) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
39) अथो॒ इत्यथो᳚ ।
40) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 23 ॥ (40/46)
॥ अ. 5 ॥

1) उदे॑न मेन॒ मुदु दे॑नम् ।
2) ए॒न॒ मु॒त्त॒रा मु॑त्त॒रा मे॑न मेन मुत्त॒राम् ।
3) उ॒त्त॒रा-न्न॑य नयोत्त॒रा मु॑त्त॒रा-न्न॑य ।
3) उ॒त्त॒रामित्यु॑त् - त॒राम् ।
4) न॒येतीति॑ नय न॒येति॑ ।
5) इति॑ स॒मिध॑-स्स॒मिध॒ इतीति॑ स॒मिधः॑ ।
6) स॒मिध॒ आ स॒मिध॑-स्स॒मिध॒ आ ।
6) स॒मिध॒ इति॑ सं - इधः॑ ।
7) आ द॑धाति दधा॒त्या द॑धाति ।
8) द॒धा॒ति॒ यथा॒ यथा॑ दधाति दधाति॒ यथा᳚ ।
9) यथा॒ जन॒-ञ्जनं॒-यँथा॒ यथा॒ जन᳚म् ।
10) जनं॑-यँ॒ते य॒ते जन॒-ञ्जनं॑-यँ॒ते ।
11) य॒ते॑ ऽव॒स म॑व॒सं-यँ॒ते य॒ते॑ ऽव॒सम् ।
12) अ॒व॒स-ङ्क॒रोति॑ क॒रो त्य॑व॒स म॑व॒स-ङ्क॒रोति॑ ।
13) क॒रोति॑ ता॒दृ-क्ता॒दृक् क॒रोति॑ क॒रोति॑ ता॒दृक् ।
14) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
15) ए॒व त-त्तदे॒ वैव तत् ।
16) त-त्ति॒स्र स्ति॒स्र स्त-त्त-त्ति॒स्रः ।
17) ति॒स्र आ ति॒स्र स्ति॒स्र आ ।
18) आ द॑धाति दधा॒त्या द॑धाति ।
19) द॒धा॒ति॒ त्रि॒वृ-त्त्रि॒वृ-द्द॑धाति दधाति त्रि॒वृत् ।
20) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै ।
20) त्रि॒वृदिति॑ त्रि - वृत् ।
21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
22) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
23) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
24) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः ।
25) अ॒ग्निस् तस्मै॒ तस्मा॑ अ॒ग्नि र॒ग्नि स्तस्मै᳚ ।
26) तस्मै॑ भाग॒धेय॑-म्भाग॒धेय॒-न्तस्मै॒ तस्मै॑ भाग॒धेय᳚म् ।
27) भा॒ग॒धेय॑-ङ्करोति करोति भाग॒धेय॑-म्भाग॒धेय॑-ङ्करोति ।
27) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
28) क॒रो॒ त्यौदु॑म्बरी॒ रौदु॑म्बरीः करोति करो॒ त्यौदु॑म्बरीः ।
29) औदु॑म्बरी-र्भवन्ति भव॒-न्त्यौदु॑म्बरी॒ रौदु॑म्बरी-र्भवन्ति ।
30) भ॒व॒-न्त्यू-र्गूर्ग् भ॑वन्ति भव॒-न्त्यूर्क् ।
31) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
32) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ ।
33) उ॒दु॒म्बर॒ ऊर्ज॒ मूर्ज॑ मुदु॒म्बर॑ उदु॒म्बर॒ ऊर्ज᳚म् ।
34) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व ।
35) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
36) अ॒स्मा॒ अप्य प्य॑स्मा अस्मा॒ अपि॑ ।
37) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति ।
38) द॒धा॒ त्युदु-द्द॑धाति दधा॒ त्युत् ।
39) उदु॑ वु॒ वु दुदु॑ ।
40) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ ।
41) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ ।
42) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
43) दे॒वा इतीति॑ दे॒वा दे॒वा इति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ प्रा॒णाः प्रा॒णा आ॑हाह प्रा॒णाः ।
46) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै ।
46) प्रा॒णा इति॑ प्र - अ॒नाः ।
47) वै विश्वे॒ विश्वे॒ वै वै विश्वे᳚ ।
48) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
49) दे॒वाः प्रा॒णैः प्रा॒णै-र्दे॒वा दे॒वाः प्रा॒णैः ।
50) प्रा॒णै रे॒वैव प्रा॒णैः प्रा॒णैरे॒व ।
50) प्रा॒णैरिति॑ प्र - अ॒नैः ।
॥ 24 ॥ (50/56)

1) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
2) ए॒न॒ मुदु दे॑न मेन॒ मुत् ।
3) उ-द्य॑च्छते यच्छत॒ उदु-द्य॑च्छते ।
4) य॒च्छ॒ते ऽग्ने ऽग्ने॑ यच्छते यच्छ॒ते ऽग्ने᳚ ।
5) अग्ने॒ भर॑न्तु॒ भर॒-न्त्वग्ने ऽग्ने॒ भर॑न्तु ।
6) भर॑न्तु॒ चित्ति॑भि॒ श्चित्ति॑भि॒-र्भर॑न्तु॒ भर॑न्तु॒ चित्ति॑भिः ।
7) चित्ति॑भि॒ रितीति॒ चित्ति॑भि॒ श्चित्ति॑भि॒ रिति॑ ।
7) चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ ।
8) इत्या॑हा॒हे तीत्या॑ह ।
9) आ॒ह॒ यस्मै॒ यस्मा॑ आहाह॒ यस्मै᳚ ।
10) यस्मा॑ ए॒वैव यस्मै॒ यस्मा॑ ए॒व ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒-ञ्चि॒त्ताय॑ चि॒त्तायै॑न मेन-ञ्चि॒त्ताय॑ ।
13) चि॒त्तायो॒ द्यच्छ॑त उ॒द्यच्छ॑ते चि॒त्ताय॑ चि॒त्तायो॒ द्यच्छ॑ते ।
14) उ॒द्यच्छ॑ते॒ तेन॒ तेनो॒ द्यच्छ॑त उ॒द्यच्छ॑ते॒ तेन॑ ।
14) उ॒द्यच्छ॑त॒ इत्यु॑त् - यच्छ॑ते ।
15) तेनै॒ वैव तेन॒ तेनै॒व ।
16) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
17) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
18) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
19) अ॒र्ध॒य॒ति॒ पञ्च॒ पञ्चा᳚ र्धय त्यर्धयति॒ पञ्च॑ ।
20) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ ।
21) दिशो॒ दैवी॒-र्दैवी॒-र्दिशो॒ दिशो॒ दैवीः᳚ ।
22) दैवी᳚-र्य॒ज्ञं-यँ॒ज्ञ-न्दैवी॒-र्दैवी᳚-र्य॒ज्ञम् ।
23) य॒ज्ञ म॑व-न्त्ववन्तु य॒ज्ञं-यँ॒ज्ञ म॑वन्तु ।
24) अ॒व॒न्तु॒ दे॒वी-र्दे॒वी र॑व-न्त्ववन्तु दे॒वीः ।
25) दे॒वी रितीति॑ दे॒वी-र्दे॒वी रिति॑ ।
26) इत्या॑हा॒हे तीत्या॑ह ।
27) आ॒ह॒ दिशो॒ दिश॑ आहाह॒ दिशः॑ ।
28) दिशो॒ हि हि दिशो॒ दिशो॒ हि ।
29) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
30) ए॒षो ऽन्वन् वे॒ष ए॒षो ऽनु॑ ।
31) अनु॑ प्र॒च्यव॑ते प्र॒च्यव॑ते॒ ऽन्वनु॑ प्र॒च्यव॑ते ।
32) प्र॒च्यव॒ते ऽपाप॑ प्र॒च्यव॑ते प्र॒च्यव॒ते ऽप॑ ।
32) प्र॒च्यव॑त॒ इति॑ प्र - च्यव॑ते ।
33) अपाम॑ति॒ मम॑ति॒ मपापा म॑तिम् ।
34) अम॑ति-न्दुर्म॒ति-न्दु॑र्म॒ति मम॑ति॒ मम॑ति-न्दुर्म॒तिम् ।
35) दु॒र्म॒ति-म्बाध॑माना॒ बाध॑माना दुर्म॒ति-न्दु॑र्म॒ति-म्बाध॑मानाः ।
35) दु॒र्म॒तिमिति॑ दुः - म॒तिम् ।
36) बाध॑माना॒ इतीति॒ बाध॑माना॒ बाध॑माना॒ इति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा माहाह॒ रक्ष॑साम् ।
39) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
40) अप॑हत्यै रा॒यो रा॒यो ऽप॑हत्या॒ अप॑हत्यै रा॒यः ।
40) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
41) रा॒य स्पोषे॒ पोषे॑ रा॒यो रा॒य स्पोषे᳚ ।
42) पोषे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्पोषे॒ पोषे॑ य॒ज्ञप॑तिम् ।
43) य॒ज्ञप॑ति मा॒भज॑न्ती रा॒भज॑न्ती-र्य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मा॒भज॑न्तीः ।
43) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
44) आ॒भज॑न्ती॒ रिती त्या॒भज॑न्ती रा॒भज॑न्ती॒ रिति॑ ।
44) आ॒भज॑न्ती॒रित्या᳚ - भज॑न्तीः ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
47) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
48) वै रा॒यो रा॒यो वै वै रा॒यः ।
49) रा॒य स्पोषः॒ पोषो॑ रा॒यो रा॒य स्पोषः॑ ।
50) पोषः॑ प॒शू-न्प॒शू-न्पोषः॒ पोषः॑ प॒शून् ।
॥ 25 ॥ (50/57)

1) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
2) ए॒वावा वै॒वै वाव॑ ।
3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
4) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः ।
5) ष॒ड्भिर्-ह॑रति हरति ष॒ड्भि ष्ष॒ड्भिर्-ह॑रति ।
5) ष॒ड्भिरिति॑ षट् - भिः ।
6) ह॒र॒ति॒ ष-ट्थ्षड्ढ॑रति हरति॒ षट् ।
7) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
8) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
9) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ ।
10) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व ।
10) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒ग्ं॒ ह॒र॒ति॒ ह॒र॒ त्ये॒न॒ मे॒न॒ग्ं॒ ह॒र॒ति॒ ।
13) ह॒र॒ति॒ द्वे द्वे ह॑रति हरति॒ द्वे ।
14) द्वे प॑रि॒गृह्य॑वती परि॒गृह्य॑वती॒ द्वे द्वे प॑रि॒गृह्य॑वती ।
14) द्वे इति॒ द्वे ।
15) प॒रि॒गृह्य॑वती भवतो भवतः परि॒गृह्य॑वती परि॒गृह्य॑वती भवतः ।
15) प॒रि॒गृह्य॑वती॒ इति॑ परि॒गृह्य॑ - व॒ती॒ ।
16) भ॒व॒तो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भवतो भवतो॒ रक्ष॑साम् ।
17) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
18) अप॑हत्यै॒ सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒ रप॑हत्या॒ अप॑हत्यै॒ सूर्य॑रश्मिः ।
18) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
19) सूर्य॑रश्मि॒र्॒ हरि॑केशो॒ हरि॑केश॒-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒र्॒ हरि॑केशः ।
19) सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ ।
20) हरि॑केशः पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धरि॑केशो॒ हरि॑केशः पु॒रस्ता᳚त् ।
20) हरि॑केश॒ इति॒ हरि॑ - के॒शः॒ ।
21) पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दिति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ प्रसू᳚त्यै॒ प्रसू᳚त्या आहाह॒ प्रसू᳚त्यै ।
24) प्रसू᳚त्यै॒ तत॒ स्ततः॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै॒ ततः॑ ।
24) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
25) ततः॑ पाव॒काः पा॑व॒का स्तत॒ स्ततः॑ पाव॒काः ।
26) पा॒व॒का आ॒शिष॑ आ॒शिषः॑ पाव॒काः पा॑व॒का आ॒शिषः॑ ।
27) आ॒शिषो॑ नो न आ॒शिष॑ आ॒शिषो॑ नः ।
27) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
28) नो॒ जु॒ष॒न्ता॒-ञ्जु॒ष॒न्ता॒-न्नो॒ नो॒ जु॒ष॒न्ता॒म् ।
29) जु॒ष॒न्ता॒ मितीति॑ जुषन्ता-ञ्जुषन्ता॒ मिति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
32) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
33) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः ।
34) पा॒व॒को ऽन्न॒ मन्न॑-म्पाव॒कः पा॑व॒को ऽन्न᳚म् ।
35) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
36) ए॒वावा वै॒वै वाव॑ ।
37) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
38) रु॒न्धे॒ दे॒वा॒सु॒रा दे॑वासु॒रा रु॑न्धे रुन्धे देवासु॒राः ।
39) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
39) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
40) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
40) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
41) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
42) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
43) दे॒वा ए॒त दे॒त-द्दे॒वा दे॒वा ए॒तत् ।
44) ए॒त दप्र॑तिरथ॒ मप्र॑तिरथ मे॒त दे॒त दप्र॑तिरथम् ।
45) अप्र॑तिरथ मपश्य-न्नपश्य॒-न्नप्र॑तिरथ॒ मप्र॑तिरथ मपश्यन्न् ।
45) अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् ।
46) अ॒प॒श्य॒-न्तेन॒ तेना॑पश्य-न्नपश्य॒-न्तेन॑ ।
47) तेन॒ वै वै तेन॒ तेन॒ वै ।
48) वै ते ते वै वै ते ।
49) ते᳚ ऽप्र॒ त्य॑प्र॒ति ते ते᳚ ऽप्र॒ति ।
50) अ॒प्र॒ त्यसु॑रा॒ नसु॑रा नप्र॒ त्य॑प्र॒ त्यसु॑रान् ।
॥ 26 ॥ (50/62)

1) असु॑रा नजय-न्नजय॒-न्नसु॑रा॒ नसु॑रा नजयन्न् ।
2) अ॒ज॒य॒-न्त-त्तद॑जय-न्नजय॒-न्तत् ।
3) तदप्र॑तिरथ॒स्या प्र॑तिरथस्य॒ त-त्तदप्र॑तिरथस्य ।
4) अप्र॑तिरथस्या प्रतिरथ॒त्व म॑प्रतिरथ॒त्व मप्र॑तिरथ॒स्या प्र॑तिरथस्या प्रतिरथ॒त्वम् ।
4) अप्र॑तिरथ॒स्येत्यप्र॑ति - र॒थ॒स्य॒ ।
5) अ॒प्र॒ति॒र॒थ॒त्वं-यँ-द्यद॑प्रतिरथ॒त्व म॑प्रतिरथ॒त्वं-यँत् ।
5) अ॒प्र॒ति॒र॒थ॒त्वमित्य॑प्रतिरथ - त्वम् ।
6) यदप्र॑तिरथ॒ मप्र॑तिरथं॒-यँ-द्यदप्र॑तिरथम् ।
7) अप्र॑तिरथ-न्द्वि॒तीयो᳚ द्वि॒तीयो ऽप्र॑तिरथ॒ मप्र॑तिरथ-न्द्वि॒तीयः॑ ।
7) अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् ।
8) द्वि॒तीयो॒ होता॒ होता᳚ द्वि॒तीयो᳚ द्वि॒तीयो॒ होता᳚ ।
9) होता॒ ऽन्वाहा॒ न्वाह॒ होता॒ होता॒ ऽन्वाह॑ ।
10) अ॒न्वाहा᳚ प्र॒त्य॑ प्र॒त्य॑ न्वाहा॒ न्वाहा᳚ प्र॒ति ।
10) अ॒न्वाहेत्य॑नु - आह॑ ।
11) अ॒प्र॒ त्ये॑वैवा प्र॒त्य॑ प्र॒त्ये॑व ।
12) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
13) तेन॒ यज॑मानो॒ यज॑मान॒ स्तेन॒ तेन॒ यज॑मानः ।
14) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् ।
15) भ्रातृ॑व्यान् जयति जयति॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जयति ।
16) ज॒य॒ त्यथो॒ अथो॑ जयति जय॒ त्यथो᳚ ।
17) अथो॒ अन॑भिजित॒ मन॑भिजित॒ मथो॒ अथो॒ अन॑भिजितम् ।
17) अथो॒ इत्यथो᳚ ।
18) अन॑भिजित मे॒वैवा न॑भिजित॒ मन॑भिजित मे॒व ।
18) अन॑भिजित॒मित्यन॑भि - जि॒त॒म् ।
19) ए॒वाभ्या᳚(1॒) भ्ये॑वै वाभि ।
20) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
21) ज॒य॒ति॒ द॒श॒र्च-न्द॑श॒र्च-ञ्ज॑यति जयति दश॒र्चम् ।
22) द॒श॒र्च-म्भ॑वति भवति दश॒र्च-न्द॑श॒र्च-म्भ॑वति ।
22) द॒श॒र्चमिति॑ दश - ऋ॒चम् ।
23) भ॒व॒ति॒ दशा᳚क्षरा॒ दशा᳚क्षरा भवति भवति॒ दशा᳚क्षरा ।
24) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
24) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
25) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
25) वि॒राडिति॑ वि - राट् ।
26) वि॒राजे॒मा वि॒मौ वि॒राजा॑ वि॒राजे॒मौ ।
26) वि॒राजेति॑ वि - राजा᳚ ।
27) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
28) लो॒कौ विधृ॑तौ॒ विधृ॑तौ लो॒कौ लो॒कौ विधृ॑तौ ।
29) विधृ॑ता व॒नयो॑ र॒नयो॒-र्विधृ॑तौ॒ विधृ॑ता व॒नयोः᳚ ।
29) विधृ॑ता॒विति॒ वि - धृ॒तौ॒ ।
30) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ ।
31) लो॒कयो॒-र्विधृ॑त्यै॒ विधृ॑त्यै लो॒कयो᳚-र्लो॒कयो॒-र्विधृ॑त्यै ।
32) विधृ॑त्या॒ अथो॒ अथो॒ विधृ॑त्यै॒ विधृ॑त्या॒ अथो᳚ ।
32) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
33) अथो॒ दशा᳚क्षरा॒ दशा᳚क्ष॒रा ऽथो॒ अथो॒ दशा᳚क्षरा ।
33) अथो॒ इत्यथो᳚ ।
34) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
34) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
35) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒राडन्न᳚म् ।
35) वि॒राडिति॑ वि - राट् ।
36) अन्नं॑-विँ॒रा-ड्वि॒राडन्न॒ मन्नं॑-विँ॒राट् ।
37) वि॒रा-ड्वि॒राजि॑ वि॒राजि॑ वि॒रा-ड्वि॒रा-ड्वि॒राजि॑ ।
37) वि॒राडिति॑ वि - राट् ।
38) वि॒राज्ये॒वैव वि॒राजि॑ वि॒राज्ये॒व ।
38) वि॒राजीति॑ वि - राजि॑ ।
39) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ ।
40) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ ।
40) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ ।
41) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
42) ति॒ष्ठ॒ त्यस॒ दस॑-त्तिष्ठति तिष्ठ॒ त्यस॑त् ।
43) अस॑दिवे॒वा स॒ दस॑ दिव ।
44) इ॒व॒ वै वा इ॑वेव॒ वै ।
45) वा अ॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वैँ वा अ॒न्तरि॑क्षम् ।
46) अ॒न्तरि॑क्ष म॒न्तरि॑क्षम् ।
47) अ॒न्तरि॑क्ष मिवे वा॒न्तरि॑क्ष म॒न्तरि॑क्ष मिव ।
48) इ॒वाग्नी᳚ध्र॒ माग्नी᳚ध्र मिवे॒ वाग्नी᳚ध्रम् ।
49) आग्नी᳚ध्र॒ माग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र॒ आग्नी᳚ध्र॒ माग्नी᳚ध्र॒ माग्नी᳚द्ध्रे ।
49) आग्नी᳚ध्र॒मित्याग्नि॑ - इ॒ध्र॒म् ।
50) आग्नी॒द्ध्रे ऽश्मा॑न॒ मश्मा॑न॒ माग्नी᳚द्ध्र॒ आग्नी॒द्ध्रे ऽश्मा॑नम् ।
50) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
॥ 27 ॥ (50/70)

1) अश्मा॑न॒-न्नि न्यश्मा॑न॒ मश्मा॑न॒-न्नि ।
2) नि द॑धाति दधाति॒ नि नि द॑धाति ।
3) द॒धा॒ति॒ स॒त्त्वाय॑ स॒त्त्वाय॑ दधाति दधाति स॒त्त्वाय॑ ।
4) स॒त्त्वाय॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ स॒त्त्वाय॑ स॒त्त्वाय॒ द्वाभ्या᳚म् ।
4) स॒त्त्वायेति॑ सत् - त्वाय॑ ।
5) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै ।
6) प्रति॑ष्ठित्यै वि॒मानो॑ वि॒मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै वि॒मानः॑ ।
6) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
7) वि॒मान॑ ए॒ष ए॒ष वि॒मानो॑ वि॒मान॑ ए॒षः ।
7) वि॒मान॒ इति॑ वि - मानः॑ ।
8) ए॒ष दि॒वो दि॒व ए॒ष ए॒ष दि॒वः ।
9) दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये᳚ ।
10) मद्ध्य॑ आस्त आस्ते॒ मद्ध्ये॒ मद्ध्य॑ आस्ते ।
11) आ॒स्त॒ इती त्या᳚स्त आस्त॒ इति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒ह॒ वि व्या॑हाह॒ वि ।
14) व्ये॑वैव वि व्ये॑व ।
15) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
16) ए॒तया॑ मिमीते मिमीत ए॒त यै॒तया॑ मिमीते ।
17) मि॒मी॒ते॒ मद्ध्ये॒ मद्ध्ये॑ मिमीते मिमीते॒ मद्ध्ये᳚ ।
18) मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वः ।
19) दि॒वो निहि॑तो॒ निहि॑तो दि॒वो दि॒वो निहि॑तः ।
20) निहि॑तः॒ पृश्ञिः॒ पृश्ञि॒-र्निहि॑तो॒ निहि॑तः॒ पृश्ञिः॑ ।
20) निहि॑त॒ इति॒ नि - हि॒तः॒ ।
21) पृश्ञि॒ रश्मा ऽश्मा॒ पृश्ञिः॒ पृश्ञि॒ रश्मा᳚ ।
22) अश्मेती त्यश्मा ऽश्मेति॑ ।
23) इत्या॑हा॒हे तीत्या॑ह ।
24) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
25) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
26) वै पृश्ञि॒ पृश्ञि॒ वै वै पृश्ञि॑ ।
27) पृश्ञ्यन्न॒ मन्न॒-म्पृश्ञि॒ पृश्ञ्यन्न᳚म् ।
28) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
29) ए॒वावा वै॒वै वाव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ च॒त॒सृभि॑ श्चत॒सृभी॑ रुन्धे रुन्धे चत॒सृभिः॑ ।
32) च॒त॒सृभि॒रा च॑त॒सृभि॑ श्चत॒सृभि॒रा ।
32) च॒त॒सृभि॒रिति॑ चत॒सृ - भिः॒ ।
33) आ पुच्छा॒-त्पुच्छा॒दा पुच्छा᳚त् ।
34) पुच्छा॑ देत्येति॒ पुच्छा॒-त्पुच्छा॑देति ।
35) ए॒ति॒ च॒त्वारि॑ च॒त्वार्ये᳚ त्येति च॒त्वारि॑ ।
36) च॒त्वारि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि च॒त्वारि॑ च॒त्वारि॒ छन्दाग्ं॑सि ।
37) छन्दाग्ं॑सि॒ छन्दो॑भि॒ श्छन्दो॑भि॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ छन्दो॑भिः ।
38) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व ।
38) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
39) ए॒वेन्द्र॒ मिन्द्र॑ मे॒वैवेन्द्र᳚म् ।
40) इन्द्रं॒-विँश्वा॒ विश्वा॒ इन्द्र॒ मिन्द्रं॒-विँश्वाः᳚ ।
41) विश्वा॑ अवीवृध-न्नवीवृध॒न्॒. विश्वा॒ विश्वा॑ अवीवृधन्न् ।
42) अ॒वी॒वृ॒ध॒-न्निती त्य॑वीवृध-न्नवीवृध॒-न्निति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒ह॒ वृद्धिं॒-वृँद्धि॑ माहाह॒ वृद्धि᳚म् ।
45) वृद्धि॑ मे॒वैव वृद्धिं॒-वृँद्धि॑ मे॒व ।
46) ए॒वो पाव॑र्तत उ॒पाव॑र्तत ए॒वैवो पाव॑र्तते ।
47) उ॒पाव॑र्तते॒ वाजा॑नां॒-वाँजा॑ना मु॒पाव॑र्तत उ॒पाव॑र्तते॒ वाजा॑नाम् ।
47) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते ।
48) वाजा॑ना॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑तिं॒-वाँजा॑नां॒-वाँजा॑ना॒ग्ं॒ सत्प॑तिम् ।
49) सत्प॑ति॒-म्पति॒-म्पति॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् ।
49) सत्प॑ति॒मिति॒ सत् - प॒ति॒म् ।
50) पति॒ मितीति॒ पति॒-म्पति॒ मिति॑ ।
॥ 28 ॥ (50/58)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
3) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
4) वै वाजो॒ वाजो॒ वै वै वाजः॑ ।
5) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् ।
6) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
7) ए॒वावा वै॒वै वाव॑ ।
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
9) रु॒न्धे॒ सु॒म्न॒हू-स्सु॑म्न॒हू रु॑न्धे रुन्धे सुम्न॒हूः ।
10) सु॒म्न॒हू-र्य॒ज्ञो य॒ज्ञ-स्सु॑म्न॒हू-स्सु॑म्न॒हू-र्य॒ज्ञः ।
10) सु॒म्न॒हूरिति॑ सुम्न - हूः ।
11) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् ।
12) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ ।
13) आ च॒ चा च॑ ।
14) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् ।
15) व॒क्ष॒ दितीति॑ वक्ष-द्वक्ष॒ दिति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा ।
18) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
18) प्र॒जेति॑ प्र - जा ।
19) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
20) प॒शव॑-स्सु॒म्नग्ं सु॒म्न-म्प॒शवः॑ प॒शव॑-स्सु॒म्नम् ।
21) सु॒म्न-म्प्र॒जा-म्प्र॒जाग्ं सु॒म्नग्ं सु॒म्न-म्प्र॒जाम् ।
22) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व ।
22) प्र॒जामिति॑ प्र - जाम् ।
23) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
24) प॒शू ना॒त्म-न्ना॒त्म-न्प॒शू-न्प॒शू ना॒त्मन्न् ।
25) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
26) ध॒त्ते॒ यक्ष॒-द्यक्ष॑-द्धत्ते धत्ते॒ यक्ष॑त् ।
27) यक्ष॑ द॒ग्नि र॒ग्नि-र्यक्ष॒-द्यक्ष॑ द॒ग्निः ।
28) अ॒ग्नि-र्दे॒वो दे॒वो अ॒ग्नि र॒ग्नि-र्दे॒वः ।
29) दे॒वो दे॒वा-न्दे॒वा-न्दे॒वो दे॒वो दे॒वान् ।
30) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ ।
31) आ च॒ चा च॑ ।
32) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् ।
33) व॒क्ष॒ दितीति॑ वक्ष-द्वक्ष॒ दिति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै ।
36) स्व॒गाकृ॑त्यै॒ वाज॑स्य॒ वाज॑स्य स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्यै॒ वाज॑स्य ।
36) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ ।
37) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा ।
38) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ ।
39) प्र॒स॒वे नो᳚द्ग्रा॒भे णो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वे नो᳚द्ग्रा॒भेण॑ ।
39) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ ।
40) उ॒द्ग्रा॒भे णोदुदु॑ द्ग्रा॒भे णो᳚द्ग्रा॒भेणोत् ।
40) उ॒द्ग्रा॒भेणेत्यू॑त् - ग्रा॒भेण॑ ।
41) उद॑ग्रभी दग्रभी॒ दुदु द॑ग्रभीत् ।
42) अ॒ग्र॒भी॒ दिती त्य॑ग्रभी दग्रभी॒ दिति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒हा॒सा व॒सा वा॑हाहा॒सौ ।
45) अ॒सौ वै वा अ॒सा व॒सौ वै ।
46) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
47) आ॒दि॒त्य उ॒द्य-न्नु॒द्य-न्ना॑दि॒त्य आ॑दि॒त्य उ॒द्यन्न् ।
48) उ॒द्य-न्नु॑द्ग्रा॒भ उ॑द्ग्रा॒भ उ॒द्य-न्नु॒द्य-न्नु॑द्ग्रा॒भः ।
48) उ॒द्यन्नित्यु॑त् - यन्न् ।
49) उ॒द्ग्रा॒भ ए॒ष ए॒ष उ॑द्ग्रा॒भ उ॑द्ग्रा॒भ ए॒षः ।
49) उ॒द्ग्रा॒भ इत्यु॑त् - ग्रा॒भः ।
50) ए॒ष नि॒म्रोच॑-न्नि॒म्रोच॑-न्ने॒ष ए॒ष नि॒म्रोचन्न्॑ ।
51) नि॒म्रोच॑-न्निग्रा॒भो नि॑ग्रा॒भो नि॒म्रोच॑-न्नि॒म्रोच॑-न्निग्रा॒भः ।
51) नि॒म्रोच॒न्निति॑ नि - म्रोचन्न्॑ ।
52) नि॒ग्रा॒भो ब्रह्म॑णा॒ ब्रह्म॑णा निग्रा॒भो नि॑ग्रा॒भो ब्रह्म॑णा ।
52) नि॒ग्रा॒भ इति॑ नि - ग्रा॒भः ।
53) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
54) ए॒वात्मान॑ मा॒त्मान॑ मे॒वै वात्मान᳚म् ।
55) आ॒त्मान॑ मुद्​गृ॒ह्णा त्यु॑द्​गृ॒ह्णा त्या॒त्मान॑ मा॒त्मान॑ मुद्​गृ॒ह्णाति॑ ।
56) उ॒द्​गृ॒ह्णाति॒ ब्रह्म॑णा॒ ब्रह्म॑ णोद्​गृ॒ह्णा त्यु॑द्​गृ॒ह्णाति॒ ब्रह्म॑णा ।
56) उ॒द्​गृ॒ह्णातीत्यु॑त् - गृ॒ह्णाति॑ ।
57) ब्रह्म॑णा॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ भ्रातृ॑व्यम् ।
58) भ्रातृ॑व्य॒-न्नि नि भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्नि ।
59) नि गृ॑ह्णाति गृह्णाति॒ नि नि गृ॑ह्णाति ।
60) गृ॒ह्णा॒तीति॑ गृह्णाति ।
॥ 29 ॥ (60/71)
॥ अ. 6 ॥

1) प्राची॒ मन्वनु॒ प्राची॒-म्प्राची॒ मनु॑ ।
2) अनु॑ प्र॒दिश॑-म्प्र॒दिश॒ मन्वनु॑ प्र॒दिश᳚म् ।
3) प्र॒दिश॒-म्प्र प्र प्र॒दिश॑-म्प्र॒दिश॒-म्प्र ।
3) प्र॒दिश॒मिति॑ प्र - दिश᳚म् ।
4) प्रेही॑हि॒ प्र प्रेहि॑ ।
5) इ॒हि॒ वि॒द्वान्. वि॒द्वा नि॑हीहि वि॒द्वान् ।
6) वि॒द्वा नितीति॑ वि॒द्वान्. वि॒द्वा निति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ दे॒व॒लो॒क-न्दे॑वलो॒क मा॑हाह देवलो॒कम् ।
9) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व ।
9) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
10) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
11) ए॒तयो॒ पाव॑र्तत उ॒पाव॑र्तत ए॒त यै॒तयो॒ पाव॑र्तते ।
12) उ॒पाव॑र्तते॒ क्रम॑द्ध्व॒-ङ्क्रम॑द्ध्व मु॒पाव॑र्तत उ॒पाव॑र्तते॒ क्रम॑द्ध्वम् ।
12) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते ।
13) क्रम॑द्ध्व म॒ग्निना॒ ऽग्निना॒ क्रम॑द्ध्व॒-ङ्क्रम॑द्ध्व म॒ग्निना᳚ ।
14) अ॒ग्निना॒ नाक॒-न्नाक॑ म॒ग्निना॒ ऽग्निना॒ नाक᳚म् ।
15) नाक॒ मितीति॒ नाक॒-न्नाक॒ मिति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒हे॒मा नि॒मा ना॑हाहे॒मान् ।
18) इ॒मा ने॒वैवेमा नि॒मा ने॒व ।
19) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
20) ए॒तया॑ लो॒कान् ँलो॒का ने॒त यै॒तया॑ लो॒कान् ।
21) लो॒कान् क्र॑मते क्रमते लो॒कान् ँलो॒कान् क्र॑मते ।
22) क्र॒म॒ते॒ पृ॒थि॒व्याः पृ॑थि॒व्याः क्र॑मते क्रमते पृथि॒व्याः ।
23) पृ॒थि॒व्या अ॒ह म॒ह-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒हम् ।
24) अ॒ह मुदु द॒ह म॒ह मुत् ।
25) उद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मुदु द॒न्तरि॑क्षम् ।
26) अ॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा ।
27) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् ।
28) अ॒रु॒ह॒ मिती त्य॑रुह मरुह॒ मिति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒हे॒मा नि॒मा ना॑हाहे॒मान् ।
31) इ॒मा ने॒वैवेमा नि॒मा ने॒व ।
32) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
33) ए॒तया॑ लो॒कान् ँलो॒का ने॒त यै॒तया॑ लो॒कान् ।
34) लो॒का-न्थ्स॒मारो॑हति स॒मारो॑हति लो॒कान् ँलो॒का-न्थ्स॒मारो॑हति ।
35) स॒मारो॑हति॒ सुव॒-स्सुव॑-स्स॒मारो॑हति स॒मारो॑हति॒ सुवः॑ ।
35) स॒मारो॑ह॒तीति॑ सं - आरो॑हति ।
36) सुव॒-र्यन्तो॒ यन्त॒-स्सुव॒-स्सुव॒-र्यन्तः॑ ।
37) यन्तो॒ न न यन्तो॒ यन्तो॒ न ।
38) नापाप॒ न नाप॑ ।
39) अपे᳚क्षन्त ईक्षन्ते॒ अपापे᳚क्षन्ते ।
40) ई॒क्ष॒न्त॒ इतीती᳚ क्षन्त ईक्षन्त॒ इति॑ ।
41) इत्या॑हा॒हे तीत्या॑ह ।
42) आ॒ह॒ सु॒व॒र्गग्ं सु॑व॒र्ग मा॑हाह सुव॒र्गम् ।
43) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
43) सु॒व॒र्गमिति॑ सुवः - गम् ।
44) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
45) ए॒तया॑ लो॒कम् ँलो॒क मे॒तयै॒ तया॑ लो॒कम् ।
46) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
47) ए॒त्यग्ने ऽग्न॑ एत्ये॒ त्यग्ने᳚ ।
48) अग्ने॒ प्र प्राग्ने ऽग्ने॒ प्र ।
49) प्रेही॑हि॒ प्र प्रेहि॑ ।
50) इ॒हि॒ प्र॒थ॒मः प्र॑थ॒म इ॑हीहि प्रथ॒मः ।
॥ 30 ॥ (50/55)

1) प्र॒थ॒मो दे॑वय॒ता-न्दे॑वय॒ता-म्प्र॑थ॒मः प्र॑थ॒मो दे॑वय॒ताम् ।
2) दे॒व॒य॒ता मितीति॑ देवय॒ता-न्दे॑वय॒ता मिति॑ ।
2) दे॒व॒य॒तामिति॑ देव - य॒ताम् ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒हो॒भये॑षू॒ भये᳚ ष्वाहा हो॒भये॑षु ।
5) उ॒भये᳚ ष्वे॒वै वोभये॑ षू॒भये᳚ ष्वे॒व ।
6) ए॒वैत यै॒त यै॒वै वैतया᳚ ।
7) ए॒तया॑ देवमनु॒ष्येषु॑ देवमनु॒ष्ये ष्वे॒त यै॒तया॑ देवमनु॒ष्येषु॑ ।
8) दे॒व॒म॒नु॒ष्येषु॒ चक्षु॒ श्चक्षु॑-र्देवमनु॒ष्येषु॑ देवमनु॒ष्येषु॒ चक्षुः॑ ।
8) दे॒व॒म॒नु॒ष्येष्विति॑ देव - म॒नु॒ष्येषु॑ ।
9) चक्षु॑-र्दधाति दधाति॒ चक्षु॒ श्चक्षु॑-र्दधाति ।
10) द॒धा॒ति॒ प॒ञ्चभिः॑ प॒ञ्चभि॑-र्दधाति दधाति प॒ञ्चभिः॑ ।
11) प॒ञ्चभि॒ रध्यधि॑ प॒ञ्चभिः॑ प॒ञ्चभि॒ रधि॑ ।
11) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ ।
12) अधि॑ क्रामति क्राम॒ त्यध्यधि॑ क्रामति ।
13) क्रा॒म॒ति॒ पाङ्क्तः॒ पाङ्क्तः॑ क्रामति क्रामति॒ पाङ्क्तः॑ ।
14) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
15) य॒ज्ञो यावा॒न्॒. यावान्॑. य॒ज्ञो य॒ज्ञो यावान्॑ ।
16) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
17) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः ।
18) य॒ज्ञ स्तेन॒ तेन॑ य॒ज्ञो य॒ज्ञ स्तेन॑ ।
19) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह ।
20) स॒ह सु॑व॒र्गग्ं सु॑व॒र्गग्ं स॒ह स॒ह सु॑व॒र्गम् ।
21) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
21) सु॒व॒र्गमिति॑ सुवः - गम् ।
22) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
23) ए॒ति॒ नक्तो॒षासा॒ नक्तो॒षा सै᳚त्येति॒ नक्तो॒षासा᳚ ।
24) नक्तो॒षा सेतीति॒ नक्तो॒षासा॒ नक्तो॒षा सेति॑ ।
25) इति॑ पुरोनुवा॒क्या᳚-म्पुरोनुवा॒क्या॑ मितीति॑ पुरोनुवा॒क्या᳚म् ।
26) पु॒रो॒नु॒वा॒क्या॑ मन्वनु॑ पुरोनुवा॒क्या᳚-म्पुरोनुवा॒क्या॑ मनु॑ ।
26) पु॒रो॒नु॒वा॒क्या॑मिति॑ पुरः - अ॒नु॒वा॒क्या᳚म् ।
27) अन्वा॑ हा॒हा न्वन् वा॑ह ।
28) आ॒ह॒ प्रत्यै॒ प्रत्या॑ आहाह॒ प्रत्यै᳚ ।
29) प्रत्या॒ अग्ने ऽग्ने॒ प्रत्यै॒ प्रत्या॒ अग्ने᳚ ।
30) अग्ने॑ सहस्राक्ष सहस्रा॒क्षाग्ने ऽग्ने॑ सहस्राक्ष ।
31) स॒ह॒स्रा॒क्षेतीति॑ सहस्राक्ष सहस्रा॒क्षेति॑ ।
31) स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ सा॒ह॒स्र-स्सा॑ह॒स्र आ॑हाह साह॒स्रः ।
34) सा॒ह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ति-स्साह॒स्र-स्सा॑ह॒स्रः प्र॒जाप॑तिः ।
35) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
35) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
36) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
36) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
37) आप्त्यै॒ तस्मै॒ तस्मा॒ आप्त्या॒ आप्त्यै॒ तस्मै᳚ ।
38) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
39) ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ ।
40) वि॒धे॒म॒ वाजा॑य॒ वाजा॑य विधेम विधेम॒ वाजा॑य ।
41) वाजा॑य॒ स्वाहा॒ स्वाहा॒ वाजा॑य॒ वाजा॑य॒ स्वाहा᳚ ।
42) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
45) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
46) वै वाजो॒ वाजो॒ वै वै वाजः॑ ।
47) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् ।
48) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
49) ए॒वावा वै॒वै वाव॑ ।
50) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
॥ 31 ॥ (50/58)

1) रु॒न्धे॒ द॒द्ध्नो द॒द्ध्नो रु॑न्धे रुन्धे द॒द्ध्नः ।
2) द॒द्ध्नः पू॒र्णा-म्पू॒र्णा-न्द॒द्ध्नो द॒द्ध्नः पू॒र्णाम् ।
3) पू॒र्णा मौदु॑म्बरी॒ मौदु॑म्बरी-म्पू॒र्णा-म्पू॒र्णा मौदु॑म्बरीम् ।
4) औदु॑म्बरीग्​ स्वयमातृ॒ण्णायाग्॑ स्वयमातृ॒ण्णाया॒ मौदु॑म्बरी॒ मौदु॑म्बरीग्​ स्वयमातृ॒ण्णाया᳚म् ।
5) स्व॒य॒मा॒तृ॒ण्णाया᳚-ञ्जुहोति जुहोति स्वयमातृ॒ण्णायाग्॑ स्वयमातृ॒ण्णाया᳚-ञ्जुहोति ।
5) स्व॒य॒मा॒तृ॒ण्णाया॒मिति॑ स्वयं - आ॒तृ॒ण्णाया᳚म् ।
6) जु॒हो॒ त्यू-र्गूर्ग् जु॑होति जुहो॒ त्यूर्क् ।
7) ऊर्ग् वै वा ऊ-र्गूर्ग् वै ।
8) वै दधि॒ दधि॒ वै वै दधि॑ ।
9) दध्यू-र्गूर्ग् दधि॒ दध्यूर्क् ।
10) ऊर्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊ-र्गू-र्गु॑दु॒म्बरः॑ ।
11) उ॒दु॒म्बरो॒ ऽसा व॒सा वु॑दु॒म्बर॑ उदु॒म्बरो॒ ऽसौ ।
12) अ॒सौ स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽसा व॒सौ स्व॑यमातृ॒ण्णा ।
13) स्व॒य॒मा॒तृ॒ण्णा ऽमुष्या॑ म॒मुष्याग्॑ स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽमुष्या᳚म् ।
13) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा ।
14) अ॒मुष्या॑ मे॒वैवा मुष्या॑ म॒मुष्या॑ मे॒व ।
15) ए॒वोर्ज॒ मूर्ज॑ मे॒वै वोर्ज᳚म् ।
16) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति ।
17) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् ।
18) तस्मा॑द॒मुतो॒ ऽमुत॒ स्तस्मा॒-त्तस्मा॑ द॒मुतः॑ ।
19) अ॒मुतो॒ ऽर्वाची॑ म॒र्वाची॑ म॒मुतो॒ ऽमुतो॒ ऽर्वाची᳚म् ।
20) अ॒र्वाची॒ मूर्ज॒ मूर्ज॑ म॒र्वाची॑ म॒र्वाची॒ मूर्ज᳚म् ।
21) ऊर्ज॒ मुपो पोर्ज॒ मूर्ज॒ मुप॑ ।
22) उप॑ जीवामो जीवाम॒ उपोप॑ जीवामः ।
23) जी॒वा॒म॒ स्ति॒सृभि॑ स्ति॒सृभि॑-र्जीवामो जीवाम स्ति॒सृभिः॑ ।
24) ति॒सृभि॑-स्सादयति सादयति ति॒सृभि॑ स्ति॒सृभि॑-स्सादयति ।
24) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ ।
25) सा॒द॒य॒ति॒ त्रि॒वृ-त्त्रि॒वृ-थ्सा॑दयति सादयति त्रि॒वृत् ।
26) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै ।
26) त्रि॒वृदिति॑ त्रि - वृत् ।
27) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
28) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
29) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
30) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः ।
31) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् ।
32) त-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्त-न्त-म्प्र॑ति॒ष्ठाम् ।
33) प्र॒ति॒ष्ठा-ङ्ग॑मयति गमयति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति ।
33) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
34) ग॒म॒य॒ति॒ प्रेद्धः॒ प्रेद्धो॑ गमयति गमयति॒ प्रेद्धः॑ ।
35) प्रेद्धो॑ अग्ने अग्ने॒ प्रेद्धः॒ प्रेद्धो॑ अग्ने ।
35) प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ ।
36) अ॒ग्ने॒ दी॒दि॒हि॒ दी॒दि॒ह्य॒ग्ने॒ अ॒ग्ने॒ दी॒दि॒हि॒ ।
37) दी॒दि॒हि॒ पु॒रः पु॒रो दी॑दिहि दीदिहि पु॒रः ।
38) पु॒रो नो॑ नः पु॒रः पु॒रो नः॑ ।
39) न॒ इतीति॑ नो न॒ इति॑ ।
40) इत्यौदु॑म्बरी॒ मौदु॑म्बरी॒ मिती त्यौदु॑म्बरीम् ।
41) औदु॑म्बरी॒ मौदु॑म्बरी॒ मौदु॑म्बरी॒ मा ।
42) आ द॑धाति दधा॒त्या द॑धाति ।
43) द॒धा॒ त्ये॒षैषा द॑धाति दधा त्ये॒षा ।
44) ए॒षा वै वा ए॒षैषा वै ।
45) वै सू॒र्मी सू॒र्मी वै वै सू॒र्मी ।
46) सू॒र्मी कर्ण॑कावती॒ कर्ण॑कावती सू॒र्मी सू॒र्मी कर्ण॑कावती ।
47) कर्ण॑काव त्ये॒त यै॒तया॒ कर्ण॑कावती॒ कर्ण॑काव त्ये॒तया᳚ ।
47) कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ती॒ ।
48) ए॒तया॑ ह है॒त यै॒तया॑ ह ।
49) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
50) स्म॒ वै वै स्म॑ स्म॒ वै ।
॥ 32 ॥ (50/57)

1) वै दे॒वा दे॒वा वै वै दे॒वाः ।
2) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् ।
3) असु॑राणाग्ं शतत॒र्॒हा-ञ्छ॑तत॒र्॒हा नसु॑राणा॒ मसु॑राणाग्ं शतत॒र्॒हान् ।
4) श॒त॒त॒र्॒हाग्​ स्तृग्ं॑हन्ति तृग्ंहन्ति शतत॒र्॒हा-ञ्छ॑तत॒र्॒हाग्​ स्तृग्ं॑हन्ति ।
4) श॒त॒त॒र्॒हानिति॑ शत - त॒र्॒हान् ।
5) तृ॒ग्ं॒ह॒न्ति॒ य-द्य-त्तृग्ं॑हन्ति तृग्ंहन्ति॒ यत् ।
6) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ ।
7) ए॒तया॑ स॒मिधग्ं॑ स॒मिध॑ मे॒त यै॒तया॑ स॒मिध᳚म् ।
8) स॒मिध॑ मा॒दधा᳚ त्या॒दधा॑ति स॒मिधग्ं॑ स॒मिध॑ मा॒दधा॑ति ।
8) स॒मिध॒मिति॑ सं - इध᳚म् ।
9) आ॒दधा॑ति॒ वज्रं॒-वँज्र॑ मा॒दधा᳚ त्या॒दधा॑ति॒ वज्र᳚म् ।
9) आ॒दधा॒तीत्या᳚ - दधा॑ति ।
10) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
11) ए॒वैत दे॒त दे॒वै वैतत् ।
12) ए॒त च्छ॑त॒घ्नीग्ं श॑त॒घ्नी मे॒त दे॒त च्छ॑त॒घ्नीम् ।
13) श॒त॒घ्नीं-यँज॑मानो॒ यज॑मान-श्शत॒घ्नीग्ं श॑त॒घ्नीं-यँज॑मानः ।
13) श॒त॒घ्नीमिति॑ शत - घ्नीम् ।
14) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय ।
15) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
16) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
17) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ ।
18) स्तृत्या॒ अछ॑म्बट्कार॒ मछ॑म्बट्कार॒ग्ग्॒ स्तृत्यै॒ स्तृत्या॒ अछ॑म्बट्कारम् ।
19) अछ॑म्बट्कारं-विँ॒धेम॑ वि॒धेमा छ॑म्बट्कार॒ मछ॑म्बट्कारं-विँ॒धेम॑ ।
19) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
20) वि॒धेम॑ ते ते वि॒धेम॑ वि॒धेम॑ ते ।
21) ते॒ प॒र॒मे प॑र॒मे ते॑ ते पर॒मे ।
22) प॒र॒मे जन्म॒न् जन्म॑-न्पर॒मे प॑र॒मे जन्मन्न्॑ ।
23) जन्म॑-न्नग्ने अग्ने॒ जन्म॒न् जन्म॑-न्नग्ने ।
24) अ॒ग्न॒ इतीत्य॑ग्ने ऽग्न॒ इति॑ ।
25) इति॒ वैक॑ङ्कतीं॒-वैँक॑ङ्कती॒ मितीति॒ वैक॑ङ्कतीम् ।
26) वैक॑ङ्कती॒ मा वैक॑ङ्कतीं॒-वैँक॑ङ्कती॒ मा ।
27) आ द॑धाति दधा॒त्या द॑धाति ।
28) द॒धा॒ति॒ भा भा द॑धाति दधाति॒ भाः ।
29) भा ए॒वैव भा भा ए॒व ।
30) ए॒वावा वै॒वै वाव॑ ।
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
32) रु॒न्धे॒ ता-न्ताग्ं रु॑न्धे रुन्धे॒ ताम् ।
33) ताग्ं स॑वि॒तु-स्स॑वि॒तु स्ता-न्ताग्ं स॑वि॒तुः ।
34) स॒वि॒तु-र्वरे᳚ण्यस्य॒ वरे᳚ण्यस्य सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यस्य ।
35) वरे᳚ण्यस्य चि॒त्रा-ञ्चि॒त्रां-वँरे᳚ण्यस्य॒ वरे᳚ण्यस्य चि॒त्राम् ।
36) चि॒त्रा मितीति॑ चि॒त्रा-ञ्चि॒त्रा मिति॑ ।
37) इति॑ शमी॒मयीग्ं॑ शमी॒मयी॒ मितीति॑ शमी॒मयी᳚म् ।
38) श॒मी॒मयी॒ग्ं॒ शान्त्यै॒ शान्त्यै॑ शमी॒मयीग्ं॑ शमी॒मयी॒ग्ं॒ शान्त्यै᳚ ।
38) श॒मी॒मयी॒मिति॑ शमी - मयी᳚म् ।
39) शान्त्या॑ अ॒ग्नि र॒ग्नि-श्शान्त्यै॒ शान्त्या॑ अ॒ग्निः ।
40) अ॒ग्नि-र्वा॑ वा॒ ऽग्नि र॒ग्नि-र्वा᳚ ।
41) वा॒ ह॒ ह॒ वा॒ वा॒ ह॒ ।
42) ह॒ वै वै ह॑ ह॒ वै ।
43) वा अ॑ग्नि॒चित॑ मग्नि॒चितं॒-वैँ वा अ॑ग्नि॒चित᳚म् ।
44) अ॒ग्नि॒चित॑-न्दु॒हे दु॒हे᳚ ऽग्नि॒चित॑ मग्नि॒चित॑-न्दु॒हे ।
44) अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् ।
45) दु॒हे᳚ ऽग्नि॒चि द॑ग्नि॒चि-द्दु॒हे दु॒हे᳚ ऽग्नि॒चित् ।
46) अ॒ग्नि॒चि-द्वा॑ वा ऽग्नि॒चि द॑ग्नि॒चि-द्वा᳚ ।
46) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
47) वा॒ ऽग्नि म॒ग्निं-वाँ॑ वा॒ ऽग्निम् ।
48) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे ।
49) दु॒हे॒ ता-न्ता-न्दु॑हे दुहे॒ ताम् ।
50) ताग्ं स॑वि॒तु-स्स॑वि॒तु स्ता-न्ताग्ं स॑वि॒तुः ।
॥ 33 ॥ (50/58)

1) स॒वि॒तु-र्वरे᳚ण्यस्य॒ वरे᳚ण्यस्य सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यस्य ।
2) वरे᳚ण्यस्य चि॒त्रा-ञ्चि॒त्रां-वँरे᳚ण्यस्य॒ वरे᳚ण्यस्य चि॒त्राम् ।
3) चि॒त्रा मितीति॑ चि॒त्रा-ञ्चि॒त्रा मिति॑ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
6) ए॒ष वै वा ए॒ष ए॒ष वै ।
7) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
8) अ॒ग्ने-र्दोहो॒ दोहो॒ ऽग्ने र॒ग्ने-र्दोहः॑ ।
9) दोह॒ स्त-न्त-न्दोहो॒ दोह॒ स्तम् ।
10) त म॑स्यास्य॒ त-न्त म॑स्य ।
11) अ॒स्य॒ कण्वः॒ कण्वो᳚ ऽस्यास्य॒ कण्वः॑ ।
12) कण्व॑ ए॒वैव कण्वः॒ कण्व॑ ए॒व ।
13) ए॒व श्रा॑य॒स-श्श्रा॑य॒स ए॒वैव श्रा॑य॒सः ।
14) श्रा॒य॒सो॑ ऽवे दवे च्छ्राय॒स-श्श्रा॑य॒सो॑ ऽवेत् ।
15) अ॒वे॒-त्तेन॒ तेना॑ वे दवे॒-त्तेन॑ ।
16) तेन॑ ह ह॒ तेन॒ तेन॑ ह ।
17) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
18) स्मै॒न॒ मे॒न॒ग्ग्॒ स्म॒ स्मै॒न॒म् ।
19) ए॒न॒ग्ं॒ स स ए॑न मेन॒ग्ं॒ सः ।
20) स दु॑हे दुहे॒ स स दु॑हे ।
21) दु॒हे॒ य-द्य-द्दु॑हे दुहे॒ यत् ।
22) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ ।
23) ए॒तया॑ स॒मिधग्ं॑ स॒मिध॑ मे॒त यै॒तया॑ स॒मिध᳚म् ।
24) स॒मिध॑ मा॒दधा᳚ त्या॒दधा॑ति स॒मिधग्ं॑ स॒मिध॑ मा॒दधा॑ति ।
24) स॒मिध॒मिति॑ सं - इध᳚म् ।
25) आ॒दधा᳚ त्यग्नि॒चि द॑ग्नि॒चि दा॒दधा᳚ त्या॒दधा᳚ त्यग्नि॒चित् ।
25) आ॒दधा॒तीत्या᳚ - दधा॑ति ।
26) अ॒ग्नि॒चि दे॒वैवा ग्नि॒चि द॑ग्नि॒चि दे॒व ।
26) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
27) ए॒व त-त्तदे॒ वैव तत् ।
28) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् ।
29) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे ।
30) दु॒हे॒ स॒प्त स॒प्त दु॑हे दुहे स॒प्त ।
31) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ ।
32) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
33) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ ।
34) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त ।
34) स॒मिध॒ इति॑ सं - इधः॑ ।
35) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः ।
36) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ स॒प्त स॒प्ताहा॑ह स॒प्त ।
39) स॒प्तैवैव स॒प्त स॒प्तैव ।
40) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
41) अ॒स्य॒ साप्ता॑नि॒ साप्ता᳚ न्यस्यास्य॒ साप्ता॑नि ।
42) साप्ता॑नि प्रीणाति प्रीणाति॒ साप्ता॑नि॒ साप्ता॑नि प्रीणाति ।
43) प्री॒णा॒ति॒ पू॒र्णया॑ पू॒र्णया᳚ प्रीणाति प्रीणाति पू॒र्णया᳚ ।
44) पू॒र्णया॑ जुहोति जुहोति पू॒र्णया॑ पू॒र्णया॑ जुहोति ।
45) जु॒हो॒ति॒ पू॒र्णः पू॒र्णो जु॑होति जुहोति पू॒र्णः ।
46) पू॒र्ण इ॑वेव पू॒र्णः पू॒र्ण इ॑व ।
47) इ॒व॒ हि हीवे॑ व॒ हि ।
48) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः ।
49) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
49) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
50) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
50) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
॥ 34 ॥ (50/56)

1) आप्त्यै॒ न्यू॑नया॒ न्यू॑न॒या ऽऽप्त्या॒ आप्त्यै॒ न्यू॑नया ।
2) न्यू॑नया जुहोति जुहोति॒ न्यू॑नया॒ न्यू॑नया जुहोति ।
2) न्यू॑न॒येति॒ नि - ऊ॒न॒या॒ ।
3) जु॒हो॒ति॒ न्यू॑ना॒-न्न्यू॑नाज् जुहोति जुहोति॒ न्यू॑नात् ।
4) न्यू॑ना॒द्धि हि न्यू॑ना॒-न्न्यू॑ना॒द्धि ।
4) न्यू॑ना॒दिति॒ नि - ऊ॒ना॒त् ।
5) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः ।
6) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
6) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
7) प्र॒जा असृ॑ज॒ता सृ॑जत प्र॒जाः प्र॒जा असृ॑जत ।
7) प्र॒जा इति॑ प्र - जाः ।
8) असृ॑जत प्र॒जाना᳚-म्प्र॒जाना॒ मसृ॑ज॒ता सृ॑जत प्र॒जाना᳚म् ।
9) प्र॒जाना॒ग्ं॒ सृष्ट्यै॒ सृष्ट्यै᳚ प्र॒जाना᳚-म्प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ ।
9) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
10) सृष्ट्या॑ अ॒ग्नि र॒ग्नि-स्सृष्ट्यै॒ सृष्ट्या॑ अ॒ग्निः ।
11) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ ।
12) दे॒वेभ्यो॒ निला॑यत॒ निला॑यत दे॒वेभ्यो॑ दे॒वेभ्यो॒ निला॑यत ।
13) निला॑यत॒ स स निला॑यत॒ निला॑यत॒ सः ।
14) स दिशो॒ दिश॒-स्स स दिशः॑ ।
15) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ ।
16) अनु॒ प्र प्राण्वनु॒ प्र ।
17) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् ।
18) अ॒वि॒श॒ज् जुह्व॒ज् जुह्व॑ दविश दविश॒ज् जुह्व॑त् ।
19) जुह्व॒-न्मन॑सा॒ मन॑सा॒ जुह्व॒ज् जुह्व॒-न्मन॑सा ।
20) मन॑सा॒ दिशो॒ दिशो॒ मन॑सा॒ मन॑सा॒ दिशः॑ ।
21) दिशो᳚ ध्याये-द्ध्याये॒-द्दिशो॒ दिशो᳚ ध्यायेत् ।
22) ध्या॒ये॒-द्दि॒ग्भ्यो दि॒ग्भ्यो ध्या॑ये-द्ध्याये-द्दि॒ग्भ्यः ।
23) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व ।
23) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
24) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
25) ए॒न॒ मवा वै॑न मेन॒ मव॑ ।
26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
27) रु॒न्धे॒ द॒द्ध्ना द॒द्ध्ना रु॑न्धे रुन्धे द॒द्ध्ना ।
28) द॒द्ध्ना पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्द॒द्ध्ना द॒द्ध्ना पु॒रस्ता᳚त् ।
29) पु॒रस्ता᳚ज् जुहोति जुहोति पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहोति ।
30) जु॒हो॒ त्याज्ये॒ना ज्ये॑न जुहोति जुहो॒ त्याज्ये॑न ।
31) आज्ये॑नो॒ परि॑ष्टा दु॒परि॑ष्टा॒ दाज्ये॒ना ज्ये॑नो॒ परि॑ष्टात् ।
32) उ॒परि॑ष्टा॒-त्तेज॒ स्तेज॑ उ॒परि॑ष्टा दु॒परि॑ष्टा॒-त्तेजः॑ ।
33) तेज॑श्च च॒ तेज॒ स्तेज॑ श्च ।
34) चै॒वैव च॑ चै॒व ।
35) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
36) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् ।
37) इ॒न्द्रि॒य-ञ्च॑ चेन्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ ।
38) च॒ स॒मीची॑ स॒मीची॑ च च स॒मीची᳚ ।
39) स॒मीची॑ दधाति दधाति स॒मीची॑ स॒मीची॑ दधाति ।
39) स॒मीची॒ इति॑ स॒मीची᳚ ।
40) द॒धा॒ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो दधाति दधाति॒ द्वाद॑शकपालः ।
41) द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रः ।
41) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
42) वै॒श्वा॒न॒रो भ॑वति भवति वैश्वान॒रो वै᳚श्वान॒रो भ॑वति ।
43) भ॒व॒ति॒ द्वाद॑श॒ द्वाद॑श भवति भवति॒ द्वाद॑श ।
44) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
45) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
46) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रः ।
46) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
47) सं॒​वँ॒थ्स॒रो᳚ ऽग्नि र॒ग्नि-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽग्निः ।
47) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
48) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
49) वै॒श्वा॒न॒र-स्सा॒क्षा-थ्सा॒क्षा-द्वै᳚श्वान॒रो वै᳚श्वान॒र-स्सा॒क्षात् ।
50) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
50) सा॒क्षादिति॑ स - अ॒क्षात् ।
॥ 35 ॥ (50/61)

1) ए॒व वै᳚श्वान॒रं-वैँ᳚श्वान॒र मे॒वैव वै᳚श्वान॒रम् ।
2) वै॒श्वा॒न॒र मवाव॑ वैश्वान॒रं-वैँ᳚श्वान॒र मव॑ ।
3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
4) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
5) य-त्प्र॑याजानूया॒जा-न्प्र॑याजानूया॒जान्. य-द्य-त्प्र॑याजानूया॒जान्न् ।
6) प्र॒या॒जा॒नू॒या॒जान् कु॒र्या-त्कु॒र्या-त्प्र॑याजानूया॒जा-न्प्र॑याजानूया॒जान् कु॒र्यात् ।
6) प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् ।
7) कु॒र्या-द्विक॑स्ति॒-र्विक॑स्तिः कु॒र्या-त्कु॒र्या-द्विक॑स्तिः ।
8) विक॑स्ति॒-स्सा सा विक॑स्ति॒-र्विक॑स्ति॒-स्सा ।
8) विक॑स्ति॒रिति॒ वि - क॒स्तिः॒ ।
9) सा य॒ज्ञस्य॑ य॒ज्ञस्य॒ सा सा य॒ज्ञस्य॑ ।
10) य॒ज्ञस्य॑ दर्विहो॒म-न्द॑र्विहो॒मं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ दर्विहो॒मम् ।
11) द॒र्वि॒हो॒म-ङ्क॑रोति करोति दर्विहो॒म-न्द॑र्विहो॒म-ङ्क॑रोति ।
11) द॒र्वि॒हो॒ममिति॑ दर्वि - हो॒मम् ।
12) क॒रो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ करोति करोति य॒ज्ञस्य॑ ।
13) य॒ज्ञस्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
14) प्रति॑ष्ठित्यै रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै रा॒ष्ट्रम् ।
14) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
15) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ ।
16) वै वै᳚श्वान॒रो वै᳚श्वान॒रो वै वै वै᳚श्वान॒रः ।
17) वै॒श्वा॒न॒रो वि-ड्वि-ड्वै᳚श्वान॒रो वै᳚श्वान॒रो विट् ।
18) विण् म॒रुतो॑ म॒रुतो॒ वि-ड्विण् म॒रुतः॑ ।
19) म॒रुतो॑ वैश्वान॒रं-वैँ᳚श्वान॒र-म्म॒रुतो॑ म॒रुतो॑ वैश्वान॒रम् ।
20) वै॒श्वा॒न॒रग्ं हु॒त्वा हु॒त्वा वै᳚श्वान॒रं-वैँ᳚श्वान॒रग्ं हु॒त्वा ।
21) हु॒त्वा मा॑रु॒ता-न्मा॑रु॒तान्. हु॒त्वा हु॒त्वा मा॑रु॒तान् ।
22) मा॒रु॒तान् जु॑होति जुहोति मारु॒ता-न्मा॑रु॒तान् जु॑होति ।
23) जु॒हो॒ति॒ रा॒ष्ट्रे रा॒ष्ट्रे जु॑होति जुहोति रा॒ष्ट्रे ।
24) रा॒ष्ट्र ए॒वैव रा॒ष्ट्रे रा॒ष्ट्र ए॒व ।
25) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
26) विश॒ मन्वनु॒ विशं॒-विँश॒ मनु॑ ।
27) अनु॑ बद्ध्नाति बद्ध्ना॒ त्यन्वनु॑ बद्ध्नाति ।
28) ब॒द्ध्ना॒ त्यु॒च्चै रु॒च्चै-र्ब॑द्ध्नाति बद्ध्ना त्यु॒च्चैः ।
29) उ॒च्चै-र्वै᳚श्वान॒रस्य॑ वैश्वान॒र स्यो॒च्चै रु॒च्चै-र्वै᳚श्वान॒रस्य॑ ।
30) वै॒श्वा॒न॒रस्या वै᳚श्वान॒रस्य॑ वैश्वान॒रस्या ।
31) आ श्रा॑वयति श्रावय॒त्या श्रा॑वयति ।
32) श्रा॒व॒य॒ त्यु॒पा॒ग्ं॒शू॑ पा॒ग्ं॒शु श्रा॑वयति श्रावय त्युपा॒ग्ं॒शु ।
33) उ॒पा॒ग्ं॒शु मा॑रु॒ता-न्मा॑रु॒ता नु॑पा॒ग्ं॒शू॑ पा॒ग्ं॒शु मा॑रु॒तान् ।
33) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु ।
34) मा॒रु॒तान् जु॑होति जुहोति मारु॒ता-न्मा॑रु॒तान् जु॑होति ।
35) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् ।
36) तस्मा᳚-द्रा॒ष्ट्रग्ं रा॒ष्ट्र-न्तस्मा॒-त्तस्मा᳚-द्रा॒ष्ट्रम् ।
37) रा॒ष्ट्रं-विँशं॒-विँशग्ं॑ रा॒ष्ट्रग्ं रा॒ष्ट्रं-विँश᳚म् ।
38) विश॒ मत्यति॒ विशं॒-विँश॒ मति॑ ।
39) अति॑ वदति वद॒ त्य त्यति॑ वदति ।
40) व॒द॒ति॒ मा॒रु॒ता मा॑रु॒ता व॑दति वदति मारु॒ताः ।
41) मा॒रु॒ता भ॑वन्ति भवन्ति मारु॒ता मा॑रु॒ता भ॑वन्ति ।
42) भ॒व॒न्ति॒ म॒रुतो॑ म॒रुतो॑ भवन्ति भवन्ति म॒रुतः॑ ।
43) म॒रुतो॒ वै वै म॒रुतो॑ म॒रुतो॒ वै ।
44) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
45) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ ।
46) विशो॑ देववि॒शेन॑ देववि॒शेन॒ विशो॒ विशो॑ देववि॒शेन॑ ।
47) दे॒व॒वि॒शे नै॒वैव दे॑ववि॒शेन॑ देववि॒शेनै॒व ।
47) दे॒व॒वि॒शेनेति॑ देव - वि॒शेन॑ ।
48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
49) अ॒स्मै॒ म॒नु॒ष्य॒वि॒श-म्म॑नुष्यवि॒श म॑स्मा अस्मै मनुष्यवि॒शम् ।
50) म॒नु॒ष्य॒वि॒श मवाव॑ मनुष्यवि॒श-म्म॑नुष्यवि॒श मव॑ ।
50) म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य - वि॒शम् ।
51) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
52) रु॒न्धे॒ स॒प्त स॒प्त रु॑न्धे रुन्धे स॒प्त ।
53) स॒प्त भ॑वन्ति भवन्ति स॒प्त स॒प्त भ॑वन्ति ।
54) भ॒व॒न्ति॒ स॒प्तग॑णा-स्स॒प्तग॑णा भवन्ति भवन्ति स॒प्तग॑णाः ।
55) स॒प्तग॑णा॒ वै वै स॒प्तग॑णा-स्स॒प्तग॑णा॒ वै ।
55) स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ ।
56) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
57) म॒रुतो॑ गण॒शो ग॑ण॒शो म॒रुतो॑ म॒रुतो॑ गण॒शः ।
58) ग॒ण॒श ए॒वैव ग॑ण॒शो ग॑ण॒श ए॒व ।
58) ग॒ण॒श इति॑ गण - शः ।
59) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
60) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ ।
61) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
62) रु॒न्धे॒ ग॒णेन॑ ग॒णेन॑ रुन्धे रुन्धे ग॒णेन॑ ।
63) ग॒णेन॑ ग॒ण-ङ्ग॒ण-ङ्ग॒णेन॑ ग॒णेन॑ ग॒णम् ।
64) ग॒ण म॑नु॒द्रुत्या॑ नु॒द्रुत्य॑ ग॒ण-ङ्ग॒ण म॑नु॒द्रुत्य॑ ।
65) अ॒नु॒द्रुत्य॑ जुहोति जुहो त्यनु॒द्रुत्या॑ नु॒द्रुत्य॑ जुहोति ।
65) अ॒नु॒द्रुत्येत्य॑नु - द्रुत्य॑ ।
66) जु॒हो॒ति॒ विशं॒-विँश॑-ञ्जुहोति जुहोति॒ विश᳚म् ।
67) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व ।
68) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
69) अ॒स्मा॒ अनु॑वर्त्मान॒ मनु॑वर्त्मान मस्मा अस्मा॒ अनु॑वर्त्मानम् ।
70) अनु॑वर्त्मान-ङ्करोति करो॒ त्यनु॑वर्त्मान॒ मनु॑वर्त्मान-ङ्करोति ।
70) अनु॑वर्त्मान॒मित्यनु॑ - व॒र्त्मा॒न॒म् ।
71) क॒रो॒तीति॑ करोति ।
॥ 36 ॥ (71/82)
॥ अ. 7 ॥

1) वसो॒-र्धारा॒-न्धारां॒-वँसो॒-र्वसो॒-र्धारा᳚म् ।
2) धारा᳚-ञ्जुहोति जुहोति॒ धारा॒-न्धारा᳚-ञ्जुहोति ।
3) जु॒हो॒ति॒ वसो॒-र्वसो᳚-र्जुहोति जुहोति॒ वसोः᳚ ।
4) वसो᳚-र्मे मे॒ वसो॒-र्वसो᳚-र्मे ।
5) मे॒ धारा॒ धारा॑ मे मे॒ धारा᳚ ।
6) धारा॑ ऽस दस॒-द्धारा॒ धारा॑ ऽसत् ।
7) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
8) इति॒ वै वा इतीति॒ वै ।
9) वा ए॒षैषा वै वा ए॒षा ।
10) ए॒षा हू॑यते हूयत ए॒षैषा हू॑यते ।
11) हू॒य॒ते॒ घृ॒तस्य॑ घृ॒तस्य॑ हूयते हूयते घृ॒तस्य॑ ।
12) घृ॒तस्य॒ वै वै घृ॒तस्य॑ घृ॒तस्य॒ वै ।
13) वा ए॑न मेनं॒-वैँ वा ए॑नम् ।
14) ए॒न॒ मे॒षै षैन॑ मेन मे॒षा ।
15) ए॒षा धारा॒ धारै॒ षैषा धारा᳚ ।
16) धारा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्धारा॒ धारा॒ ऽमुष्मिन्न्॑ ।
17) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
18) लो॒के पिन्व॑माना॒ पिन्व॑माना लो॒के लो॒के पिन्व॑माना ।
19) पिन्व॑मा॒नो पोप॒ पिन्व॑माना॒ पिन्व॑मा॒नोप॑ ।
20) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
21) ति॒ष्ठ॒त॒ आज्ये॒ना ज्ये॑न तिष्ठते तिष्ठत॒ आज्ये॑न ।
22) आज्ये॑न जुहोति जुहो॒ त्याज्ये॒ना ज्ये॑न जुहोति ।
23) जु॒हो॒ति॒ तेज॒ स्तेजो॑ जुहोति जुहोति॒ तेजः॑ ।
24) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
25) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् ।
26) आज्य॒-न्तेज॒ स्तेज॒ आज्य॒ माज्य॒-न्तेजः॑ ।
27) तेजो॒ वसो॒-र्वसो॒ स्तेज॒ स्तेजो॒ वसोः᳚ ।
28) वसो॒-र्धारा॒ धारा॒ वसो॒-र्वसो॒-र्धारा᳚ ।
29) धारा॒ तेज॑सा॒ तेज॑सा॒ धारा॒ धारा॒ तेज॑सा ।
30) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
32) अ॒स्मै॒ तेज॒ स्तेजो᳚ ऽस्मा अस्मै॒ तेजः॑ ।
33) तेजो ऽवाव॒ तेज॒ स्तेजो ऽव॑ ।
34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
35) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
36) अथो॒ कामाः॒ कामा॒ अथो॒ अथो॒ कामाः᳚ ।
36) अथो॒ इत्यथो᳚ ।
37) कामा॒ वै वै कामाः॒ कामा॒ वै ।
38) वै वसो॒-र्वसो॒-र्वै वै वसोः᳚ ।
39) वसो॒-र्धारा॒ धारा॒ वसो॒-र्वसो॒-र्धारा᳚ ।
40) धारा॒ कामा॒न् कामा॒-न्धारा॒ धारा॒ कामान्॑ ।
41) कामा॑ ने॒वैव कामा॒न् कामा॑ ने॒व ।
42) ए॒वावा वै॒वै वाव॑ ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे॒ यं-यँग्ं रु॑न्धे रुन्धे॒ यम् ।
45) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
46) का॒मये॑त प्रा॒णा-न्प्रा॒णान् का॒मये॑त का॒मये॑त प्रा॒णान् ।
47) प्रा॒णा न॑स्यास्य प्रा॒णा-न्प्रा॒णा न॑स्य ।
47) प्रा॒णानिति॑ प्र - अ॒नान् ।
48) अ॒स्या॒न्नाद्य॑ म॒न्नाद्य॑ मस्या स्या॒न्नाद्य᳚म् ।
49) अ॒न्नाद्यं॒-विँ व्य॑न्नाद्य॑ म॒न्नाद्यं॒-विँ ।
49) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
50) वि च्छि॑न्द्या-ञ्छिन्द्यां॒-विँ वि च्छि॑न्द्याम् ।
॥ 37 ॥ (50/53)

1) छि॒न्द्या॒ मितीति॑ छिन्द्या-ञ्छिन्द्या॒ मिति॑ ।
2) इति॑ वि॒ग्राहं॑-विँ॒ग्राह॒ मितीति॑ वि॒ग्राह᳚म् ।
3) वि॒ग्राह॒-न्तस्य॒ तस्य॑ वि॒ग्राहं॑-विँ॒ग्राह॒-न्तस्य॑ ।
3) वि॒ग्राह॒मिति॑ वि - ग्राह᳚म् ।
4) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् ।
5) जु॒हु॒या॒-त्प्रा॒णा-न्प्रा॒णान् जु॑हुयाज् जुहुया-त्प्रा॒णान् ।
6) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
6) प्रा॒णानिति॑ प्र - अ॒नान् ।
7) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
8) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् ।
9) अ॒न्नाद्यं॒-विँ व्य॑न्नाद्य॑ म॒न्नाद्यं॒-विँ ।
9) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
10) वि च्छि॑नत्ति छिनत्ति॒-द्वि वि च्छि॑नत्ति ।
11) छि॒न॒त्ति॒ यं-यँ-ञ्छि॑नत्ति छिनत्ति॒ यम् ।
12) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
13) का॒मये॑त प्रा॒णा-न्प्रा॒णान् का॒मये॑त का॒मये॑त प्रा॒णान् ।
14) प्रा॒णा न॑स्यास्य प्रा॒णा-न्प्रा॒णा न॑स्य ।
14) प्रा॒णानिति॑ प्र - अ॒नान् ।
15) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् ।
16) अ॒न्नाद्य॒ग्ं॒ सग्ं स म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सम् ।
16) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
17) स-न्त॑नुया-न्तनुया॒ग्ं॒ सग्ं स-न्त॑नुयाम् ।
18) त॒नु॒या॒ मितीति॑ तनुया-न्तनुया॒ मिति॑ ।
19) इति॒ सन्त॑ता॒ग्ं॒ सन्त॑ता॒ मितीति॒ सन्त॑ताम् ।
20) सन्त॑ता॒-न्तस्य॒ तस्य॒ सन्त॑ता॒ग्ं॒ सन्त॑ता॒-न्तस्य॑ ।
20) सन्त॑ता॒मिति॒ सं - त॒ता॒म् ।
21) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् ।
22) जु॒हु॒या॒-त्प्रा॒णा-न्प्रा॒णान् जु॑हुयाज् जुहुया-त्प्रा॒णान् ।
23) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
23) प्रा॒णानिति॑ प्र - अ॒नान् ।
24) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
25) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् ।
26) अ॒न्नाद्य॒ग्ं॒ सग्ं स म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सम् ।
26) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
27) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति ।
28) त॒नो॒ति॒ द्वाद॑श॒ द्वाद॑श तनोति तनोति॒ द्वाद॑श ।
29) द्वाद॑श द्वाद॒शानि॑ द्वाद॒शानि॒ द्वाद॑श॒ द्वाद॑श द्वाद॒शानि॑ ।
30) द्वा॒द॒शानि॑ जुहोति जुहोति द्वाद॒शानि॑ द्वाद॒शानि॑ जुहोति ।
31) जु॒हो॒ति॒ द्वाद॑श॒ द्वाद॑श जुहोति जुहोति॒ द्वाद॑श ।
32) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
33) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
34) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रेण॑ ।
34) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
35) सं॒​वँ॒थ्स॒रे णै॒वैव सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेणै॒व ।
35) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
36) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
37) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
38) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे ऽन्न॒ मन्नग्ं॑ रुन्धे रु॒न्धे ऽन्न᳚म् ।
41) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे ऽक्षु॒ दक्षु॑-न्मे॒ मे ऽक्षु॑त् ।
44) अक्षु॑च् च॒ चाक्षु॒ दक्षु॑च् च ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) म॒ इतीति॑ मे म॒ इति॑ ।
47) इत्या॑हा॒हे तीत्या॑ह ।
48) आ॒है॒त दे॒त दा॑हा है॒तत् ।
49) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
50) वा अन्न॒स्या न्न॑स्य॒ वै वा अन्न॑स्य ।
॥ 38 ॥ (50/60)

1) अन्न॑स्य रू॒पग्ं रू॒प मन्न॒स्या न्न॑स्य रू॒पम् ।
2) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
3) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
4) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् ।
5) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ ।
6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
7) रु॒न्धे॒ ऽग्नि र॒ग्नी रु॑न्धे रुन्धे॒ ऽग्निः ।
8) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्नि श्च॑ ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) म॒ आप॒ आपो॑ मे म॒ आपः॑ ।
11) आप॑श्च॒ चाप॒ आप॑श्च ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) म॒ इतीति॑ मे म॒ इति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒है॒ षैषा ऽऽहा॑ है॒षा ।
16) ए॒षा वै वा ए॒षैषा वै ।
17) वा अन्न॒स्या न्न॑स्य॒ वै वा अन्न॑स्य ।
18) अन्न॑स्य॒ योनि॒-र्योनि॒ रन्न॒स्या न्न॑स्य॒ योनिः॑ ।
19) योनि॒-स्सयो॑नि॒ सयो॑नि॒ योनि॒-र्योनि॒-स्सयो॑नि ।
20) सयो᳚ न्ये॒वैव सयो॑नि॒ सयो᳚न्ये॒व ।
20) सयो॒नीति॒ स - यो॒नि॒ ।
21) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् ।
22) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ ।
23) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
24) रु॒न्धे॒ ऽर्धे॒न्द्राण्य॑ र्धे॒न्द्राणि॑ रुन्धे रुन्धे ऽर्धे॒न्द्राणि॑ ।
25) अ॒र्धे॒न्द्राणि॑ जुहोति जुहो त्यर्धे॒न्द्राण्य॑ र्धे॒न्द्राणि॑ जुहोति ।
25) अ॒र्धे॒न्द्राणीत्य॑र्ध - इ॒न्द्राणि॑ ।
26) जु॒हो॒ति॒ दे॒वता॑ दे॒वता॑ जुहोति जुहोति दे॒वताः᳚ ।
27) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
28) ए॒वावा वै॒वै वाव॑ ।
29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
30) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
31) य-थ्सर्वे॑षा॒ग्ं॒ सर्वे॑षां॒-यँ-द्य-थ्सर्वे॑षाम् ।
32) सर्वे॑षा म॒र्ध म॒र्धग्ं सर्वे॑षा॒ग्ं॒ सर्वे॑षा म॒र्धम् ।
33) अ॒र्ध मिन्द्र॒ इन्द्रो॒ ऽर्ध म॒र्ध मिन्द्रः॑ ।
34) इन्द्रः॒ प्रति॒ प्रतीन्द्र॒ इन्द्रः॒ प्रति॑ ।
35) प्रति॒ तस्मा॒-त्तस्मा॒-त्प्रति॒ प्रति॒ तस्मा᳚त् ।
36) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ ।
37) इन्द्रो॑ दे॒वता॑ना-न्दे॒वता॑ना॒ मिन्द्र॒ इन्द्रो॑ दे॒वता॑नाम् ।
38) दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑मो भूयिष्ठ॒भाक्त॑मो दे॒वता॑ना-न्दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑मः ।
39) भू॒यि॒ष्ठ॒भाक्त॑म॒ इन्द्र॒ मिन्द्र॑-म्भूयिष्ठ॒भाक्त॑मो भूयिष्ठ॒भाक्त॑म॒ इन्द्र᳚म् ।
39) भू॒यि॒ष्ठ॒भाक्त॑म॒ इति॑ भूयिष्ठ॒भाक् - त॒मः॒ ।
40) इन्द्र॒ मुत्त॑र॒ मुत्त॑र॒ मिन्द्र॒ मिन्द्र॒ मुत्त॑रम् ।
41) उत्त॑र माहा॒हो त्त॑र॒ मुत्त॑र माह ।
41) उत्त॑र॒मित्युत् - त॒र॒म् ।
42) आ॒हे॒न्द्रि॒य मि॑न्द्रि॒य मा॑हाहेन्द्रि॒यम् ।
43) इ॒न्द्रि॒य मे॒वै वेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
44) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
45) अ॒स्मि॒-न्नु॒परि॑ष्टा दु॒परि॑ष्टा दस्मि-न्नस्मि-न्नु॒परि॑ष्टात् ।
46) उ॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति ।
47) द॒धा॒ति॒ य॒ज्ञा॒यु॒धानि॑ यज्ञायु॒धानि॑ दधाति दधाति यज्ञायु॒धानि॑ ।
48) य॒ज्ञा॒यु॒धानि॑ जुहोति जुहोति यज्ञायु॒धानि॑ यज्ञायु॒धानि॑ जुहोति ।
48) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
49) जु॒हो॒ति॒ य॒ज्ञो य॒ज्ञो जु॑होति जुहोति य॒ज्ञः ।
50) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै ।
॥ 39 ॥ (50/55)

1) वै य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वै वै य॑ज्ञायु॒धानि॑ ।
2) य॒ज्ञा॒यु॒धानि॑ य॒ज्ञं-यँ॒ज्ञं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॑ य॒ज्ञम् ।
2) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
3) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
4) ए॒वावा वै॒वै वाव॑ ।
5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
6) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ ।
7) अथो॑ ए॒त दे॒त दथो॒ अथो॑ ए॒तत् ।
7) अथो॒ इत्यथो᳚ ।
8) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
9) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
10) य॒ज्ञस्य॑ रू॒पग्ं रू॒पं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ रू॒पम् ।
11) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
12) रू॒पेणै॒ वैव रू॒पेण॑ रू॒पेणै॒व ।
13) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
14) य॒ज्ञ मवाव॑ य॒ज्ञं-यँ॒ज्ञ मव॑ ।
15) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
16) रु॒न्धे॒ ऽव॒भृ॒थो॑ ऽवभृ॒थो रु॑न्धे रुन्धे ऽवभृ॒थः ।
17) अ॒व॒भृ॒थ श्च॑ चावभृ॒थो॑ ऽवभृ॒थ श्च॑ ।
17) अ॒व॒भृ॒थ इत्य॑व - भृ॒थः ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ स्व॒गा॒का॒र-स्स्व॑गाका॒रो मे॑ मे स्वगाका॒रः ।
20) स्व॒गा॒का॒रश्च॑ च स्वगाका॒र-स्स्व॑गाका॒रश्च॑ ।
20) स्व॒गा॒का॒र इति॑ स्वगा - का॒रः ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) म॒ इतीति॑ मे म॒ इति॑ ।
23) इत्या॑हा॒हे तीत्या॑ह ।
24) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै ।
25) स्व॒गाकृ॑त्या अ॒ग्नि र॒ग्नि-स्स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या अ॒ग्निः ।
25) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ ।
26) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ घ॒र्मो घ॒र्मो मे॑ मे घ॒र्मः ।
29) घ॒र्मश्च॑ च घ॒र्मो घ॒र्मश्च॑ ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) म॒ इतीति॑ मे म॒ इति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒है॒त दे॒त दा॑हा है॒तत् ।
34) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
35) वै ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ वै वै ब्र॑ह्मवर्च॒सस्य॑ ।
36) ब्र॒ह्म॒व॒र्च॒सस्य॑ रू॒पग्ं रू॒प-म्ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ रू॒पम् ।
36) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
37) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
38) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
39) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
40) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
40) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
42) रु॒न्ध॒ ऋगृग् रु॑न्धे रुन्ध॒ ऋक् ।
43) ऋक्च॒ च र्गृक्च॑ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ साम॒ साम॑ मे मे॒ साम॑ ।
46) साम॑ च च॒ साम॒ साम॑ च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) म॒ इतीति॑ मे म॒ इति॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒है॒त दे॒त दा॑हा है॒तत् ।
॥ 40 ॥ (50/57)

1) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
2) वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ वै छन्द॑साम् ।
3) छन्द॑साग्ं रू॒पग्ं रू॒प-ञ्छन्द॑सा॒-ञ्छन्द॑साग्ं रू॒पम् ।
4) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
5) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
6) ए॒व छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि ।
7) छन्दाग्॒ स्यवाव॒ च्छन्दाग्ं॑सि॒ छन्दाग्॒स्यव॑ ।
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
9) रु॒न्धे॒ गर्भा॒ गर्भा॑ रुन्धे रुन्धे॒ गर्भाः᳚ ।
10) गर्भा᳚श्च च॒ गर्भा॒ गर्भा᳚श्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ व॒थ्सा व॒थ्सा मे॑ मे व॒थ्साः ।
13) व॒थ्साश्च॑ च व॒थ्सा व॒थ्साश्च॑ ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) म॒ इतीति॑ मे म॒ इति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒है॒त दे॒त दा॑हा है॒तत् ।
18) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
19) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
20) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् ।
21) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
22) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
23) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
24) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
25) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
26) रु॒न्धे॒ कल्पा॒न् कल्पा᳚-न्रुन्धे रुन्धे॒ कल्पान्॑ ।
27) कल्पा᳚न् जुहोति जुहोति॒ कल्पा॒न् कल्पा᳚न् जुहोति ।
28) जु॒हो॒ त्यक्लृ॑प्त॒स्या क्लृ॑प्तस्य जुहोति जुहो॒ त्यक्लृ॑प्तस्य ।
29) अक्लृ॑प्तस्य॒ क्लृप्त्यै॒ क्लृप्त्या॒ अक्लृ॑प्त॒स्या क्लृ॑प्तस्य॒ क्लृप्त्यै᳚ ।
30) क्लृप्त्यै॑ युग्मदयु॒जे यु॑ग्मदयु॒जे क्लृप्त्यै॒ क्लृप्त्यै॑ युग्मदयु॒जे ।
31) यु॒ग्म॒द॒यु॒जे जु॑होति जुहोति युग्मदयु॒जे यु॑ग्मदयु॒जे जु॑होति ।
31) यु॒ग्म॒द॒यु॒जे इति॑ युग्मत् - अ॒यु॒जे ।
32) जु॒हो॒ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ जुहोति जुहोति मिथुन॒त्वाय॑ ।
33) मि॒थु॒न॒त्वा यो᳚त्त॒राव॑ती उत्त॒राव॑ती मिथुन॒त्वाय॑ मिथुन॒त्वा यो᳚त्त॒राव॑ती ।
33) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
34) उ॒त्त॒राव॑ती भवतो भवत उत्त॒राव॑ती उत्त॒राव॑ती भवतः ।
34) उ॒त्त॒राव॑ती॒ इत्यु॑त्त॒रा - व॒ती॒ ।
35) भ॒व॒तो॒ ऽभिक्रा᳚न्त्या अ॒भिक्रा᳚न्त्यै भवतो भवतो॒ ऽभिक्रा᳚न्त्यै ।
36) अ॒भिक्रा᳚न्त्या॒ एकैका॒ ऽभिक्रा᳚न्त्या अ॒भिक्रा᳚न्त्या॒ एका᳚ ।
36) अ॒भिक्रा᳚न्त्या॒ इत्य॒भि - क्रा॒न्त्यै॒ ।
37) एका॑ च॒ चैकैका॑ च ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ ति॒स्र स्ति॒स्रो मे॑ मे ति॒स्रः ।
40) ति॒स्र श्च॑ च ति॒स्र स्ति॒स्र श्च॑ ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) म॒ इतीति॑ मे म॒ इति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒ह॒ दे॒व॒छ॒न्द॒स-न्दे॑वछन्द॒स मा॑हाह देवछन्द॒सम् ।
45) दे॒व॒छ॒न्द॒सं-वैँ वै दे॑वछन्द॒स-न्दे॑वछन्द॒सं-वैँ ।
45) दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् ।
46) वा एकैका॒ वै वा एका᳚ ।
47) एका॑ च॒ चैकैका॑ च ।
48) च॒ ति॒स्र स्ति॒स्र श्च॑ च ति॒स्रः ।
49) ति॒स्र श्च॑ च ति॒स्र स्ति॒स्र श्च॑ ।
50) च॒ म॒नु॒ष्य॒छ॒न्द॒स-म्म॑नुष्यछन्द॒स-ञ्च॑ च मनुष्यछन्द॒सम् ।
॥ 41 ॥ (50/55)

1) म॒नु॒ष्य॒छ॒न्द॒स-ञ्चत॑स्र॒ श्चत॑स्रो मनुष्यछन्द॒स-म्म॑नुष्यछन्द॒स-ञ्चत॑स्रः ।
1) म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् ।
2) चत॑स्र श्च च॒ चत॑स्र॒ श्चत॑स्र श्च ।
3) चा॒ष्टा व॒ष्टौ च॑ चा॒ष्टौ ।
4) अ॒ष्टौ च॑ चा॒ष्टा व॒ष्टौ च॑ ।
5) च॒ दे॒व॒छ॒न्द॒स-न्दे॑वछन्द॒स-ञ्च॑ च देवछन्द॒सम् ।
6) दे॒व॒छ॒न्द॒स-ञ्च॑ च देवछन्द॒स-न्दे॑वछन्द॒स-ञ्च॑ ।
6) दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् ।
7) चै॒वैव च॑ चै॒व ।
8) ए॒व म॑नुष्यछन्द॒स-म्म॑नुष्यछन्द॒स मे॒वैव म॑नुष्यछन्द॒सम् ।
9) म॒नु॒ष्य॒छ॒न्द॒स-ञ्च॑ च मनुष्यछन्द॒स-म्म॑नुष्यछन्द॒स-ञ्च॑ ।
9) म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् ।
10) चावाव॑ च॒ चाव॑ ।
11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
12) रु॒न्ध॒ आ रु॑न्धे रुन्ध॒ आ ।
13) आ त्रय॑स्त्रिग्ंशत॒ स्त्रय॑स्त्रिग्ंशत॒ आ त्रय॑स्त्रिग्ंशतः ।
14) त्रय॑स्त्रिग्ंशतो जुहोति जुहोति॒ त्रय॑स्त्रिग्ंशत॒ स्त्रय॑स्त्रिग्ंशतो जुहोति ।
14) त्रय॑स्त्रिग्ंशत॒ इति॒ त्रयः॑ - त्रि॒ग्ं॒श॒तः॒ ।
15) जु॒हो॒ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंशज् जुहोति जुहोति॒ त्रय॑स्त्रिग्ंशत् ।
16) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै ।
16) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
17) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
18) दे॒वता॑ दे॒वताः᳚ ।
19) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
20) ए॒वावा वै॒वै वाव॑ ।
21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
22) रु॒न्ध॒ आ रु॑न्धे रुन्ध॒ आ ।
23) आ ऽष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशत॒ आ ऽष्टाच॑त्वारिग्ंशतः ।
24) अ॒ष्टाच॑त्वारिग्ंशतो जुहोति जुहो त्य॒ष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशतो जुहोति ।
24) अ॒ष्टाच॑त्वारिग्ंशत॒ इत्य॒ष्टा - च॒त्वा॒रि॒ग्ं॒श॒तः॒ ।
25) जु॒हो॒ त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा जुहोति जुहो त्य॒ष्टाच॑त्वारिग्ंशदक्षरा ।
26) अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जग॑त्य॒ ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती ।
26) अ॒ष्टाच॑त्वारिग्ंशदक्ष॒रेत्य॒ष्टाच॑त्वारिग्ंशत् - अ॒क्ष॒रा॒ ।
27) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः ।
28) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ ।
29) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या ।
30) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व ।
31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
32) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
33) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
35) रु॒न्धे॒ वाजो॒ वाजो॑ रुन्धे रुन्धे॒ वाजः॑ ।
36) वाज॑श्च च॒ वाजो॒ वाज॑श्च ।
37) च॒ प्र॒स॒वः प्र॑स॒वश्च॑ च प्रस॒वः ।
38) प्र॒स॒वश्च॑ च प्रस॒वः प्र॑स॒वश्च॑ ।
38) प्र॒स॒व इति॑ प्र - स॒वः ।
39) चेतीति॑ च॒ चेति॑ ।
40) इति॑ द्वाद॒श-न्द्वा॑द॒श मितीति॑ द्वाद॒शम् ।
41) द्वा॒द॒श-ञ्जु॑होति जुहोति द्वाद॒श-न्द्वा॑द॒श-ञ्जु॑होति ।
42) जु॒हो॒ति॒ द्वाद॑श॒ द्वाद॑श जुहोति जुहोति॒ द्वाद॑श ।
43) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
44) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
45) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रे ।
45) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
46) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
46) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
47) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
48) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
49) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 42 ॥ (49/59)
॥ अ. 8 ॥

1) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ ।
2) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ ।
3) अपा᳚क्राम दक्राम॒ दपापा᳚ क्रामत् ।
4) अ॒क्रा॒म॒-द्भा॒ग॒धेय॑-म्भाग॒धेय॑ मक्राम दक्राम-द्भाग॒धेय᳚म् ।
5) भा॒ग॒धेय॑ मि॒च्छमा॑न इ॒च्छमा॑नो भाग॒धेय॑-म्भाग॒धेय॑ मि॒च्छमा॑नः ।
5) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
6) इ॒च्छमा॑न॒ स्त-न्त मि॒च्छमा॑न इ॒च्छमा॑न॒ स्तम् ।
7) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
8) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
9) अ॒ब्रु॒व॒-न्नुपोपा᳚ ब्रुव-न्नब्रुव॒-न्नुप॑ ।
10) उप॑ नो न॒ उपोप॑ नः ।
11) न॒ आ नो॑ न॒ आ ।
12) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व ।
13) व॒र्त॒स्व॒ ह॒व्यग्ं ह॒व्यं-वँ॑र्तस्व वर्तस्व ह॒व्यम् ।
14) ह॒व्य-न्नो॑ नो ह॒व्यग्ं ह॒व्य-न्नः॑ ।
15) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ ।
16) व॒हे तीति॑ वह व॒हेति॑ ।
17) इति॒ स स इतीति॒ सः ।
18) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
19) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
20) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
21) वृ॒णै॒ मह्य॒-म्मह्यं॑-वृँणै वृणै॒ मह्य᳚म् ।
22) मह्य॑ मे॒वैव मह्य॒-म्मह्य॑ मे॒व ।
23) ए॒व वा॑जप्रस॒वीयं॑-वाँजप्रस॒वीय॑ मे॒वैव वा॑जप्रस॒वीय᳚म् ।
24) वा॒ज॒प्र॒स॒वीय॑-ञ्जुहवन् जुहवन्. वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जुहवन्न् ।
24) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् ।
25) जु॒ह॒व॒-न्नितीति॑ जुहवन् जुहव॒-न्निति॑ ।
26) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
27) तस्मा॑ द॒ग्नये॒ ऽग्नये॒ तस्मा॒-त्तस्मा॑ द॒ग्नये᳚ ।
28) अ॒ग्नये॑ वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑ म॒ग्नये॒ ऽग्नये॑ वाजप्रस॒वीय᳚म् ।
29) वा॒ज॒प्र॒स॒वीय॑-ञ्जुह्वति जुह्वति वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जुह्वति ।
29) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् ।
30) जु॒ह्व॒ति॒ य-द्यज् जु॑ह्वति जुह्वति॒ यत् ।
31) य-द्वा॑जप्रस॒वीयं॑-वाँजप्रस॒वीयं॒-यँ-द्य-द्वा॑जप्रस॒वीय᳚म् ।
32) वा॒ज॒प्र॒स॒वीय॑-ञ्जु॒होति॑ जु॒होति॑ वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जु॒होति॑ ।
32) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् ।
33) जु॒हो त्य॒ग्नि म॒ग्नि-ञ्जु॒होति॑ जु॒हो त्य॒ग्निम् ।
34) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व ।
35) ए॒व त-त्तदे॒ वैव तत् ।
36) त-द्भा॑ग॒धेये॑न भाग॒धेये॑न॒ त-त्त-द्भा॑ग॒धेये॑न ।
37) भा॒ग॒धेये॑न॒ सग्ं स-म्भा॑ग॒धेये॑न भाग॒धेये॑न॒ सम् ।
37) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
38) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
39) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
40) अथो॑ अभिषे॒को॑ ऽभिषे॒को ऽथो॒ अथो॑ अभिषे॒कः ।
40) अथो॒ इत्यथो᳚ ।
41) अ॒भि॒षे॒क ए॒वैवा भि॑षे॒को॑ ऽभिषे॒क ए॒व ।
41) अ॒भि॒षे॒क इत्य॑भि - से॒कः ।
42) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
43) अ॒स्य॒ स सो᳚ ऽस्यास्य॒ सः ।
44) स च॑तुर्द॒शभि॑ श्चतुर्द॒शभि॒-स्स स च॑तुर्द॒शभिः॑ ।
45) च॒तु॒र्द॒शभि॑-र्जुहोति जुहोति चतुर्द॒शभि॑ श्चतुर्द॒शभि॑-र्जुहोति ।
45) च॒तु॒र्द॒शभि॒रिति॑ चतुर्द॒श - भिः॒ ।
46) जु॒हो॒ति॒ स॒प्त स॒प्त जु॑होति जुहोति स॒प्त ।
47) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः ।
48) ग्रा॒म्या ओष॑धय॒ ओष॑धयो ग्रा॒म्या ग्रा॒म्या ओष॑धयः ।
49) ओष॑धय-स्स॒प्त स॒प्तौ ष॑धय॒ ओष॑धय-स्स॒प्त ।
50) स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्ता र॒ण्याः ।
॥ 43 ॥ (50/58)

1) आ॒र॒ण्या उ॒भयी॑षा मु॒भयी॑षा मार॒ण्या आ॑र॒ण्या उ॒भयी॑षाम् ।
2) उ॒भयी॑षा॒ मव॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भयी॑षा मु॒भयी॑षा॒ मव॑रुद्ध्यै ।
3) अव॑रुद्ध्या॒ अन्न॑स्यान्न॒स्या न्न॑स्यान्न॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अन्न॑स्यान्नस्य ।
3) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
4) अन्न॑स्यान्नस्य जुहोति जुहो॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य जुहोति ।
4) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ ।
5) जु॒हो॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य जुहोति जुहो॒ त्यन्न॑स्यान्नस्य ।
6) अन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अन्न॑स्यान्न॒स्या न्न॑स्यान्न॒स्या व॑रुद्ध्यै ।
6) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ ।
7) अव॑रुद्ध्या॒ औदु॑म्बरे॒ णौदु॑म्बरे॒णा व॑रुद्ध्या॒ अव॑रुद्ध्या॒ औदु॑म्बरेण ।
7) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
8) औदु॑म्बरेण स्रु॒वेण॑ स्रु॒वे णौदु॑म्बरे॒ णौदु॑म्बरेण स्रु॒वेण॑ ।
9) स्रु॒वेण॑ जुहोति जुहोति स्रु॒वेण॑ स्रु॒वेण॑ जुहोति ।
10) जु॒हो॒ त्यूर्गूर्ग् जु॑होति जुहो॒ त्यूर्क् ।
11) ऊर्ग् वै वा ऊर्गूर्ग् वै ।
12) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ ।
13) उ॒दु॒म्बर॒ ऊर्गूर्गु॑ दु॒म्बर॑ उदु॒म्बर॒ ऊर्क् ।
14) ऊर्गन्न॒ मन्न॒ मूर्गू-र्गन्न᳚म् ।
15) अन्न॑ मू॒र्जोर्जा ऽन्न॒ मन्न॑ मू॒र्जा ।
16) ऊ॒र्जैवै वोर्जो-र्जैव ।
17) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
18) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् ।
19) ऊर्ज॒ मन्न॒ मन्न॒ मूर्ज॒ मूर्ज॒ मन्न᳚म् ।
20) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ ।
21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
22) रु॒न्धे॒ ऽग्नि र॒ग्नी रु॑न्धे रुन्धे॒ ऽग्निः ।
23) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
24) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
25) दे॒वाना॑ म॒भिषि॑क्तो॒ ऽभिषि॑क्तो दे॒वाना᳚-न्दे॒वाना॑ म॒भिषि॑क्तः ।
26) अ॒भिषि॑क्तो ऽग्नि॒चि द॑ग्नि॒चि द॒भिषि॑क्तो॒ ऽभिषि॑क्तो ऽग्नि॒चित् ।
26) अ॒भिषि॑क्त॒ इत्य॒भि - सि॒क्तः॒ ।
27) अ॒ग्नि॒चि-न्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा मग्नि॒चि द॑ग्नि॒चि-न्म॑नु॒ष्या॑णाम् ।
27) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
28) म॒नु॒ष्या॑णा॒-न्तस्मा॒-त्तस्मा᳚-न्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्तस्मा᳚त् ।
29) तस्मा॑ दग्नि॒चि द॑ग्नि॒चि-त्तस्मा॒-त्तस्मा॑ दग्नि॒चित् ।
30) अ॒ग्नि॒चि-द्वर्​ष॑ति॒ वर्​ष॑ त्यग्नि॒चि द॑ग्नि॒चि-द्वर्​ष॑ति ।
30) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
31) वर्​ष॑ति॒ न न वर्​ष॑ति॒ वर्​ष॑ति॒ न ।
32) न धा॑वे-द्धावे॒-न्न न धा॑वेत् ।
33) धा॒वे॒ दव॑रुद्ध॒ मव॑रुद्ध-न्धावे-द्धावे॒ दव॑रुद्धम् ।
34) अव॑रुद्ध॒ग्ं॒ हि ह्यव॑रुद्ध॒ मव॑रुद्ध॒ग्ं॒ हि ।
34) अव॑रुद्ध॒मित्यव॑ - रु॒द्ध॒म् ।
35) ह्य॑स्यास्य॒ हि ह्य॑स्य ।
36) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् ।
37) अन्न॒ मन्न᳚म् ।
38) अन्न॑ मिवे॒वान्न॒ मन्न॑ मिव ।
39) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ ।
40) खलु॒ वै वै खलु॒ खलु॒ वै ।
41) वै व॒र्॒षं-वँ॒र्॒षं-वैँ वै व॒र्॒षम् ।
42) व॒र्॒षं-यँ-द्य-द्व॒र्॒षं-वँ॒र्॒षं-यँत् ।
43) य-द्धावे॒-द्धावे॒-द्य-द्य-द्धावे᳚त् ।
44) धावे॑ द॒न्नाद्या॑ द॒न्नाद्या॒-द्धावे॒-द्धावे॑ द॒न्नाद्या᳚त् ।
45) अ॒न्नाद्या᳚-द्धावे-द्धावे द॒न्नाद्या॑ द॒न्नाद्या᳚-द्धावेत् ।
45) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् ।
46) धा॒वे॒ दु॒पाव॑र्तेतो॒ पाव॑र्तेत धावे-द्धावे दु॒पाव॑र्तेत ।
47) उ॒पाव॑र्तेता॒ न्नाद्य॑ म॒न्नाद्य॑ मु॒पाव॑र्तेतो॒ पाव॑र्ते ता॒न्नाद्य᳚म् ।
47) उ॒पाव॑र्ते॒तेत्य॑प - आव॑र्तेत ।
48) अ॒न्नाद्य॑ मे॒वै वान्नाद्य॑ म॒न्नाद्य॑ मे॒व ।
48) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
49) ए॒वाभ्या᳚(1॒) भ्ये॑वै वाभि ।
50) अ॒भ्यु॑पाव॑र्तत उ॒पाव॑र्तते॒ ऽभ्या᳚(1॒)भ्यु॑ पाव॑र्तते ।
॥ 44 ॥ (50/61)

1) उ॒पाव॑र्तते॒ नक्तो॒षासा॒ नक्तो॒षा सो॒पाव॑र्तत उ॒पाव॑र्तते॒ नक्तो॒षासा᳚ ।
1) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते ।
2) नक्तो॒षासेतीति॒ नक्तो॒षासा॒ नक्तो॒षासेति॑ ।
3) इति॑ कृ॒ष्णायै॑ कृ॒ष्णाया॒ इतीति॑ कृ॒ष्णायै᳚ ।
4) कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै कृ॒ष्णायै॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै ।
5) श्वे॒तव॑थ्सायै॒ पय॑सा॒ पय॑सा श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै॒ पय॑सा ।
5) श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ ।
6) पय॑सा जुहोति जुहोति॒ पय॑सा॒ पय॑सा जुहोति ।
7) जु॒हो॒ त्यह्ना ऽह्ना॑ जुहोति जुहो॒ त्यह्ना᳚ ।
8) अह्नै॒ वैवाह्ना ऽह्नै॒व ।
9) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
10) अ॒स्मै॒ रात्रि॒ग्ं॒ रात्रि॑ मस्मा अस्मै॒ रात्रि᳚म् ।
11) रात्रि॒-म्प्र प्र रात्रि॒ग्ं॒ रात्रि॒-म्प्र ।
12) प्र दा॑पयति दापयति॒ प्र प्र दा॑पयति ।
13) दा॒प॒य॒ति॒ रात्रि॑या॒ रात्रि॑या दापयति दापयति॒ रात्रि॑या ।
14) रात्रि॒या ऽह॒ रहा॒ रात्रि॑या॒ रात्रि॒या ऽहः॑ ।
15) अह॑ रहोरा॒त्रे अ॑होरा॒त्रे अह॒ रह॑ रहोरा॒त्रे ।
16) अ॒हो॒रा॒त्रे ए॒वैवा हो॑रा॒त्रे अ॑होरा॒त्रे ए॒व ।
16) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे ।
17) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
18) अ॒स्मै॒ प्रत्ते॒ प्रत्ते॑ अस्मा अस्मै॒ प्रत्ते᳚ ।
19) प्रत्ते॒ काम॒-ङ्काम॒-म्प्रत्ते॒ प्रत्ते॒ काम᳚म् ।
19) प्रत्ते॒ इति॒ प्रत्ते᳚ ।
20) काम॑ म॒न्नाद्य॑ म॒न्नाद्य॒-ङ्काम॒-ङ्काम॑ म॒न्नाद्य᳚म् ।
21) अ॒न्नाद्य॑-न्दुहाते दुहाते अ॒न्नाद्य॑ म॒न्नाद्य॑-न्दुहाते ।
21) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
22) दु॒हा॒ते॒ रा॒ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ दुहाते दुहाते राष्ट्र॒भृतः॑ ।
22) दु॒हा॒ते॒ इति॑ दुहाते ।
23) रा॒ष्ट्र॒भृतो॑ जुहोति जुहोति राष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ जुहोति ।
23) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ ।
24) जु॒हो॒ति॒ रा॒ष्ट्रग्ं रा॒ष्ट्र-ञ्जु॑होति जुहोति रा॒ष्ट्रम् ।
25) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व ।
26) ए॒वावा वै॒वै वाव॑ ।
27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
28) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः ।
29) ष॒ड्भि-र्जु॑होति जुहोति ष॒ड्भि ष्ष॒ड्भि-र्जु॑होति ।
29) ष॒ड्भिरिति॑ षट् - भिः ।
30) जु॒हो॒ति॒ ष-ट्थ्ष-ड्जु॑होति जुहोति॒ षट् ।
31) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
32) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
33) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
34) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
35) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
36) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
37) ति॒ष्ठ॒ति॒ भुव॑नस्य॒ भुव॑नस्य तिष्ठति तिष्ठति॒ भुव॑नस्य ।
38) भुव॑नस्य पते पते॒ भुव॑नस्य॒ भुव॑नस्य पते ।
39) प॒त॒ इतीति॑ पते पत॒ इति॑ ।
40) इति॑ रथमु॒खे र॑थमु॒ख इतीति॑ रथमु॒खे ।
41) र॒थ॒मु॒खे पञ्च॒ पञ्च॑ रथमु॒खे र॑थमु॒खे पञ्च॑ ।
41) र॒थ॒मु॒ख इति॑ रथ - मु॒खे ।
42) पञ्चाहु॑ती॒ राहु॑तीः॒ पञ्च॒ पञ्चाहु॑तीः ।
43) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
43) आहु॑ती॒रित्या - हु॒तीः॒ ।
44) जु॒हो॒ति॒ वज्रो॒ वज्रो॑ जुहोति जुहोति॒ वज्रः॑ ।
45) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
46) वै रथो॒ रथो॒ वै वै रथः॑ ।
47) रथो॒ वज्रे॑ण॒ वज्रे॑ण॒ रथो॒ रथो॒ वज्रे॑ण ।
48) वज्रे॑ णै॒वैव वज्रे॑ण॒ वज्रे॑णै॒व ।
49) ए॒व दिशो॒ दिश॑ ए॒वैव दिशः॑ ।
50) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि ।
॥ 45 ॥ (50/60)

1) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
2) ज॒य॒ त्य॒ग्नि॒चित॑ मग्नि॒चित॑-ञ्जयति जय त्यग्नि॒चित᳚म् ।
3) अ॒ग्नि॒चितग्ं॑ ह हाग्नि॒चित॑ मग्नि॒चितग्ं॑ ह ।
3) अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् ।
4) ह॒ वै वै ह॑ ह॒ वै ।
5) वा अ॒मुष्मि॑-न्न॒मुष्मि॒न्॒. वै वा अ॒मुष्मिन्न्॑ ।
6) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
7) लो॒के वातो॒ वातो॑ लो॒के लो॒के वातः॑ ।
8) वातो॒ ऽभ्य॑भि वातो॒ वातो॒ ऽभि ।
9) अ॒भि प॑वते पवते॒ ऽभ्य॑भि प॑वते ।
10) प॒व॒ते॒ वा॒त॒ना॒मानि॑ वातना॒मानि॑ पवते पवते वातना॒मानि॑ ।
11) वा॒त॒ना॒मानि॑ जुहोति जुहोति वातना॒मानि॑ वातना॒मानि॑ जुहोति ।
11) वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ ।
12) जु॒हो॒त्य॒ भ्य॑भि जु॑होति जुहोत्य॒भि ।
13) अ॒भ्ये॑वै वाभ्या᳚(1॒) भ्ये॑व ।
14) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
15) ए॒न॒ म॒मुष्मि॑-न्न॒मुष्मि॑-न्नेन मेन म॒मुष्मिन्न्॑ ।
16) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
17) लो॒के वातो॒ वातो॑ लो॒के लो॒के वातः॑ ।
18) वातः॑ पवते पवते॒ वातो॒ वातः॑ पवते ।
19) प॒व॒ते॒ त्रीणि॒ त्रीणि॑ पवते पवते॒ त्रीणि॑ ।
20) त्रीणि॑ जुहोति जुहोति॒ त्रीणि॒ त्रीणि॑ जुहोति ।
21) जु॒हो॒ति॒ त्रय॒ स्त्रयो॑ जुहोति जुहोति॒ त्रयः॑ ।
22) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
23) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
24) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः ।
25) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व ।
26) ए॒व लो॒केभ्यो॑ लो॒केभ्य॑ ए॒वैव लो॒केभ्यः॑ ।
27) लो॒केभ्यो॒ वातं॒-वाँत॑म् ँलो॒केभ्यो॑ लो॒केभ्यो॒ वात᳚म् ।
28) वात॒ मवाव॒ वातं॒-वाँत॒ मव॑ ।
29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
30) रु॒न्धे॒ स॒मु॒द्र-स्स॑मु॒द्रो रु॑न्धे रुन्धे समु॒द्रः ।
31) स॒मु॒द्रो᳚ ऽस्यसि समु॒द्र-स्स॑मु॒द्रो॑ ऽसि ।
32) अ॒सि॒ नभ॑स्वा॒-न्नभ॑स्वा नस्यसि॒ नभ॑स्वान् ।
33) नभ॑स्वा॒ नितीति॒ नभ॑स्वा॒-न्नभ॑स्वा॒ निति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒है॒त दे॒त दा॑हा है॒तत् ।
36) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
37) वै वात॑स्य॒ वात॑स्य॒ वै वै वात॑स्य ।
38) वात॑स्य रू॒पग्ं रू॒पं-वाँत॑स्य॒ वात॑स्य रू॒पम् ।
39) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
40) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
41) ए॒व वातं॒-वाँत॑ मे॒वैव वात᳚म् ।
42) वात॒ मवाव॒ वातं॒-वाँत॒ मव॑ ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे॒ ऽञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ रुन्धे रुन्धे ऽञ्ज॒लिना᳚ ।
45) अ॒ञ्ज॒लिना॑ जुहोति जुहो त्यञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ जुहोति ।
46) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न ।
47) न हि हि न न हि ।
48) ह्ये॑तेषा॑ मे॒तेषा॒ग्ं॒ हि ह्ये॑तेषा᳚म् ।
49) ए॒तेषा॑ म॒न्यथा॒ ऽन्यथै॒तेषा॑ मे॒तेषा॑ म॒न्यथा᳚ ।
50) अ॒न्यथा ऽऽहु॑ती॒ राहु॑ती र॒न्यथा॒ ऽन्यथा ऽऽहु॑तीः ।
51) आहु॑ती रव॒कल्प॑ते ऽव॒कल्प॑त॒ आहु॑ती॒ राहु॑ती रव॒कल्प॑ते ।
51) आहु॑ति॒रित्या - हु॒तिः॒ ।
52) अ॒व॒कल्प॑त॒ इत्य॑व - कल्प॑ते ।
॥ 46 ॥ (52/55)
॥ अ. 9 ॥

1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
1) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
2) वै लो॒काय॑ लो॒काय॒ वै वै लो॒काय॑ ।
3) लो॒काय॑ देवर॒थो दे॑वर॒थो लो॒काय॑ लो॒काय॑ देवर॒थः ।
4) दे॒व॒र॒थो यु॑ज्यते युज्यते देवर॒थो दे॑वर॒थो यु॑ज्यते ।
4) दे॒व॒र॒थ इति॑ देव - र॒थः ।
5) यु॒ज्य॒ते॒ य॒त्रा॒कू॒ताय॑ यत्राकू॒ताय॑ युज्यते युज्यते यत्राकू॒ताय॑ ।
6) य॒त्रा॒कू॒ताय॑ मनुष्यर॒थो म॑नुष्यर॒थो य॑त्राकू॒ताय॑ यत्राकू॒ताय॑ मनुष्यर॒थः ।
6) य॒त्रा॒कू॒तायेति॑ यत्र - आ॒कू॒ताय॑ ।
7) म॒नु॒ष्य॒र॒थ ए॒ष ए॒ष म॑नुष्यर॒थो म॑नुष्यर॒थ ए॒षः ।
7) म॒नु॒ष्य॒र॒थ इति॑ मनुष्य - र॒थः ।
8) ए॒ष खलु॒ खल्वे॒ष ए॒ष खलु॑ ।
9) खलु॒ वै वै खलु॒ खलु॒ वै ।
10) वै दे॑वर॒थो दे॑वर॒थो वै वै दे॑वर॒थः ।
11) दे॒व॒र॒थो य-द्य-द्दे॑वर॒थो दे॑वर॒थो यत् ।
11) दे॒व॒र॒थ इति॑ देव - र॒थः ।
12) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
13) अ॒ग्नि र॒ग्नि म॒ग्नि म॒ग्नि र॒ग्नि र॒ग्निम् ।
14) अ॒ग्निं-युँ॑नज्मि युनज्म्य॒ग्नि म॒ग्निं-युँ॑नज्मि ।
15) यु॒न॒ज्मि॒ शव॑सा॒ शव॑सा युनज्मि युनज्मि॒ शव॑सा ।
16) शव॑सा घृ॒तेन॑ घृ॒तेन॒ शव॑सा॒ शव॑सा घृ॒तेन॑ ।
17) घृ॒तेने तीति॑ घृ॒तेन॑ घृ॒तेनेति॑ ।
18) इत्या॑हा॒हे तीत्या॑ह ।
19) आ॒ह॒ यु॒नक्ति॑ यु॒न-क्त्या॑हाह यु॒नक्ति॑ ।
20) यु॒नक्त्ये॒ वैव यु॒नक्ति॑ यु॒न-क्त्ये॒व ।
21) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
22) ए॒न॒ग्ं॒ स स ए॑न मेन॒ग्ं॒ सः ।
23) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
24) ए॒नं॒-युँ॒क्तो यु॒क्त ए॑न मेनं-युँ॒क्तः ।
25) यु॒क्त-स्सु॑व॒र्गग्ं सु॑व॒र्गं-युँ॒क्तो यु॒क्त-स्सु॑व॒र्गम् ।
26) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
26) सु॒व॒र्गमिति॑ सुवः - गम् ।
27) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
28) अ॒भि व॑हति वह त्य॒भ्य॑भि व॑हति ।
29) व॒ह॒ति॒ य-द्य-द्व॑हति वहति॒ यत् ।
30) य-थ्सर्वा॑भि॒-स्सर्वा॑भि॒-र्य-द्य-थ्सर्वा॑भिः ।
31) सर्वा॑भिः प॒ञ्चभिः॑ प॒ञ्चभि॒-स्सर्वा॑भि॒-स्सर्वा॑भिः प॒ञ्चभिः॑ ।
32) प॒ञ्चभि॑-र्यु॒ञ्ज्या-द्यु॒ञ्ज्या-त्प॒ञ्चभिः॑ प॒ञ्चभि॑-र्यु॒ञ्ज्यात् ।
32) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ ।
33) यु॒ञ्ज्या-द्यु॒क्तो यु॒क्तो यु॒ञ्ज्या-द्यु॒ञ्ज्या-द्यु॒क्तः ।
34) यु॒क्तो᳚ ऽस्यास्य यु॒क्तो यु॒क्तो᳚ ऽस्य ।
35) अ॒स्या॒ग्नि र॒ग्नि र॑स्या स्या॒ग्निः ।
36) अ॒ग्निः प्रच्यु॑तः॒ प्रच्यु॑तो॒ ऽग्नि र॒ग्निः प्रच्यु॑तः ।
37) प्रच्यु॑त-स्स्या-थ्स्या॒-त्प्रच्यु॑तः॒ प्रच्यु॑त-स्स्यात् ।
37) प्रच्यु॑त॒ इति॒ प्र - च्यु॒तः॒ ।
38) स्या॒ दप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता-स्स्या-थ्स्या॒ दप्र॑तिष्ठिताः ।
39) अप्र॑तिष्ठिता॒ आहु॑तय॒ आहु॑त॒यो ऽप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒ आहु॑तयः ।
39) अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
40) आहु॑तय॒-स्स्यु-स्स्यु राहु॑तय॒ आहु॑तय॒-स्स्युः ।
40) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
41) स्यु रप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒-स्स्यु-स्स्यु रप्र॑तिष्ठिताः ।
42) अप्र॑तिष्ठिता॒-स्स्तोमा॒-स्स्तोमा॒ अप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒-स्स्तोमाः᳚ ।
42) अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
43) स्तोमा॒ अप्र॑तिष्ठिता॒न्य प्र॑तिष्ठितानि॒ स्तोमा॒-स्स्तोमा॒ अप्र॑तिष्ठितानि ।
44) अप्र॑तिष्ठिता न्यु॒क्था न्यु॒क्था न्यप्र॑तिष्ठिता॒ न्यप्र॑तिष्ठिता न्यु॒क्थानि॑ ।
44) अप्र॑तिष्ठिता॒नीत्यप्र॑ति - स्थि॒ता॒नि॒ ।
45) उ॒क्थानि॑ ति॒सृभि॑ स्ति॒सृभि॑ रु॒क्था न्यु॒क्थानि॑ ति॒सृभिः॑ ।
46) ति॒सृभिः॑ प्रातस्सव॒ने प्रा॑तस्सव॒ने ति॒सृभि॑ स्ति॒सृभिः॑ प्रातस्सव॒ने ।
46) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ ।
47) प्रा॒त॒स्स॒व॒ने᳚(1॒) ऽभ्य॑भि प्रा॑तस्सव॒ने प्रा॑तस्सव॒ने॑ ऽभि ।
47) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने ।
48) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति ।
49) मृ॒श॒ति॒ त्रि॒वृ-त्त्रि॒वृ-न्मृ॑शति मृशति त्रि॒वृत् ।
50) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै ।
50) त्रि॒वृदिति॑ त्रि - वृत् ।
॥ 47 ॥ (50/65)

1) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
2) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
3) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
4) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः ।
5) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् ।
6) तं-युँ॑नक्ति युनक्ति॒ त-न्तं-युँ॑नक्ति ।
7) यु॒न॒क्ति॒ यथा॒ यथा॑ युनक्ति युनक्ति॒ यथा᳚ ।
8) यथा ऽन॒ स्यन॑सि॒ यथा॒ यथा ऽन॑सि ।
9) अन॑सि यु॒क्ते यु॒क्ते ऽन॒ स्यन॑सि यु॒क्ते ।
10) यु॒क्त आ॑धी॒यत॑ आधी॒यते॑ यु॒क्ते यु॒क्त आ॑धी॒यते᳚ ।
11) आ॒धी॒यत॑ ए॒व मे॒व मा॑धी॒यत॑ आधी॒यत॑ ए॒वम् ।
11) आ॒धी॒यत॒ इत्या᳚ - धी॒यते᳚ ।
12) ए॒व मे॒वै वैव मे॒व मे॒व ।
13) ए॒व त-त्तदे॒ वैव तत् ।
14) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
15) प्रत्याहु॑तय॒ आहु॑तयः॒ प्रति॒ प्रत्याहु॑तयः ।
16) आहु॑तय॒ स्तिष्ठ॑न्ति॒ तिष्ठ॒-न्त्याहु॑तय॒ आहु॑तय॒ स्तिष्ठ॑न्ति ।
16) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
17) तिष्ठ॑न्ति॒ प्रति॒ प्रति॒ तिष्ठ॑न्ति॒ तिष्ठ॑न्ति॒ प्रति॑ ।
18) प्रति॒ स्तोमा॒-स्स्तोमाः॒ प्रति॒ प्रति॒ स्तोमाः᳚ ।
19) स्तोमाः॒ प्रति॒ प्रति॒ स्तोमा॒-स्स्तोमाः॒ प्रति॑ ।
20) प्रत्यु॒क्था न्यु॒क्थानि॒ प्रति॒ प्रत्यु॒क्थानि॑ ।
21) उ॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य यज्ञाय॒ज्ञिय॑ स्यो॒क्था न्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य ।
22) य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स्तो॒त्रे य॑ज्ञाय॒ज्ञिय॑स्य यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे ।
23) स्तो॒त्रे द्वाभ्या॒-न्द्वाभ्याग्॑ स्तो॒त्रे स्तो॒त्रे द्वाभ्या᳚म् ।
24) द्वाभ्या॑ म॒भ्य॑भि द्वाभ्या॒-न्द्वाभ्या॑ म॒भि ।
25) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति ।
26) मृ॒श॒ त्ये॒तावा॑ ने॒तावा᳚-न्मृशति मृश त्ये॒तावान्॑ ।
27) ए॒तावा॒न्॒. वै वा ए॒तावा॑ ने॒तावा॒न्॒. वै ।
28) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
29) य॒ज्ञो यावा॒न्॒. यावान्॑. य॒ज्ञो य॒ज्ञो यावान्॑ ।
30) यावा॑ नग्निष्टो॒मो᳚ ऽग्निष्टो॒मो यावा॒न्॒. यावा॑ नग्निष्टो॒मः ।
31) अ॒ग्नि॒ष्टो॒मो भू॒मा भू॒मा ऽग्नि॑ष्टो॒मो᳚ ऽग्निष्टो॒मो भू॒मा ।
31) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
32) भू॒मा तु तु भू॒मा भू॒मा तु ।
33) त्वै वै तु त्वै ।
34) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
35) अ॒स्यातो ऽतो᳚ ऽस्या॒ स्यातः॑ ।
36) अत॑ ऊ॒र्ध्व ऊ॒र्ध्वो ऽतो ऽत॑ ऊ॒र्ध्वः ।
37) ऊ॒र्ध्वः क्रि॑यते क्रियत ऊ॒र्ध्व ऊ॒र्ध्वः क्रि॑यते ।
38) क्रि॒य॒ते॒ यावा॒न्॒. यावा᳚न् क्रियते क्रियते॒ यावान्॑ ।
39) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
40) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः ।
41) य॒ज्ञ स्त-न्तं-यँ॒ज्ञो य॒ज्ञ स्तम् ।
42) त म॑न्त॒तो᳚ ऽन्त॒त स्त-न्त म॑न्त॒तः ।
43) अ॒न्त॒तो᳚ ऽन्वारो॑ह त्य॒न्वारो॑ह त्यन्त॒तो᳚ ऽन्त॒तो᳚ ऽन्वारो॑हति ।
44) अ॒न्वारो॑हति॒ द्वाभ्या॒-न्द्वाभ्या॑ म॒न्वारो॑ह त्य॒न्वारो॑हति॒ द्वाभ्या᳚म् ।
44) अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति ।
45) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै ।
46) प्रति॑ष्ठित्या॒ एक॒यैक॑या॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ एक॑या ।
46) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
47) एक॒या ऽप्र॑स्तुत॒ मप्र॑स्तुत॒ मेक॒ यैक॒या ऽप्र॑स्तुतम् ।
48) अप्र॑स्तुत॒-म्भव॑ति॒ भव॒त्य प्र॑स्तुत॒ मप्र॑स्तुत॒-म्भव॑ति ।
48) अप्र॑स्तुत॒मित्यप्र॑ - स्तु॒त॒म् ।
49) भव॒त्य थाथ॒ भव॑ति॒ भव॒ त्यथ॑ ।
50) अथा॒ भ्य॑भ्य थाथा॒भि ।
॥ 48 ॥ (50/56)

1) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति ।
2) मृ॒श॒ त्युपोप॑ मृशति मृश॒ त्युप॑ ।
3) उपै॑न मेन॒ मुपो पै॑नम् ।
4) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः ।
5) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः ।
5) उत्त॑र॒ इत्युत् - त॒रः॒ ।
6) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति ।
7) न॒म॒ त्यथो॒ अथो॑ नमति नम॒ त्यथो᳚ ।
8) अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै ।
8) अथो॒ इत्यथो᳚ ।
9) सन्त॑त्यै॒ प्र प्र सन्त॑त्यै॒ सन्त॑त्यै॒ प्र ।
9) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
10) प्र वै वै प्र प्र वै ।
11) वा ए॒ष ए॒ष वै वा ए॒षः ।
12) ए॒षो᳚ ऽस्मा द॒स्मा दे॒ष ए॒षो᳚ ऽस्मात् ।
13) अ॒स्मा-ल्लो॒का-ल्लो॒का द॒स्मा द॒स्मा-ल्लो॒कात् ।
14) लो॒काच् च्य॑वते च्यवते लो॒का-ल्लो॒काच् च्य॑वते ।
15) च्य॒व॒ते॒ यो यश्च्य॑वते च्यवते॒ यः ।
16) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
17) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
18) चि॒नु॒ते न न चि॑नु॒ते चि॑नु॒ते न ।
19) न वै वै न न वै ।
20) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
21) ए॒तस्या॑ निष्ट॒के॑ ऽनिष्ट॒क ए॒त स्यै॒तस्या॑ निष्ट॒के ।
22) अ॒नि॒ष्ट॒क आहु॑ति॒ राहु॑ति रनिष्ट॒के॑ ऽनिष्ट॒क आहु॑तिः ।
23) आहु॑ति॒ रवावा हु॑ति॒ राहु॑ति॒ रव॑ ।
23) आहु॑ति॒रित्या - हु॒तिः॒ ।
24) अव॑ कल्पते कल्प॒ते ऽवाव॑ कल्पते ।
25) क॒ल्प॒ते॒ यां-याँ-ङ्क॑ल्पते कल्पते॒ याम् ।
26) यां-वैँ वै यां-यांँ वै ।
27) वा ए॒ष ए॒ष वै वा ए॒षः ।
28) ए॒षो॑ ऽनिष्ट॒के॑ ऽनिष्ट॒क ए॒ष ए॒षो॑ ऽनिष्ट॒के ।
29) अ॒नि॒ष्ट॒क आहु॑ति॒ माहु॑ति मनिष्ट॒के॑ ऽनिष्ट॒क आहु॑तिम् ।
30) आहु॑ति-ञ्जु॒होति॑ जु॒हो त्याहु॑ति॒ माहु॑ति-ञ्जु॒होति॑ ।
30) आहु॑ति॒मित्या - हु॒ति॒म् ।
31) जु॒होति॒ स्रव॑ति॒ स्रव॑ति जु॒होति॑ जु॒होति॒ स्रव॑ति ।
32) स्रव॑ति॒ वै वै स्रव॑ति॒ स्रव॑ति॒ वै ।
33) वै सा सा वै वै सा ।
34) सा ता-न्ताग्ं सा सा ताम् ।
35) ताग्​ स्रव॑न्ती॒ग्॒ स्रव॑न्ती॒-न्ता-न्ताग्​ स्रव॑न्तीम् ।
36) स्रव॑न्तीं-यँ॒ज्ञो य॒ज्ञ-स्स्रव॑न्ती॒ग्॒ स्रव॑न्तीं-यँ॒ज्ञः ।
37) य॒ज्ञो ऽन्वनु॑ य॒ज्ञो य॒ज्ञो ऽनु॑ ।
38) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ ।
39) परा॑ भवति भवति॒ परा॒ परा॑ भवति ।
40) भ॒व॒ति॒ य॒ज्ञं-यँ॒ज्ञ-म्भ॑वति भवति य॒ज्ञम् ।
41) य॒ज्ञं-यँज॑मानो॒ यज॑मानो य॒ज्ञं-यँ॒ज्ञं-यँज॑मानः ।
42) यज॑मानो॒ य-द्य-द्यज॑मानो॒ यज॑मानो॒ यत् ।
43) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् ।
44) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते ।
44) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
45) चि॒नु॒त आहु॑तीना॒ माहु॑तीना-ञ्चिनु॒ते चि॑नु॒त आहु॑तीनाम् ।
46) आहु॑तीना॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आहु॑तीना॒ माहु॑तीना॒-म्प्रति॑ष्ठित्यै ।
46) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् ।
47) प्रति॑ष्ठित्यै॒ प्रति॒ प्रति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ प्रति॑ ।
47) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
48) प्रत्याहु॑तय॒ आहु॑तयः॒ प्रति॒ प्रत्याहु॑तयः ।
49) आहु॑तय॒ स्तिष्ठ॑न्ति॒ तिष्ठ॒-न्त्याहु॑तय॒ आहु॑तय॒ स्तिष्ठ॑न्ति ।
49) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
50) तिष्ठ॑न्ति॒ न न तिष्ठ॑न्ति॒ तिष्ठ॑न्ति॒ न ।
॥ 49 ॥ (50/59)

1) न य॒ज्ञो य॒ज्ञो न न य॒ज्ञः ।
2) य॒ज्ञः प॑रा॒भव॑ति परा॒भव॑ति य॒ज्ञो य॒ज्ञः प॑रा॒भव॑ति ।
3) प॒रा॒भव॑ति॒ न न प॑रा॒भव॑ति परा॒भव॑ति॒ न ।
3) प॒रा॒भव॒तीति॑ परा - भव॑ति ।
4) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः ।
5) यज॑मानो॒ ऽष्टा व॒ष्टौ यज॑मानो॒ यज॑मानो॒ ऽष्टौ ।
6) अ॒ष्टा वुपोपा॒ष्टा व॒ष्टा वुप॑ ।
7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
8) द॒धा॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा दधाति दधा त्य॒ष्टाक्ष॑रा ।
9) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री ।
9) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ ।
10) गा॒य॒त्री गा॑य॒त्रेण॑ गाय॒त्रेण॑ गाय॒त्री गा॑य॒त्री गा॑य॒त्रेण॑ ।
11) गा॒य॒त्रेणै॒वैव गा॑य॒त्रेण॑ गाय॒त्रेणै॒व ।
12) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
13) ए॒न॒-ञ्छन्द॑सा॒ छन्द॑सैन मेन॒-ञ्छन्द॑सा ।
14) छन्द॑सा चिनुते चिनुते॒ छन्द॑सा॒ छन्द॑सा चिनुते ।
15) चि॒नु॒ते॒ य-द्यच् चि॑नुते चिनुते॒ यत् ।
16) यदेका॑द॒ शैका॑दश॒ य-द्यदेका॑दश ।
17) एका॑दश॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भे॒ नैका॑द॒ शैका॑दश॒ त्रैष्टु॑भेन ।
18) त्रैष्टु॑भेन॒ य-द्य-त्त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ यत् ।
19) य-द्द्वाद॑श॒ द्वाद॑श॒ य-द्य-द्द्वाद॑श ।
20) द्वाद॑श॒ जाग॑तेन॒ जाग॑तेन॒ द्वाद॑श॒ द्वाद॑श॒ जाग॑तेन ।
21) जाग॑तेन॒ छन्दो॑भि॒ श्छन्दो॑भि॒-र्जाग॑तेन॒ जाग॑तेन॒ छन्दो॑भिः ।
22) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भ् रे॒व ।
22) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
23) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
24) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ ।
25) चि॒नु॒ते॒ न॒पा॒त्को न॑पा॒त्क श्चि॑नुते चिनुते नपा॒त्कः ।
26) न॒पा॒त्को वै वै न॑पा॒त्को न॑पा॒त्को वै ।
27) वै नाम॒ नाम॒ वै वै नाम॑ ।
28) नामै॒ष ए॒ष नाम॒ नामै॒षः ।
29) ए॒षो᳚ ऽग्नि र॒ग्नि रे॒ष ए॒षो᳚ ऽग्निः ।
30) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् ।
31) य-त्पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्य-द्य-त्पु॑नश्चि॒तिः ।
32) पु॒न॒श्चि॒ति-र्यो यः पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्यः ।
32) पु॒न॒श्चि॒तिरिति॑ पुनः - चि॒तिः ।
33) य ए॒व मे॒वं-योँ य ए॒वम् ।
34) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
35) वि॒द्वा-न्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-विँ॒द्वान्. वि॒द्वा-न्पु॑नश्चि॒तिम् ।
36) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते ।
36) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
37) चि॒नु॒त आ चि॑नु॒ते चि॑नु॒त आ ।
38) आ तृ॒तीया᳚-त्तृ॒तीया॒दा तृ॒तीया᳚त् ।
39) तृ॒तीया॒-त्पुरु॑षा॒-त्पुरु॑षा-त्तृ॒तीया᳚-त्तृ॒तीया॒-त्पुरु॑षात् ।
40) पुरु॑षा॒ दन्न॒ मन्न॒-म्पुरु॑षा॒-त्पुरु॑षा॒ दन्न᳚म् ।
41) अन्न॑ मत्त्य॒ त्त्यन्न॒ मन्न॑ मत्ति ।
42) अ॒त्ति॒ यथा॒ यथा᳚ ऽत्त्यत्ति॒ यथा᳚ ।
43) यथा॒ वै वै यथा॒ यथा॒ वै ।
44) वै पु॑नरा॒धेयः॑ पुनरा॒धेयो॒ वै वै पु॑नरा॒धेयः॑ ।
45) पु॒न॒रा॒धेय॑ ए॒व मे॒व-म्पु॑नरा॒धेयः॑ पुनरा॒धेय॑ ए॒वम् ।
45) पु॒न॒रा॒धेय॒ इति॑ पुनः - आ॒धेयः॑ ।
46) ए॒व-म्पु॑नश्चि॒तिः पु॑नश्चि॒ति रे॒व मे॒व-म्पु॑नश्चि॒तिः ।
47) पु॒न॒श्चि॒ति-र्यो यः पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्यः ।
47) पु॒न॒श्चि॒तिरिति॑ पुनः - चि॒तिः ।
48) यो᳚ ऽग्न्या॒धेये॑ना ग्न्या॒धेये॑न॒ यो यो᳚ ऽग्न्या॒धेये॑न ।
49) अ॒ग्न्या॒धेये॑न॒ न नाग्न्या॒धेये॑ नाग्न्या॒धेये॑न॒ न ।
49) अ॒ग्न्या॒धेये॒नेत्य॑ग्नि - आ॒धेये॑न ।
50) न र्ध्नो त्यृ॒द्ध्नोति॒ न न र्ध्नोति॑ ।
॥ 50 ॥ (50/58)

1) ऋ॒द्ध्नोति॒ स स ऋ॒द्ध्नो त्यृ॒द्ध्नोति॒ सः ।
2) स पु॑नरा॒धेय॑-म्पुनरा॒धेय॒ग्ं॒ स स पु॑नरा॒धेय᳚म् ।
3) पु॒न॒रा॒धेय॒ मा पु॑नरा॒धेय॑-म्पुनरा॒धेय॒ मा ।
3) पु॒न॒रा॒धेय॒मिति॑ पुनः - आ॒धेय᳚म् ।
4) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
5) ध॒त्ते॒ यो यो ध॑त्ते धत्ते॒ यः ।
6) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
7) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा ।
8) चि॒त्वा न न चि॒त्वा चि॒त्वा न ।
9) न र्ध्नो त्यृ॒द्ध्नोति॒ न न र्ध्नोति॑ ।
10) ऋ॒द्ध्नोति॒ स स ऋ॒द्ध्नो त्यृ॒द्ध्नोति॒ सः ।
11) स पु॑नश्चि॒ति-म्पु॑नश्चि॒तिग्ं स स पु॑नश्चि॒तिम् ।
12) पु॒न॒श्चि॒ति-ञ्चि॑नुते चिनुते पुनश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नुते ।
12) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
13) चि॒नु॒ते॒ य-द्यच् चि॑नुते चिनुते॒ यत् ।
14) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् ।
15) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते ।
15) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
16) चि॒नु॒त ऋद्ध्या॒ ऋद्ध्यै॑ चिनु॒ते चि॑नु॒त ऋद्ध्यै᳚ ।
17) ऋद्ध्या॒ अथो॒ अथो॒ ऋद्ध्या॒ ऋद्ध्या॒ अथो᳚ ।
18) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
18) अथो॒ इत्यथो᳚ ।
19) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
20) आ॒हु॒-र्न नाहु॑ राहु॒-र्न ।
21) न चे॑त॒व्या॑ चेत॒व्या॑ न न चे॑त॒व्या᳚ ।
22) चे॒त॒व्येतीति॑ चेत॒व्या॑ चेत॒व्येति॑ ।
23) इति॑ रु॒द्रो रु॒द्र इतीति॑ रु॒द्रः ।
24) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
25) वा ए॒ष ए॒ष वै वा ए॒षः ।
26) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
27) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
28) अ॒ग्नि-र्यथा॒ यथा॒ ऽग्नि र॒ग्नि-र्यथा᳚ ।
29) यथा᳚ व्या॒घ्रं-व्याँ॒घ्रं-यँथा॒ यथा᳚ व्या॒घ्रम् ।
30) व्या॒घ्रग्ं सु॒प्तग्ं सु॒प्तं-व्याँ॒घ्रं-व्याँ॒घ्रग्ं सु॒प्तम् ।
31) सु॒प्त-म्बो॒धय॑ति बो॒धय॑ति सु॒प्तग्ं सु॒प्त-म्बो॒धय॑ति ।
32) बो॒धय॑ति ता॒दृ-क्ता॒दृग् बो॒धय॑ति बो॒धय॑ति ता॒दृक् ।
33) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
34) ए॒व त-त्तदे॒ वैव तत् ।
35) तदथो॒ अथो॒ त-त्तदथो᳚ ।
36) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
36) अथो॒ इत्यथो᳚ ।
37) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
38) आ॒हु॒ श्चे॒त॒व्या॑ चेत॒व्या॑ ऽऽहु राहु श्चेत॒व्या᳚ ।
39) चे॒त॒व्येतीति॑ चेत॒व्या॑ चेत॒व्येति॑ ।
40) इति॒ यथा॒ यथेतीति॒ यथा᳚ ।
41) यथा॒ वसी॑याग्ंसं॒-वँसी॑याग्ंसं॒-यँथा॒ यथा॒ वसी॑याग्ंसम् ।
42) वसी॑याग्ंस-म्भाग॒धेये॑न भाग॒धेये॑न॒ वसी॑याग्ंसं॒-वँसी॑याग्ंस-म्भाग॒धेये॑न ।
43) भा॒ग॒धेये॑न बो॒धय॑ति बो॒धय॑ति भाग॒धेये॑न भाग॒धेये॑न बो॒धय॑ति ।
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
44) बो॒धय॑ति ता॒दृ-क्ता॒दृग् बो॒धय॑ति बो॒धय॑ति ता॒दृक् ।
45) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
46) ए॒व त-त्तदे॒ वैव तत् ।
47) त-न्मनु॒-र्मनु॒ स्त-त्त-न्मनुः॑ ।
48) मनु॑ र॒ग्नि म॒ग्नि-म्मनु॒-र्मनु॑ र॒ग्निम् ।
49) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत ।
50) अ॒चि॒नु॒त॒ तेन॒ तेना॑ चिनुता चिनुत॒ तेन॑ ।
51) तेन॒ न न तेन॒ तेन॒ न ।
52) नार्ध्नो॑ दार्ध्नो॒-न्न नार्ध्नो᳚त् ।
53) आ॒र्ध्नो॒-थ्स स आ᳚र्ध्नो दार्ध्नो॒-थ्सः ।
54) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
55) ए॒ता-म्पु॑नश्चि॒ति-म्पु॑नश्चि॒ति मे॒ता मे॒ता-म्पु॑नश्चि॒तिम् ।
56) पु॒न॒श्चि॒ति म॑पश्य दपश्य-त्पुनश्चि॒ति-म्पु॑नश्चि॒ति म॑पश्यत् ।
56) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
57) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् ।
58) ता म॑चिनुता चिनुत॒ ता-न्ता म॑चिनुत ।
59) अ॒चि॒नु॒त॒ तया॒ तया॑ ऽचिनुता चिनुत॒ तया᳚ ।
60) तया॒ वै वै तया॒ तया॒ वै ।
61) वै स स वै वै सः ।
62) स आ᳚र्ध्नो दार्ध्नो॒-थ्स स आ᳚र्ध्नोत् ।
63) आ॒र्ध्नो॒-द्य-द्यदा᳚र्ध्नो दार्ध्नो॒-द्यत् ।
64) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् ।
65) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते ।
65) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् ।
66) चि॒नु॒त ऋद्ध्या॒ ऋद्ध्यै॑ चिनु॒ते चि॑नु॒त ऋद्ध्यै᳚ ।
67) ऋद्ध्या॒ इत्यृद्ध्यै᳚ ।
॥ 51 ॥ (67/75)
॥ अ. 10 ॥

1) छ॒न्द॒श्चित॑-ञ्चिन्वीत चिन्वीत छन्द॒श्चित॑-ञ्छन्द॒श्चित॑-ञ्चिन्वीत ।
1) छ॒न्द॒श्चित॒मिति॑ छन्दः - चित᳚म् ।
2) चि॒न्वी॒त॒ प॒शुका॑मः प॒शुका॑म श्चिन्वीत चिन्वीत प॒शुका॑मः ।
3) प॒शुका॑मः प॒शवः॑ प॒शवः॑ प॒शुका॑मः प॒शुका॑मः प॒शवः॑ ।
3) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
4) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
5) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि ।
6) छन्दाग्ं॑सि पशु॒मा-न्प॑शु॒मान् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि पशु॒मान् ।
7) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
7) प॒शु॒मानिति॑ पशु - मान् ।
8) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
9) भ॒व॒ति॒ श्ये॒न॒चितग्ग्॑ श्येन॒चित॑-म्भवति भवति श्येन॒चित᳚म् ।
10) श्ये॒न॒चित॑-ञ्चिन्वीत चिन्वीत श्येन॒चितग्ग्॑ श्येन॒चित॑-ञ्चिन्वीत ।
10) श्ये॒न॒चित॒मिति॑ श्येन - चित᳚म् ।
11) चि॒न्वी॒त॒ सु॒व॒र्गका॑म-स्सुव॒र्गका॑ मश्चिन्वीत चिन्वीत सुव॒र्गका॑मः ।
12) सु॒व॒र्गका॑म-श्श्ये॒न-श्श्ये॒न-स्सु॑व॒र्गका॑म-स्सुव॒र्गका॑म-श्श्ये॒नः ।
12) सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ ।
13) श्ये॒नो वै वै श्ये॒न-श्श्ये॒नो वै ।
14) वै वय॑सां॒-वँय॑सां॒-वैँ वै वय॑साम् ।
15) वय॑सा॒-म्पति॑ष्ठः॒ पति॑ष्ठो॒ वय॑सां॒-वँय॑सा॒-म्पति॑ष्ठः ।
16) पति॑ष्ठ-श्श्ये॒न-श्श्ये॒नः पति॑ष्ठः॒ पति॑ष्ठ-श्श्ये॒नः ।
17) श्ये॒न ए॒वैव श्ये॒न-श्श्ये॒न ए॒व ।
18) ए॒व भू॒त्वा भू॒त्वै वैव भू॒त्वा ।
19) भू॒त्वा सु॑व॒र्गग्ं सु॑व॒र्ग-म्भू॒त्वा भू॒त्वा सु॑व॒र्गम् ।
20) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
20) सु॒व॒र्गमिति॑ सुवः - गम् ।
21) लो॒क-म्प॑तति पतति लो॒कम् ँलो॒क-म्प॑तति ।
22) प॒त॒ति॒ क॒ङ्क॒चित॑-ङ्कङ्क॒चित॑-म्पतति पतति कङ्क॒चित᳚म् ।
23) क॒ङ्क॒चित॑-ञ्चिन्वीत चिन्वीत कङ्क॒चित॑-ङ्कङ्क॒चित॑-ञ्चिन्वीत ।
23) क॒ङ्क॒चित॒मिति॑ कङ्क - चित᳚म् ।
24) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः ।
25) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
26) का॒मये॑त शीर्​ष॒ण्वा-ञ्छी॑र्​ष॒ण्वान् का॒मये॑त का॒मये॑त शीर्​ष॒ण्वान् ।
27) शी॒र्॒ष॒ण्वा न॒मुष्मि॑-न्न॒मुष्मि॑-ञ्छीर्​ष॒ण्वा-ञ्छी॑र्​ष॒ण्वा न॒मुष्मिन्न्॑ ।
27) शी॒र्॒ष॒ण्वानिति॑ शीर्​षण् - वान् ।
28) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
29) लो॒के स्याग्॑ स्याम् ँलो॒के लो॒के स्या᳚म् ।
30) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
31) इति॑ शीर्​ष॒ण्वा-ञ्छी॑र्​ष॒ण्वा नितीति॑ शीर्​ष॒ण्वान् ।
32) शी॒र्॒ष॒ण्वा ने॒वैव शी॑र्​ष॒ण्वा-ञ्छी॑र्​ष॒ण्वा ने॒व ।
32) शी॒र्॒ष॒ण्वानिति॑ शीर्​षण् - वान् ।
33) ए॒वामुष्मि॑-न्न॒मुष्मि॑-न्ने॒वै वामुष्मिन्न्॑ ।
34) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
35) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
36) भ॒व॒ त्य॒ल॒ज॒चित॑ मलज॒चित॑-म्भवति भव त्यलज॒चित᳚म् ।
37) अ॒ल॒ज॒चित॑-ञ्चिन्वीत चिन्वीता लज॒चित॑ मलज॒चित॑-ञ्चिन्वीत ।
37) अ॒ल॒ज॒चित॒मित्य॑लज - चित᳚म् ।
38) चि॒न्वी॒त॒ चतु॑स्सीत॒-ञ्चतु॑स्सीत-ञ्चिन्वीत चिन्वीत॒ चतु॑स्सीतम् ।
39) चतु॑स्सीत-म्प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑म॒ श्चतु॑स्सीत॒-ञ्चतु॑स्सीत-म्प्रति॒ष्ठाका॑मः ।
39) चतु॑स्सीत॒मिति॒ चतुः॑ - सी॒त॒म् ।
40) प्र॒ति॒ष्ठाका॑म॒ श्चत॑स्र॒ श्चत॑स्रः प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑म॒ श्चत॑स्रः ।
40) प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ ।
41) चत॑स्रो॒ दिशो॒ दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशः॑ ।
42) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु ।
43) दि॒क्ष्वे॑ वैव दि॒क्षु दि॒क्ष्वे॑व ।
44) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
45) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
46) ति॒ष्ठ॒ति॒ प्र॒उ॒ग॒चित॑-म्प्रौग॒चित॑-न्तिष्ठति तिष्ठति प्र​उग॒चित᳚म् ।
47) प्र॒उ॒ग॒चित॑-ञ्चिन्वीत चिन्वीत प्र​उग॒चित॑-म्प्र​उग॒चित॑-ञ्चिन्वीत ।
47) प्र॒उ॒ग॒चित॒मिति॑ प्र​उग - चित᳚म् ।
48) चि॒न्वी॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवाग्​ श्चिन्वीत चिन्वीत॒ भ्रातृ॑व्यवान् ।
49) भ्रातृ॑व्यवा॒-न्प्र प्र भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्प्र ।
49) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
50) प्रैवैव प्र प्रैव ।
॥ 52 ॥ (50/64)

1) ए॒व भ्रातृ॑व्या॒-न्भ्रातृ॑व्या ने॒वैव भ्रातृ॑व्यान् ।
2) भ्रातृ॑व्या-न्नुदते नुदते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नुदते ।
3) नु॒द॒त॒ उ॒भ॒यतः॑प्र​उग मुभ॒यतः॑प्र​उग-न्नुदते नुदत उभ॒यतः॑प्र​उगम् ।
4) उ॒भ॒यतः॑प्र​उग-ञ्चिन्वीत चिन्वी तोभ॒यतः॑प्र​उग मुभ॒यतः॑प्र​उग-ञ्चिन्वीत ।
4) उ॒भ॒यतः॑प्र​उग॒मित्यु॑भ॒यतः॑ - प्र॒उ॒ग॒म् ।
5) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः ।
6) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
7) का॒मये॑त॒ प्र प्र का॒मये॑त का॒मये॑त॒ प्र ।
8) प्र जा॒तान् जा॒ता-न्प्र प्र जा॒तान् ।
9) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् ।
10) भ्रातृ॑व्या-न्नु॒देय॑ नु॒देय॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒देय॑ ।
11) नु॒देय॒ प्रति॒ प्रति॑ नु॒देय॑ नु॒देय॒ प्रति॑ ।
12) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् ।
13) ज॒नि॒ष्यमा॑णा॒ नितीति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒ निति॑ ।
14) इति॒ प्र प्रे तीति॒ प्र ।
15) प्रैवैव प्र प्रैव ।
16) ए॒व जा॒तान् जा॒ता ने॒वैव जा॒तान् ।
17) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् ।
18) भ्रातृ॑व्या-न्नु॒दते॑ नु॒दते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒दते᳚ ।
19) नु॒दते॒ प्रति॒ प्रति॑ नु॒दते॑ नु॒दते॒ प्रति॑ ।
20) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् ।
21) ज॒नि॒ष्यमा॑णा-न्रथचक्र॒चितग्ं॑ रथचक्र॒चित॑-ञ्जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा-न्रथचक्र॒चित᳚म् ।
22) र॒थ॒च॒क्र॒चित॑-ञ्चिन्वीत चिन्वीत रथचक्र॒चितग्ं॑ रथचक्र॒चित॑-ञ्चिन्वीत ।
22) र॒थ॒च॒क्र॒चित॒मिति॑ रथचक्र - चित᳚म् ।
23) चि॒न्वी॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवाग्​श् चिन्वीत चिन्वीत॒ भ्रातृ॑व्यवान् ।
24) भ्रातृ॑व्यवा॒न्॒. वज्रो॒ वज्रो॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. वज्रः॑ ।
24) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
25) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
26) वै रथो॒ रथो॒ वै वै रथः॑ ।
27) रथो॒ वज्रं॒-वँज्र॒ग्ं॒ रथो॒ रथो॒ वज्र᳚म् ।
28) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
29) ए॒व भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्य ए॒वैव भ्रातृ॑व्येभ्यः ।
30) भ्रातृ॑व्येभ्यः॒ प्र प्र भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्यः॒ प्र ।
31) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
32) ह॒र॒ति॒ द्रो॒ण॒चित॑-न्द्रोण॒चितग्ं॑ हरति हरति द्रोण॒चित᳚म् ।
33) द्रो॒ण॒चित॑-ञ्चिन्वीत चिन्वीत द्रोण॒चित॑-न्द्रोण॒चित॑-ञ्चिन्वीत ।
33) द्रो॒ण॒चित॒मिति॑ द्रोण - चित᳚म् ।
34) चि॒न्वी॒ता न्न॑का॒मो ऽन्न॑काम श्चिन्वीत चिन्वी॒ता न्न॑कामः ।
35) अन्न॑कामो॒ द्रोणे॒ द्रोणे ऽन्न॑का॒मो ऽन्न॑कामो॒ द्रोणे᳚ ।
35) अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ ।
36) द्रोणे॒ वै वै द्रोणे॒ द्रोणे॒ वै ।
37) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
38) अन्न॑-म्भ्रियते भ्रिय॒ते ऽन्न॒ मन्न॑-म्भ्रियते ।
39) भ्रि॒य॒ते॒ सयो॑नि॒ सयो॑नि भ्रियते भ्रियते॒ सयो॑नि ।
40) सयो᳚ न्ये॒वैव सयो॑नि॒ सयो᳚ न्ये॒व ।
40) सयो॒नीति॒ स - यो॒नि॒ ।
41) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् ।
42) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे॒ स॒मू॒ह्यग्ं॑ समू॒ह्यग्ं॑ रुन्धे रुन्धे समू॒ह्य᳚म् ।
45) स॒मू॒ह्य॑-ञ्चिन्वीत चिन्वीत समू॒ह्यग्ं॑ समू॒ह्य॑-ञ्चिन्वीत ।
45) स॒मू॒ह्य॑मिति॑ सं - ऊ॒ह्य᳚म् ।
46) चि॒न्वी॒त॒ प॒शुका॑मः प॒शुका॑म श्चिन्वीत चिन्वीत प॒शुका॑मः ।
47) प॒शुका॑मः पशु॒मा-न्प॑शु॒मा-न्प॒शुका॑मः प॒शुका॑मः पशु॒मान् ।
47) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
48) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
48) प॒शु॒मानिति॑ पशु - मान् ।
49) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
50) भ॒व॒ति॒ प॒रि॒चा॒य्य॑-म्परिचा॒य्य॑-म्भवति भवति परिचा॒य्य᳚म् ।
॥ 53 ॥ (50/59)

1) प॒रि॒चा॒य्य॑-ञ्चिन्वीत चिन्वीत परिचा॒य्य॑-म्परिचा॒य्य॑-ञ्चिन्वीत ।
1) प॒रि॒चा॒य्य॑मिति॑ परि - चा॒य्य᳚म् ।
2) चि॒न्वी॒त॒ ग्राम॑कामो॒ ग्राम॑काम श्चिन्वीत चिन्वीत॒ ग्राम॑कामः ।
3) ग्राम॑कामो ग्रा॒मी ग्रा॒मी ग्राम॑कामो॒ ग्राम॑कामो ग्रा॒मी ।
3) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
4) ग्रा॒म्ये॑ वैव ग्रा॒मी ग्रा॒म्ये॑व ।
5) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
6) भ॒व॒ति॒ श्म॒शा॒न॒चितग्ग्॑ श्मशान॒चित॑-म्भवति भवति श्मशान॒चित᳚म् ।
7) श्म॒शा॒न॒चित॑-ञ्चिन्वीत चिन्वीत श्मशान॒चितग्ग्॑ श्मशान॒चित॑-ञ्चिन्वीत ।
7) श्म॒शा॒न॒चित॒मिति॑ श्मशान - चित᳚म् ।
8) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः ।
9) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
10) का॒मये॑त पितृलो॒के पि॑तृलो॒के का॒मये॑त का॒मये॑त पितृलो॒के ।
11) पि॒तृ॒लो॒क ऋ॑द्ध्नुया मृद्ध्नुया-म्पितृलो॒के पि॑तृलो॒क ऋ॑द्ध्नुयाम् ।
11) पि॒तृ॒लो॒क इति॑ पितृ - लो॒के ।
12) ऋ॒द्ध्नु॒या॒ मिती त्यृ॑द्ध्नुया मृद्ध्नुया॒ मिति॑ ।
13) इति॑ पितृलो॒के पि॑तृलो॒क इतीति॑ पितृलो॒के ।
14) पि॒तृ॒लो॒क ए॒वैव पि॑तृलो॒के पि॑तृलो॒क ए॒व ।
14) पि॒तृ॒लो॒क इति॑ पितृ - लो॒के ।
15) ए॒व र्ध्नो᳚ त्यृद्ध्नो त्ये॒वैव र्ध्नो॑ति ।
16) ऋ॒द्ध्नो॒ति॒ वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वि॑श्वामित्रजमद॒ग्नी ऋ॑द्ध्नो त्यृद्ध्नोति विश्वामित्रजमद॒ग्नी ।
17) वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेन॒ वसि॑ष्ठेन विश्वामित्रजमद॒ग्नी वि॑श्वामित्रजमद॒ग्नी वसि॑ष्ठेन ।
17) वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी इति॑ विश्वामित्र - ज॒म॒द॒ग्नी ।
18) वसि॑ष्ठेना ऽस्पर्धेता मस्पर्धेतां॒-वँसि॑ष्ठेन॒ वसि॑ष्ठेना ऽस्पर्धेताम् ।
19) अ॒स्प॒र्धे॒ता॒ग्ं॒ स सो᳚ ऽस्पर्धेता मस्पर्धेता॒ग्ं॒ सः ।
20) स ए॒ता ए॒ता-स्स स ए॒ताः ।
21) ए॒ता ज॒मद॑ग्नि-र्ज॒मद॑ग्नि रे॒ता ए॒ता ज॒मद॑ग्निः ।
22) ज॒मद॑ग्नि-र्विह॒व्या॑ विह॒व्या॑ ज॒मद॑ग्नि-र्ज॒मद॑ग्नि-र्विह॒व्याः᳚ ।
23) वि॒ह॒व्या॑ अपश्य दपश्य-द्विह॒व्या॑ विह॒व्या॑ अपश्यत् ।
23) वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ ।
24) अ॒प॒श्य॒-त्ता स्ता अ॑पश्य दपश्य॒-त्ताः ।
25) ता उपोप॒ ता स्ता उप॑ ।
26) उपा॑धत्ता ध॒त्तो पोपा॑ धत्त ।
27) अ॒ध॒त्त॒ ताभि॒ स्ताभि॑ रधत्ता धत्त॒ ताभिः॑ ।
28) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै ।
29) वै स स वै वै सः ।
30) स वसि॑ष्ठस्य॒ वसि॑ष्ठस्य॒ स स वसि॑ष्ठस्य ।
31) वसि॑ष्ठ स्येन्द्रि॒य मि॑न्द्रि॒यं-वँसि॑ष्ठस्य॒ वसि॑ष्ठ स्येन्द्रि॒यम् ।
32) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
33) वी॒र्य॑ मवृङ्क्ता वृङ्क्त वी॒र्यं॑-वीँ॒र्य॑ मवृङ्क्त ।
34) अ॒वृ॒ङ्क्त॒ य-द्यद॑वृङ्क्ता वृङ्क्त॒ यत् ।
35) य-द्वि॑ह॒व्या॑ विह॒व्या॑ य-द्य-द्वि॑ह॒व्याः᳚ ।
36) वि॒ह॒व्या॑ उप॒दधा᳚ त्युप॒दधा॑ति विह॒व्या॑ विह॒व्या॑ उप॒दधा॑ति ।
36) वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ ।
37) उ॒प॒दधा॑ तीन्द्रि॒य मि॑न्द्रि॒य मु॑प॒दधा᳚ त्युप॒दधा॑ तीन्द्रि॒यम् ।
37) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
38) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
39) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ ।
40) ताभि॑-र्वी॒र्यं॑-वीँ॒र्य॑-न्ताभि॒ स्ताभि॑-र्वी॒र्य᳚म् ।
41) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
42) यज॑मानो॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यस्य ।
43) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
44) वृ॒ङ्क्ते॒ होतु॒र्॒ होतु॑-र्वृङ्क्ते वृङ्क्ते॒ होतुः॑ ।
45) होतु॒-र्धिष्णि॑ये॒ धिष्णि॑ये॒ होतु॒र्॒ होतु॒-र्धिष्णि॑ये ।
46) धिष्णि॑य॒ उपोप॒ धिष्णि॑ये॒ धिष्णि॑य॒ उप॑ ।
47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
48) द॒धा॒ति॒ य॒ज॒मा॒ना॒य॒त॒नं-यँ॑जमानायत॒न-न्द॑धाति दधाति यजमानायत॒नम् ।
49) य॒ज॒मा॒ना॒य॒त॒नं-वैँ वै य॑जमानायत॒नं-यँ॑जमानायत॒नं-वैँ ।
49) य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् ।
50) वै होता॒ होता॒ वै वै होता᳚ ।
॥ 54 ॥ (50/60)

1) होता॒ स्वे स्वे होता॒ होता॒ स्वे ।
2) स्व ए॒वैव स्वे स्व ए॒व ।
3) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
4) अ॒स्मा॒ आ॒यत॑न आ॒यत॑ने ऽस्मा अस्मा आ॒यत॑ने ।
5) आ॒यत॑न इन्द्रि॒य मि॑न्द्रि॒य मा॒यत॑न आ॒यत॑न इन्द्रि॒यम् ।
5) आ॒यत॑न॒ इत्या᳚ - यत॑ने ।
6) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
7) वी॒र्य॑ मवाव॑ वी॒र्यं॑-वीँ॒र्य॑ मव॑ ।
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
9) रु॒न्धे॒ द्वाद॑श॒ द्वाद॑श रुन्धे रुन्धे॒ द्वाद॑श ।
10) द्वाद॒शोपोप॒ द्वाद॑श॒ द्वाद॒शोप॑ ।
11) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
12) द॒धा॒ति॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा दधाति दधाति॒ द्वाद॑शाक्षरा ।
13) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती ।
13) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ ।
14) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः ।
15) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ ।
16) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या ।
17) जग॑ त्यै॒वैव जग॑त्या॒ जग॑ त्यै॒व ।
18) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
19) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
20) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
22) रु॒न्धे॒ ऽष्टाव॑ष्टा व॒ष्टाव॑ष्टौ रुन्धे रुन्धे॒ ऽष्टाव॑ष्टौ ।
23) अ॒ष्टाव॑ष्टा व॒न्ये ष्व॒न्ये ष्व॒ष्टाव॑ष्टा व॒ष्टाव॑ष्टा व॒न्येषु॑ ।
23) अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ - अ॒ष्टौ॒ ।
24) अ॒न्येषु॒ धिष्णि॑येषु॒ धिष्णि॑ये ष्व॒न्ये ष्व॒न्येषु॒ धिष्णि॑येषु ।
25) धिष्णि॑ये॒ षूपोप॒ धिष्णि॑येषु॒ धिष्णि॑ये॒षूप॑ ।
26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
27) द॒धा॒ त्य॒ष्टाश॑फा अ॒ष्टाश॑फा दधाति दधा त्य॒ष्टाश॑फाः ।
28) अ॒ष्टाश॑फाः प॒शवः॑ प॒शवो॒ ऽष्टाश॑फा अ॒ष्टाश॑फाः प॒शवः॑ ।
28) अ॒ष्टाश॑फा॒ इत्य॒ष्टा - श॒फाः॒ ।
29) प॒शवः॑ प॒शू-न्प॒शू-न्प॒शवः॑ प॒शवः॑ प॒शून् ।
30) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
31) ए॒वावा वै॒वै वाव॑ ।
32) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
33) रु॒न्धे॒ ष-ट्थ्षड् रु॑न्धे रुन्धे॒ षट् ।
34) षण् मा᳚र्जा॒लीये॑ मार्जा॒लीये॒ ष-ट्थ्षण् मा᳚र्जा॒लीये᳚ ।
35) मा॒र्जा॒लीये॒ ष-ट्थ्षण् मा᳚र्जा॒लीये॑ मार्जा॒लीये॒ षट् ।
36) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
37) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
38) ऋ॒तव॑ ऋ॒तवः॑ ।
39) ऋ॒तवः॒ खलु॒ खल्वृ॒तव॑ ऋ॒तवः॒ खलु॑ ।
40) खलु॒ वै वै खलु॒ खलु॒ वै ।
41) वै दे॒वा दे॒वा वै वै दे॒वाः ।
42) दे॒वाः पि॒तरः॑ पि॒तरो॑ दे॒वा दे॒वाः पि॒तरः॑ ।
43) पि॒तर॑ ऋ॒तू नृ॒तू-न्पि॒तरः॑ पि॒तर॑ ऋ॒तून् ।
44) ऋ॒तू ने॒वैव र्​तू नृ॒तू ने॒व ।
45) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
46) दे॒वा-न्पि॒तॄ-न्पि॒तॄ-न्दे॒वा-न्दे॒वा-न्पि॒तॄन् ।
47) पि॒तॄ-न्प्री॑णाति प्रीणाति पि॒तॄ-न्पि॒तॄ-न्प्री॑णाति ।
48) प्री॒णा॒तीति॑ प्रीणाति ।
॥ 55 ॥ (48/52)
॥ अ. 11 ॥

1) पव॑स्व॒ वाज॑सातये॒ वाज॑सातये॒ पव॑स्व॒ पव॑स्व॒ वाज॑सातये ।
2) वाज॑सातय॒ इतीति॒ वाज॑सातये॒ वाज॑सातय॒ इति॑ ।
2) वाज॑सातय॒ इति॒ वाज॑ - सा॒त॒ये॒ ।
3) इत्य॑नु॒ष्टु ग॑नु॒ष्टु गिती त्य॑नु॒ष्टुक् ।
4) अ॒नु॒ष्टु-क्प्र॑ति॒प-त्प्र॑ति॒प द॑नु॒ष्टु ग॑नु॒ष्टु-क्प्र॑ति॒पत् ।
4) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
5) प्र॒ति॒प-द्भ॑वति भवति प्रति॒प-त्प्र॑ति॒प-द्भ॑वति ।
5) प्र॒ति॒पदिति॑ प्रति - पत् ।
6) भ॒व॒ति॒ ति॒स्र स्ति॒स्रो भ॑वति भवति ति॒स्रः ।
7) ति॒स्रो॑ ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॑ स्ति॒स्र स्ति॒स्रो॑ ऽनु॒ष्टुभः॑ ।
8) अ॒नु॒ष्टुभ॒ श्चत॑स्र॒ श्चत॑स्रो ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ श्चत॑स्रः ।
8) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ ।
9) चत॑स्रो गाय॒त्रियो॑ गाय॒त्रिय॒ श्चत॑स्र॒ श्चत॑स्रो गाय॒त्रियः॑ ।
10) गा॒य॒त्रियो॒ य-द्य-द्गा॑य॒त्रियो॑ गाय॒त्रियो॒ यत् ।
11) य-त्ति॒स्र स्ति॒स्रो य-द्य-त्ति॒स्रः ।
12) ति॒स्रो॑ ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॑ स्ति॒स्र स्ति॒स्रो॑ ऽनु॒ष्टुभः॑ ।
13) अ॒नु॒ष्टुभ॒ स्तस्मा॒-त्तस्मा॑ दनु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ स्तस्मा᳚त् ।
13) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ ।
14) तस्मा॒ दश्वो ऽश्व॒ स्तस्मा॒-त्तस्मा॒ दश्वः॑ ।
15) अश्व॑ स्त्रि॒भि स्त्रि॒भि रश्वो ऽश्व॑ स्त्रि॒भिः ।
16) त्रि॒भि स्तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ स्त्रि॒भि स्त्रि॒भि स्तिष्ठन्न्॑ ।
16) त्रि॒भिरिति॑ त्रि - भिः ।
17) तिष्ठग्ग्॑ स्तिष्ठति तिष्ठति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ स्तिष्ठति ।
18) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् ।
19) यच् चत॑स्र॒ श्चत॑स्रो॒ य-द्यच् चत॑स्रः ।
20) चत॑स्रो गाय॒त्रियो॑ गाय॒त्रिय॒ श्चत॑स्र॒ श्चत॑स्रो गाय॒त्रियः॑ ।
21) गा॒य॒त्रिय॒ स्तस्मा॒-त्तस्मा᳚-द्गाय॒त्रियो॑ गाय॒त्रिय॒ स्तस्मा᳚त् ।
22) तस्मा॒-थ्सर्वा॒-न्थ्सर्वा॒-न्तस्मा॒-त्तस्मा॒-थ्सर्वान्॑ ।
23) सर्वाग्॑ श्च॒तुर॑ श्च॒तुर॒-स्सर्वा॒-न्थ्सर्वाग्॑ श्च॒तुरः॑ ।
24) च॒तुरः॑ प॒दः प॒द श्च॒तुर॑ श्च॒तुरः॑ प॒दः ।
25) प॒दः प्र॑ति॒दध॑-त्प्रति॒दध॑-त्प॒दः प॒दः प्र॑ति॒दध॑त् ।
26) प्र॒ति॒दध॒-त्पला॑यते॒ पला॑यते प्रति॒दध॑-त्प्रति॒दध॒-त्पला॑यते ।
26) प्र॒ति॒दध॒दिति॑ प्रति - दध॑त् ।
27) पला॑यते पर॒मा प॑र॒मा पला॑यते॒ पला॑यते पर॒मा ।
28) प॒र॒मा वै वै प॑र॒मा प॑र॒मा वै ।
29) वा ए॒षैषा वै वा ए॒षा ।
30) ए॒षा छन्द॑सा॒-ञ्छन्द॑सा मे॒षैषा छन्द॑साम् ।
31) छन्द॑सां॒-यँ-द्यच् छन्द॑सा॒-ञ्छन्द॑सां॒-यँत् ।
32) यद॑नु॒ष्टु ग॑नु॒ष्टुग् य-द्यद॑नु॒ष्टुक् ।
33) अ॒नु॒ष्टु-क्प॑र॒मः प॑र॒मो॑ ऽनु॒ष्टु ग॑नु॒ष्टु-क्प॑र॒मः ।
33) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
34) प॒र॒म श्च॑तुष्टो॒म श्च॑तुष्टो॒मः प॑र॒मः प॑र॒म श्च॑तुष्टो॒मः ।
35) च॒तु॒ष्टो॒म-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना-ञ्चतुष्टो॒म श्च॑तुष्टो॒म-स्स्तोमा॑नाम् ।
35) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः ।
36) स्तोमा॑ना-म्पर॒मः प॑र॒म-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्पर॒मः ।
37) प॒र॒म स्त्रि॑रा॒त्र स्त्रि॑रा॒त्रः प॑र॒मः प॑र॒म स्त्रि॑रा॒त्रः ।
38) त्रि॒रा॒त्रो य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-न्त्रिरा॒त्र स्त्रि॑रा॒त्रो य॒ज्ञाना᳚म् ।
38) त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रः ।
39) य॒ज्ञाना᳚-म्पर॒मः प॑र॒मो य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्पर॒मः ।
40) प॒र॒मो ऽश्वो ऽश्वः॑ पर॒मः प॑र॒मो ऽश्वः॑ ।
41) अश्वः॑ पशू॒ना-म्प॑शू॒ना मश्वो ऽश्वः॑ पशू॒नाम् ।
42) प॒शू॒ना-म्प॑र॒मेण॑ पर॒मेण॑ पशू॒ना-म्प॑शू॒ना-म्प॑र॒मेण॑ ।
43) प॒र॒मे णै॒वैव प॑र॒मेण॑ पर॒मेणै॒व ।
44) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
45) ए॒न॒-म्प॒र॒मता᳚-म्पर॒मता॑ मेन मेन-म्पर॒मता᳚म् ।
46) प॒र॒मता᳚-ङ्गमयति गमयति पर॒मता᳚-म्पर॒मता᳚-ङ्गमयति ।
47) ग॒म॒य॒ त्ये॒क॒वि॒ग्ं॒श मे॑कवि॒ग्ं॒श-ङ्ग॑मयति गमय त्येकवि॒ग्ं॒शम् ।
48) ए॒क॒वि॒ग्ं॒श मह॒ रह॑ रेकवि॒ग्ं॒श मे॑कवि॒ग्ं॒श महः॑ ।
48) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् ।
49) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
50) भ॒व॒ति॒ यस्मि॒न्॒. यस्मि॑-न्भवति भवति॒ यस्मिन्न्॑ ।
॥ 56 ॥ (50/61)

1) यस्मि॒-न्नश्वो ऽश्वो॒ यस्मि॒न्॒. यस्मि॒-न्नश्वः॑ ।
2) अश्व॑ आल॒भ्यत॑ आल॒भ्यते ऽश्वो ऽश्व॑ आल॒भ्यते᳚ ।
3) आ॒ल॒भ्यते॒ द्वाद॑श॒ द्वाद॑शा ल॒भ्यत॑ आल॒भ्यते॒ द्वाद॑श ।
3) आ॒ल॒भ्यत॒ इत्या᳚ - ल॒भ्यते᳚ ।
4) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
5) मासाः॒ पञ्च॒ पञ्च॒ मासा॒ मासाः॒ पञ्च॑ ।
6) पञ्च॒ र्​तव॑ ऋ॒तवः॒ पञ्च॒ पञ्च॒ र्​तवः॑ ।
7) ऋ॒तव॒ स्त्रय॒ स्त्रय॑ ऋ॒तव॑ ऋ॒तव॒ स्त्रयः॑ ।
8) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
9) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
10) लो॒का अ॒सा व॒सौ लो॒का लो॒का अ॒सौ ।
11) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
12) आ॒दि॒त्य ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श आ॑दि॒त्य आ॑दि॒त्य ए॑कवि॒ग्ं॒शः ।
13) ए॒क॒वि॒ग्ं॒श ए॒ष ए॒ष ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श ए॒षः ।
13) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
14) ए॒ष प्र॒जाप॑तिः प्र॒जाप॑ति रे॒ष ए॒ष प्र॒जाप॑तिः ।
15) प्र॒जाप॑तिः प्राजाप॒त्यः प्रा॑जाप॒त्यः प्र॒जाप॑तिः प्र॒जाप॑तिः प्राजाप॒त्यः ।
15) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
16) प्रा॒जा॒प॒त्यो ऽश्वो ऽश्वः॑ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽश्वः॑ ।
16) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
17) अश्व॒ स्त-न्त मश्वो ऽश्व॒ स्तम् ।
18) त मे॒वैव त-न्त मे॒व ।
19) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् ।
20) सा॒क्षा दृ॑द्ध्नो त्यृद्ध्नोति सा॒क्षा-थ्सा॒क्षा दृ॑द्ध्नोति ।
20) सा॒क्षादिति॑ स - अ॒क्षात् ।
21) ऋ॒द्ध्नो॒ति॒ शक्व॑रय॒-श्शक्व॑रय ऋद्ध्नो त्यृद्ध्नोति॒ शक्व॑रयः ।
22) शक्व॑रयः पृ॒ष्ठ-म्पृ॒ष्ठग्ं शक्व॑रय॒-श्शक्व॑रयः पृ॒ष्ठम् ।
23) पृ॒ष्ठ-म्भ॑वन्ति भवन्ति पृ॒ष्ठ-म्पृ॒ष्ठ-म्भ॑वन्ति ।
24) भ॒व॒न्त्य॒ न्यद॑न्य द॒न्यद॑न्य-द्भवन्ति भवन्त्य॒ न्यद॑न्यत् ।
25) अ॒न्यद॑न्य॒च् छन्द॒ श्छन्दो॒ ऽन्यद॑न्य द॒न्यद॑न्य॒च् छन्दः॑ ।
25) अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् ।
26) छन्दो॒ ऽन्ये᳚न्ये॒ ऽन्ये᳚न्ये॒ छन्द॒ श्छन्दो॒ ऽन्ये᳚न्ये ।
27) अ॒न्ये᳚न्ये॒ वै वा अ॒न्ये᳚न्ये॒ ऽन्ये᳚न्ये॒ वै ।
27) अ॒न्ये᳚न्य॒ इत्य॒न्ये - अ॒न्ये॒ ।
28) वा ए॒त ए॒ते वै वा ए॒ते ।
29) ए॒ते प॒शवः॑ प॒शव॑ ए॒त ए॒ते प॒शवः॑ ।
30) प॒शव॒ आ प॒शवः॑ प॒शव॒ आ ।
31) आ ल॑भ्यन्ते लभ्यन्त॒ आ ल॑भ्यन्ते ।
32) ल॒भ्य॒न्त॒ उ॒तोत ल॑भ्यन्ते लभ्यन्त उ॒त ।
33) उ॒तेवे॑ वो॒तो तेव॑ ।
34) इ॒व॒ ग्रा॒म्या ग्रा॒म्या इ॑वेव ग्रा॒म्याः ।
35) ग्रा॒म्या उ॒तोत ग्रा॒म्या ग्रा॒म्या उ॒त ।
36) उ॒तेवे॑ वो॒तो तेव॑ ।
37) इ॒वा॒र॒ण्या आ॑र॒ण्या इ॑वे वार॒ण्याः ।
38) आ॒र॒ण्या य-द्यदा॑र॒ण्या आ॑र॒ण्या यत् ।
39) यच्छक्व॑रय॒-श्शक्व॑रयो॒ य-द्यच्छक्व॑रयः ।
40) शक्व॑रयः पृ॒ष्ठ-म्पृ॒ष्ठग्ं शक्व॑रय॒-श्शक्व॑रयः पृ॒ष्ठम् ।
41) पृ॒ष्ठ-म्भव॑न्ति॒ भव॑न्ति पृ॒ष्ठ-म्पृ॒ष्ठ-म्भव॑न्ति ।
42) भव॒-न्त्यश्व॒स्या श्व॑स्य॒ भव॑न्ति॒ भव॒-न्त्यश्व॑स्य ।
43) अश्व॑स्य सर्व॒त्वाय॑ सर्व॒त्वाया श्व॒स्या श्व॑स्य सर्व॒त्वाय॑ ।
44) स॒र्व॒त्वाय॑ पार्थुर॒श्म-म्पा᳚र्थुर॒श्मग्ं स॑र्व॒त्वाय॑ सर्व॒त्वाय॑ पार्थुर॒श्मम् ।
44) स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ ।
45) पा॒र्थु॒र॒श्म-म्ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्म-म्ब्र॑ह्मसा॒मम् ।
45) पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् ।
46) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति ।
46) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् ।
47) भ॒व॒ति॒ र॒श्मिना॑ र॒श्मिना॑ भवति भवति र॒श्मिना᳚ ।
48) र॒श्मिना॒ वै वै र॒श्मिना॑ र॒श्मिना॒ वै ।
49) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ ।
50) अश्वो॑ य॒तो य॒तो ऽश्वो ऽश्वो॑ य॒तः ।
॥ 57 ॥ (50/60)

1) य॒त ई᳚श्व॒र ई᳚श्व॒रो य॒तो य॒त ई᳚श्व॒रः ।
2) ई॒श्व॒रो वै वा ई᳚श्व॒र ई᳚श्व॒रो वै ।
3) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ ।
4) अश्वो ऽय॒तो ऽय॒तो ऽश्वो ऽश्वो ऽय॑तः ।
5) अय॒तो ऽप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठि॒तो ऽय॒तो ऽय॒तो ऽप्र॑तिष्ठितः ।
6) अप्र॑तिष्ठितः॒ परा॒-म्परा॒ मप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितः॒ परा᳚म् ।
6) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
7) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् ।
8) प॒रा॒वत॒-ङ्गन्तो॒-र्गन्तोः᳚ परा॒वत॑-म्परा॒वत॒-ङ्गन्तोः᳚ ।
8) प॒रा॒वत॒मिति॑ परा - वत᳚म् ।
9) गन्तो॒-र्य-द्य-द्गन्तो॒-र्गन्तो॒-र्यत् ।
10) य-त्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्मं-यँ-द्य-त्पा᳚र्थुर॒श्मम् ।
11) पा॒र्थु॒र॒श्म-म्ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्म-म्ब्र॑ह्मसा॒मम् ।
11) पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् ।
12) ब्र॒ह्म॒सा॒म-म्भव॑ति॒ भव॑ति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भव॑ति ।
12) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् ।
13) भव॒ त्यश्व॒स्या श्व॑स्य॒ भव॑ति॒ भव॒ त्यश्व॑स्य ।
14) अश्व॑स्य॒ यत्यै॒ यत्या॒ अश्व॒स्या श्व॑स्य॒ यत्यै᳚ ।
15) यत्यै॒ धृत्यै॒ धृत्यै॒ यत्यै॒ यत्यै॒ धृत्यै᳚ ।
16) धृत्यै॒ सङ्कृ॑ति॒ सङ्कृ॑ति॒ धृत्यै॒ धृत्यै॒ सङ्कृ॑ति ।
17) सङ्कृ॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒मग्ं सङ्कृ॑ति॒ सङ्कृ॑ त्यच्छावाकसा॒मम् ।
17) सङ्कृ॒तीति॒ सं - कृ॒ति॒ ।
18) अ॒च्छा॒वा॒क॒सा॒म-म्भ॑वति भव त्यच्छावाकसा॒म म॑च्छावाकसा॒म-म्भ॑वति ।
18) अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - सा॒मम् ।
19) भ॒व॒ त्यु॒थ्स॒न्न॒य॒ज्ञ उ॑थ्सन्नय॒ज्ञो भ॑वति भव त्युथ्सन्नय॒ज्ञः ।
20) उ॒थ्स॒न्न॒य॒ज्ञो वै वा उ॑थ्सन्नय॒ज्ञ उ॑थ्सन्नय॒ज्ञो वै ।
20) उ॒थ्स॒न्न॒य॒ज्ञ इत्यु॑थ्सन्न - य॒ज्ञः ।
21) वा ए॒ष ए॒ष वै वा ए॒षः ।
22) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
23) यद॑श्वमे॒धो᳚ ऽश्वमे॒धो य-द्यद॑श्वमे॒धः ।
24) अ॒श्व॒मे॒धः कः को᳚ ऽश्वमे॒धो᳚ ऽश्वमे॒धः कः ।
24) अ॒श्व॒मे॒ध इत्य॑श्व - मे॒धः ।
25) क स्त-त्त-त्कः क स्तत् ।
26) त-द्वे॑द वेद॒ त-त्त-द्वे॑द ।
27) वे॒दे तीति॑ वेद वे॒देति॑ ।
28) इत्या॑हु राहु॒ रिती त्या॑हुः ।
29) आ॒हु॒-र्यदि॒ यद्या॑हु राहु॒-र्यदि॑ ।
30) यदि॒ सर्व॒-स्सर्वो॒ यदि॒ यदि॒ सर्वः॑ ।
31) सर्वो॑ वा वा॒ सर्व॒-स्सर्वो॑ वा ।
32) वा॒ क्रि॒यते᳚ क्रि॒यते॑ वा वा क्रि॒यते᳚ ।
33) क्रि॒यते॒ न न क्रि॒यते᳚ क्रि॒यते॒ न ।
34) न वा॑ वा॒ न न वा᳚ ।
35) वा॒ सर्व॒-स्सर्वो॑ वा वा॒ सर्वः॑ ।
36) सर्व॒ इतीति॒ सर्व॒-स्सर्व॒ इति॑ ।
37) इति॒ य-द्यदितीति॒ यत् ।
38) य-थ्सङ्कृ॑ति॒ सङ्कृ॑ति॒ य-द्य-थ्सङ्कृ॑ति ।
39) सङ्कृ॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒मग्ं सङ्कृ॑ति॒ सङ्कृ॑ त्यच्छावाकसा॒मम् ।
39) सङ्कृ॒तीति॒ सं - कृ॒ति॒ ।
40) अ॒च्छा॒वा॒क॒सा॒म-म्भव॑ति॒ भव॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒म-म्भव॑ति ।
40) अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - सा॒मम् ।
41) भव॒ त्यश्व॒स्या श्व॑स्य॒ भव॑ति॒ भव॒ त्यश्व॑स्य ।
42) अश्व॑स्य सर्व॒त्वाय॑ सर्व॒त्वाया श्व॒स्या श्व॑स्य सर्व॒त्वाय॑ ।
43) स॒र्व॒त्वाय॒ पर्या᳚प्त्यै॒ पर्या᳚प्त्यै सर्व॒त्वाय॑ सर्व॒त्वाय॒ पर्या᳚प्त्यै ।
43) स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ ।
44) पर्या᳚प्त्या॒ अन॑न्तराया॒या न॑न्तरायाय॒ पर्या᳚प्त्यै॒ पर्या᳚प्त्या॒ अन॑न्तरायाय ।
44) पर्या᳚प्त्या॒ इति॒ परि॑ - आ॒प्त्यै॒ ।
45) अन॑न्तरायाय॒ सर्व॑स्तोम॒-स्सर्व॑स्तो॒मो ऽन॑न्तराया॒या न॑न्तरायाय॒ सर्व॑स्तोमः ।
45) अन॑न्तराया॒येत्यन॑न्तः - आ॒या॒य॒ ।
46) सर्व॑स्तोमो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑स्तोम॒-स्सर्व॑स्तोमो ऽतिरा॒त्रः ।
46) सर्व॑स्तोम॒ इति॒ सर्व॑ - स्तो॒मः॒ ।
47) अ॒ति॒रा॒त्र उ॑त्त॒म मु॑त्त॒म म॑तिरा॒त्रो॑ ऽतिरा॒त्र उ॑त्त॒मम् ।
47) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
48) उ॒त्त॒म मह॒ रह॑ रुत्त॒म मु॑त्त॒म महः॑ ।
48) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
49) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
50) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य ।
51) सर्व॒स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्यै᳚ ।
52) आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य ।
53) सर्व॑स्य॒ जित्यै॒ जित्यै॒ सर्व॑स्य॒ सर्व॑स्य॒ जित्यै᳚ ।
54) जित्यै॒ सर्व॒ग्ं॒ सर्व॒-ञ्जित्यै॒ जित्यै॒ सर्व᳚म् ।
55) सर्व॑ मे॒वैव सर्व॒ग्ं॒ सर्व॑ मे॒व ।
56) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
57) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति ।
58) आ॒प्नो॒ति॒ सर्व॒ग्ं॒ सर्व॑ माप्नो त्याप्नोति॒ सर्व᳚म् ।
59) सर्व॑-ञ्जयति जयति॒ सर्व॒ग्ं॒ सर्व॑-ञ्जयति ।
60) ज॒य॒तीति॑ जयति ।
॥ 58 ॥ (60, 76)

॥ अ. 12 ॥




Browse Related Categories: