View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.2 जटापाठ - विष्णोः क्रमोस्यभिमातिहा - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
2) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
3) अ॒स्य॒ भि॒मा॒ति॒हा ऽभि॑माति॒हा ऽस्य॑ स्यभिमाति॒हा ।
4) अ॒भि॒मा॒ति॒हा गा॑य॒त्र-ङ्गा॑य॒त्र म॑भिमाति॒हा ऽभि॑माति॒हा गा॑य॒त्रम् ।
4) अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा ।
5) गा॒य॒त्र-ञ्छन्द॒ श्छन्दो॑ गाय॒त्र-ङ्गा॑य॒त्र-ञ्छन्दः॑ ।
6) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ ।
7) आ रो॑ह रो॒हा रो॑ह ।
8) रो॒ह॒ पृ॒थि॒वी-म्पृ॑थि॒वीग्ं रो॑ह रोह पृथि॒वीम् ।
9) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
10) अनु॒ वि व्यन् वनु॒ वि ।
11) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व ।
12) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः ।
13) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
13) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
14) स यं-यँग्ं स स यम् ।
15) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
16) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
17) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
18) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
19) अ॒स्य॒भि॒श॒स्ति॒हा ऽभि॑शस्ति॒हा ऽस्य॑ स्यभिशस्ति॒हा ।
20) अ॒भि॒श॒स्ति॒हा त्रैष्टु॑भ॒-न्त्रैष्टु॑भ मभिशस्ति॒हा ऽभि॑शस्ति॒हा त्रैष्टु॑भम् ।
20) अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा ।
21) त्रैष्टु॑भ॒-ञ्छन्द॒ श्छन्द॒ स्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-ञ्छन्दः॑ ।
22) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ ।
23) आ रो॑ह रो॒हा रो॑ह ।
24) रो॒हा॒ न्तरि॑क्ष म॒न्तरि॑क्षग्ं रोह रोहा॒ न्तरि॑क्षम् ।
25) अ॒न्तरि॑क्ष॒ मन्वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
26) अनु॒ वि व्यन् वनु॒ वि ।
27) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व ।
28) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः ।
29) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
29) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
30) स यं-यँग्ं स स यम् ।
31) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
32) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
33) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
34) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
35) अ॒स्य॒रा॒ती॒य॒तो॑ ऽरातीय॒तो᳚ ऽस्य स्यरातीय॒तः ।
36) अ॒रा॒ती॒य॒तो ह॒न्ता ह॒न्ता ऽरा॑तीय॒तो॑ ऽरातीय॒तो ह॒न्ता ।
37) ह॒न्ता जाग॑त॒-ञ्जाग॑तग्ं ह॒न्ता ह॒न्ता जाग॑तम् ।
38) जाग॑त॒-ञ्छन्द॒ श्छन्दो॒ जाग॑त॒-ञ्जाग॑त॒-ञ्छन्दः॑ ।
39) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ ।
40) आ रो॑ह रो॒हा रो॑ह ।
41) रो॒ह॒ दिव॒-न्दिवग्ं॑ रोह रोह॒ दिव᳚म् ।
42) दिव॒ मन्वनु॒ दिव॒-न्दिव॒ मनु॑ ।
43) अनु॒ वि व्यन् वनु॒ वि ।
44) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व ।
45) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः ।
46) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
46) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
47) स यं-यँग्ं स स यम् ।
48) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
49) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
50) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
॥ 1 ॥ (50/55)

1) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
2) अ॒सि॒ श॒त्रू॒य॒त-श्श॑त्रूय॒तो᳚ ऽस्यसि शत्रूय॒तः ।
3) श॒त्रू॒य॒तो ह॒न्ता ह॒न्ता श॑त्रूय॒त-श्श॑त्रूय॒तो ह॒न्ता ।
3) श॒त्रू॒य॒त इति॑ शत्रु - य॒तः ।
4) ह॒न्ता ऽऽनु॑ष्टुभ॒ मानु॑ष्टुभग्ं ह॒न्ता ह॒न्ता ऽऽनु॑ष्टुभम् ।
5) आनु॑ष्टुभ॒-ञ्छन्द॒ श्छन्द॒ आनु॑ष्टुभ॒ मानु॑ष्टुभ॒-ञ्छन्दः॑ ।
5) आनु॑ष्टुभ॒मित्यानु॑ - स्तु॒भ॒म् ।
6) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ ।
7) आ रो॑ह रो॒हा रो॑ह ।
8) रो॒ह॒ दिशो॒ दिशो॑ रोह रोह॒ दिशः॑ ।
9) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ ।
10) अनु॒ वि व्यन् वनु॒ वि ।
11) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व ।
12) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः ।
13) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
13) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
14) स यं-यँग्ं स स यम् ।
15) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
16) द्वि॒ष्म इति॑ द्वि॒ष्मः ।
17) अक्र॑न्द द॒ग्नि र॒ग्नि रक्र॑न्द॒ दक्र॑न्द द॒ग्निः ।
18) अ॒ग्नि-स्स्त॒नयन्᳚ थ्स्त॒नय॑-न्न॒ग्नि र॒ग्नि-स्स्त॒नयन्न्॑ ।
19) स्त॒नय॑-न्निवे व स्त॒नयन्᳚ थ्स्त॒नय॑-न्निव ।
20) इ॒व॒ द्यौ-र्द्यौ रि॑वे व॒ द्यौः ।
21) द्यौः, क्षाम॒ क्षाम॒ द्यौ-र्द्यौः, क्षाम॑ ।
22) क्षामा॒ रेरि॑ह॒-द्रेरि॑ह॒-त्क्षाम॒ क्षामा॒ रेरि॑हत् ।
23) रेरि॑ह-द्वी॒रुधो॑ वी॒रुधो॒ रेरि॑ह॒-द्रेरि॑ह-द्वी॒रुधः॑ ।
24) वी॒रुध॑-स्सम॒ञ्ज-न्थ्स॑म॒ञ्जन्. वी॒रुधो॑ वी॒रुध॑-स्सम॒ञ्जन्न् ।
25) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् ।
26) स॒द्यो ज॑ज्ञा॒नो ज॑ज्ञा॒न-स्स॒द्य-स्स॒द्यो ज॑ज्ञा॒नः ।
27) ज॒ज्ञा॒नो वि वि ज॑ज्ञा॒नो ज॑ज्ञा॒नो वि ।
28) वि हि हि वि वि हि ।
29) ही मी॒ग्ं॒ हि हीम् ।
30) ई॒ मि॒द्ध इ॒द्ध ई॑ मी मि॒द्धः ।
31) इ॒द्धो अख्य॒ दख्य॑ दि॒द्ध इ॒द्धो अख्य॑त् ।
32) अख्य॒दा ऽख्य॒ दख्य॒दा ।
33) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी ।
34) रोद॑सी भा॒नुना॑ भा॒नुना॒ रोद॑सी॒ रोद॑सी भा॒नुना᳚ ।
34) रोद॑सी॒ इति॒ रोद॑सी ।
35) भा॒नुना॑ भाति भाति भा॒नुना॑ भा॒नुना॑ भाति ।
36) भा॒त्य॒न्त र॒न्त-र्भा॑ति भात्य॒न्तः ।
37) अ॒न्तरित्य॒न्तः ।
38) अग्ने᳚ ऽभ्यावर्ति-न्नभ्यावर्ति॒-न्नग्ने ऽग्ने᳚ ऽभ्यावर्तिन्न् ।
39) अ॒भ्या॒व॒र्ति॒-न्न॒भ्या᳚(1॒)भ्य॑भ्यावर्ति-न्नभ्यावर्ति-न्न॒भि ।
39) अ॒भ्या॒व॒र्ति॒न्नित्य॑भि - आ॒व॒र्ति॒न्न् ।
40) अ॒भि नो॑ नो अ॒भ्य॑भि नः॑ ।
41) न॒ आ नो॑ न॒ आ ।
42) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व ।
43) व॒र्त॒स्वायु॒षा ऽऽयु॑षा वर्तस्व वर्त॒स्वायु॑षा ।
44) आयु॑षा॒ वर्च॑सा॒ वर्च॒सा ऽऽयु॒षा ऽऽयु॑षा॒ वर्च॑सा ।
45) वर्च॑सा स॒न्या स॒न्या वर्च॑सा॒ वर्च॑सा स॒न्या ।
46) स॒न्या मे॒धया॑ मे॒धया॑ स॒न्या स॒न्या मे॒धया᳚ ।
47) मे॒धया᳚ प्र॒जया᳚ प्र॒जया॑ मे॒धया॑ मे॒धया᳚ प्र॒जया᳚ ।
48) प्र॒जया॒ धने॑न॒ धने॑न प्र॒जया᳚ प्र॒जया॒ धने॑न ।
48) प्र॒जयेति॑ प्र - जया᳚ ।
49) धने॒नेति॒ धने॑न ।
50) अग्ने॑ अङ्गिरो अङ्गि॒रो ऽग्ने ऽग्ने॑ अङ्गिरः ।
॥ 2 ॥ (50/56)

1) अ॒ङ्गि॒र॒-श्श॒तग्ं श॒त म॑ङ्गिरो अङ्गिर-श्श॒तम् ।
2) श॒त-न्ते॑ ते श॒तग्ं श॒त-न्ते᳚ ।
3) ते॒ स॒न्तु॒ स॒न्तु॒ ते॒ ते॒ स॒न्तु॒ ।
4) स॒न्त्वा॒वृत॑ आ॒वृत॑-स्सन्तु सन्त्वा॒वृतः॑ ।
5) आ॒वृत॑-स्स॒हस्रग्ं॑ स॒हस्र॑ मा॒वृत॑ आ॒वृत॑-स्स॒हस्र᳚म् ।
5) आ॒वृत॒ इत्या᳚ - वृतः॑ ।
6) स॒हस्र॑-न्ते ते स॒हस्रग्ं॑ स॒हस्र॑-न्ते ।
7) त॒ उ॒पा॒वृत॑ उपा॒वृत॑ स्ते त उपा॒वृतः॑ ।
8) उ॒पा॒वृत॒ इत्यु॑प - आ॒वृतः॑ ।
9) तासा॒-म्पोष॑स्य॒ पोष॑स्य॒ तासा॒-न्तासा॒-म्पोष॑स्य ।
10) पोष॑स्य॒ पोषे॑ण॒ पोषे॑ण॒ पोष॑स्य॒ पोष॑स्य॒ पोषे॑ण ।
11) पोषे॑ण॒ पुनः॒ पुनः॒ पोषे॑ण॒ पोषे॑ण॒ पुनः॑ ।
12) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
13) नो॒ न॒ष्ट-न्न॒ष्ट-न्नो॑ नो न॒ष्टम् ।
14) न॒ष्ट मा न॒ष्ट-न्न॒ष्ट मा ।
15) आ कृ॑धि कृ॒ध्या कृ॑धि ।
16) कृ॒धि॒ पुनः॒ पुन॑ स्कृधि कृधि॒ पुनः॑ ।
17) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
18) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
19) र॒यि मा र॒यिग्ं र॒यि मा ।
20) आ कृ॑धि कृ॒ध्या कृ॑धि ।
21) कृ॒धीति॑ कृधि ।
22) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा ।
23) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि ।
24) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
25) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ ।
26) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने ।
27) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा ।
28) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒ षेषा ऽऽयु॑षा ।
29) आयु॒षेत्यायु॑षा ।
30) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
31) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ ।
32) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ ।
33) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
34) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या ।
35) र॒य्या नि नि र॒य्या र॒य्या नि ।
36) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
37) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ ।
38) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व ।
39) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या ।
40) धार॒येति॒ धार॑या ।
41) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ ।
41) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ ।
42) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
43) परीति॒ परि॑ ।
44) उदु॑त्त॒म मु॑त्त॒म मुदु दु॑त्त॒मम् ।
45) उ॒त्त॒मं-वँ॑रुण वरुणोत्त॒म मु॑त्त॒मं-वँ॑रुण ।
45) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
46) व॒रु॒ण॒ पाश॒-म्पाशं॑-वँरुण वरुण॒ पाश᳚म् ।
47) पाश॑ म॒स्म द॒स्म-त्पाश॒-म्पाश॑ म॒स्मत् ।
48) अ॒स्म दवावा॒ स्म द॒स्म दव॑ ।
49) अवा॑ध॒म म॑ध॒म मवावा॑ ध॒मम् ।
50) अ॒ध॒मं-विँ व्य॑ध॒म म॑ध॒मं-विँ ।
॥ 3 ॥ (50/53)

1) वि म॑द्ध्य॒म-म्म॑द्ध्य॒मं-विँ वि म॑द्ध्य॒मम् ।
2) म॒द्ध्य॒मग्ग्​ श्र॑थाय श्रथाय मद्ध्य॒म-म्म॑द्ध्य॒मग्ग्​ श्र॑थाय ।
3) श्र॒था॒येति॑ श्रथाय ।
4) अथा॑ व॒यं-वँ॒य मथाथा॑ व॒यम् ।
5) व॒य मा॑दित्या दित्य व॒यं-वँ॒य मा॑दित्य ।
6) आ॒दि॒त्य॒ व्र॒ते व्र॒त आ॑दित्या दित्य व्र॒ते ।
7) व्र॒ते तव॒ तव॑ व्र॒ते व्र॒ते तव॑ ।
8) तवा ना॑ग॒सो ऽना॑गस॒ स्तव॒ तवा ना॑गसः ।
9) अना॑गसो॒ अदि॑तये॒ अदि॑त॒ये ऽना॑ग॒सो ऽना॑गसो॒ अदि॑तये ।
10) अदि॑तये स्याम स्या॒मा दि॑तये॒ अदि॑तये स्याम ।
11) स्या॒मेति॑ स्याम ।
12) आ त्वा॒ त्वा ऽऽत्वा᳚ ।
13) त्वा॒ ऽहा॒र्॒ष॒ म॒हा॒र्॒ष॒-न्त्वा॒ त्वा॒ ऽहा॒र्॒ष॒म् ।
14) अ॒हा॒र्॒ष॒ म॒न्त र॒न्त र॑हार्​ष महार्​ष म॒न्तः ।
15) अ॒न्त र॑भू रभू र॒न्त र॒न्त र॑भूः ।
16) अ॒भू॒-र्ध्रु॒वो ध्रु॒वो अ॑भू रभू-र्ध्रु॒वः ।
17) ध्रु॒व स्ति॑ष्ठ तिष्ठ ध्रु॒वो ध्रु॒व स्ति॑ष्ठ ।
18) ति॒ष्ठा वि॑चाचलि॒ रवि॑चाचलि स्तिष्ठ ति॒ष्ठा वि॑चाचलिः ।
19) अवि॑चाचलि॒रित्यवि॑ - चा॒च॒लिः॒ ।
20) विश॑ स्त्वा त्वा॒ विशो॒ विश॑ स्त्वा ।
21) त्वा॒ सर्वा॒-स्सर्वा᳚ स्त्वा त्वा॒ सर्वाः᳚ ।
22) सर्वा॑ वाञ्छन्तु वाञ्छन्तु॒ सर्वा॒-स्सर्वा॑ वाञ्छन्तु ।
23) वा॒ञ्छ॒ न्त्व॒स्मि-न्न॒स्मिन्. वा᳚ञ्छन्तु वाञ्छ न्त्व॒स्मिन्न् ।
24) अ॒स्मि-न्रा॒ष्ट्रग्ं रा॒ष्ट्र म॒स्मि-न्न॒स्मि-न्रा॒ष्ट्रम् ।
25) रा॒ष्ट्र मध्यधि॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मधि॑ ।
26) अधि॑ श्रय श्र॒या ध्यधि॑ श्रय ।
27) श्र॒येति॑ श्रय ।
28) अग्रे॑ बृ॒ह-न्बृ॒ह-न्नग्रे॒ अग्रे॑ बृ॒हन्न् ।
29) बृ॒ह-न्नु॒षसा॑ मु॒षसा᳚-म्बृ॒ह-न्बृ॒ह-न्नु॒षसा᳚म् ।
30) उ॒षसा॑ मू॒र्ध्व ऊ॒र्ध्व उ॒षसा॑ मु॒षसा॑ मू॒र्ध्वः ।
31) ऊ॒र्ध्वो अ॑स्था दस्था दू॒र्ध्व ऊ॒र्ध्वो अ॑स्थात् ।
32) अ॒स्था॒-न्नि॒र्ज॒ग्मि॒वा-न्नि॑र्जग्मि॒वा न॑स्था दस्था-न्निर्जग्मि॒वान् ।
33) नि॒र्ज॒ग्मि॒वा-न्तम॑स॒ स्तम॑सो निर्जग्मि॒वा-न्नि॑र्जग्मि॒वा-न्तम॑सः ।
33) नि॒र्ज॒ग्मि॒वानिति॑ निः - ज॒ग्मि॒वान् ।
34) तम॑सो॒ ज्योति॑षा॒ ज्योति॑षा॒ तम॑स॒ स्तम॑सो॒ ज्योति॑षा ।
35) ज्योति॒षा ऽऽज्योति॑षा॒ ज्योति॒षा ।
36) आ ऽगा॑ दगा॒दा ऽगा᳚त् ।
37) अ॒गा॒दित्य॑गात् ।
38) अ॒ग्नि-र्भा॒नुना॑ भा॒नुना॒ ऽग्नि र॒ग्नि-र्भा॒नुना᳚ ।
39) भा॒नुना॒ रुश॑ता॒ रुश॑ता भा॒नुना॑ भा॒नुना॒ रुश॑ता ।
40) रुश॑ता॒ स्वङ्ग॒-स्स्वङ्गो॒ रुश॑ता॒ रुश॑ता॒ स्वङ्गः॑ ।
41) स्वङ्ग॒ आ स्वङ्ग॒-स्स्वङ्ग॒ आ ।
41) स्वङ्ग॒ इति॑ सु - अङ्गः॑ ।
42) आ जा॒तो जा॒त आ जा॒तः ।
43) जा॒तो विश्वा॒ विश्वा॑ जा॒तो जा॒तो विश्वा᳚ ।
44) विश्वा॒ सद्मा॑नि॒ सद्मा॑नि॒ विश्वा॒ विश्वा॒ सद्मा॑नि ।
45) सद्मा᳚ न्यप्रा अप्रा॒-स्सद्मा॑नि॒ सद्मा᳚ न्यप्राः ।
46) अ॒प्रा॒ इत्य॑प्राः ।
47) सीद॒ त्व-न्त्वग्ं सीद॒ सीद॒ त्वम् ।
48) त्व-म्मा॒तु-र्मा॒तु स्त्व-न्त्व-म्मा॒तुः ।
49) मा॒तु र॒स्या अ॒स्या मा॒तु-र्मा॒तु र॒स्याः ।
50) अ॒स्या उ॒पस्थ॑ उ॒पस्थे॑ अ॒स्या अ॒स्या उ॒पस्थे᳚ ।
॥ 4 ॥ (50/52)

1) उ॒पस्थे॒ विश्वा॑नि॒ विश्वा᳚ न्यु॒पस्थ॑ उ॒पस्थे॒ विश्वा॑नि ।
1) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
2) विश्वा᳚ न्यग्ने अग्ने॒ विश्वा॑नि॒ विश्वा᳚ न्यग्ने ।
3) अ॒ग्ने॒ व॒युना॑नि व॒युना᳚ न्यग्ने अग्ने व॒युना॑नि ।
4) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् ।
5) वि॒द्वानिति॑ वि॒द्वान् ।
6) मैना॑ मेना॒-म्मा मैना᳚म् ।
7) ए॒ना॒ म॒र्चिषा॒ ऽर्चिषै॑ना मेना म॒र्चिषा᳚ ।
8) अ॒र्चिषा॒ मा मा ऽर्चिषा॒ ऽर्चिषा॒ मा ।
9) मा तप॑सा॒ तप॑सा॒ मा मा तप॑सा ।
10) तप॑सा॒ ऽभ्य॑भि तप॑सा॒ तप॑सा॒ ऽभि ।
11) अ॒भि शू॑शुच-श्शूशुचो अ॒भ्य॑भि शू॑शुचः ।
12) शू॒शु॒चो॒ ऽन्त र॒न्त-श्शू॑शुच-श्शूशुचो॒ ऽन्तः ।
13) अ॒न्त र॑स्या मस्या म॒न्त र॒न्त र॑स्याम् ।
14) अ॒स्या॒ग्ं॒ शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति रस्या मस्याग्ं शु॒क्रज्यो॑तिः ।
15) शु॒क्रज्यो॑ति॒-र्वि वि शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति॒-र्वि ।
15) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ ।
16) वि भा॑हि भाहि॒ वि वि भा॑हि ।
17) भा॒हीति॑ भाहि ।
18) अ॒न्त र॑ग्ने अग्ने अ॒न्त र॒न्त र॑ग्ने ।
19) अ॒ग्ने॒ रु॒चा रु॒चा ऽग्ने॑ अग्ने रु॒चा ।
20) रु॒चा त्व-न्त्वग्ं रु॒चा रु॒चा त्वम् ।
21) त्व मु॒खाया॑ उ॒खायै॒ त्व-न्त्व मु॒खायै᳚ ।
22) उ॒खायै॒ सद॑ने॒ सद॑न उ॒खाया॑ उ॒खायै॒ सद॑ने ।
23) सद॑ने॒ स्वे स्वे सद॑ने॒ सद॑ने॒ स्वे ।
24) स्व इति॒ स्वे ।
25) तस्या॒ स्त्व-न्त्व-न्तस्या॒ स्तस्या॒ स्त्वम् ।
26) त्वग्ं हर॑सा॒ हर॑सा॒ त्व-न्त्वग्ं हर॑सा ।
27) हर॑सा॒ तप॒-न्तप॒न्॒. हर॑सा॒ हर॑सा॒ तपन्न्॑ ।
28) तप॒न् जात॑वेदो॒ जात॑वेद॒ स्तप॒-न्तप॒न् जात॑वेदः ।
29) जात॑वेद-श्शि॒व-श्शि॒वो जात॑वेदो॒ जात॑वेद-श्शि॒वः ।
29) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ ।
30) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
31) भ॒वेति॑ भव ।
32) शि॒वो भू॒त्वा भू॒त्वा शि॒व-श्शि॒वो भू॒त्वा ।
33) भू॒त्वा मह्य॒-म्मह्य॑-म्भू॒त्वा भू॒त्वा मह्य᳚म् ।
34) मह्य॑ मग्ने अग्ने॒ मह्य॒-म्मह्य॑ मग्ने ।
35) अ॒ग्ने ऽथो॒ अथो॑ अग्ने अ॒ग्ने ऽथो᳚ ।
36) अथो॑ सीद सी॒दाथो॒ अथो॑ सीद ।
36) अथो॒ इत्यथो᳚ ।
37) सी॒द॒ शि॒व-श्शि॒व-स्सी॑द सीद शि॒वः ।
38) शि॒व स्त्व-न्त्वग्ं शि॒व-श्शि॒व स्त्वम् ।
39) त्वमिति॒ त्वम् ।
40) शि॒वाः कृ॒त्वा कृ॒त्वा शि॒वा-श्शि॒वाः कृ॒त्वा ।
41) कृ॒त्वा दिशो॒ दिशः॑ कृ॒त्वा कृ॒त्वा दिशः॑ ।
42) दिश॒-स्सर्वा॒-स्सर्वा॒ दिशो॒ दिश॒-स्सर्वाः᳚ ।
43) सर्वा॒-स्स्वाग्​ स्वाग्ं सर्वा॒-स्सर्वा॒-स्स्वाम् ।
44) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग्​ स्वां-योँनि᳚म् ।
45) योनि॑ मि॒हेह योनिं॒-योँनि॑ मि॒ह ।
46) इ॒हे हेहा ।
47) आ ऽस॑दो असद॒ आ ऽस॑दः ।
48) अ॒स॒द॒ इत्य॑सदः ।
49) ह॒ग्ं॒स-श्शु॑चि॒ष च्छु॑चि॒ष द्ध॒ग्ं॒सो ह॒ग्ं॒स-श्शु॑चि॒षत् ।
50) शु॒चि॒ष-द्वसु॒-र्वसु॑-श्शुचि॒ष च्छु॑चि॒ष-द्वसुः॑ ।
50) शु॒चि॒षदिति॑ शुचि - सत् ।
51) वसु॑ रन्तरिक्ष॒स द॑न्तरिक्ष॒स-द्वसु॒-र्वसु॑ रन्तरिक्ष॒सत् ।
52) अ॒न्त॒रि॒क्ष॒स द्धोता॒ होता᳚ ऽन्तरिक्ष॒स द॑न्तरिक्ष॒स द्धोता᳚ ।
52) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् ।
53) होता॑ वेदि॒ष-द्वे॑दि॒ष द्धोता॒ होता॑ वेदि॒षत् ।
54) वे॒दि॒ष दति॑थि॒ रति॑थि-र्वेदि॒ष-द्वे॑दि॒ष दति॑थिः ।
54) वे॒दि॒षदिति॑ वेदि - सत् ।
55) अति॑थि-र्दुरोण॒स-द्दु॑रोण॒स दति॑थि॒ रति॑थि-र्दुरोण॒सत् ।
56) दु॒रो॒ण॒सदिति॑ दुरोण - सत् ।
57) नृ॒ष-द्व॑र॒स-द्व॑र॒स-न्नृ॒ष-न्नृ॒ष-द्व॑र॒सत् ।
57) नृ॒षदिति॑ नृ - सत् ।
58) व॒र॒स दृ॑त॒स दृ॑त॒स-द्व॑र॒स-द्व॑र॒स दृ॑त॒सत् ।
58) व॒र॒सदिति॑ वर - सत् ।
59) ऋ॒त॒स-द्व्यो॑म॒स-द्व्यो॑म॒स दृ॑त॒स दृ॑त॒स-द्व्यो॑म॒सत् ।
59) ऋ॒त॒सदित्यृ॑त - सत् ।
60) व्यो॒म॒स द॒ब्जा अ॒ब्जा व्यो॑म॒स-द्व्यो॑म॒स द॒ब्जाः ।
60) व्यो॒म॒सदिति॑ व्योम - सत् ।
61) अ॒ब्जा गो॒जा गो॒जा अ॒ब्जा अ॒ब्जा गो॒जाः ।
61) अ॒ब्जा इत्य॑प् - जाः ।
62) गो॒जा ऋ॑त॒जा ऋ॑त॒जा गो॒जा गो॒जा ऋ॑त॒जाः ।
62) गो॒जा इति॑ गो - जाः ।
63) ऋ॒त॒जा अ॑द्रि॒जा अ॑द्रि॒जा ऋ॑त॒जा ऋ॑त॒जा अ॑द्रि॒जाः ।
63) ऋ॒त॒जा इत्यृ॑त - जाः ।
64) अ॒द्रि॒जा ऋ॒त मृ॒त म॑द्रि॒जा अ॑द्रि॒जा ऋ॒तम् ।
64) अ॒द्रि॒जा इत्य॑द्रि - जाः ।
65) ऋ॒त-म्बृ॒ह-द्बृ॒हदृ॒त मृ॒त-म्बृ॒हत् ।
66) बृ॒हदिति॑ बृ॒हत् ।
॥ 5 ॥ (66/81)
॥ अ. 1 ॥

1) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ ।
2) परि॑ प्रथ॒म-म्प्र॑थ॒म-म्परि॒ परि॑ प्रथ॒मम् ।
3) प्र॒थ॒म-ञ्ज॑ज्ञे जज्ञे प्रथ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञे ।
4) ज॒ज्ञे॒ अ॒ग्नि र॒ग्नि-र्ज॑ज्ञे जज्ञे अ॒ग्निः ।
5) अ॒ग्नि र॒स्म द॒स्म द॒ग्नि र॒ग्नि र॒स्मत् ।
6) अ॒स्म-द्द्वि॒तीय॑-न्द्वि॒तीय॑ म॒स्म द॒स्म-द्द्वि॒तीय᳚म् ।
7) द्वि॒तीय॒-म्परि॒ परि॑ द्वि॒तीय॑-न्द्वि॒तीय॒-म्परि॑ ।
8) परि॑ जा॒तवे॑दा जा॒तवे॑दाः॒ परि॒ परि॑ जा॒तवे॑दाः ।
9) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ।
10) तृ॒तीय॑ म॒फ्स्व॑फ्सु तृ॒तीय॑-न्तृ॒तीय॑ म॒फ्सु ।
11) अ॒फ्सु नृ॒मणा॑ नृ॒मणा॑ अ॒फ्स्व॑फ्सु नृ॒मणाः᳚ ।
11) अ॒फ्स्वित्य॑प् - सु ।
12) नृ॒मणा॒ अज॑स्र॒ मज॑स्र-न्नृ॒मणा॑ नृ॒मणा॒ अज॑स्रम् ।
12) नृ॒मणा॒ इति॑ नृ - मनाः᳚ ।
13) अज॑स्र॒ मिन्धा॑न॒ इन्धा॒नो ऽज॑स्र॒ मज॑स्र॒ मिन्धा॑नः ।
14) इन्धा॑न एन मेन॒ मिन्धा॑न॒ इन्धा॑न एनम् ।
15) ए॒न॒-ञ्ज॒र॒ते॒ ज॒र॒त॒ ए॒न॒ मे॒न॒-ञ्ज॒र॒ते॒ ।
16) ज॒र॒ते॒ स्वा॒धी-स्स्वा॒धी-र्ज॑रते जरते स्वा॒धीः ।
17) स्वा॒धीरिति॑ स्व - धीः ।
18) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ ।
19) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
20) अ॒ग्ने॒ त्रे॒धा त्रे॒धा ऽग्ने॑ अग्ने त्रे॒धा ।
21) त्रे॒धा त्र॒याणि॑ त्र॒याणि॑ त्रे॒धा त्रे॒धा त्र॒याणि॑ ।
22) त्र॒याणि॑ वि॒द्म वि॒द्म त्र॒याणि॑ त्र॒याणि॑ वि॒द्म ।
23) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ ।
24) ते॒ सद्म॒ सद्म॑ ते ते॒ सद्म॑ ।
25) सद्म॒ विभृ॑तं॒-विँभृ॑त॒ग्ं॒ सद्म॒ सद्म॒ विभृ॑तम् ।
26) विभृ॑त-म्पुरु॒त्रा पु॑रु॒त्रा विभृ॑तं॒-विँभृ॑त-म्पुरु॒त्रा ।
26) विभृ॑त॒मिति॒ वि - भृ॒त॒म् ।
27) पु॒रु॒त्रेति॑ पुरु - त्रा ।
28) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ ।
29) ते॒ नाम॒ नाम॑ ते ते॒ नाम॑ ।
30) नाम॑ पर॒म-म्प॑र॒म-न्नाम॒ नाम॑ पर॒मम् ।
31) प॒र॒म-ङ्गुहा॒ गुहा॑ पर॒म-म्प॑र॒म-ङ्गुहा᳚ ।
32) गुहा॒ य-द्य-द्गुहा॒ गुहा॒ यत् ।
33) य-द्वि॒द्म वि॒द्म य-द्य-द्वि॒द्म ।
34) वि॒द्मा त-न्तं-विँ॒द्म वि॒द्मा तम् ।
35) त मुथ्स॒ मुथ्स॒-न्त-न्त मुथ्स᳚म् ।
36) उथ्सं॒-यँतो॒ यत॒ उथ्स॒ मुथ्सं॒-यँतः॑ ।
37) यत॑ आज॒गन्था॑ ज॒गन्थ॒ यतो॒ यत॑ आज॒गन्थ॑ ।
38) आ॒ज॒गन्थेत्या᳚ - ज॒गन्थ॑ ।
39) स॒मु॒द्रे त्वा᳚ त्वा समु॒द्रे स॑मु॒द्रे त्वा᳚ ।
40) त्वा॒ नृ॒मणा॑ नृ॒मणा᳚ स्त्वा त्वा नृ॒मणाः᳚ ।
41) नृ॒मणा॑ अ॒फ्स्व॑फ्सु नृ॒मणा॑ नृ॒मणा॑ अ॒फ्सु ।
41) नृ॒मणा॒ इति॑ नृ - मनाः᳚ ।
42) अ॒फ्स्व॑न्त र॒न्त र॒फ्स्वा᳚(1॒)फ्स्व॑न्तः ।
42) अ॒फ्स्वित्य॑प् - सु ।
43) अ॒न्त-र्नृ॒चक्षा॑ नृ॒चक्षा॑ अ॒न्त र॒न्त-र्नृ॒चक्षाः᳚ ।
44) नृ॒चक्षा॑ ईध ईधे नृ॒चक्षा॑ नृ॒चक्षा॑ ईधे ।
44) नृ॒चक्षा॒ इति॑ नृ - चक्षाः᳚ ।
45) ई॒धे॒ दि॒वो दि॒व ई॑ध ईधे दि॒वः ।
46) दि॒वो अ॑ग्ने अग्ने दि॒वो दि॒वो अ॑ग्ने ।
47) अ॒ग्न॒ ऊध॒-न्नूध॑-न्नग्ने अग्न॒ ऊधन्न्॑ ।
48) ऊध॒न्नित्यूधन्न्॑ ।
49) तृ॒तीये᳚ त्वा त्वा तृ॒तीये॑ तृ॒तीये᳚ त्वा ।
50) त्वा॒ रज॑सि॒ रज॑सि त्वा त्वा॒ रज॑सि ।
॥ 6 ॥ (50/56)

1) रज॑सि तस्थि॒वाग्ंस॑-न्तस्थि॒वाग्ंस॒ग्ं॒ रज॑सि॒ रज॑सि तस्थि॒वाग्ंस᳚म् ।
2) त॒स्थि॒वाग्ंस॑ मृ॒तस्य॒ र्तस्य॑ तस्थि॒वाग्ंस॑-न्तस्थि॒वाग्ंस॑ मृ॒तस्य॑ ।
3) ऋ॒तस्य॒ योनौ॒ योना॑ वृ॒तस्य॒ र्तस्य॒ योनौ᳚ ।
4) योनौ॑ महि॒षा म॑हि॒षा योनौ॒ योनौ॑ महि॒षाः ।
5) म॒हि॒षा अ॑हिन्व-न्नहिन्व-न्महि॒षा म॑हि॒षा अ॑हिन्वन्न् ।
6) अ॒हि॒न्व॒न्नित्य॑हिन्वन्न् ।
7) अक्र॑न्द द॒ग्नि र॒ग्नि रक्र॑न्द॒ दक्र॑न्द द॒ग्निः ।
8) अ॒ग्नि-स्स्त॒नयन्᳚ थ्स्त॒नय॑-न्न॒ग्नि र॒ग्नि-स्स्त॒नयन्न्॑ ।
9) स्त॒नय॑-न्निवे व स्त॒नयन्᳚ थ्स्त॒नय॑-न्निव ।
10) इ॒व॒ द्यौ-र्द्यौ रि॑वेव॒ द्यौः ।
11) द्यौः, क्षाम॒ क्षाम॒ द्यौ-र्द्यौः, क्षाम॑ ।
12) क्षामा॒ रेरि॑ह॒-द्रेरि॑ह॒-त्क्षाम॒ क्षामा॒ रेरि॑हत् ।
13) रेरि॑ह-द्वी॒रुधो॑ वी॒रुधो॒ रेरि॑ह॒-द्रेरि॑ह-द्वी॒रुधः॑ ।
14) वी॒रुध॑-स्सम॒ञ्ज-न्थ्स॑म॒ञ्जन्. वी॒रुधो॑ वी॒रुध॑-स्सम॒ञ्जन्न् ।
15) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् ।
16) स॒द्यो ज॑ज्ञा॒नो ज॑ज्ञा॒न-स्स॒द्य-स्स॒द्यो ज॑ज्ञा॒नः ।
17) ज॒ज्ञा॒नो वि वि ज॑ज्ञा॒नो ज॑ज्ञा॒नो वि ।
18) वि हि हि वि वि हि ।
19) ही मी॒ग्ं॒ हि हीम् ।
20) ई॒ मि॒द्ध इ॒द्ध ई॑मी मि॒द्धः ।
21) इ॒द्धो अख्य॒ दख्य॑ दि॒द्ध इ॒द्धो अख्य॑त् ।
22) अख्य॒दा ऽख्य॒ दख्य॒दा ।
23) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी ।
24) रोद॑सी भा॒नुना॑ भा॒नुना॒ रोद॑सी॒ रोद॑सी भा॒नुना᳚ ।
24) रोद॑सी॒ इति॒ रोद॑सी ।
25) भा॒नुना॑ भाति भाति भा॒नुना॑ भा॒नुना॑ भाति ।
26) भा॒त्य॒न्त र॒न्त-र्भा॑ति भात्य॒न्तः ।
27) अ॒न्तरित्य॒न्तः ।
28) उ॒शि-क्पा॑व॒कः पा॑व॒क उ॒शि गु॒शि-क्पा॑व॒कः ।
29) पा॒व॒को अ॑र॒ति र॑र॒तिः पा॑व॒कः पा॑व॒को अ॑र॒तिः ।
30) अ॒र॒ति-स्सु॑मे॒धा-स्सु॑मे॒धा अ॑र॒ति र॑र॒ति-स्सु॑मे॒धाः ।
31) सु॒मे॒धा मर्ते॑षु॒ मर्ते॑षु सुमे॒धा-स्सु॑मे॒धा मर्ते॑षु ।
31) सु॒मे॒धा इति॑ सु - मे॒धाः ।
32) मर्ते᳚ष्व॒ग्नि र॒ग्नि-र्मर्ते॑षु॒ मर्ते᳚ष्व॒ग्निः ।
33) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ ।
34) अ॒मृतो॒ नि न्य॑मृतो॑ अ॒मृतो॒ नि ।
35) नि धा॑यि धायि॒ नि नि धा॑यि ।
36) धा॒यीति॑ धायि ।
37) इय॑र्ति धू॒म-न्धू॒म मिय॒र्ती य॑र्ति धू॒मम् ।
38) धू॒म म॑रु॒ष म॑रु॒ष-न्धू॒म-न्धू॒म म॑रु॒षम् ।
39) अ॒रु॒ष-म्भरि॑भ्र॒-द्भरि॑भ्र दरु॒ष म॑रु॒ष-म्भरि॑भ्रत् ।
40) भरि॑भ्र॒ दुदु-द्भरि॑भ्र॒-द्भरि॑भ्र॒ दुत् ।
41) उच्छु॒क्रेण॑ शु॒क्रेणोदु च्छु॒क्रेण॑ ।
42) शु॒क्रेण॑ शो॒चिषा॑ शो॒चिषा॑ शु॒क्रेण॑ शु॒क्रेण॑ शो॒चिषा᳚ ।
43) शो॒चिषा॒ द्या-न्द्याग्ं शो॒चिषा॑ शो॒चिषा॒ द्याम् ।
44) द्या मिन॑क्ष॒ दिन॑क्ष॒-द्द्या-न्द्या मिन॑क्षत् ।
45) इन॑क्ष॒दितीन॑क्षत् ।
46) विश्व॑स्य के॒तुः के॒तु-र्विश्व॑स्य॒ विश्व॑स्य के॒तुः ।
47) के॒तु-र्भुव॑नस्य॒ भुव॑नस्य के॒तुः के॒तु-र्भुव॑नस्य ।
48) भुव॑नस्य॒ गर्भो॒ गर्भो॒ भुव॑नस्य॒ भुव॑नस्य॒ गर्भः॑ ।
49) गर्भ॒ आ गर्भो॒ गर्भ॒ आ ।
50) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी ।
॥ 7 ॥ (50/52)

1) रोद॑सी अपृणा दपृणा॒-द्रोद॑सी॒ रोद॑सी अपृणात् ।
1) रोद॑सी॒ इति॒ रोद॑सी ।
2) अ॒पृ॒णा॒ज् जाय॑मानो॒ जाय॑मानो ऽपृणा दपृणा॒ज् जाय॑मानः ।
3) जाय॑मान॒ इति॒ जाय॑मानः ।
4) वी॒डु-ञ्चि॑च् चि-द्वी॒डुं-वीँ॒डु-ञ्चि॑त् ।
5) चि॒दद्रि॒ मद्रि॑-ञ्चिच् चि॒दद्रि᳚म् ।
6) अद्रि॑ मभिन दभिन॒ दद्रि॒ मद्रि॑ मभिनत् ।
7) अ॒भि॒न॒-त्प॒रा॒य-न्प॑रा॒य-न्न॑भिन दभिन-त्परा॒यन्न् ।
8) प॒रा॒यन् जना॒ जनाः᳚ परा॒य-न्प॑रा॒यन् जनाः᳚ ।
8) प॒रा॒यन्निति॑ परा - यन्न् ।
9) जना॒ य-द्यज् जना॒ जना॒ यत् ।
10) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् ।
11) अ॒ग्नि मय॑ज॒न्ता य॑जन्ता॒ग्नि म॒ग्नि मय॑जन्त ।
12) अय॑जन्त॒ पञ्च॒ पञ्चा य॑ज॒न्ता य॑जन्त॒ पञ्च॑ ।
13) पञ्चेति॒ पञ्च॑ ।
14) श्री॒णा मु॑दा॒र उ॑दा॒र-श्श्री॒णाग्​ श्री॒णा मु॑दा॒रः ।
15) उ॒दा॒रो ध॒रुणो॑ ध॒रुण॑ उदा॒र उ॑दा॒रो ध॒रुणः॑ ।
16) ध॒रुणो॑ रयी॒णाग्ं र॑यी॒णा-न्ध॒रुणो॑ ध॒रुणो॑ रयी॒णाम् ।
17) र॒यी॒णा-म्म॑नी॒षाणा᳚-म्मनी॒षाणाग्ं॑ रयी॒णाग्ं र॑यी॒णा-म्म॑नी॒षाणा᳚म् ।
18) म॒नी॒षाणा॒-म्प्रार्प॑णः॒ प्रार्प॑णो मनी॒षाणा᳚-म्मनी॒षाणा॒-म्प्रार्प॑णः ।
19) प्रार्प॑ण॒-स्सोम॑गोपा॒-स्सोम॑गोपाः॒ प्रार्प॑णः॒ प्रार्प॑ण॒-स्सोम॑गोपाः ।
19) प्रार्प॑ण॒ इति॑ प्र - अर्प॑णः ।
20) सोम॑गोपा॒ इति॒ सोम॑ - गो॒पाः॒ ।
21) वसो᳚-स्सू॒नु-स्सू॒नु-र्वसो॒-र्वसो᳚-स्सू॒नुः ।
22) सू॒नु-स्सह॑स॒-स्सह॑स-स्सू॒नु-स्सू॒नु-स्सह॑सः ।
23) सह॑सो अ॒फ्स्व॑फ्सु सह॑स॒-स्सह॑सो अ॒फ्सु ।
24) अ॒फ्सु राजा॒ राजा॒ ऽफ्स्व॑फ्सु राजा᳚ ।
24) अ॒फ्स्वित्य॑प् - सु ।
25) राजा॒ वि वि राजा॒ राजा॒ वि ।
26) वि भा॑ति भाति॒ वि वि भा॑ति ।
27) भा॒त्यग्रे॒ अग्रे॑ भाति भा॒त्यग्रे᳚ ।
28) अग्र॑ उ॒षसा॑ मु॒षसा॒ मग्रे॒ अग्र॑ उ॒षसा᳚म् ।
29) उ॒षसा॑ मिधा॒न इ॑धा॒न उ॒षसा॑ मु॒षसा॑ मिधा॒नः ।
30) इ॒धा॒न इती॑धा॒नः ।
31) य स्ते॑ ते॒ यो य स्ते᳚ ।
32) ते॒ अ॒द्याद्य ते॑ ते अ॒द्य ।
33) अ॒द्य कृ॒णव॑-त्कृ॒णव॑ द॒द्याद्य कृ॒णव॑त् ।
34) कृ॒णव॑-द्भद्रशोचे भद्रशोचे कृ॒णव॑-त्कृ॒णव॑-द्भद्रशोचे ।
35) भ॒द्र॒शो॒चे॒ ऽपू॒प म॑पू॒प-म्भ॑द्रशोचे भद्रशोचे ऽपू॒पम् ।
35) भ॒द्र॒शो॒च॒ इति॑ भद्र - शो॒चे॒ ।
36) अ॒पू॒प-न्दे॑व देवापू॒प म॑पू॒प-न्दे॑व ।
37) दे॒व॒ घृ॒तव॑न्त-ङ्घृ॒तव॑न्त-न्देव देव घृ॒तव॑न्तम् ।
38) घृ॒तव॑न्त मग्ने अग्ने घृ॒तव॑न्त-ङ्घृ॒तव॑न्त मग्ने ।
38) घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् ।
39) अ॒ग्न॒ इत्य॑ग्ने ।
40) प्र त-न्त-म्प्र प्र तम् ।
41) त-न्न॑य नय॒ त-न्त-न्न॑य ।
42) न॒य॒ प्र॒त॒रा-म्प्र॑त॒रा-न्न॑य नय प्रत॒राम् ।
43) प्र॒त॒रां-वँस्यो॒ वस्यः॑ प्रत॒रा-म्प्र॑त॒रां-वँस्यः॑ ।
43) प्र॒त॒रामिति॑ प्र - त॒राम् ।
44) वस्यो॒ अच्छाच्छ॒ वस्यो॒ वस्यो॒ अच्छ॑ ।
45) अच्छा॒ भ्य॑भ्यच्छा च्छा॒भि ।
46) अ॒भि द्यु॒म्न-न्द्यु॒म्न म॒भ्य॑भि द्यु॒म्नम् ।
47) द्यु॒म्न-न्दे॒वभ॑क्त-न्दे॒वभ॑क्त-न्द्यु॒म्न-न्द्यु॒म्न-न्दे॒वभ॑क्तम् ।
48) दे॒वभ॑क्तं-यँविष्ठ यविष्ठ दे॒वभ॑क्त-न्दे॒वभ॑क्तं-यँविष्ठ ।
48) दे॒वभ॑क्त॒मिति॑ दे॒व - भ॒क्त॒म् ।
49) य॒वि॒ष्ठेति॑ यविष्ठ ।
50) आ त-न्त मा तम् ।
॥ 8 ॥ (50/58)

1) त-म्भ॑ज भज॒ त-न्त-म्भ॑ज ।
2) भ॒ज॒ सौ॒श्र॒व॒सेषु॑ सौश्रव॒सेषु॑ भज भज सौश्रव॒सेषु॑ ।
3) सौ॒श्र॒व॒से ष्व॑ग्ने अग्ने सौश्रव॒सेषु॑ सौश्रव॒से ष्व॑ग्ने ।
4) अ॒ग्न॒ उ॒क्थ​उ॑क्थ उ॒क्थ​उ॑क्थे अग्ने अग्न उ॒क्थ​उ॑क्थे ।
5) उ॒क्थ​उ॑क्थ॒ ओक्थ​उ॑क्थ उ॒क्थ​उ॑क्थ॒ आ ।
5) उ॒क्थ​उ॑क्थ॒ इत्यु॒क्थे - उ॒क्थे॒ ।
6) आ भ॑ज भ॒जा भ॑ज ।
7) भ॒ज॒ श॒स्यमा॑ने श॒स्यमा॑ने भज भज श॒स्यमा॑ने ।
8) श॒स्यमा॑न॒ इति॑ श॒स्यमा॑ने ।
9) प्रि॒य-स्सूर्ये॒ सूर्ये᳚ प्रि॒यः प्रि॒य-स्सूर्ये᳚ ।
10) सूर्ये᳚ प्रि॒यः प्रि॒य-स्सूर्ये॒ सूर्ये᳚ प्रि॒यः ।
11) प्रि॒यो अ॒ग्ना ऽग्ना प्रि॒यः प्रि॒यो अ॒ग्ना ।
12) अ॒ग्ना भ॑वाति भवा त्य॒ग्ना ऽग्ना भ॑वाति ।
13) भ॒वा॒ त्युदु-द्भ॑वाति भवा॒ त्युत् ।
14) उज् जा॒तेन॑ जा॒ते नोदुज् जा॒तेन॑ ।
15) जा॒तेन॑ भि॒नद॑-द्भि॒नद॑ज् जा॒तेन॑ जा॒तेन॑ भि॒नद॑त् ।
16) भि॒नद॒ दुदु-द्भि॒न द॑-द्भि॒नद॒ दुत् ।
17) उज् जनि॑त्वै॒-र्जनि॑त्वै॒ रुदुज् जनि॑त्वैः ।
18) जनि॑त्वै॒रिति॒ जनि॑त्वैः ।
19) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
20) अ॒ग्ने॒ यज॑माना॒ यज॑माना अग्ने अग्ने॒ यज॑मानाः ।
21) यज॑माना॒ अन्वनु॒ यज॑माना॒ यज॑माना॒ अनु॑ ।
22) अनु॒ द्यू-न्द्यू नन् वनु॒ द्यून् ।
23) द्यून्. विश्वा॒ विश्वा॒ द्यू-न्द्यून्. विश्वा᳚ ।
24) विश्वा॒ वसू॑नि॒ वसू॑नि॒ विश्वा॒ विश्वा॒ वसू॑नि ।
25) वसू॑नि दधिरे दधिरे॒ वसू॑नि॒ वसू॑नि दधिरे ।
26) द॒धि॒रे॒ वार्या॑णि॒ वार्या॑णि दधिरे दधिरे॒ वार्या॑णि ।
27) वार्या॒णीति॒ वार्या॑णि ।
28) त्वया॑ स॒ह स॒ह त्वया॒ त्वया॑ स॒ह ।
29) स॒ह द्रवि॑ण॒-न्द्रवि॑णग्ं स॒ह स॒ह द्रवि॑णम् ।
30) द्रवि॑ण मि॒च्छमा॑ना इ॒च्छमा॑ना॒ द्रवि॑ण॒-न्द्रवि॑ण मि॒च्छमा॑नाः ।
31) इ॒च्छमा॑ना व्र॒जं-व्रँ॒ज मि॒च्छमा॑ना इ॒च्छमा॑ना व्र॒जम् ।
32) व्र॒ज-ङ्गोम॑न्त॒-ङ्गोम॑न्तं-व्रँ॒जं-व्रँ॒ज-ङ्गोम॑न्तम् ।
33) गोम॑न्त मु॒शिज॑ उ॒शिजो॒ गोम॑न्त॒-ङ्गोम॑न्त मु॒शिजः॑ ।
33) गोम॑न्त॒मिति॒ गो - म॒न्त॒म् ।
34) उ॒शिजो॒ वि व्यु॑शिज॑ उ॒शिजो॒ वि ।
35) वि व॑व्रु-र्वव्रु॒-र्वि वि व॑व्रुः ।
36) व॒व्रु॒रिति॑ वव्रुः ।
37) दृ॒शा॒नो रु॒क्मो रु॒क्मो दृ॑शा॒नो दृ॑शा॒नो रु॒क्मः ।
38) रु॒क्म उ॒र्व्योर्व्या रु॒क्मो रु॒क्म उ॒र्व्या ।
39) उ॒र्व्या वि व्यु॑र्व्योर्व्या वि ।
40) व्य॑द्यौ दद्यौ॒-द्वि व्य॑द्यौत् ।
41) अ॒द्यौ॒-द्दु॒र्मर्​ष॑-न्दु॒र्मर्​ष॑ मद्यौ दद्यौ-द्दु॒र्मर्​ष᳚म् ।
42) दु॒र्मर्​ष॒ मायु॒ रायु॑-र्दु॒र्मर्​ष॑-न्दु॒र्मर्​ष॒ मायुः॑ ।
42) दु॒र्मर्​ष॒मिति॑ दुः - मर्​ष᳚म् ।
43) आयु॑-श्श्रि॒ये श्रि॒य आयु॒ रायु॑-श्श्रि॒ये ।
44) श्रि॒ये रु॑चा॒नो रु॑चा॒न-श्श्रि॒ये श्रि॒ये रु॑चा॒नः ।
45) रु॒चा॒न इति॑ रुचा॒नः ।
46) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ ।
47) अ॒मृतो॑ अभव दभव द॒मृतो॑ अ॒मृतो॑ अभवत् ।
48) अ॒भ॒व॒-द्वयो॑भि॒-र्वयो॑भि रभव दभव॒-द्वयो॑भिः ।
49) वयो॑भि॒-र्य-द्य-द्वयो॑भि॒-र्वयो॑भि॒-र्यत् ।
49) वयो॑भि॒रिति॒ वयः॑ - भिः॒ ।
50) यदे॑न मेनं॒-यँ-द्यदे॑नम् ।
51) ए॒न॒-न्द्यौ-र्द्यौ रे॑न मेन॒-न्द्यौः ।
52) द्यौ रज॑नय॒ दज॑नय॒-द्द्यौ-र्द्यौ रज॑नयत् ।
53) अज॑नय-थ्सु॒रेता᳚-स्सु॒रेता॒ अज॑नय॒ दज॑नय-थ्सु॒रेताः᳚ ।
54) सु॒रेता॒ इति॑ सु - रेताः᳚ ।
॥ 9 ॥ (54/58)
॥ अ. 2 ॥

1) अन्न॑प॒ते ऽन्न॒स्या न्न॒स्या न्न॑प॒ते ऽन्न॑प॒ते ऽन्न॑स्य ।
1) अन्न॑पत॒ इत्यन्न॑ - प॒ते॒ ।
2) अन्न॑स्य नो नो॒ अन्न॒स्या न्न॑स्य नः ।
3) नो॒ दे॒हि॒ दे॒हि॒ नो॒ नो॒ दे॒हि॒ ।
4) दे॒ह्य॒न॒मी॒वस्या॑ नमी॒वस्य॑ देहि देह्यनमी॒वस्य॑ ।
5) अ॒न॒मी॒वस्य॑ शु॒ष्मिण॑-श्शु॒ष्मिणो॑ ऽनमी॒वस्या॑ नमी॒वस्य॑ शु॒ष्मिणः॑ ।
6) शु॒ष्मिण॒ इति॑ शु॒ष्मिणः॑ ।
7) प्र प्र॑दा॒तार॑-म्प्रदा॒तार॒-म्प्र प्र प्र॑दा॒तार᳚म् ।
8) प्र॒दा॒तार॑-न्तारिष स्तारिषः प्रदा॒तार॑-म्प्रदा॒तार॑-न्तारिषः ।
8) प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् ।
9) ता॒रि॒ष॒ ऊर्ज॒ मूर्ज॑-न्तारिष स्तारिष॒ ऊर्ज᳚म् ।
10) ऊर्ज॑-न्नो न॒ ऊर्ज॒ मूर्ज॑-न्नः ।
11) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ ।
12) धे॒हि॒ द्वि॒पदे᳚ द्वि॒पदे॑ धेहि धेहि द्वि॒पदे᳚ ।
13) द्वि॒पदे॒ चतु॑ष्पदे॒ चतु॑ष्पदे द्वि॒पदे᳚ द्वि॒पदे॒ चतु॑ष्पदे ।
13) द्वि॒पद॒ इति॑ द्वि - पदे᳚ ।
14) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ।
15) उदु॑ वु॒ वु दु दु॑ ।
16) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ ।
17) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ ।
18) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
19) दे॒वा अग्ने ऽग्ने॑ दे॒वा दे॒वा अग्ने᳚ ।
20) अग्ने॒ भर॑न्तु॒ भर॒ न्त्वग्ने ऽग्ने॒ भर॑न्तु ।
21) भर॑न्तु॒ चित्ति॑भि॒ श्चित्ति॑भि॒-र्भर॑न्तु॒ भर॑न्तु॒ चित्ति॑भिः ।
22) चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ ।
23) स नो॑ न॒-स्स स नः॑ ।
24) नो॒ भ॒व॒ भ॒व॒ नो॒ नो॒ भ॒व॒ ।
25) भ॒व॒ शि॒वत॑म-श्शि॒वत॑मो भव भव शि॒वत॑मः ।
26) शि॒वत॑म-स्सु॒प्रती॑क-स्सु॒प्रती॑क-श्शि॒वत॑म-श्शि॒वत॑म-स्सु॒प्रती॑कः ।
26) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ ।
27) सु॒प्रती॑को वि॒भाव॑सु-र्वि॒भाव॑सु-स्सु॒प्रती॑क-स्सु॒प्रती॑को वि॒भाव॑सुः ।
27) सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः ।
28) वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ ।
29) प्रे दि-त्प्र प्रे त् ।
30) इद॑ग्ने अग्न॒ इदिद॑ग्ने ।
31) अ॒ग्ने॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मा नग्ने अग्ने॒ ज्योति॑ष्मान् ।
32) ज्योति॑ष्मान्. याहि याहि॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मान्. याहि ।
33) या॒हि॒ शि॒वेभि॑-श्शि॒वेभि॑-र्याहि याहि शि॒वेभिः॑ ।
34) शि॒वेभि॑ र॒र्चिभि॑ र॒र्चिभि॑-श्शि॒वेभि॑-श्शि॒वेभि॑ र॒र्चिभिः॑ ।
35) अ॒र्चिभि॒ स्त्व-न्त्व म॒र्चिभि॑ र॒र्चिभि॒ स्त्वम् ।
35) अ॒र्चिभि॒रित्य॒र्चि - भिः॒ ।
36) त्वमिति॒ त्वम् ।
37) बृ॒हद्भि॑-र्भा॒नुभि॑-र्भा॒नुभि॑-र्बृ॒हद्भि॑-र्बृ॒हद्भि॑-र्भा॒नुभिः॑ ।
37) बृ॒हद्भि॒रिति॑ बृ॒हत् - भिः॒ ।
38) भा॒नुभि॒-र्भास॒-न्भास॑-न्भा॒नुभि॑-र्भा॒नुभि॒-र्भासन्न्॑ ।
38) भा॒नुभि॒रिति॑ भा॒नु - भिः॒ ।
39) भास॒-न्मा मा भास॒-न्भास॒-न्मा ।
40) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
41) हि॒ग्ं॒सी॒ स्त॒नुवा॑ त॒नुवा॑ हिग्ंसीर्-हिग्ंसी स्त॒नुवा᳚ ।
42) त॒नुवा᳚ प्र॒जाः प्र॒जा स्त॒नुवा॑ त॒नुवा᳚ प्र॒जाः ।
43) प्र॒जा इति॑ प्र - जाः ।
44) स॒मिधा॒ ऽग्नि म॒ग्निग्ं स॒मिधा॑ स॒मिधा॒ ऽग्निम् ।
44) स॒मिधेति॑ सं - इधा᳚ ।
45) अ॒ग्नि-न्दु॑वस्यत दुवस्यता॒ग्नि म॒ग्नि-न्दु॑वस्यत ।
46) दु॒व॒स्य॒त॒ घृ॒तै-र्घृ॒तै-र्दु॑वस्यत दुवस्यत घृ॒तैः ।
47) घृ॒तै-र्बो॑धयत बोधयत घृ॒तै-र्घृ॒तै-र्बो॑धयत ।
48) बो॒ध॒य॒ता ति॑थि॒ मति॑थि-म्बोधयत बोधय॒ता ति॑थिम् ।
49) अति॑थि॒मित्यति॑थिम् ।
50) आ ऽस्मि॑-न्नस्मि॒-न्ना ऽस्मिन्न्॑ ।
॥ 10 ॥ (50/59)

1) अ॒स्मि॒न्॒. ह॒व्या ह॒व्या ऽस्मि॑-न्नस्मिन्. ह॒व्या ।
2) ह॒व्या जु॑होतन जुहोतन ह॒व्या ह॒व्या जु॑होतन ।
3) जु॒हो॒त॒नेति॑ जुहोतन ।
4) प्रप्रा॒य म॒य-म्प्रप्र॒ प्रप्रा॒यम् ।
4) प्रप्रेति॒ प्र - प्र॒ ।
5) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
6) अ॒ग्नि-र्भ॑र॒तस्य॑ भर॒तस्या॒ग्नि र॒ग्नि-र्भ॑र॒तस्य॑ ।
7) भ॒र॒तस्य॑ शृण्वे शृण्वे भर॒तस्य॑ भर॒तस्य॑ शृण्वे ।
8) शृ॒ण्वे॒ वि वि शृ॑ण्वे शृण्वे॒ वि ।
9) वि य-द्य-द्वि वि यत् ।
10) य-थ्सूर्य॒-स्सूर्यो॒ य-द्य-थ्सूर्यः॑ ।
11) सूर्यो॒ न न सूर्य॒-स्सूर्यो॒ न ।
12) न रोच॑ते॒ रोच॑ते॒ न न रोच॑ते ।
13) रोच॑ते बृ॒ह-द्बृ॒ह-द्रोच॑ते॒ रोच॑ते बृ॒हत् ।
14) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः ।
15) भा इति॒ भाः ।
16) अ॒भि यो यो अ॒भ्य॑भि यः ।
17) यः पू॒रु-म्पू॒रुं-योँ यः पू॒रुम् ।
18) पू॒रु-म्पृत॑नासु॒ पृत॑नासु पू॒रु-म्पू॒रु-म्पृत॑नासु ।
19) पृत॑नासु त॒स्थौ त॒स्थौ पृत॑नासु॒ पृत॑नासु त॒स्थौ ।
20) त॒स्थौ दी॒दाय॑ दी॒दाय॑ त॒स्थौ त॒स्थौ दी॒दाय॑ ।
21) दी॒दाय॒ दैव्यो॒ दैव्यो॑ दी॒दाय॑ दी॒दाय॒ दैव्यः॑ ।
22) दैव्यो॒ अति॑थि॒ रति॑थि॒-र्दैव्यो॒ दैव्यो॒ अति॑थिः ।
23) अति॑थि-श्शि॒व-श्शि॒वो अति॑थि॒ रति॑थि-श्शि॒वः ।
24) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ ।
25) न॒ इति॑ नः ।
26) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः ।
27) दे॒वीः॒ प्रति॒ प्रति॑ देवी-र्देवीः॒ प्रति॑ ।
28) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत ।
29) गृ॒ह्णी॒त॒ भस्म॒ भस्म॑ गृह्णीत गृह्णीत॒ भस्म॑ ।
30) भस्मै॒त दे॒त-द्भस्म॒ भस्मै॒तत् ।
31) ए॒त-थ्स्यो॒ने स्यो॒न ए॒त दे॒त-थ्स्यो॒ने ।
32) स्यो॒ने कृ॑णुद्ध्व-ङ्कृणुद्ध्वग्ग्​ स्यो॒ने स्यो॒ने कृ॑णुद्ध्वम् ।
33) कृ॒णु॒द्ध्व॒ग्ं॒ सु॒र॒भौ सु॑र॒भौ कृ॑णुद्ध्व-ङ्कृणुद्ध्वग्ं सुर॒भौ ।
34) सु॒र॒भा वु॑ वु सुर॒भौ सु॑र॒भा वु॑ ।
35) उ॒ लो॒के लो॒क उ॑ वु लो॒के ।
36) लो॒क इति॑ लो॒के ।
37) तस्मै॑ नमन्ता-न्नमन्ता॒-न्तस्मै॒ तस्मै॑ नमन्ताम् ।
38) न॒म॒न्ता॒-ञ्जन॑यो॒ जन॑यो नमन्ता-न्नमन्ता॒-ञ्जन॑यः ।
39) जन॑य-स्सु॒पत्नी᳚-स्सु॒पत्नी॒-र्जन॑यो॒ जन॑य-स्सु॒पत्नीः᳚ ।
40) सु॒पत्नी᳚-र्मा॒ता मा॒ता सु॒पत्नी᳚-स्सु॒पत्नी᳚-र्मा॒ता ।
40) सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ ।
41) मा॒तेवे॑व मा॒ता मा॒तेव॑ ।
42) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् ।
43) पु॒त्र-म्बि॑भृ॒त बि॑भृ॒त पु॒त्र-म्पु॒त्र-म्बि॑भृ॒त ।
44) बि॒भृ॒ता सु सु बि॑भृ॒त बि॑भृ॒ता सु ।
45) स्वे॑न मेन॒ग्ं॒ सु स्वे॑नम् ।
46) ए॒न॒मित्ये॑नम् ।
47) अ॒फ्स्व॑ग्ने अग्ने॒ ऽफ्स्वा᳚(1॒)फ्स्व॑ग्ने ।
47) अ॒फ्स्वित्य॑प् - सु ।
48) अ॒ग्ने॒ सधि॒-स्सधि॑ रग्ने अग्ने॒ सधिः॑ ।
49) सधि॒ ष्टव॒ तव॒ सधि॒-स्सधि॒ ष्टव॑ ।
50) तव॒ स स तव॒ तव॒ सः ।
॥ 11 ॥ (50/53)

1) सौष॑धी॒ रोष॑धी॒-स्स सौष॑धीः ।
2) ओष॑धी॒ रन्वन् वोष॑धी॒ रोष॑धी॒ रनु॑ ।
3) अनु॑ रुद्ध्यसे रुद्ध्यसे॒ अन्वनु॑ रुद्ध्यसे ।
4) रु॒द्ध्य॒स॒ इति॑ रुद्ध्यसे ।
5) गर्भे॒ स-न्थ्स-न्गर्भे॒ गर्भे॒ सन्न् ।
6) सन् जा॑यसे जायसे॒ स-न्थ्सन् जा॑यसे ।
7) जा॒य॒से॒ पुनः॒ पुन॑-र्जायसे जायसे॒ पुनः॑ ।
8) पुन॒रिति॒ पुनः॑ ।
9) गर्भो॑ अस्यसि॒ गर्भो॒ गर्भो॑ असि ।
10) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒ स्योष॑धीनाम् ।
11) ओष॑धीना॒-ङ्गर्भो॒ गर्भ॒ ओष॑धीना॒ मोष॑धीना॒-ङ्गर्भः॑ ।
12) गर्भो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒-ङ्गर्भो॒ गर्भो॒ वन॒स्पती॑नाम् ।
13) वन॒स्पती॑ना॒मिति॒ वन॒स्पती॑नाम् ।
14) गर्भो॒ विश्व॑स्य॒ विश्व॑स्य॒ गर्भो॒ गर्भो॒ विश्व॑स्य ।
15) विश्व॑स्य भू॒तस्य॑ भू॒तस्य॒ विश्व॑स्य॒ विश्व॑स्य भू॒तस्य॑ ।
16) भू॒तस्याग्ने ऽग्ने॑ भू॒तस्य॑ भू॒तस्याग्ने᳚ ।
17) अग्ने॒ गर्भो॒ गर्भो ऽग्ने ऽग्ने॒ गर्भः॑ ।
18) गर्भो॑ अ॒पा म॒पा-ङ्गर्भो॒ गर्भो॑ अ॒पाम् ।
19) अ॒पा म॑स्य स्य॒पा म॒पा म॑सि ।
20) अ॒सीत्य॑सि ।
21) प्र॒सद्य॒ भस्म॑ना॒ भस्म॑ना प्र॒सद्य॑ प्र॒सद्य॒ भस्म॑ना ।
21) प्र॒सद्येति॑ प्र - सद्य॑ ।
22) भस्म॑ना॒ योनिं॒-योँनि॒-म्भस्म॑ना॒ भस्म॑ना॒ योनि᳚म् ।
23) योनि॑ म॒पो अ॒पो योनिं॒-योँनि॑ म॒पः ।
24) अ॒पश्च॑ चा॒पो अ॒पश्च॑ ।
25) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् ।
26) पृ॒थि॒वी म॑ग्ने अग्ने पृथि॒वी-म्पृ॑थि॒वी म॑ग्ने ।
27) अ॒ग्न॒ इत्य॑ग्ने ।
28) स॒ग्ं॒सृज्य॑ मा॒तृभि॑-र्मा॒तृभि॑-स्स॒ग्ं॒सृज्य॑ स॒ग्ं॒सृज्य॑ मा॒तृभिः॑ ।
28) स॒ग्ं॒सृज्येति॑ सं - सृज्य॑ ।
29) मा॒तृभि॒ स्त्व-न्त्व-म्मा॒तृभि॑-र्मा॒तृभि॒ स्त्वम् ।
29) मा॒तृभि॒रिति॑ मा॒तृ - भिः॒ ।
30) त्व-ञ्ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒-न्त्व-न्त्व-ञ्ज्योति॑ष्मान् ।
31) ज्योति॑ष्मा॒-न्पुनः॒ पुन॒-र्ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒-न्पुनः॑ ।
32) पुन॒रा पुनः॒ पुन॒रा ।
33) आ ऽस॑दो असद॒ आ ऽस॑दः ।
34) अ॒स॒द॒ इत्य॑सदः ।
35) पुन॑ रा॒सद्या॒ सद्य॒ पुनः॒ पुन॑ रा॒सद्य॑ ।
36) आ॒सद्य॒ सद॑न॒ग्ं॒ सद॑न मा॒सद्या॒ सद्य॒ सद॑नम् ।
36) आ॒सद्येत्या᳚ - सद्य॑ ।
37) सद॑न म॒पो अ॒प-स्सद॑न॒ग्ं॒ सद॑न म॒पः ।
38) अ॒पश्च॑ चा॒पो अ॒पश्च॑ ।
39) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् ।
40) पृ॒थि॒वी म॑ग्ने अग्ने पृथि॒वी-म्पृ॑थि॒वी म॑ग्ने ।
41) अ॒ग्न॒ इत्य॑ग्ने ।
42) शेषे॑ मा॒तु-र्मा॒तु-श्शेषे॒ शेषे॑ मा॒तुः ।
43) मा॒तु-र्यथा॒ यथा॑ मा॒तु-र्मा॒तु-र्यथा᳚ ।
44) यथो॒पस्थ॑ उ॒पस्थे॒ यथा॒ यथो॒पस्थे᳚ ।
45) उ॒पस्थे॒ ऽन्त र॒न्त रु॒पस्थ॑ उ॒पस्थे॒ ऽन्तः ।
45) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
46) अ॒न्त र॒स्या म॒स्या म॒न्त र॒न्त र॒स्याम् ।
47) अ॒स्याग्ं शि॒वत॑म-श्शि॒वत॑मो अ॒स्या म॒स्याग्ं शि॒वत॑मः ।
48) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ ।
49) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा ।
50) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि ।
॥ 12 ॥ (50/55)

1) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
2) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ ।
3) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने ।
4) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा ।
5) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒ षेषा ऽऽयु॑षा ।
6) आयु॒षेत्यायु॑षा ।
7) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
8) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ ।
9) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ ।
10) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
11) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या ।
12) र॒य्या नि नि र॒य्या र॒य्या नि ।
13) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
14) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ ।
15) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व ।
16) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या ।
17) धार॒येति॒ धार॑या ।
18) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ ।
18) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ ।
19) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
20) परीति॒ परि॑ ।
21) पुन॑ स्त्वा त्वा॒ पुनः॒ पुन॑ स्त्वा ।
22) त्वा॒ ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्याः ।
23) आ॒दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्राः ।
24) रु॒द्रा वस॑वो॒ वस॑वो रु॒द्रा रु॒द्रा वस॑वः ।
25) वस॑व॒-स्सग्ं सं-वँस॑वो॒ वस॑व॒-स्सम् ।
26) स मि॑न्धता मिन्धता॒ग्ं॒ सग्ं स मि॑न्धताम् ।
27) इ॒न्ध॒ता॒-म्पुनः॒ पुन॑ रिन्धता मिन्धता॒-म्पुनः॑ ।
28) पुन॑-र्ब्र॒ह्माणो᳚ ब्र॒ह्माणः॒ पुनः॒ पुन॑-र्ब्र॒ह्माणः॑ ।
29) ब्र॒ह्माणो॑ वसुनीथ वसुनीथ ब्र॒ह्माणो᳚ ब्र॒ह्माणो॑ वसुनीथ ।
30) व॒सु॒नी॒थ॒ य॒ज्ञै-र्य॒ज्ञै-र्व॑सुनीथ वसुनीथ य॒ज्ञैः ।
30) व॒सु॒नी॒थेति॑ वसु - नी॒थ॒ ।
31) य॒ज्ञैरिति॑ य॒ज्ञैः ।
32) घृ॒तेन॒ त्व-न्त्व-ङ्घृ॒तेन॑ घृ॒तेन॒ त्वम् ।
33) त्व-न्त॒नुव॑ स्त॒नुव॒ स्त्व-न्त्व-न्त॒नुवः॑ ।
34) त॒नुवो॑ वर्धयस्व वर्धयस्व त॒नुव॑ स्त॒नुवो॑ वर्धयस्व ।
35) व॒र्ध॒य॒स्व॒ स॒त्या-स्स॒त्या व॑र्धयस्व वर्धयस्व स॒त्याः ।
36) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु ।
37) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य ।
38) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ ।
39) कामा॒ इति॒ कामाः᳚ ।
40) बोधा॑ नो नो॒ बोध॒ बोधा॑ नः ।
41) नो॒ अ॒स्यास्य नो॑ नो अ॒स्य ।
42) अ॒स्य वच॑सो॒ वच॑सो अ॒स्यास्य वच॑सः ।
43) वच॑सो यविष्ठ यविष्ठ॒ वच॑सो॒ वच॑सो यविष्ठ ।
44) य॒वि॒ष्ठ॒ मग्ंहि॑ष्ठस्य॒ मग्ंहि॑ष्ठस्य यविष्ठ यविष्ठ॒ मग्ंहि॑ष्ठस्य ।
45) मग्ंहि॑ष्ठस्य॒ प्रभृ॑तस्य॒ प्रभृ॑तस्य॒ मग्ंहि॑ष्ठस्य॒ मग्ंहि॑ष्ठस्य॒ प्रभृ॑तस्य ।
46) प्रभृ॑तस्य स्वधाव-स्स्वधावः॒ प्रभृ॑तस्य॒ प्रभृ॑तस्य स्वधावः ।
46) प्रभृ॑त॒स्येति॒ प्र - भृ॒त॒स्य॒ ।
47) स्व॒धा॒व॒ इति॑ स्वधा - वः॒ ।
48) पीय॑ति त्वस्त्वः॒ पीय॑ति॒ पीय॑ति त्वः ।
49) त्वो॒ अन्वनु॑ त्व स्त्वो॒ अनु॑ ।
50) अनु॑ त्व स्त्वो॒ अन्वनु॑ त्वः ।
51) त्वो॒ गृ॒णा॒ति॒ गृ॒णा॒ति॒ त्व॒ स्त्वो॒ गृ॒णा॒ति॒ ।
52) गृ॒णा॒ति॒ व॒न्दारु॑-र्व॒न्दारु॑-र्गृणाति गृणाति व॒न्दारुः॑ ।
53) व॒न्दारु॑ स्ते ते व॒न्दारु॑-र्व॒न्दारु॑ स्ते ।
54) ते॒ त॒नुव॑-न्त॒नुव॑-न्ते ते त॒नुव᳚म् ।
55) त॒नुवं॑-वँन्दे वन्दे त॒नुव॑-न्त॒नुवं॑-वँन्दे ।
56) व॒न्दे॒ अ॒ग्ने॒ अ॒ग्ने॒ व॒न्दे॒ व॒न्दे॒ अ॒ग्ने॒ ।
57) अ॒ग्न॒ इत्य॑ग्ने ।
58) स बो॑धि बोधि॒ स स बो॑धि ।
59) बो॒धि॒ सू॒रि-स्सू॒रि-र्बो॑धि बोधि सू॒रिः ।
60) सू॒रि-र्म॒घवा॑ म॒घवा॑ सू॒रि-स्सू॒रि-र्म॒घवा᳚ ।
61) म॒घवा॑ वसु॒दावा॑ वसु॒दावा॑ म॒घवा॑ म॒घवा॑ वसु॒दावा᳚ ।
61) म॒घवेति॑ म॒घ - वा॒ ।
62) व॒सु॒दावा॒ वसु॑पति॒-र्वसु॑पति-र्वसु॒दावा॑ वसु॒दावा॒ वसु॑पतिः ।
62) व॒सु॒दावेति॑ वसु - दावा᳚ ।
63) वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ ।
64) यु॒यो॒ ध्य॑स्म द॒स्म-द्यु॑यो॒धि यु॑यो॒ ध्य॑स्मत् ।
65) अ॒स्म-द्द्वेषाग्ं॑सि॒ द्वेषाग्॑ स्य॒स्म द॒स्म-द्द्वेषाग्ं॑सि ।
66) द्वेषा॒ग्ं॒सीति॒ द्वेषाग्ं॑सि ।
॥ 13 ॥ (66/71)
॥ अ. 3 ॥

1) अपे॑ते॒ तापा पे॑त ।
2) इ॒त॒ वि वीते॑त॒ वि ।
3) वीते॑त॒ वि वीत॑ ।
4) इ॒त॒ वि वीते॑त॒ वि ।
5) वि च॑ च॒ वि वि च॑ ।
6) च॒ स॒र्प॒त॒ स॒र्प॒त॒ च॒ च॒ स॒र्प॒त॒ ।
7) स॒र्प॒तातो॒ अत॑-स्सर्पत सर्प॒तातः॑ ।
8) अतो॒ ये ये अतो॒ अतो॒ ये ।
9) ये ऽत्रात्र॒ ये ये ऽत्र॑ ।
10) अत्र॒ स्थ स्था त्रात्र॒ स्थ ।
11) स्थ पु॑रा॒णाः पु॑रा॒णा-स्स्थ स्थ पु॑रा॒णाः ।
12) पु॒रा॒णा ये ये पु॑रा॒णाः पु॑रा॒णा ये ।
13) ये च॑ च॒ ये ये च॑ ।
14) च॒ नूत॑ना॒ नूत॑नाश्च च॒ नूत॑नाः ।
15) नूत॑ना॒ इति॒ नूत॑नाः ।
16) अदा॑ दि॒द मि॒द मदा॒ ददा॑ दि॒दम् ।
17) इ॒दं-यँ॒मो य॒म इ॒द मि॒दं-यँ॒मः ।
18) य॒मो॑ ऽव॒सान॑ मव॒सानं॑-यँ॒मो य॒मो॑ ऽव॒सान᳚म् ।
19) अ॒व॒सान॑-म्पृथि॒व्याः पृ॑थि॒व्या अ॑व॒सान॑ मव॒सान॑-म्पृथि॒व्याः ।
19) अ॒व॒सान॒मित्य॑व - सान᳚म् ।
20) पृ॒थि॒व्या अक्र॒-न्नक्र॑-न्पृथि॒व्याः पृ॑थि॒व्या अक्रन्न्॑ ।
21) अक्र॑-न्नि॒म मि॒म मक्र॒-न्नक्र॑-न्नि॒मम् ।
22) इ॒म-म्पि॒तरः॑ पि॒तर॑ इ॒म मि॒म-म्पि॒तरः॑ ।
23) पि॒तरो॑ लो॒कम् ँलो॒क-म्पि॒तरः॑ पि॒तरो॑ लो॒कम् ।
24) लो॒क म॑स्मा अस्मै लो॒कम् ँलो॒क म॑स्मै ।
25) अ॒स्मा॒ इत्य॑स्मै ।
26) अ॒ग्ने-र्भस्म॒ भस्मा॒ग्ने र॒ग्ने-र्भस्म॑ ।
27) भस्मा᳚ स्यसि॒ भस्म॒ भस्मा॑सि ।
28) अ॒स्य॒ग्ने र॒ग्ने र॑स्यस्य॒ग्नेः ।
29) अ॒ग्नेः पुरी॑ष॒-म्पुरी॑ष म॒ग्ने र॒ग्नेः पुरी॑षम् ।
30) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि ।
31) अ॒सि॒ सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑ मस्यसि सं॒.ज्ञान᳚म् ।
32) सं॒.ज्ञान॑ मस्यसि सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑ मसि ।
32) सं॒.ज्ञान॒मिति॑ सं - ज्ञान᳚म् ।
33) अ॒सि॒ का॒म॒धर॑ण-ङ्काम॒धर॑ण मस्यसि काम॒धर॑णम् ।
34) का॒म॒धर॑ण॒-म्मयि॒ मयि॑ काम॒धर॑ण-ङ्काम॒धर॑ण॒-म्मयि॑ ।
34) का॒म॒धर॑ण॒मिति॑ काम - धर॑णम् ।
35) मयि॑ ते ते॒ मयि॒ मयि॑ ते ।
36) ते॒ का॒म॒धर॑ण-ङ्काम॒धर॑ण-न्ते ते काम॒धर॑णम् ।
37) का॒म॒धर॑ण-म्भूया-द्भूया-त्काम॒धर॑ण-ङ्काम॒धर॑ण-म्भूयात् ।
37) का॒म॒धर॑ण॒मिति॑ काम - धर॑णम् ।
38) भू॒या॒दिति॑ भूयात् ।
39) सं-याँ या-स्सग्ं सं-याः ँ।
40) या वो॑ वो॒ या या वः॑ ।
41) वः॒ प्रि॒याः प्रि॒या वो॑ वः प्रि॒याः ।
42) प्रि॒या स्त॒नुव॑ स्त॒नुवः॑ प्रि॒याः प्रि॒या स्त॒नुवः॑ ।
43) त॒नुव॒-स्सग्ं स-न्त॒नुव॑ स्त॒नुव॒-स्सम् ।
44) स-म्प्रि॒या प्रि॒या सग्ं स-म्प्रि॒या ।
45) प्रि॒या हृद॑यानि॒ हृद॑यानि प्रि॒या प्रि॒या हृद॑यानि ।
46) हृद॑यानि वो वो॒ हृद॑यानि॒ हृद॑यानि वः ।
47) व॒ इति॑ वः ।
48) आ॒त्मा वो॑ व आ॒त्मा ऽऽत्मा वः॑ ।
49) वो॒ अ॒स्त्व॒स्तु॒ वो॒ वो॒ अ॒स्तु॒ ।
50) अ॒स्तु॒ सम्प्रि॑य॒-स्सम्प्रि॑यो अस्त्वस्तु॒ सम्प्रि॑यः ।
॥ 14 ॥ (50/54)

1) सम्प्रि॑य॒-स्सम्प्रि॑या॒-स्सम्प्रि॑या॒-स्सम्प्रि॑य॒-स्सम्प्रि॑य॒-स्सम्प्रि॑याः ।
1) सम्प्रि॑य॒ इति॒ सं - प्रि॒यः॒ ।
2) सम्प्रि॑या स्त॒नुव॑ स्त॒नुव॒-स्सम्प्रि॑या॒-स्सम्प्रि॑या स्त॒नुवः॑ ।
2) सम्प्रि॑या॒ इति॒ सं - प्रि॒याः॒ ।
3) त॒नुवो॒ मम॒ मम॑ त॒नुव॑ स्त॒नुवो॒ मम॑ ।
4) ममेति॒ मम॑ ।
5) अ॒यग्ं स सो॑ ऽय म॒यग्ं सः ।
6) सो अ॒ग्नि र॒ग्नि-स्स सो अ॒ग्निः ।
7) अ॒ग्नि-र्यस्मि॒न्॒. यस्मि॑-न्न॒ग्नि र॒ग्नि-र्यस्मिन्न्॑ ।
8) यस्मि॒-न्थ्सोम॒ग्ं॒ सोमं॒-यँस्मि॒न्॒. यस्मि॒-न्थ्सोम᳚म् ।
9) सोम॒ मिन्द्र॒ इन्द्र॒-स्सोम॒ग्ं॒ सोम॒ मिन्द्रः॑ ।
10) इन्द्र॑-स्सु॒तग्ं सु॒त मिन्द्र॒ इन्द्र॑-स्सु॒तम् ।
11) सु॒त-न्द॒धे द॒धे सु॒तग्ं सु॒त-न्द॒धे ।
12) द॒धे ज॒ठरे॑ ज॒ठरे॑ द॒धे द॒धे ज॒ठरे᳚ ।
13) ज॒ठरे॑ वावशा॒नो वा॑वशा॒नो ज॒ठरे॑ ज॒ठरे॑ वावशा॒नः ।
14) वा॒व॒शा॒न इति॑ वावशा॒नः ।
15) स॒ह॒स्रियं॒-वाँजं॒-वाँजग्ं॑ सह॒स्रियग्ं॑ सह॒स्रियं॒-वाँज᳚म् ।
16) वाज॒ मत्य॒ मत्यं॒-वाँजं॒-वाँज॒ मत्य᳚म् ।
17) अत्य॒-न्न नात्य॒ मत्य॒-न्न ।
18) न सप्ति॒ग्ं॒ सप्ति॒-न्न न सप्ति᳚म् ।
19) सप्तिग्ं॑ सस॒वा-न्थ्स॑स॒वा-न्थ्सप्ति॒ग्ं॒ सप्तिग्ं॑ सस॒वान् ।
20) स॒स॒वा-न्थ्स-न्थ्स-न्थ्स॑स॒वा-न्थ्स॑स॒वा-न्थ्सन्न् ।
20) स॒स॒वानिति॑ स - स॒वान् ।
21) स-न्थ्स्तू॑यसे स्तूयसे॒ स-न्थ्स-न्थ्स्तू॑यसे ।
22) स्तू॒य॒से॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒द॒-स्स्तू॒य॒से॒ स्तू॒य॒से॒ जा॒त॒वे॒दः॒ ।
23) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
24) अग्ने॑ दि॒वो दि॒वो ऽग्ने ऽग्ने॑ दि॒वः ।
25) दि॒वो अर्ण॒ मर्ण॑-न्दि॒वो दि॒वो अर्ण᳚म् ।
26) अर्ण॒ मच्छा च्छार्ण॒ मर्ण॒ मच्छ॑ ।
27) अच्छा॑ जिगासि जिगा॒स्यच्छा च्छा॑ जिगासि ।
28) जि॒गा॒ स्यच्छा च्छ॑ जिगासि जिगा॒स्यच्छ॑ ।
29) अच्छा॑ दे॒वा-न्दे॒वाग्ं अच्छाच्छा॑ दे॒वान् ।
30) दे॒वाग्ं ऊ॑चिष ऊचिषे दे॒वा-न्दे॒वाग्ं ऊ॑चिषे ।
31) ऊ॒चि॒षे॒ धिष्णि॑या॒ धिष्णि॑या ऊचिष ऊचिषे॒ धिष्णि॑याः ।
32) धिष्णि॑या॒ ये ये धिष्णि॑या॒ धिष्णि॑या॒ ये ।
33) य इति॒ ये ।
34) याः प॒रस्ता᳚-त्प॒रस्ता॒-द्या याः प॒रस्ता᳚त् ।
35) प॒रस्ता᳚-द्रोच॒ने रो॑च॒ने प॒रस्ता᳚-त्प॒रस्ता᳚-द्रोच॒ने ।
36) रो॒च॒ने सूर्य॑स्य॒ सूर्य॑स्य रोच॒ने रो॑च॒ने सूर्य॑स्य ।
37) सूर्य॑स्य॒ या या-स्सूर्य॑स्य॒ सूर्य॑स्य॒ याः ।
38) याश्च॑ च॒ या याश्च॑ ।
39) चा॒वस्ता॑ द॒वस्ता᳚च् च चा॒वस्ता᳚त् ।
40) अ॒वस्ता॑ दुप॒तिष्ठ॑न्त उप॒तिष्ठ॑न्ते॒ ऽवस्ता॑ द॒वस्ता॑ दुप॒तिष्ठ॑न्ते ।
41) उ॒प॒तिष्ठ॑न्त॒ आप॒ आप॑ उप॒तिष्ठ॑न्त उप॒तिष्ठ॑न्त॒ आपः॑ ।
41) उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प - तिष्ठ॑न्ते ।
42) आप॒ इत्यापः॑ ।
43) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
44) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
45) ते॒ दि॒वि दि॒वि ते॑ ते दि॒वि ।
46) दि॒वि वर्चो॒ वर्चो॑ दि॒वि दि॒वि वर्चः॑ ।
47) वर्चः॑ पृथि॒व्या-म्पृ॑थि॒व्यां-वँर्चो॒ वर्चः॑ पृथि॒व्याम् ।
48) पृ॒थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँत् ।
49) यदोष॑धी॒ ष्वोष॑धीषु॒ य-द्यदोष॑धीषु ।
50) ओष॑धी ष्व॒फ्स्व॑ फ्स्वोष॑धी॒ ष्वोष॑धी ष्व॒फ्सु ।
॥ 15 ॥ (50/54)

1) अ॒फ्सु वा॑ वा॒ ऽफ्स्व॑फ्सु वा᳚ ।
1) अ॒फ्स्वित्य॑प् - सु ।
2) वा॒ य॒ज॒त्र॒ य॒ज॒त्र॒ वा॒ वा॒ य॒ज॒त्र॒ ।
3) य॒ज॒त्रेति॑ यजत्र ।
4) येना॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-येँन॒ येना॒न्तरि॑क्षम् ।
5) अ॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रु ।
6) उ॒र्वा॑त॒तन्था॑ त॒तन्थो॒ रू᳚(1॒)र्वा॑त॒तन्थ॑ ।
7) आ॒त॒तन्थ॑ त्वे॒षस्त्वे॒ष आ॑त॒तन्था॑ त॒तन्थ॑ त्वे॒षः ।
7) आ॒त॒तन्थेत्या᳚ - त॒तन्थ॑ ।
8) त्वे॒ष-स्स स त्वे॒ष स्त्वे॒ष-स्सः ।
9) स भा॒नु-र्भा॒नु-स्स स भा॒नुः ।
10) भा॒नु र॑र्ण॒वो अ॑र्ण॒वो भा॒नु-र्भा॒नु र॑र्ण॒वः ।
11) अ॒र्ण॒वो नृ॒चक्षा॑ नृ॒चक्षा॑ अर्ण॒वो अ॑र्ण॒वो नृ॒चक्षाः᳚ ।
12) नृ॒चक्षा॒ इति॑ नृ - चक्षाः᳚ ।
13) पु॒री॒ष्या॑सो अ॒ग्नयो॑ अ॒ग्नयः॑ पुरी॒ष्या॑सः पुरी॒ष्या॑सो अ॒ग्नयः॑ ।
14) अ॒ग्नयः॑ प्राव॒णेभिः॑ प्राव॒णेभि॑ र॒ग्नयो॑ अ॒ग्नयः॑ प्राव॒णेभिः॑ ।
15) प्रा॒व॒णेभि॑-स्स॒जोष॑स-स्स॒जोष॑सः प्राव॒णेभिः॑ प्राव॒णेभि॑-स्स॒जोष॑सः ।
15) प्रा॒व॒णेभि॒रिति॑ प्र - व॒नेभिः॑ ।
16) स॒जोष॑स॒ इति॑ स - जोष॑सः ।
17) जु॒षन्ताग्ं॑ ह॒व्यग्ं ह॒व्य-ञ्जु॒षन्ता᳚-ञ्जु॒षन्ताग्ं॑ ह॒व्यम् ।
18) ह॒व्य माहु॑त॒ माहु॑तग्ं ह॒व्यग्ं ह॒व्य माहु॑तम् ।
19) आहु॑त मनमी॒वा अ॑नमी॒वा आहु॑त॒ माहु॑त मनमी॒वाः ।
19) आहु॑त॒मित्या - हु॒त॒म् ।
20) अ॒न॒मी॒वा इष॒ इषो॑ ऽनमी॒वा अ॑नमी॒वा इषः॑ ।
21) इषो॑ म॒ही-र्म॒ही रिष॒ इषो॑ म॒हीः ।
22) म॒हीरिति॑ म॒हीः ।
23) इडा॑ मग्ने अग्न॒ इडा॒ मिडा॑ मग्ने ।
24) अ॒ग्ने॒ पु॒रु॒दग्ंस॑-म्पुरु॒दग्ंस॑ मग्ने अग्ने पुरु॒दग्ंस᳚म् ।
25) पु॒रु॒दग्ंसग्ं॑ स॒निग्ं स॒नि-म्पु॑रु॒दग्ंस॑-म्पुरु॒दग्ंसग्ं॑ स॒निम् ।
25) पु॒रु॒दग्ंस॒मिति॑ पुरु - दग्ंस᳚म् ।
26) स॒नि-ङ्गो-र्गो-स्स॒निग्ं स॒नि-ङ्गोः ।
27) गो-श्श॑श्वत्त॒मग्ं श॑श्वत्त॒म-ङ्गो-र्गो-श्श॑श्वत्त॒मम् ।
28) श॒श्व॒त्त॒मग्ं हव॑मानाय॒ हव॑मानाय शश्वत्त॒मग्ं श॑श्वत्त॒मग्ं हव॑मानाय ।
28) श॒श्व॒त्त॒ममिति॑ शश्वत् - त॒मम् ।
29) हव॑मानाय साध साध॒ हव॑मानाय॒ हव॑मानाय साध ।
30) सा॒धेति॑ साध ।
31) स्या-न्नो॑ न॒-स्स्या-थ्स्या-न्नः॑ ।
32) न॒-स्सू॒नु-स्सू॒नु-र्नो॑ न-स्सू॒नुः ।
33) सू॒नु स्तन॑य॒ स्तन॑य-स्सू॒नु-स्सू॒नु स्तन॑यः ।
34) तन॑यो वि॒जावा॑ वि॒जावा॒ तन॑य॒ स्तन॑यो वि॒जावा᳚ ।
35) वि॒जावा ऽग्ने ऽग्ने॑ वि॒जावा॑ वि॒जावा ऽग्ने᳚ ।
35) वि॒जावेति॑ वि - जावा᳚ ।
36) अग्ने॒ सा सा ऽग्ने ऽग्ने॒ सा ।
37) सा ते॑ ते॒ सा सा ते᳚ ।
38) ते॒ सु॒म॒ति-स्सु॑म॒तिष्टे॑ ते सुम॒तिः ।
39) सु॒म॒ति-र्भू॑तु भूतु सुम॒ति-स्सु॑म॒ति-र्भू॑तु ।
39) सु॒म॒तिरिति॑ सु - म॒तिः ।
40) भू॒त्व॒स्मे अ॒स्मे भू॑तु भूत्व॒स्मे ।
41) अ॒स्मे इत्य॒स्मे ।
42) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ ।
43) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ ।
44) योनिर्॑. ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनिर्॑. ऋ॒त्वियः॑ ।
45) ऋ॒त्वियो॒ यतो॒ यत॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ यतः॑ ।
46) यतो॑ जा॒तो जा॒तो यतो॒ यतो॑ जा॒तः ।
47) जा॒तो अरो॑चथा॒ अरो॑चथा जा॒तो जा॒तो अरो॑चथाः ।
48) अरो॑चथा॒ इत्यरो॑चथाः ।
49) त-ञ्जा॒नन् जा॒न-न्त-न्त-ञ्जा॒नन्न् ।
50) जा॒न-न्न॑ग्ने अग्ने जा॒नन् जा॒न-न्न॑ग्ने ।
॥ 16 ॥ (50/58)

1) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ ।
2) आ रो॑ह रो॒हा रो॑ह ।
3) रो॒हा थाथ॑ रोह रो॒हाथ॑ ।
4) अथा॑ नो नो॒ अथाथा॑ नः ।
5) नो॒ व॒र्ध॒य॒ व॒र्ध॒य॒ नो॒ नो॒ व॒र्ध॒य॒ ।
6) व॒र्ध॒या॒ र॒यिग्ं र॒यिं-वँ॑र्धय वर्धया र॒यिम् ।
7) र॒यिमिति॑ र॒यिम् ।
8) चिद॑स्यसि॒ चिच् चिद॑सि ।
9) अ॒सि॒ तया॒ तया᳚ ऽस्यसि॒ तया᳚ ।
10) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
11) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
12) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
13) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
14) सी॒द॒ प॒रि॒चि-त्प॑रि॒चि-थ्सी॑द सीद परि॒चित् ।
15) प॒रि॒चि द॑स्यसि परि॒चि-त्प॑रि॒चि द॑सि ।
15) प॒रि॒चिदिति॑ परि - चित् ।
16) अ॒सि॒ तया॒ तया᳚ ऽस्यसि॒ तया᳚ ।
17) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
18) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
19) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
20) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
21) सी॒द॒ लो॒कम् ँलो॒कग्ं सी॑द सीद लो॒कम् ।
22) लो॒क-म्पृ॑ण पृण लो॒कम् ँलो॒क-म्पृ॑ण ।
23) पृ॒ण॒ छि॒द्र-ञ्छि॒द्र-म्पृ॑ण पृण छि॒द्रम् ।
24) छि॒द्र-म्पृ॑ण पृण छि॒द्र-ञ्छि॒द्र-म्पृ॑ण ।
25) पृ॒णाथो॒ अथो॑ पृण पृ॒णाथो᳚ ।
26) अथो॑ सीद सी॒दाथो॒ अथो॑ सीद ।
26) अथो॒ इत्यथो᳚ ।
27) सी॒द॒ शि॒वा शि॒वा सी॑द सीद शि॒वा ।
28) शि॒वा त्व-न्त्वग्ं शि॒वा शि॒वा त्वम् ।
29) त्वमिति॒ त्वम् ।
30) इ॒न्द्रा॒ग्नी त्वा᳚ त्वेन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी त्वा᳚ ।
30) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
31) त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पतिः॑ ।
32) बृह॒स्पति॑ र॒स्मि-न्न॒स्मि-न्बृह॒स्पति॒-र्बृह॒स्पति॑ र॒स्मिन्न् ।
33) अ॒स्मिन्. योनौ॒ योना॑ व॒स्मि-न्न॒स्मिन्. योनौ᳚ ।
34) योना॑ वसीषद-न्नसीषद॒न्॒. योनौ॒ योना॑ वसीषदन्न् ।
35) अ॒सी॒ष॒द॒-न्नित्य॑सीषदन्न् ।
36) ता अ॑स्यास्य॒ ता स्ता अ॑स्य ।
37) अ॒स्य॒ सूद॑दोहस॒-स्सूद॑दोहसो अस्यास्य॒ सूद॑दोहसः ।
38) सूद॑दोहस॒-स्सोम॒ग्ं॒ सोम॒ग्ं॒ सूद॑दोहस॒-स्सूद॑दोहस॒-स्सोम᳚म् ।
38) सूद॑दोहस॒ इति॒ सूद॑ - दो॒ह॒सः॒ ।
39) सोमग्ग्॑ श्रीणन्ति श्रीणन्ति॒ सोम॒ग्ं॒ सोमग्ग्॑ श्रीणन्ति ।
40) श्री॒ण॒न्ति॒ पृश्ञ॑यः॒ पृश्ञ॑य-श्श्रीणन्ति श्रीणन्ति॒ पृश्ञ॑यः ।
41) पृश्ञ॑य॒ इति॒ पृश्ञ॑यः ।
42) जन्म॑-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जन्म॒न् जन्म॑-न्दे॒वाना᳚म् ।
43) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ ।
44) विश॑ स्त्रि॒षु त्रि॒षु विशो॒ विश॑ स्त्रि॒षु ।
45) त्रि॒ष्वा त्रि॒षु त्रि॒ष्वा ।
46) आ रो॑च॒ने रो॑च॒न आ रो॑च॒ने ।
47) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः ।
48) दि॒व इति॑ दि॒वः ।
॥ 17 ॥ (48/52)
॥ अ. 4 ॥

1) स मि॑त मित॒ग्ं॒ सग्ं स मि॑तम् ।
2) इ॒त॒ग्ं॒ सग्ं स मि॑त मित॒ग्ं॒ सम् ।
3) स-ङ्क॑ल्पेथा-ङ्कल्पेथा॒ग्ं॒ सग्ं स-ङ्क॑ल्पेथाम् ।
4) क॒ल्पे॒था॒ग्ं॒ सम्प्रि॑यौ॒ सम्प्रि॑यौ कल्पेथा-ङ्कल्पेथा॒ग्ं॒ सम्प्रि॑यौ ।
5) सम्प्रि॑यौ रोचि॒ष्णू रो॑चि॒ष्णू सम्प्रि॑यौ॒ सम्प्रि॑यौ रोचि॒ष्णू ।
5) सम्प्रि॑या॒विति॒ सं - प्रि॒यौ॒ ।
6) रो॒चि॒ष्णू सु॑मन॒स्यमा॑नौ सुमन॒स्यमा॑नौ रोचि॒ष्णू रो॑चि॒ष्णू सु॑मन॒स्यमा॑नौ ।
6) रो॒चि॒ष्णू इति॑ रोचि॒ष्णू ।
7) सु॒म॒न॒स्यमा॑ना॒विति॑ सु - म॒न॒स्यमा॑नौ ।
8) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् ।
9) ऊर्ज॑ म॒भ्य॑ भ्यूर्ज॒ मूर्ज॑ म॒भि ।
10) अ॒भि सं॒​वँसा॑नौ सं॒​वँसा॑ना व॒भ्य॑भि सं॒​वँसा॑नौ ।
11) सं॒​वँसा॑नौ॒ सग्ं सग्ं सं॒​वँसा॑नौ सं॒​वँसा॑नौ॒ सम् ।
11) सं॒​वँसा॑ना॒विति॑ सं - वसा॑नौ ।
12) सं-वाँं᳚-वाँ॒ग्ं॒ सग्ं सं-वाँ᳚म् ।
13) वा॒-म्मनाग्ं॑सि॒ मनाग्ं॑सि वां-वाँ॒-म्मनाग्ं॑सि ।
14) मनाग्ं॑सि॒ सग्ं स-म्मनाग्ं॑सि॒ मनाग्ं॑सि॒ सम् ।
15) सं-व्रँ॒ता व्र॒ता सग्ं सं-व्रँ॒ता ।
16) व्र॒ता सग्ं सं-व्रँ॒ता व्र॒ता सम् ।
17) समु॑ वु॒ सग्ं स मु॑ ।
18) उ॒ चि॒त्तानि॑ चि॒त्तान्यु॑ वु चि॒त्तानि॑ ।
19) चि॒त्तान्या चि॒त्तानि॑ चि॒त्तान्या ।
20) आ ऽक॑र मकर॒ मा ऽक॑रम् ।
21) अ॒क॒र॒मित्य॑करम् ।
22) अग्ने॑ पुरीष्य पुरी॒ष्याग्ने ऽग्ने॑ पुरीष्य ।
23) पु॒री॒ ष्या॒धि॒पा अ॑धि॒पाः पु॑रीष्य पुरी ष्याधि॒पाः ।
24) अ॒धि॒पा भ॑व भवाधि॒पा अ॑धि॒पा भ॑व ।
24) अ॒धि॒पा इत्य॑धि - पाः ।
25) भ॒वा॒ त्व-न्त्व-म्भ॑व भवा॒ त्वम् ।
26) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
27) न॒ इति॑ नः ।
28) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् ।
29) ऊर्जं॒-यँज॑मानाय॒ यज॑माना॒ योर्ज॒ मूर्जं॒-यँज॑मानाय ।
30) यज॑मानाय धेहि धेहि॒ यज॑मानाय॒ यज॑मानाय धेहि ।
31) धे॒हीति॑ धेहि ।
32) पु॒री॒ष्य॑ स्त्व-न्त्व-म्पु॑री॒ष्यः॑ पुरी॒ष्य॑ स्त्वम् ।
33) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
34) अ॒ग्ने॒ र॒यि॒मा-न्र॑यि॒मा न॑ग्ने अग्ने रयि॒मान् ।
35) र॒यि॒मा-न्पु॑ष्टि॒मा-न्पु॑ष्टि॒मा-न्र॑यि॒मा-न्र॑यि॒मा-न्पु॑ष्टि॒मान् ।
35) र॒यि॒मानिति॑ रयि - मान् ।
36) पु॒ष्टि॒माग्ं अ॑स्यसि पुष्टि॒मा-न्पु॑ष्टि॒माग्ं अ॑सि ।
36) पु॒ष्टि॒मानिति॑ पुष्टि - मान् ।
37) अ॒सीत्य॑सि ।
38) शि॒वाः कृ॒त्वा कृ॒त्वा शि॒वा-श्शि॒वाः कृ॒त्वा ।
39) कृ॒त्वा दिशो॒ दिशः॑ कृ॒त्वा कृ॒त्वा दिशः॑ ।
40) दिश॒-स्सर्वा॒-स्सर्वा॒ दिशो॒ दिश॒-स्सर्वाः᳚ ।
41) सर्वा॒-स्स्वाग्​ स्वाग्ं सर्वा॒-स्सर्वा॒-स्स्वाम् ।
42) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग्​ स्वां-योँनि᳚म् ।
43) योनि॑ मि॒हेह योनिं॒-योँनि॑ मि॒ह ।
44) इ॒हेहे हा ।
45) आ ऽस॑दो असद॒ आ ऽस॑दः ।
46) अ॒स॒द॒ इत्य॑सदः ।
47) भव॑त-न्नो नो॒ भव॑त॒-म्भव॑त-न्नः ।
48) न॒-स्सम॑नसौ॒ सम॑नसौ नो न॒-स्सम॑नसौ ।
49) सम॑नसौ॒ समो॑कसौ॒ समो॑कसौ॒ सम॑नसौ॒ सम॑नसौ॒ समो॑कसौ ।
49) सम॑नसा॒विति॒ स - म॒न॒सौ॒ ।
50) समो॑कसा वरे॒पसा॑ वरे॒पसौ॒ समो॑कसौ॒ समो॑कसा वरे॒पसौ᳚ ।
50) समो॑कसा॒विति॒ सं - ओ॒क॒सौ॒ ।
॥ 18 ॥ (50/58)

1) अ॒रे॒पसा॒ वित्य॑रे॒पसौ᳚ ।
2) मा य॒ज्ञं-यँ॒ज्ञ-म्मा मा य॒ज्ञम् ।
3) य॒ज्ञग्ं हिग्ं॑सिष्टग्ं हिग्ंसिष्टं-यँ॒ज्ञं-यँ॒ज्ञग्ं हिग्ं॑सिष्टम् ।
4) हि॒ग्ं॒सि॒ष्ट॒-म्मा मा हिग्ं॑सिष्टग्ं हिग्ंसिष्ट॒-म्मा ।
5) मा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्मा मा य॒ज्ञप॑तिम् ।
6) य॒ज्ञप॑ति-ञ्जातवेदसौ जातवेदसौ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ञ्जातवेदसौ ।
6) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
7) जा॒त॒वे॒द॒सौ॒ शि॒वौ शि॒वौ जा॑तवेदसौ जातवेदसौ शि॒वौ ।
7) जा॒त॒वे॒द॒सा॒विति॑ जात - वे॒द॒सौ॒ ।
8) शि॒वौ भ॑वत-म्भवतग्ं शि॒वौ शि॒वौ भ॑वतम् ।
9) भ॒व॒त॒ म॒द्याद्य भ॑वत-म्भवत म॒द्य ।
10) अ॒द्य नो॑ नो॒ ऽद्याद्य नः॑ ।
11) न॒ इति॑ नः ।
12) मा॒तेवे॑व मा॒ता मा॒तेव॑ ।
13) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् ।
14) पु॒त्र-म्पृ॑थि॒वी पृ॑थि॒वी पु॒त्र-म्पु॒त्र-म्पृ॑थि॒वी ।
15) पृ॒थि॒वी पु॑री॒ष्य॑-म्पुरी॒ष्य॑-म्पृथि॒वी पृ॑थि॒वी पु॑री॒ष्य᳚म् ।
16) पु॒री॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्निम् ।
17) अ॒ग्निग्ग्​ स्वे स्वे अ॒ग्नि म॒ग्निग्ग्​ स्वे ।
18) स्वे योनौ॒ योनौ॒ स्वे स्वे योनौ᳚ ।
19) योना॑ वभा रभा॒-र्योनौ॒ योना॑ वभाः ।
20) अ॒भा॒ रु॒खोखा ऽभा॑ रभा रु॒खा ।
21) उ॒खेत्यु॒खा ।
22) तां-विँश्वै॒-र्विश्वै॒ स्ता-न्तां-विँश्वैः᳚ ।
23) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
24) दे॒वैर्-ऋ॒तुभिर्॑. ऋ॒तुभि॑-र्दे॒वै-र्दे॒वैर्-ऋ॒तुभिः॑ ।
25) ऋ॒तुभि॑-स्सं​विँदा॒न-स्सं॑​विँदा॒न ऋ॒तुभिर्॑. ऋ॒तुभि॑-स्सं​विँदा॒नः ।
25) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
26) सं॒​विँ॒दा॒नः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सं​विँदा॒न-स्सं॑​विँदा॒नः प्र॒जाप॑तिः ।
26) सं॒​विँ॒दा॒न इति॑ सं - वि॒दा॒नः ।
27) प्र॒जाप॑ति-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा प्र॒जाप॑तिः प्र॒जाप॑ति-र्वि॒श्वक॑र्मा ।
27) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
28) वि॒श्वक॑र्मा॒ वि वि वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ वि ।
28) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
29) वि मु॑ञ्चतु मुञ्चतु॒ वि वि मु॑ञ्चतु ।
30) मु॒ञ्च॒त्विति॑ मुञ्चतु ।
31) यद॒स्या स्य य-द्यद॒स्य ।
32) अ॒स्य पा॒रे पा॒रे अ॒स्यास्य पा॒रे ।
33) पा॒रे रज॑सो॒ रज॑सः पा॒रे पा॒रे रज॑सः ।
34) रज॑स-श्शु॒क्रग्ं शु॒क्रग्ं रज॑सो॒ रज॑स-श्शु॒क्रम् ।
35) शु॒क्र-ञ्ज्योति॒-र्ज्योति॑-श्शु॒क्रग्ं शु॒क्र-ञ्ज्योतिः॑ ।
36) ज्योति॒ रजा॑य॒ता जा॑यत॒ ज्योति॒-र्ज्योति॒ रजा॑यत ।
37) अजा॑य॒ते त्यजा॑यत ।
38) त-न्नो॑ न॒ स्त-त्त-न्नः॑ ।
39) नः॒ प॒र्॒ष॒-त्प॒र्॒ष॒-न्नो॒ नः॒ प॒र्॒ष॒त् ।
40) प॒र्॒ष॒ दत्यति॑ पर्​ष-त्पर्​ष॒ दति॑ ।
41) अति॒ द्विषो॒ द्विषो॒ अत्यति॒ द्विषः॑ ।
42) द्विषो ऽग्ने ऽग्ने॒ द्विषो॒ द्विषो ऽग्ने᳚ ।
43) अग्ने॑ वैश्वानर वैश्वान॒राग्ने ऽग्ने॑ वैश्वानर ।
44) वै॒श्वा॒न॒र॒ स्वाहा॒ स्वाहा॑ वैश्वानर वैश्वानर॒ स्वाहा᳚ ।
45) स्वाहेति॒ स्वाहा᳚ ।
46) नम॒-स्सु सु नमो॒ नम॒-स्सु ।
47) सु ते॑ ते॒ सु सु ते᳚ ।
48) ते॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ ते॒ ते॒ नि॒र्॒ऋ॒ते॒ ।
49) नि॒र्॒ऋ॒ते॒ वि॒श्व॒रू॒पे॒ वि॒श्व॒रू॒पे॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ वि॒श्व॒रू॒पे॒ ।
49) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ ।
50) वि॒श्व॒रू॒पे॒ ऽय॒स्मय॑ मय॒स्मयं॑-विँश्वरूपे विश्वरूपे ऽय॒स्मय᳚म् ।
50) वि॒श्व॒रू॒प॒ इति॑ विश्व - रू॒पे॒ ।
॥ 19 ॥ (50/58)

1) अ॒य॒स्मयं॒-विँ व्य॑य॒स्मय॑ मय॒स्मयं॒-विँ ।
2) वि चृ॑त चृत॒ वि वि चृ॑त ।
3) चृ॒ता॒ ब॒न्ध-म्ब॒न्ध-ञ्चृ॑त चृता ब॒न्धम् ।
4) ब॒न्ध मे॒त मे॒त-म्ब॒न्ध-म्ब॒न्ध मे॒तम् ।
5) ए॒तमित्ये॒तम् ।
6) य॒मेन॒ त्व-न्त्वं-यँ॒मेन॑ य॒मेन॒ त्वम् ।
7) त्वं-यँ॒म्या॑ य॒म्या᳚ त्व-न्त्वं-यँ॒म्या᳚ ।
8) य॒म्या॑ सं​विँदा॒ना सं॑​विँदा॒ना य॒म्या॑ य॒म्या॑ सं​विँदा॒ना ।
9) सं॒​विँ॒दा॒ नोत्त॒म मु॑त्त॒मग्ं सं॑​विँदा॒ना सं॑​विँदा॒ नोत्त॒मम् ।
9) सं॒​विँ॒दा॒नेति॑ सं - वि॒दा॒ना ।
10) उ॒त्त॒म-न्नाक॒-न्नाक॑ मुत्त॒म मु॑त्त॒म-न्नाक᳚म् ।
10) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
11) नाक॒ मध्यधि॒ नाक॒-न्नाक॒ मधि॑ ।
12) अधि॑ रोहय रोह॒या ध्यधि॑ रोहय ।
13) रो॒ह॒ये॒ म मि॒मग्ं रो॑हय रोहये॒ मम् ।
14) इ॒ममिती॒मम् ।
15) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
16) ते॒ दे॒वी दे॒वी ते॑ ते दे॒वी ।
17) दे॒वी निर्-ऋ॑ति॒-र्निर्-ऋ॑ति-र्दे॒वी दे॒वी निर्-ऋ॑तिः ।
18) निर्-ऋ॑ति राब॒बन्धा॑ ब॒बन्ध॒ निर्-ऋ॑ति॒-र्निर्-ऋ॑ति राब॒बन्ध॑ ।
18) निर्-ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ ।
19) आ॒ब॒बन्ध॒ दाम॒ दामा॑ ब॒बन्धा॑ ब॒बन्ध॒ दाम॑ ।
19) आ॒ब॒बन्धेत्या᳚ - ब॒बन्ध॑ ।
20) दाम॑ ग्री॒वासु॑ ग्री॒वासु॒ दाम॒ दाम॑ ग्री॒वासु॑ ।
21) ग्री॒वा स्व॑विच॒र्त्य म॑विच॒र्त्य-ङ्ग्री॒वासु॑ ग्री॒वा स्व॑विच॒र्त्यम् ।
22) अ॒वि॒च॒र्त्यमित्य॑वि - च॒र्त्यम् ।
23) इ॒द-न्ते॑ त इ॒द मि॒द-न्ते᳚ ।
24) ते॒ त-त्त-त्ते॑ ते॒ तत् ।
25) त-द्वि वि त-त्त-द्वि ।
26) वि ष्या॑मि स्यामि॒ वि वि ष्या॑मि ।
27) स्या॒ म्यायु॑ष॒ आयु॑ष-स्स्यामि स्या॒ म्यायु॑षः ।
28) आयु॑षो॒ न नायु॑ष॒ आयु॑षो॒ न ।
29) न मद्ध्या॒-न्मद्ध्या॒-न्न न मद्ध्या᳚त् ।
30) मद्ध्या॒ दथाथ॒ मद्ध्या॒-न्मद्ध्या॒ दथ॑ ।
31) अथा॑ जी॒वो जी॒वो अथाथा॑ जी॒वः ।
32) जी॒वः पि॒तु-म्पि॒तु-ञ्जी॒वो जी॒वः पि॒तुम् ।
33) पि॒तु म॑द्ध्यद्धि पि॒तु-म्पि॒तु म॑द्धि ।
34) अ॒द्धि॒ प्रमु॑क्तः॒ प्रमु॑क्तो अद्ध्यद्धि॒ प्रमु॑क्तः ।
35) प्रमु॑क्त॒ इति॒ प्र - मु॒क्तः॒ ।
36) यस्या᳚ स्ते ते॒ यस्या॒ यस्या᳚ स्ते ।
37) ते॒ अ॒स्या अ॒स्या स्ते॑ ते अ॒स्याः ।
38) अ॒स्याः क्रू॒रे क्रू॒रे अ॒स्या अ॒स्याः क्रू॒रे ।
39) क्रू॒र आ॒स-न्ना॒सन् क्रू॒रे क्रू॒र आ॒सन्न् ।
40) आ॒सन् जु॒होमि॑ जु॒हो म्या॒स-न्ना॒सन् जु॒होमि॑ ।
41) जु॒हो म्ये॒षा मे॒षा-ञ्जु॒होमि॑ जु॒हो म्ये॒षाम् ।
42) ए॒षा-म्ब॒न्धाना᳚-म्ब॒न्धाना॑ मे॒षा मे॒षा-म्ब॒न्धाना᳚म् ।
43) ब॒न्धाना॑ मव॒सर्ज॑नाया व॒सर्ज॑नाय ब॒न्धाना᳚-म्ब॒न्धाना॑ मव॒सर्ज॑नाय ।
44) अ॒व॒सर्ज॑ना॒येत्य॑व - सर्ज॑नाय ।
45) भूमि॒ रितीति॒ भूमि॒-र्भूमि॒ रिति॑ ।
46) इति॑ त्वा॒ त्वेतीति॑ त्वा ।
47) त्वा॒ जना॒ जना᳚ स्त्वा त्वा॒ जनाः᳚ ।
48) जना॑ वि॒दु-र्वि॒दु-र्जना॒ जना॑ वि॒दुः ।
49) वि॒दु-र्निर्-ऋ॑ति॒-र्निर्-ऋ॑ति-र्वि॒दु-र्वि॒दु-र्निर्-ऋ॑तिः ।
50) निर्-ऋ॑ति॒ रितीति॒ निर्-ऋ॑ति॒-र्निर्-ऋ॑ति॒ रिति॑ ।
50) निर्-ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ ।
॥ 20 ॥ (50/55)

1) इति॑ त्वा॒ त्वेतीति॑ त्वा ।
2) त्वा॒ ऽह म॒ह-न्त्वा᳚ त्वा॒ ऽहम् ।
3) अ॒ह-म्परि॒ पर्य॒ह म॒ह-म्परि॑ ।
4) परि॑ वेद वेद॒ परि॒ परि॑ वेद ।
5) वे॒द॒ वि॒श्वतो॑ वि॒श्वतो॑ वेद वेद वि॒श्वतः॑ ।
6) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
7) असु॑न्वन्त॒ मय॑जमान॒ मय॑जमान॒ मसु॑न्वन्त॒ मसु॑न्वन्त॒ मय॑जमानम् ।
8) अय॑जमान मिच्छे॒च्छा य॑जमान॒ मय॑जमान मिच्छ ।
9) इ॒च्छ॒ स्ते॒नस्य॑ स्ते॒नस्ये᳚ च्छे च्छ स्ते॒नस्य॑ ।
10) स्ते॒नस्ये॒ त्या मि॒त्याग्​ स्ते॒नस्य॑ स्ते॒नस्ये॒ त्याम् ।
11) इ॒त्या-न्तस्क॑रस्य॒ तस्क॑रस्ये॒ त्या मि॒त्या-न्तस्क॑रस्य ।
12) तस्क॑ र॒स्यान्वनु॒ तस्क॑रस्य॒ तस्क॑ र॒स्यानु॑ ।
13) अन्वे᳚ ष्ये॒ ष्यन्​वन् वे॑षि ।
14) ए॒षीत्ये॑षि ।
15) अ॒न्य म॒स्म द॒स्म द॒न्य म॒न्य म॒स्मत् ।
16) अ॒स्म दि॑च्छेच्छा॒ स्म द॒स्म दि॑च्छ ।
17) इ॒च्छ॒ सा सेच्छे᳚ च्छ॒ सा ।
18) सा ते॑ ते॒ सा सा ते᳚ ।
19) त॒ इ॒त्येत्या ते॑ त इ॒त्या ।
20) इ॒त्या नमो॒ नम॑ इ॒त्येत्या नमः॑ ।
21) नमो॑ देवि देवि॒ नमो॒ नमो॑ देवि ।
22) दे॒वि॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ दे॒वि॒ दे॒वि॒ नि॒र्॒ऋ॒ते॒ ।
23) नि॒र्॒ऋ॒ते॒ तुभ्य॒-न्तुभ्य॑-न्निर्-ऋते निर्-ऋते॒ तुभ्य᳚म् ।
23) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ ।
24) तुभ्य॑ मस्त्वस्तु॒ तुभ्य॒-न्तुभ्य॑ मस्तु ।
25) अ॒स्त्वित्य॑स्तु ।
26) दे॒वी म॒ह म॒ह-न्दे॒वी-न्दे॒वी म॒हम् ।
27) अ॒ह-न्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति म॒ह म॒ह-न्निर्-ऋ॑तिम् ।
28) निर्-ऋ॑तिं॒-वँन्द॑मानो॒ वन्द॑मानो॒ निर्-ऋ॑ति॒-न्निर्-ऋ॑तिं॒-वँन्द॑मानः ।
28) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् ।
29) वन्द॑मानः पि॒ता पि॒ता वन्द॑मानो॒ वन्द॑मानः पि॒ता ।
30) पि॒तेवे॑व पि॒ता पि॒तेव॑ ।
31) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् ।
32) पु॒त्र-न्द॑सये दसये पु॒त्र-म्पु॒त्र-न्द॑सये ।
33) द॒स॒ये॒ वचो॑भि॒-र्वचो॑भि-र्दसये दसये॒ वचो॑भिः ।
34) वचो॑भि॒रिति॒ वचः॑ - भिः॒ ।
35) विश्व॑स्य॒ या या विश्व॑स्य॒ विश्व॑स्य॒ या ।
36) या जाय॑मानस्य॒ जाय॑मानस्य॒ या या जाय॑मानस्य ।
37) जाय॑मानस्य॒ वेद॒ वेद॒ जाय॑मानस्य॒ जाय॑मानस्य॒ वेद॑ ।
38) वेद॒ शिर॑स्शिर॒-श्शिर॑स्शिरो॒ वेद॒ वेद॒ शिर॑स्शिरः ।
39) शिर॑स्शिरः॒ प्रति॒ प्रति॒ शिर॑स्शिर॒-श्शिर॑स्शिरः॒ प्रति॑ ।
39) शिर॑स्शिर॒ इति॒ शिरः॑ - शि॒रः॒ ।
40) प्रति॑ सू॒री सू॒री प्रति॒ प्रति॑ सू॒री ।
41) सू॒री वि वि सू॒री सू॒री वि ।
42) वि च॑ष्टे चष्टे॒ वि वि च॑ष्टे ।
43) च॒ष्ट॒ इति॑ चष्टे ।
44) नि॒वेश॑न-स्स॒ङ्गम॑न-स्स॒ङ्गम॑नो नि॒वेश॑नो नि॒वेश॑न-स्स॒ङ्गम॑नः ।
44) नि॒वेश॑न॒ इति॑ नि - वेश॑नः ।
45) स॒ङ्गम॑नो॒ वसू॑नां॒-वँसू॑नाग्ं स॒ङ्गम॑न-स्स॒ङ्गम॑नो॒ वसू॑नाम् ।
45) स॒ङ्गम॑न॒ इति॑ सं - गम॑नः ।
46) वसू॑नां॒-विँश्वा॒ विश्वा॒ वसू॑नां॒-वँसू॑नां॒-विँश्वा᳚ ।
47) विश्वा॑ रू॒पा रू॒पा विश्वा॒ विश्वा॑ रू॒पा ।
48) रू॒पा ऽभ्य॑भि रू॒पा रू॒पा ऽभि ।
49) अ॒भि च॑ष्टे चष्टे अ॒भ्य॑भि च॑ष्टे ।
50) च॒ष्टे॒ शची॑भि॒-श्शची॑भि श्चष्टे चष्टे॒ शची॑भिः ।
॥ 21 ॥ (50/55)

1) शची॑भि॒रिति॒ शचि॑ - भिः॒ ।
2) दे॒व इ॑वेव दे॒वो दे॒व इ॑व ।
3) इ॒व॒ स॒वि॒ता स॑वि॒तेवे॑व सवि॒ता ।
4) स॒वि॒ता स॒त्यध॑र्मा स॒त्यध॑र्मा सवि॒ता स॑वि॒ता स॒त्यध॑र्मा ।
5) स॒त्यध॒र्मेन्द्र॒ इन्द्र॑-स्स॒त्यध॑र्मा स॒त्यध॒र्मेन्द्रः॑ ।
5) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ ।
6) इन्द्रो॒ न नेन्द्र॒ इन्द्रो॒ न ।
7) न त॑स्थौ तस्थौ॒ न न त॑स्थौ ।
8) त॒स्थौ॒ स॒म॒रे स॑म॒रे त॑स्थौ तस्थौ सम॒रे ।
9) स॒म॒रे प॑थी॒ना-म्प॑थी॒नाग्ं स॑म॒रे स॑म॒रे प॑थी॒नाम् ।
9) स॒म॒र इति॑ सं - अ॒रे ।
10) प॒थी॒नामिति॑ पथी॒नाम् ।
11) सं-वँ॑र॒त्रा व॑र॒त्रा-स्सग्ं सं-वँ॑र॒त्राः ।
12) व॒र॒त्रा द॑धातन दधातन वर॒त्रा व॑र॒त्रा द॑धातन ।
13) द॒धा॒त॒न॒ नि-र्णि-र्द॑धातन दधातन॒ निः ।
14) निरा॑हा॒वा ना॑हा॒वा-न्नि-र्णिरा॑हा॒वान् ।
15) आ॒हा॒वान् कृ॑णोतन कृणोतना हा॒वा ना॑हा॒वान् कृ॑णोतन ।
15) आ॒हा॒वानित्या᳚ - हा॒वान् ।
16) कृ॒णो॒त॒नेति॑ कृणोतन ।
17) सि॒ञ्चाम॑हा अव॒ट म॑व॒टग्ं सि॒ञ्चाम॑है सि॒ञ्चाम॑हा अव॒टम् ।
18) अ॒व॒ट मु॒द्रिण॑ मु॒द्रिण॑ मव॒ट म॑व॒ट मु॒द्रिण᳚म् ।
19) उ॒द्रिणं॑-वँ॒यं-वँ॒य मु॒द्रिण॑ मु॒द्रिणं॑-वँ॒यम् ।
20) व॒यं-विँश्वा॒ विश्वा॑ व॒यं-वँ॒यं-विँश्वा᳚ ।
21) विश्वा ऽहा ऽहा॒ विश्वा॒ विश्वा ऽहा᳚ ।
22) अहा ऽद॑स्त॒ मद॑स्त॒ महा ऽहा ऽद॑स्तम् ।
23) अद॑स्त॒ मक्षि॑त॒ मक्षि॑त॒ मद॑स्त॒ मद॑स्त॒ मक्षि॑तम् ।
24) अक्षि॑त॒मित्यक्षि॑तम् ।
25) निष्कृ॑ताहाव मव॒ट म॑व॒ट-न्निष्कृ॑ताहाव॒-न्निष्कृ॑ताहाव मव॒टम् ।
25) निष्कृ॑ताहाव॒मिति॒ निष्कृ॑त - आ॒हा॒व॒म् ।
26) अ॒व॒टग्ं सु॑वर॒त्रग्ं सु॑वर॒त्र म॑व॒ट म॑व॒टग्ं सु॑वर॒त्रम् ।
27) सु॒व॒र॒त्रग्ं सु॑षेच॒नग्ं सु॑षेच॒नग्ं सु॑वर॒त्रग्ं सु॑वर॒त्रग्ं सु॑षेच॒नम् ।
27) सु॒व॒र॒त्रमिति॑ सु - व॒र॒त्रम् ।
28) सु॒षे॒च॒नमिति॑ सु - से॒च॒नम् ।
29) उ॒द्रिणग्ं॑ सिञ्चे सिञ्च उ॒द्रिण॑ मु॒द्रिणग्ं॑ सिञ्चे ।
30) सि॒ञ्चे॒ अक्षि॑त॒ मक्षि॑तग्ं सिञ्चे सिञ्चे॒ अक्षि॑तम् ।
31) अक्षि॑त॒मित्यक्षि॑तम् ।
32) सीरा॑ युञ्जन्ति युञ्जन्ति॒ सीरा॒ सीरा॑ युञ्जन्ति ।
33) यु॒ञ्ज॒न्ति॒ क॒वयः॑ क॒वयो॑ युञ्जन्ति युञ्जन्ति क॒वयः॑ ।
34) क॒वयो॑ यु॒गा यु॒गा क॒वयः॑ क॒वयो॑ यु॒गा ।
35) यु॒गा वि वि यु॒गा यु॒गा वि ।
36) वि त॑न्वते तन्वते॒ वि वि त॑न्वते ।
37) त॒न्व॒ते॒ पृथ॒-क्पृथ॑-क्तन्वते तन्वते॒ पृथ॑क् ।
38) पृथ॒गिति॒ पृथ॑क् ।
39) धीरा॑ दे॒वेषु॑ दे॒वेषु॒ धीरा॒ धीरा॑ दे॒वेषु॑ ।
40) दे॒वेषु॑ सुम्न॒या सु॑म्न॒या दे॒वेषु॑ दे॒वेषु॑ सुम्न॒या ।
41) सु॒म्न॒येति॑ सुम्न॒या ।
42) यु॒नक्त॒ सीरा॒ सीरा॑ यु॒नक्त॑ यु॒नक्त॒ सीरा᳚ ।
43) सीरा॒ वि वि सीरा॒ सीरा॒ वि ।
44) वि यु॒गा यु॒गा वि वि यु॒गा ।
45) यु॒गा त॑नोत तनोत यु॒गा यु॒गा त॑नोत ।
46) त॒नो॒त॒ कृ॒ते कृ॒ते त॑नोत तनोत कृ॒ते ।
47) कृ॒ते योनौ॒ योनौ॑ कृ॒ते कृ॒ते योनौ᳚ ।
48) योनौ॑ वपत वपत॒ योनौ॒ योनौ॑ वपत ।
49) व॒प॒ते॒ हेह व॑पत वपते॒ह ।
50) इ॒ह बीज॒-म्बीज॑ मि॒हेह बीज᳚म् ।
॥ 22 ॥ (50/55)

1) बीज॒मिति॒ बीज᳚म् ।
2) गि॒रा च॑ च गि॒रा गि॒रा च॑ ।
3) च॒ श्रु॒ष्टि-श्श्रु॒ष्टिश्च॑ च श्रु॒ष्टिः ।
4) श्रु॒ष्टि-स्सभ॑रा॒-स्सभ॑रा-श्श्रु॒ष्टि-श्श्रु॒ष्टि-स्सभ॑राः ।
5) सभ॑रा॒ अस॒ दस॒-थ्सभ॑रा॒-स्सभ॑रा॒ अस॑त् ।
5) सभ॑रा॒ इति॒ स - भ॒राः॒ ।
6) अस॑-न्नो नो॒ अस॒ दस॑-न्नः ।
7) नो॒ नेदी॑यो॒ नेदी॑यो नो नो॒ नेदी॑यः ।
8) नेदी॑य॒ इदि-न्नेदी॑यो॒ नेदी॑य॒ इत् ।
9) इ-थ्सृ॒ण्या॑ सृ॒ण्ये॑दि-थ्सृ॒ण्या᳚ ।
10) सृ॒ण्या॑ प॒क्व-म्प॒क्वग्ं सृ॒ण्या॑ सृ॒ण्या॑ प॒क्वम् ।
11) प॒क्व मा प॒क्व-म्प॒क्व मा ।
12) आ ऽय॑ दय॒दा ऽय॑त् ।
13) अ॒य॒दित्य॑यत् ।
14) लाङ्ग॑ल॒-म्पवी॑रव॒-म्पवी॑रव॒म् ँलाङ्ग॑ल॒म् ँलाङ्ग॑ल॒-म्पवी॑रवम् ।
15) पवी॑रवग्ं सु॒शेवग्ं॑ सु॒शेव॒-म्पवी॑रव॒-म्पवी॑रवग्ं सु॒शेव᳚म् ।
16) सु॒शेवग्ं॑ सुम॒तिथ्स॑रु सुम॒तिथ्स॑रु सु॒शेवग्ं॑ सु॒शेवग्ं॑ सुम॒तिथ्स॑रु ।
16) सु॒शेव॒मिति॑ सु - शेव᳚म् ।
17) सु॒म॒तिथ्स॒र्विति॑ सुम॒ति - थ्स॒रु॒ ।
18) उदि दिदु दुदित् ।
19) इ-त्कृ॑षति कृष॒ती दि-त्कृ॑षति ।
20) कृ॒ष॒ति॒ गा-ङ्गा-ङ्कृ॑षति कृषति॒ गाम् ।
21) गा मवि॒ मवि॒-ङ्गा-ङ्गा मवि᳚म् ।
22) अवि॑-म्प्रफ॒र्व्य॑-म्प्रफ॒र्व्य॑ मवि॒ मवि॑-म्प्रफ॒र्व्य᳚म् ।
23) प्र॒फ॒र्व्य॑-ञ्च च प्रफ॒र्व्य॑-म्प्रफ॒र्व्य॑-ञ्च ।
23) प्र॒फ॒र्व्य॑मिति॑ प्र - फ॒र्व्य᳚म् ।
24) च॒ पीव॑री॒-म्पीव॑री-ञ्च च॒ पीव॑रीम् ।
25) पीव॑री॒मिति॒ पीव॑रीम् ।
26) प्र॒स्थाव॑-द्रथ॒वाह॑नग्ं रथ॒वाह॑न-म्प्र॒स्थाव॑-त्प्र॒स्थाव॑-द्रथ॒वाह॑नम् ।
26) प्र॒स्थाव॒दिति॑ प्र॒स्थ - व॒त् ।
27) र॒थ॒वाह॑न॒मिति॑ रथ - वाह॑नम् ।
28) शु॒न-न्नो॑ न-श्शु॒नग्ं शु॒न-न्नः॑ ।
29) नः॒ फालाः॒ फाला॑ नो नः॒ फालाः᳚ ।
30) फाला॒ वि वि फालाः॒ फाला॒ वि ।
31) वि तु॑दन्तु तुदन्तु॒ वि वि तु॑दन्तु ।
32) तु॒द॒न्तु॒ भूमि॒-म्भूमि॑-न्तुदन्तु तुदन्तु॒ भूमि᳚म् ।
33) भूमिग्ं॑ शु॒नग्ं शु॒न-म्भूमि॒-म्भूमिग्ं॑ शु॒नम् ।
34) शु॒न-ङ्की॒नाशाः᳚ की॒नाशा᳚-श्शु॒नग्ं शु॒न-ङ्की॒नाशाः᳚ ।
35) की॒नाशा॑ अ॒भ्य॑भि की॒नाशाः᳚ की॒नाशा॑ अ॒भि ।
36) अ॒भि य॑न्तु यन्त्व॒भ्य॑भि य॑न्तु ।
37) य॒न्तु॒ वा॒हान्. वा॒हान्. य॑न्तु यन्तु वा॒हान् ।
38) वा॒हानिति॑ वा॒हान् ।
39) शु॒न-म्प॒र्जन्यः॑ प॒र्जन्य॑-श्शु॒नग्ं शु॒न-म्प॒र्जन्यः॑ ।
40) प॒र्जन्यो॒ मधु॑ना॒ मधु॑ना प॒र्जन्यः॑ प॒र्जन्यो॒ मधु॑ना ।
41) मधु॑ना॒ पयो॑भिः॒ पयो॑भि॒-र्मधु॑ना॒ मधु॑ना॒ पयो॑भिः ।
42) पयो॑भि॒-श्शुना॑सीरा॒ शुना॑सीरा॒ पयो॑भिः॒ पयो॑भि॒-श्शुना॑सीरा ।
42) पयो॑भि॒रिति॒ पयः॑ - भिः॒ ।
43) शुना॑सीरा शु॒नग्ं शु॒नग्ं शुना॑सीरा॒ शुना॑सीरा शु॒नम् ।
44) शु॒न म॒स्मा स्व॒स्मासु॑ शु॒नग्ं शु॒न म॒स्मासु॑ ।
45) अ॒स्मासु॑ धत्त-न्धत्त म॒स्मा स्व॒स्मासु॑ धत्तम् ।
46) ध॒त्त॒मिति॑ धत्तम् ।
47) काम॑-ङ्कामदुघे कामदुघे॒ काम॒-ङ्काम॑-ङ्कामदुघे ।
48) का॒म॒दु॒घे॒ धु॒क्ष्व॒ धु॒क्ष्व॒ का॒म॒दु॒घे॒ का॒म॒दु॒घे॒ धु॒क्ष्व॒ ।
48) का॒म॒दु॒घ॒ इति॑ काम - दु॒घे॒ ।
49) धु॒क्ष्व॒ मि॒त्राय॑ मि॒त्राय॑ धुक्ष्व धुक्ष्व मि॒त्राय॑ ।
50) मि॒त्राय॒ वरु॑णाय॒ वरु॑णाय मि॒त्राय॑ मि॒त्राय॒ वरु॑णाय ।
51) वरु॑णाय च च॒ वरु॑णाय॒ वरु॑णाय च ।
52) चेति॑ च ।
53) इन्द्रा॑या॒ग्नये॑ अ॒ग्नय॒ इन्द्रा॒ येन्द्रा॑या॒ग्नये᳚ ।
54) अ॒ग्नये॑ पू॒ष्णे पू॒ष्णे अ॒ग्नये॑ अ॒ग्नये॑ पू॒ष्णे ।
55) पू॒ष्ण ओष॑धीभ्य॒ ओष॑धीभ्यः पू॒ष्णे पू॒ष्ण ओष॑धीभ्यः ।
56) ओष॑धीभ्यः प्र॒जाभ्यः॑ प्र॒जाभ्य॒ ओष॑धीभ्य॒ ओष॑धीभ्यः प्र॒जाभ्यः॑ ।
56) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
57) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
58) घृ॒तेन॒ सीता॒ सीता॑ घृ॒तेन॑ घृ॒तेन॒ सीता᳚ ।
59) सीता॒ मधु॑ना॒ मधु॑ना॒ सीता॒ सीता॒ मधु॑ना ।
60) मधु॑ना॒ सम॑क्ता॒ सम॑क्ता॒ मधु॑ना॒ मधु॑ना॒ सम॑क्ता ।
61) सम॑क्ता॒ विश्वै॒-र्विश्वै॒-स्सम॑क्ता॒ सम॑क्ता॒ विश्वैः᳚ ।
61) सम॒क्तेति॒ सम् - अ॒क्ता॒ ।
62) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
63) दे॒वै रनु॑म॒ता ऽनु॑मता दे॒वै-र्दे॒वै रनु॑मता ।
64) अनु॑मता म॒रुद्भि॑-र्म॒रुद्भि॒ रनु॑म॒ता ऽनु॑मता म॒रुद्भिः॑ ।
64) अनु॑म॒तेत्यनु॑ - म॒ता॒ ।
65) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
66) ऊर्ज॑स्वती॒ पय॑सा॒ पय॒ सोर्ज॑स्व॒ त्यूर्ज॑स्वती॒ पय॑सा ।
67) पय॑सा॒ पिन्व॑माना॒ पिन्व॑माना॒ पय॑सा॒ पय॑सा॒ पिन्व॑माना ।
68) पिन्व॑माना॒ ऽस्मा न॒स्मा-न्पिन्व॑माना॒ पिन्व॑माना॒ ऽस्मान् ।
69) अ॒स्मा-न्थ्सी॑ते सीते अ॒स्मा न॒स्मा-न्थ्सी॑ते ।
70) सी॒ते॒ पय॑सा॒ पय॑सा सीते सीते॒ पय॑सा ।
71) पय॑सा॒ ऽभ्याव॑वृथ्स्वा॒ भ्याव॑वृथ्स्व॒ पय॑सा॒ पय॑सा॒ ऽभ्याव॑वृथ्स्व ।
72) अ॒भ्याव॑वृ॒थ्स्वेत्य॑भि - आव॑वृथ्स्व ।
॥ 23 ॥ (72/81)
॥ अ. 5 ॥

1) या जा॒ता जा॒ता या या जा॒ताः ।
2) जा॒ता ओष॑धय॒ ओष॑धयो जा॒ता जा॒ता ओष॑धयः ।
3) ओष॑धयो दे॒वेभ्यो॑ दे॒वेभ्य॒ ओष॑धय॒ ओष॑धयो दे॒वेभ्यः॑ ।
4) दे॒वेभ्य॑ स्त्रियु॒ग-न्त्रि॑यु॒ग-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्रियु॒गम् ।
5) त्रि॒यु॒ग-म्पु॒रा पु॒रा त्रि॑यु॒ग-न्त्रि॑यु॒ग-म्पु॒रा ।
5) त्रि॒यु॒गमिति॑ त्रि - यु॒गम् ।
6) पु॒रेति॑ पु॒रा ।
7) मन्दा॑मि ब॒भ्रूणा᳚-म्ब॒भ्रूणा॒-म्मन्दा॑मि॒ मन्दा॑मि ब॒भ्रूणा᳚म् ।
8) ब॒भ्रूणा॑ म॒ह म॒ह-म्ब॒भ्रूणा᳚-म्ब॒भ्रूणा॑ म॒हम् ।
9) अ॒हग्ं श॒तग्ं श॒त म॒ह म॒हग्ं श॒तम् ।
10) श॒त-न्धामा॑नि॒ धामा॑नि श॒तग्ं श॒त-न्धामा॑नि ।
11) धामा॑नि स॒प्त स॒प्त धामा॑नि॒ धामा॑नि स॒प्त ।
12) स॒प्त च॑ च स॒प्त स॒प्त च॑ ।
13) चेति॑ च ।
14) श॒तं-वोँ॑ व-श्श॒तग्ं श॒तं-वँः॑ ।
15) वो॒ अ॒म्बा॒म्ब॒ वो॒ वो॒ अ॒म्ब॒ ।
16) अ॒म्ब॒ धामा॑नि॒ धामा᳚ न्यम्बाम्ब॒ धामा॑नि ।
17) धामा॑नि स॒हस्रग्ं॑ स॒हस्र॒-न्धामा॑नि॒ धामा॑नि स॒हस्र᳚म् ।
18) स॒हस्र॑ मु॒तोत स॒हस्रग्ं॑ स॒हस्र॑ मु॒त ।
19) उ॒त वो॑ व उ॒तोत वः॑ ।
20) वो॒ रुहो॒ रुहो॑ वो वो॒ रुहः॑ ।
21) रुह॒ इति॒ रुहः॑ ।
22) अथा॑ शतक्रत्व-श्शतक्रत्वो॒ अथाथा॑ शतक्रत्वः ।
23) श॒त॒क्र॒त्वो॒ यू॒यं-यूँ॒यग्ं श॑तक्रत्व-श्शतक्रत्वो यू॒यम् ।
23) श॒त॒क्र॒त्व॒ इति॑ शत - क्र॒त्वः॒ ।
24) यू॒य मि॒म मि॒मं-यूँ॒यं-यूँ॒य मि॒मम् ।
25) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ ।
26) मे॒ अ॒ग॒द म॑ग॒द-म्मे॑ मे अग॒दम् ।
27) अ॒ग॒द-ङ्कृ॑त कृता ग॒द म॑ग॒द-ङ्कृ॑त ।
28) कृ॒तेति॑ कृत ।
29) पुष्पा॑वतीः प्र॒सूव॑तीः प्र॒सूव॑तीः॒ पुष्पा॑वतीः॒ पुष्पा॑वतीः प्र॒सूव॑तीः ।
29) पुष्पा॑वती॒रिति॒ पुष्प॑ - व॒तीः॒ ।
30) प्र॒सूव॑तीः फ॒लिनीः᳚ फ॒लिनीः᳚ प्र॒सूव॑तीः प्र॒सूव॑तीः फ॒लिनीः᳚ ।
30) प्र॒सूव॑ती॒रिति॑ प्र - सूव॑तीः ।
31) फ॒लिनी॑ रफ॒ला अ॑फ॒लाः फ॒लिनीः᳚ फ॒लिनी॑ रफ॒लाः ।
32) अ॒फ॒ला उ॒तोता फ॒ला अ॑फ॒ला उ॒त ।
33) उ॒तेत्यु॒त ।
34) अश्वा॑ इवे॒वा श्वा॒ अश्वा॑ इव ।
35) इ॒व॒ स॒जित्व॑री-स्स॒जित्व॑री रिवेव स॒जित्व॑रीः ।
36) स॒जित्व॑री-र्वी॒रुधो॑ वी॒रुध॑-स्स॒जित्व॑री-स्स॒जित्व॑री-र्वी॒रुधः॑ ।
36) स॒जित्व॑री॒रिति॑ स - जित्व॑रीः ।
37) वी॒रुधः॑ पारयि॒ष्णवः॑ पारयि॒ष्णवो॑ वी॒रुधो॑ वी॒रुधः॑ पारयि॒ष्णवः॑ ।
38) पा॒र॒यि॒ष्णव॒ इति॑ पारयि॒ष्णवः॑ ।
39) ओष॑धी॒ रिती त्योष॑धी॒ रोष॑धी॒ रिति॑ ।
40) इति॑ मातरो मातर॒ इतीति॑ मातरः ।
41) मा॒त॒र॒ स्त-त्त-न्मा॑तरो मातर॒ स्तत् ।
42) त-द्वो॑ व॒ स्त-त्त-द्वः॑ ।
43) वो॒ दे॒वी॒-र्दे॒वी॒-र्वो॒ वो॒ दे॒वीः॒ ।
44) दे॒वी॒ रुपोप॑ देवी-र्देवी॒ रुप॑ ।
45) उप॑ ब्रुवे ब्रुव॒ उपोप॑ ब्रुवे ।
46) ब्रु॒व॒ इति॑ ब्रुवे ।
47) रपाग्ं॑सि विघ्न॒ती-र्वि॑घ्न॒ती रपाग्ं॑सि॒ रपाग्ं॑सि विघ्न॒तीः ।
48) वि॒घ्न॒ती रि॑तेत विघ्न॒ती-र्वि॑घ्न॒ती रि॑त ।
48) वि॒घ्न॒तीरिति॑ वि - घ्न॒तीः ।
49) इ॒त॒ रपो॒ रप॑ इतेत॒ रपः॑ ।
50) रप॑ श्चा॒तय॑माना श्चा॒तय॑माना॒ रपो॒ रप॑ श्चा॒तय॑मानाः ।
॥ 24 ॥ (50/56)

1) चा॒तय॑माना॒ इति॑ चा॒तय॑मानाः ।
2) अ॒श्व॒त्थे वो॑ वो अश्व॒त्थे अ॑श्व॒त्थे वः॑ ।
3) वो॒ नि॒षद॑न-न्नि॒षद॑नं-वोँ वो नि॒षद॑नम् ।
4) नि॒षद॑न-म्प॒र्णे प॒र्णे नि॒षद॑न-न्नि॒षद॑न-म्प॒र्णे ।
4) नि॒षद॑न॒मिति॑ नि - सद॑नम् ।
5) प॒र्णे वो॑ वः प॒र्णे प॒र्णे वः॑ ।
6) वो॒ व॒स॒ति-र्व॑स॒ति-र्वो॑ वो वस॒तिः ।
7) व॒स॒तिः कृ॒ता कृ॒ता व॑स॒ति-र्व॑स॒तिः कृ॒ता ।
8) कृ॒तेति॑ कृ॒ता ।
9) गो॒भाज॒ इदि-द्गो॒भाजो॑ गो॒भाज॒ इत् ।
9) गो॒भाज॒ इति॑ गो - भाजः॑ ।
10) इ-त्किल॒ किले दि-त्किल॑ ।
11) किला॑ सथा सथ॒ किल॒ किला॑ सथ ।
12) अ॒स॒थ॒ य-द्यद॑सथा सथ॒ यत् ।
13) य-थ्स॒नव॑थ स॒नव॑थ॒ य-द्य-थ्स॒नव॑थ ।
14) स॒नव॑थ॒ पूरु॑ष॒-म्पूरु॑षग्ं स॒नव॑थ स॒नव॑थ॒ पूरु॑षम् ।
15) पूरु॑ष॒मिति॒ पूरु॑षम् ।
16) यद॒ह म॒हं-यँ-द्यद॒हम् ।
17) अ॒हं-वाँ॒जय॑न्. वा॒जय॑-न्न॒ह म॒हं-वाँ॒जयन्न्॑ ।
18) वा॒जय॑-न्नि॒मा इ॒मा वा॒जय॑न्. वा॒जय॑-न्नि॒माः ।
19) इ॒मा ओष॑धी॒ रोष॑धी रि॒मा इ॒मा ओष॑धीः ।
20) ओष॑धी॒र्॒ हस्ते॒ हस्त॒ ओष॑धी॒ रोष॑धी॒र्॒ हस्ते᳚ ।
21) हस्त॑ आद॒ध आ॑द॒धे हस्ते॒ हस्त॑ आद॒धे ।
22) आ॒द॒ध इत्या᳚ - द॒धे ।
23) आ॒त्मा यक्ष्म॑स्य॒ यक्ष्म॑ स्या॒त्मा ऽऽत्मा यक्ष्म॑स्य ।
24) यक्ष्म॑स्य नश्यति नश्यति॒ यक्ष्म॑स्य॒ यक्ष्म॑स्य नश्यति ।
25) न॒श्य॒ति॒ पु॒रा पु॒रा न॑श्यति नश्यति पु॒रा ।
26) पु॒रा जी॑व॒गृभो॑ जीव॒गृभः॑ पु॒रा पु॒रा जी॑व॒गृभः॑ ।
27) जी॒व॒गृभो॑ यथा यथा जीव॒गृभो॑ जीव॒गृभो॑ यथा ।
27) जी॒व॒गृभ॒ इति॑ जीव - गृभः॑ ।
28) य॒थेति॑ यथा ।
29) यदोष॑धय॒ ओष॑धयो॒ य-द्यदोष॑धयः ।
30) ओष॑धय-स्स॒ङ्गच्छ॑न्ते स॒ङ्गच्छ॑न्त॒ ओष॑धय॒ ओष॑धय-स्स॒ङ्गच्छ॑न्ते ।
31) स॒ङ्गच्छ॑न्ते॒ राजा॑नो॒ राजा॑न-स्स॒ङ्गच्छ॑न्ते स॒ङ्गच्छ॑न्ते॒ राजा॑नः ।
31) स॒ङ्गच्छ॑न्त॒ इति॑ सं - गच्छ॑न्ते ।
32) राजा॑न॒-स्समि॑तौ॒ समि॑तौ॒ राजा॑नो॒ राजा॑न॒-स्समि॑तौ ।
33) समि॑ता विवेव॒ समि॑तौ॒ समि॑ता विव ।
33) समि॑ता॒विति॒ सं - इ॒तौ॒ ।
34) इ॒वेती॑व ।
35) विप्र॒-स्स स विप्रो॒ विप्र॒-स्सः ।
36) स उ॑च्यत उच्यते॒ स स उ॑च्यते ।
37) उ॒च्य॒ते॒ भि॒षग् भि॒ष गु॑च्यत उच्यते भि॒षक् ।
38) भि॒षग् र॑क्षो॒हा र॑क्षो॒हा भि॒षग् भि॒षग् र॑क्षो॒हा ।
39) र॒क्षो॒हा ऽमी॑व॒चात॑नो अमीव॒चात॑नो रक्षो॒हा र॑क्षो॒हा ऽमी॑व॒चात॑नः ।
39) र॒क्षो॒हेति॑ रक्षः - हा ।
40) अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः ।
41) निष्कृ॑ति॒-र्नाम॒ नाम॒ निष्कृ॑ति॒-र्निष्कृ॑ति॒-र्नाम॑ ।
41) निष्कृ॑ति॒रिति॒ निः - कृ॒तिः॒ ।
42) नाम॑ वो वो॒ नाम॒ नाम॑ वः ।
43) वो॒ मा॒ता मा॒ता वो॑ वो मा॒ता ।
44) मा॒ता ऽथाथ॑ मा॒ता मा॒ता ऽथ॑ ।
45) अथा॑ यू॒यं-यूँ॒य मथाथा॑ यू॒यम् ।
46) यू॒यग्ग्​ स्थ॑ स्थ यू॒यं-यूँ॒यग्ग्​ स्थ॑ ।
47) स्थ॒ सङ्कृ॑ती॒-स्सङ्कृ॑ती-स्स्थ स्थ॒ सङ्कृ॑तीः ।
48) सङ्कृ॑ती॒रिति॒ सं - कृ॒तीः॒ ।
49) स॒राः प॑त॒त्रिणीः᳚ पत॒त्रिणी᳚-स्स॒रा-स्स॒राः प॑त॒त्रिणीः᳚ ।
50) प॒त॒त्रिणी᳚-स्स्थन स्थन पत॒त्रिणीः᳚ पत॒त्रिणी᳚-स्स्थन ।
॥ 25 ॥ (50/57)

1) स्थ॒न॒ य-द्य-थ्स्थ॑न स्थन॒ यत् ।
2) यदा॒मय॑ त्या॒मय॑ति॒ य-द्यदा॒मय॑ति ।
3) आ॒मय॑ति॒ नि-र्णिरा॒मय॑ त्या॒मय॑ति॒ निः ।
4) निष् कृ॑त कृत॒ नि-र्णिष् कृ॑त ।
5) कृ॒तेति॑ कृत ।
6) अ॒न्या वो॑ वो अ॒न्या ऽन्या वः॑ ।
7) वो॒ अ॒न्या म॒न्यां-वोँ॑ वो अ॒न्याम् ।
8) अ॒न्या म॑व त्वव त्व॒न्या म॒न्या म॑वतु ।
9) अ॒व॒ त्व॒न्या ऽन्या ऽव॑ त्वव त्व॒न्या ।
10) अ॒न्या ऽन्यस्या॑ अ॒न्यस्या॑ अ॒न्या ऽन्या ऽन्यस्याः᳚ ।
11) अ॒न्यस्या॒ उपो पा॒न्यस्या॑ अ॒न्यस्या॒ उप॑ ।
12) उपा॑वता व॒तो पोपा॑वत ।
13) अ॒व॒तेत्य॑वत ।
14) ता-स्सर्वा॒-स्सर्वा॒ स्ता स्ता-स्सर्वाः᳚ ।
15) सर्वा॒ ओष॑धय॒ ओष॑धय॒-स्सर्वा॒-स्सर्वा॒ ओष॑धयः ।
16) ओष॑धय-स्सं​विँदा॒ना-स्सं॑​विँदा॒ना ओष॑धय॒ ओष॑धय-स्सं​विँदा॒नाः ।
17) सं॒​विँ॒दा॒ना इ॒द मि॒दग्ं सं॑​विँदा॒ना-स्सं॑​विँदा॒ना इ॒दम् ।
17) सं॒​विँ॒दा॒ना इति॑ सं - वि॒दा॒नाः ।
18) इ॒द-म्मे॑ म इ॒द मि॒द-म्मे᳚ ।
19) मे॒ प्र प्र मे॑ मे॒ प्र ।
20) प्राव॑ता वत॒ प्र प्राव॑त ।
21) अ॒व॒ता॒ वचो॒ वचो॑ ऽवता वता॒ वचः॑ ।
22) वच॒ इति॒ वचः॑ ।
23) उच्छुष्मा॒-श्शुष्मा॒ उदु च्छुष्माः᳚ ।
24) शुष्मा॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ शुष्मा॒-श्शुष्मा॒ ओष॑धीनाम् ।
25) ओष॑धीना॒-ङ्गावो॒ गाव॒ ओष॑धीना॒ मोष॑धीना॒-ङ्गावः॑ ।
26) गावो॑ गो॒ष्ठा-द्गो॒ष्ठा-द्गावो॒ गावो॑ गो॒ष्ठात् ।
27) गो॒ष्ठा दि॑वेव गो॒ष्ठा-द्गो॒ष्ठा दि॑व ।
27) गो॒ष्ठादिति॑ गो - स्थात् ।
28) इ॒वे॒ र॒त॒ ई॒र॒त॒ इ॒वे॒ वे॒र॒ते॒ ।
29) ई॒र॒त॒ इती॑रते ।
30) धनग्ं॑ सनि॒ष्यन्ती॑नाग्ं सनि॒ष्यन्ती॑ना॒-न्धन॒-न्धनग्ं॑ सनि॒ष्यन्ती॑नाम् ।
31) स॒नि॒ष्यन्ती॑ना मा॒त्मान॑ मा॒त्मानग्ं॑ सनि॒ष्यन्ती॑नाग्ं सनि॒ष्यन्ती॑ना मा॒त्मान᳚म् ।
32) आ॒त्मान॒-न्तव॒ तवा॒त्मान॑ मा॒त्मान॒-न्तव॑ ।
33) तव॑ पूरुष पूरुष॒ तव॒ तव॑ पूरुष ।
34) पू॒रु॒षेति॑ पूरुष ।
35) अति॒ विश्वा॒ विश्वा॒ अत्यति॒ विश्वाः᳚ ।
36) विश्वाः᳚ परि॒ष्ठाः प॑रि॒ष्ठा विश्वा॒ विश्वाः᳚ परि॒ष्ठाः ।
37) प॒रि॒ष्ठा-स्स्ते॒न-स्स्ते॒नः प॑रि॒ष्ठाः प॑रि॒ष्ठा-स्स्ते॒नः ।
37) प॒रि॒ष्ठा इति॑ परि - स्थाः ।
38) स्ते॒न इ॑वे व स्ते॒न-स्स्ते॒न इ॑व ।
39) इ॒व॒ व्र॒जं-व्रँ॒ज मि॑वे व व्र॒जम् ।
40) व्र॒ज म॑क्रमु रक्रमु-र्व्र॒जं-व्रँ॒ज म॑क्रमुः ।
41) अ॒क्र॒मु॒ रित्य॑क्रमुः ।
42) ओष॑धयः॒ प्र प्रौष॑धय॒ ओष॑धयः॒ प्र ।
43) प्राचु॑च्यवु रचुच्यवुः॒ प्र प्राचु॑च्यवुः ।
44) अ॒चु॒च्य॒वु॒-र्य-द्यद॑चुच्यवु रचुच्यवु॒-र्यत् ।
45) य-त्कि-ङ्किं-यँ-द्य-त्किम् ।
46) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
47) च॒ त॒नुवा᳚-न्त॒नुवा᳚-ञ्च च त॒नुवा᳚म् ।
48) त॒नुवा॒ग्ं॒ रपो॒ रप॑ स्त॒नुवा᳚-न्त॒नुवा॒ग्ं॒ रपः॑ ।
49) रप॒ इति॒ रपः॑ ।
50) या स्ते॑ ते॒ या या स्ते᳚ ।
॥ 26 ॥ (50/53)

1) त॒ आ॒त॒स्थु रा॑त॒स्थु स्ते॑ त आत॒स्थुः ।
2) आ॒त॒स्थु रा॒त्मान॑ मा॒त्मान॑ मात॒स्थु रा॑त॒स्थु रा॒त्मान᳚म् ।
2) आ॒त॒स्थुरित्या᳚ - त॒स्थुः ।
3) आ॒त्मानं॒-याँ या आ॒त्मान॑ मा॒त्मानं॒-याः ँ।
4) या आ॑विवि॒शु रा॑विवि॒शु-र्या या आ॑विवि॒शुः ।
5) आ॒वि॒वि॒शुः परुः॑परुः॒ परुः॑परु राविवि॒शु रा॑विवि॒शुः परुः॑परुः ।
5) आ॒वि॒वि॒शुरित्या᳚ - वि॒वि॒शुः ।
6) परुः॑परु॒रिति॒ परुः॑ - प॒रुः॒ ।
7) ता स्ते॑ ते॒ ता स्ता स्ते᳚ ।
8) ते॒ यक्ष्मं॒-यँक्ष्म॑-न्ते ते॒ यक्ष्म᳚म् ।
9) यक्ष्मं॒-विँ वि यक्ष्मं॒-यँक्ष्मं॒-विँ ।
10) वि बा॑धन्ता-म्बाधन्तां॒-विँ वि बा॑धन्ताम् ।
11) बा॒ध॒न्ता॒ मु॒ग्र उ॒ग्रो बा॑धन्ता-म्बाधन्ता मु॒ग्रः ।
12) उ॒ग्रो म॑द्ध्यम॒शी-र्म॑द्ध्यम॒शी रु॒ग्र उ॒ग्रो म॑द्ध्यम॒शीः ।
13) म॒द्ध्य॒म॒शी रि॑वेव मद्ध्यम॒शी-र्म॑द्ध्यम॒शी रि॑व ।
13) म॒द्ध्य॒म॒शीरिति॑ मद्ध्यम - शीः ।
14) इ॒वेती॑व ।
15) सा॒कं-यँ॑क्ष्म यक्ष्म सा॒कग्ं सा॒कं-यँ॑क्ष्म ।
16) य॒क्ष्म॒ प्र प्र य॑क्ष्म यक्ष्म॒ प्र ।
17) प्र प॑त पत॒ प्र प्र प॑त ।
18) प॒त॒ श्ये॒नेन॑ श्ये॒नेन॑ पत पत श्ये॒नेन॑ ।
19) श्ये॒नेन॑ किकिदी॒विना॑ किकिदी॒विना᳚ श्ये॒नेन॑ श्ये॒नेन॑ किकिदी॒विना᳚ ।
20) कि॒कि॒दी॒विनेति॑ किकिदी॒विना᳚ ।
21) सा॒कं-वाँत॑स्य॒ वात॑स्य सा॒कग्ं सा॒कं-वाँत॑स्य ।
22) वात॑स्य॒ ध्राज्या॒ ध्राज्या॒ वात॑स्य॒ वात॑स्य॒ ध्राज्या᳚ ।
23) ध्राज्या॑ सा॒कग्ं सा॒क-न्ध्राज्या॒ ध्राज्या॑ सा॒कम् ।
24) सा॒क-न्न॑श्य नश्य सा॒कग्ं सा॒क-न्न॑श्य ।
25) न॒श्य॒ नि॒हाक॑या नि॒हाक॑या नश्य नश्य नि॒हाक॑या ।
26) नि॒हाक॒येति॑ नि - हाक॑या ।
27) अ॒श्वा॒व॒तीग्ं सो॑मव॒तीग्ं सो॑मव॒ती म॑श्वाव॒ती म॑श्वाव॒तीग्ं सो॑मव॒तीम् ।
27) अ॒श्वा॒व॒तीमित्य॑श्व - व॒तीम् ।
28) सो॒म॒व॒ती मू॒र्जय॑न्ती मू॒र्जय॑न्तीग्ं सोमव॒तीग्ं सो॑मव॒ती मू॒र्जय॑न्तीम् ।
28) सो॒म॒व॒तीमिति॑ सोम - व॒तीम् ।
29) ऊ॒र्जय॑न्ती॒ मुदो॑जस॒ मुदो॑जस मू॒र्जय॑न्ती मू॒र्जय॑न्ती॒ मुदो॑जसम् ।
30) उदो॑जस॒मित्युत् - ओ॒ज॒स॒म् ।
31) आ वि॑थ्सि वि॒थ्स्या वि॑थ्सि ।
32) वि॒थ्सि॒ सर्वा॒-स्सर्वा॑ विथ्सि विथ्सि॒ सर्वाः᳚ ।
33) सर्वा॒ ओष॑धी॒ रोष॑धी॒-स्सर्वा॒-स्सर्वा॒ ओष॑धीः ।
34) ओष॑धी र॒स्मा अ॒स्मा ओष॑धी॒ रोष॑धी र॒स्मै ।
35) अ॒स्मा अ॑रि॒ष्टता॑तये अरि॒ष्टता॑तये अ॒स्मा अ॒स्मा अ॑रि॒ष्टता॑तये ।
36) अ॒रि॒ष्टता॑तय॒ इत्य॑रि॒ष्ट - ता॒त॒ये॒ ।
37) याः फ॒लिनीः᳚ फ॒लिनी॒-र्या याः फ॒लिनीः᳚ ।
38) फ॒लिनी॒-र्या याः फ॒लिनीः᳚ फ॒लिनी॒-र्याः ।
39) या अ॑फ॒ला अ॑फ॒ला या या अ॑फ॒लाः ।
40) अ॒फ॒ला अ॑पु॒ष्पा अ॑पु॒ष्पा अ॑फ॒ला अ॑फ॒ला अ॑पु॒ष्पाः ।
41) अ॒पु॒ष्पा या या अ॑पु॒ष्पा अ॑पु॒ष्पा याः ।
42) याश्च॑ च॒ या याश्च॑ ।
43) च॒ पु॒ष्पिणीः᳚ पु॒ष्पिणी᳚श्च च पु॒ष्पिणीः᳚ ।
44) पु॒ष्पिणी॒रिति॑ पु॒ष्पिणीः᳚ ।
45) बृह॒स्पति॑प्रसूता॒ स्ता स्ता बृह॒स्पति॑प्रसूता॒ बृह॒स्पति॑प्रसूता॒ स्ताः ।
45) बृह॒स्पति॑प्रसूता॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒ताः॒ ।
46) ता नो॑ न॒ स्ता स्ता नः॑ ।
47) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ ।
48) मु॒ञ्च॒ न्त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चन्तु मुञ्च॒ न्त्वग्ंह॑सः ।
49) अग्ंह॑स॒ इत्यग्ंह॑सः ।
50) या ओष॑धय॒ ओष॑धयो॒ या या ओष॑धयः ।
॥ 27 ॥ (50/56)

1) ओष॑धय॒-स्सोम॑राज्ञी॒-स्सोम॑राज्ञी॒ रोष॑धय॒ ओष॑धय॒-स्सोम॑राज्ञीः ।
2) सोम॑राज्ञीः॒ प्रवि॑ष्टाः॒ प्रवि॑ष्टा॒-स्सोम॑राज्ञी॒-स्सोम॑राज्ञीः॒ प्रवि॑ष्टाः ।
2) सोम॑राज्ञी॒रिति॒ सोम॑ - रा॒ज्ञीः॒ ।
3) प्रवि॑ष्टाः पृथि॒वी-म्पृ॑थि॒वी-म्प्रवि॑ष्टाः॒ प्रवि॑ष्टाः पृथि॒वीम् ।
3) प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ ।
4) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
5) अन्वित्यनु॑ ।
6) तासा॒-न्त्व-न्त्व-न्तासा॒-न्तासा॒-न्त्वम् ।
7) त्व म॑स्यसि॒ त्व-न्त्व म॑सि ।
8) अ॒स्यु॒त्त॒ मोत्त॒मा ऽस्य स्युत्त॒मा ।
9) उ॒त्त॒मा प्र प्रोत्त॒ मोत्त॒मा प्र ।
9) उ॒त्त॒मेत्यु॑त् - त॒मा ।
10) प्र णो॑ नः॒ प्र प्र णः॑ ।
11) नो॒ जी॒वात॑वे जी॒वात॑वे नो नो जी॒वात॑वे ।
12) जी॒वात॑वे सुव सुव जी॒वात॑वे जी॒वात॑वे सुव ।
13) सु॒वेति॑ सुव ।
14) अ॒व॒पत॑न्ती रवद-न्नवद-न्नव॒पत॑न्ती रव॒पत॑न्ती रवदन्न् ।
14) अ॒व॒पत॑न्ती॒रित्य॑व - पत॑न्तीः ।
15) अ॒व॒द॒-न्दि॒वो दि॒वो॑ ऽवद-न्नवद-न्दि॒वः ।
16) दि॒व ओष॑धय॒ ओष॑धयो दि॒वो दि॒व ओष॑धयः ।
17) ओष॑धयः॒ परि॒ पर्योष॑धय॒ ओष॑धयः॒ परि॑ ।
18) परीति॒ परि॑ ।
19) य-ञ्जी॒व-ञ्जी॒वं-यंँ य-ञ्जी॒वम् ।
20) जी॒व म॒श्ञवा॑महा अ॒श्ञवा॑महै जी॒व-ञ्जी॒व म॒श्ञवा॑महै ।
21) अ॒श्ञवा॑महै॒ न नाश्ञवा॑महा अ॒श्ञवा॑महै॒ न ।
22) न स स न न सः ।
23) स रि॑ष्याति रिष्याति॒ स स रि॑ष्याति ।
24) रि॒ष्या॒ति॒ पूरु॑षः॒ पूरु॑षो रिष्याति रिष्याति॒ पूरु॑षः ।
25) पूरु॑ष॒ इति॒ पूरु॑षः ।
26) याश्च॑ च॒ या याश्च॑ ।
27) चे॒द मि॒द-ञ्च॑ चे॒दम् ।
28) इ॒द मु॑पशृ॒ण्व-न्त्यु॑पशृ॒ण्वन्ती॒द मि॒द मु॑पशृ॒ण्वन्ति॑ ।
29) उ॒प॒शृ॒ण्वन्ति॒ या या उ॑पशृ॒ण्व-न्त्यु॑पशृ॒ण्वन्ति॒ याः ।
29) उ॒प॒शृ॒ण्वन्तीत्यु॑प - शृ॒ण्वन्ति॑ ।
30) याश्च॑ च॒ या याश्च॑ ।
31) च॒ दू॒र-न्दू॒र-ञ्च॑ च दू॒रम् ।
32) दू॒र-म्परा॑गताः॒ परा॑गता दू॒र-न्दू॒र-म्परा॑गताः ।
33) परा॑गता॒ इति॒ परा᳚ - ग॒ताः॒ ।
34) इ॒ह स॒ङ्गत्य॑ स॒ङ्गत्ये॒ हेह स॒ङ्गत्य॑ ।
35) स॒ङ्गत्य॒ ता स्ता-स्स॒ङ्गत्य॑ स॒ङ्गत्य॒ ताः ।
35) स॒ङ्गत्येति॑ सं - गत्य॑ ।
36) ता-स्सर्वा॒-स्सर्वा॒ स्ता स्ता-स्सर्वाः᳚ ।
37) सर्वा॑ अ॒स्मा अ॒स्मै सर्वा॒-स्सर्वा॑ अ॒स्मै ।
38) अ॒स्मै सग्ं स म॒स्मा अ॒स्मै सम् ।
39) स-न्द॑त्त दत्त॒ सग्ं स-न्द॑त्त ।
40) द॒त्त॒ भे॒ष॒ज-म्भे॑ष॒ज-न्द॑त्त दत्त भेष॒जम् ।
41) भे॒ष॒जमिति॑ भेष॒जम् ।
42) मा वो॑ वो॒ मा मा वः॑ ।
43) वो॒ रि॒ष॒-द्रि॒ष॒-द्वो॒ वो॒ रि॒ष॒त् ।
44) रि॒ष॒-त्ख॒नि॒ता ख॑नि॒ता रि॑ष-द्रिष-त्खनि॒ता ।
45) ख॒नि॒ता यस्मै॒ यस्मै॑ खनि॒ता ख॑नि॒ता यस्मै᳚ ।
46) यस्मै॑ च च॒ यस्मै॒ यस्मै॑ च ।
47) चा॒ह म॒ह-ञ्च॑ चा॒हम् ।
48) अ॒ह-ङ्खना॑मि॒ खना᳚ म्य॒ह म॒ह-ङ्खना॑मि ।
49) खना॑मि वो वः॒ खना॑मि॒ खना॑मि वः ।
50) व॒ इति॑ वः ।
51) द्वि॒पच् चतु॑ष्प॒च् चतु॑ष्प-द्द्वि॒प-द्द्वि॒पच् चतु॑ष्पत् ।
51) द्वि॒पदिति॑ द्वि - पत् ।
52) चतु॑ष्प द॒स्माक॑ म॒स्माक॒-ञ्चतु॑ष्प॒च् चतु॑ष्प द॒स्माक᳚म् ।
52) चतु॑ष्प॒दिति॒ चतुः॑ - प॒त् ।
53) अ॒स्माक॒ग्ं॒ सर्व॒ग्ं॒ सर्व॑ म॒स्माक॑ म॒स्माक॒ग्ं॒ सर्व᳚म् ।
54) सर्व॑ मस्त्वस्तु॒ सर्व॒ग्ं॒ सर्व॑ मस्तु ।
55) अ॒स्त्वना॑तुर॒ मना॑तुर मस्त्व॒ स्त्वना॑तुरम् ।
56) अना॑तुर॒मित्यना᳚ - तु॒र॒म् ।
57) ओष॑धय॒-स्सग्ं स मोष॑धय॒ ओष॑धय॒-स्सम् ।
58) सं-वँ॑दन्ते वदन्ते॒ सग्ं सं-वँ॑दन्ते ।
59) व॒द॒न्ते॒ सोमे॑न॒ सोमे॑न वदन्ते वदन्ते॒ सोमे॑न ।
60) सोमे॑न स॒ह स॒ह सोमे॑न॒ सोमे॑न स॒ह ।
61) स॒ह राज्ञा॒ राज्ञा॑ स॒ह स॒ह राज्ञा᳚ ।
62) राज्ञेति॒ राज्ञा᳚ ।
63) यस्मै॑ क॒रोति॑ क॒रोति॒ यस्मै॒ यस्मै॑ क॒रोति॑ ।
64) क॒रोति॑ ब्राह्म॒णो ब्रा᳚ह्म॒णः क॒रोति॑ क॒रोति॑ ब्राह्म॒णः ।
65) ब्रा॒ह्म॒ण स्त-न्त-म्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण स्तम् ।
66) तग्ं रा॑ज-न्राज॒-न्त-न्तग्ं रा॑जन्न् ।
67) रा॒ज॒-न्पा॒र॒या॒म॒सि॒ पा॒र॒या॒म॒सि॒ रा॒ज॒-न्रा॒ज॒-न्पा॒र॒या॒म॒सि॒ ।
68) पा॒र॒या॒म॒सीति॑ पारयामसि ।
॥ 28 ॥ (68/76)
॥ अ. 6 ॥

1) मा नो॑ नो॒ मा मा नः॑ ।
2) नो॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-न्नो॒ नो॒ हि॒ग्ं॒सी॒त् ।
3) हि॒ग्ं॒सी॒ज् ज॒नि॒ता ज॑नि॒ता हिग्ं॑सी द्धिग्ंसीज् जनि॒ता ।
4) ज॒नि॒ता यो यो ज॑नि॒ता ज॑नि॒ता यः ।
5) यः पृ॑थि॒व्याः पृ॑थि॒व्या यो यः पृ॑थि॒व्याः ।
6) पृ॒थि॒व्या यो यः पृ॑थि॒व्याः पृ॑थि॒व्या यः ।
7) यो वा॑ वा॒ यो यो वा᳚ ।
8) वा॒ दिव॒-न्दिवं॑-वाँ वा॒ दिव᳚म् ।
9) दिवग्ं॑ स॒त्यध॑र्मा स॒त्यध॑र्मा॒ दिव॒-न्दिवग्ं॑ स॒त्यध॑र्मा ।
10) स॒त्यध॑र्मा ज॒जान॑ ज॒जान॑ स॒त्यध॑र्मा स॒त्यध॑र्मा ज॒जान॑ ।
10) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ ।
11) ज॒जानेति॑ ज॒जान॑ ।
12) यश्च॑ च॒ यो यश्च॑ ।
13) चा॒पो अ॒पश्च॑ चा॒पः ।
14) अ॒प श्च॒न्द्रा श्च॒न्द्रा अ॒पो अ॒प श्च॒न्द्राः ।
15) च॒न्द्रा बृ॑ह॒ती-र्बृ॑ह॒ती श्च॒न्द्रा श्च॒न्द्रा बृ॑ह॒तीः ।
16) बृ॒ह॒ती-र्ज॒जान॑ ज॒जान॑ बृह॒ती-र्बृ॑ह॒ती-र्ज॒जान॑ ।
17) ज॒जान॒ कस्मै॒ कस्मै॑ ज॒जान॑ ज॒जान॒ कस्मै᳚ ।
18) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
19) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
20) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
21) वि॒धे॒मेति॑ विधेम ।
22) अ॒भ्याव॑र्तस्व पृथिवि पृथि व्य॒भ्याव॑र्तस्वा॒ भ्याव॑र्तस्व पृथिवि ।
22) अ॒भ्याव॑र्त॒स्वेत्य॑भि - आव॑र्तस्व ।
23) पृ॒थि॒वि॒ य॒ज्ञेन॑ य॒ज्ञेन॑ पृथिवि पृथिवि य॒ज्ञेन॑ ।
24) य॒ज्ञेन॒ पय॑सा॒ पय॑सा य॒ज्ञेन॑ य॒ज्ञेन॒ पय॑सा ।
25) पय॑सा स॒ह स॒ह पय॑सा॒ पय॑सा स॒ह ।
26) स॒हेति॑ स॒ह ।
27) व॒पा-न्ते॑ ते व॒पां-वँ॒पा-न्ते᳚ ।
28) ते॒ अ॒ग्नि र॒ग्नि स्ते॑ ते अ॒ग्निः ।
29) अ॒ग्नि रि॑षि॒त इ॑षि॒तो अ॒ग्नि र॒ग्नि रि॑षि॒तः ।
30) इ॒षि॒तो ऽवावे॑ षि॒त इ॑षि॒तो ऽव॑ ।
31) अव॑ सर्पतु सर्प॒ त्ववाव॑ सर्पतु ।
32) स॒र्प॒त्विति॑ सर्पतु ।
33) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
34) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
35) ते॒ शु॒क्रग्ं शु॒क्र-न्ते॑ ते शु॒क्रम् ।
36) शु॒क्रं-यँ-द्यच्छु॒क्रग्ं शु॒क्रं-यँत् ।
37) यच् च॒न्द्र-ञ्च॒न्द्रं-यँ-द्यच् च॒न्द्रम् ।
38) च॒न्द्रं-यँ-द्यच् च॒न्द्र-ञ्च॒न्द्रं-यँत् ।
39) य-त्पू॒त-म्पू॒तं-यँ-द्य-त्पू॒तम् ।
40) पू॒तं-यँ-द्य-त्पू॒त-म्पू॒तं-यँत् ।
41) य-द्य॒ज्ञियं॑-यँ॒ज्ञियं॒-यँ-द्य-द्य॒ज्ञिय᳚म् ।
42) य॒ज्ञिय॒मिति॑ य॒ज्ञिय᳚म् ।
43) त-द्दे॒वेभ्यो॑ दे॒वेभ्य॒ स्त-त्त-द्दे॒वेभ्यः॑ ।
44) दे॒वेभ्यो॑ भरामसि भरामसि दे॒वेभ्यो॑ दे॒वेभ्यो॑ भरामसि ।
45) भ॒रा॒म॒सीति॑ भरामसि ।
46) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् ।
47) ऊर्ज॑ म॒ह म॒ह मूर्ज॒ मूर्ज॑ म॒हम् ।
48) अ॒ह मि॒त इ॒तो॑ ऽह म॒ह मि॒तः ।
49) इ॒त एत इ॒त आ ।
50) आ द॑दे दद॒ आ द॑दे ।
॥ 29 ॥ (50/52)

1) द॒द॒ ऋ॒तस्य॒ र्​तस्य॑ ददे दद ऋ॒तस्य॑ ।
2) ऋ॒तस्य॒ धाम्नो॒ धाम्न॑ ऋ॒तस्य॒ र्​तस्य॒ धाम्नः॑ ।
3) धाम्नो॑ अ॒मृत॑स्या॒ मृत॑स्य॒ धाम्नो॒ धाम्नो॑ अ॒मृत॑स्य ।
4) अ॒मृत॑स्य॒ योने॒-र्योने॑ र॒मृत॑स्या॒ मृत॑स्य॒ योनेः᳚ ।
5) योने॒रिति॒ योनेः᳚ ।
6) आ नो॑ न॒ आ नः॑ ।
7) नो॒ गोषु॒ गोषु॑ नो नो॒ गोषु॑ ।
8) गोषु॑ विशतु विशतु॒ गोषु॒ गोषु॑ विशतु ।
9) वि॒श॒ त्वा वि॑शतु विश॒ त्वा ।
10) औष॑धी॒ ष्वोष॑धी॒ ष्वौष॑धीषु ।
11) ओष॑धीषु॒ जहा॑मि॒ जहा॒ म्योष॑धी॒ ष्वोष॑धीषु॒ जहा॑मि ।
12) जहा॑मि से॒दिग्ं से॒दि-ञ्जहा॑मि॒ जहा॑मि से॒दिम् ।
13) से॒दि मनि॑रा॒ मनि॑राग्ं से॒दिग्ं से॒दि मनि॑राम् ।
14) अनि॑रा॒ ममी॑वा॒ ममी॑वा॒ मनि॑रा॒ मनि॑रा॒ ममी॑वाम् ।
15) अमी॑वा॒मित्यमी॑वाम् ।
16) अग्ने॒ तव॒ तवाग्ने ऽग्ने॒ तव॑ ।
17) तव॒ श्रव॒-श्श्रव॒ स्तव॒ तव॒ श्रवः॑ ।
18) श्रवो॒ वयो॒ वय॒-श्श्रव॒-श्श्रवो॒ वयः॑ ।
19) वयो॒ महि॒ महि॒ वयो॒ वयो॒ महि॑ ।
20) महि॑ भ्राजन्ति भ्राजन्ति॒ महि॒ महि॑ भ्राजन्ति ।
21) भ्रा॒ज॒ न्त्य॒र्चयो॑ अ॒र्चयो᳚ भ्राजन्ति भ्राज न्त्य॒र्चयः॑ ।
22) अ॒र्चयो॑ विभावसो विभावसो अ॒र्चयो॑ अ॒र्चयो॑ विभावसो ।
23) वि॒भा॒व॒सो॒ इति॑ विभा - व॒सो॒ ।
24) बृह॑द्भानो॒ शव॑सा॒ शव॑सा॒ बृह॑द्भानो॒ बृह॑द्भानो॒ शव॑सा ।
24) बृह॑द्भानो॒ इति॒ बृह॑त् - भा॒नो॒ ।
25) शव॑सा॒ वाजं॒-वाँज॒ग्ं॒ शव॑सा॒ शव॑सा॒ वाज᳚म् ।
26) वाज॑ मु॒क्थ्य॑ मु॒क्थ्यं॑-वाँजं॒-वाँज॑ मु॒क्थ्य᳚म् ।
27) उ॒क्थ्य॑-न्दधा॑सि॒ दधा᳚स्यु॒क्थ्य॑ मु॒क्थ्य॑-न्दधा॑सि ।
28) दधा॑सि दा॒शुषे॑ दा॒शुषे॒ दधा॑सि॒ दधा॑सि दा॒शुषे᳚ ।
29) दा॒शुषे॑ कवे कवे दा॒शुषे॑ दा॒शुषे॑ कवे ।
30) क॒व॒ इति॑ कवे ।
31) इ॒र॒ज्य-न्न॑ग्ने अग्न इर॒ज्य-न्नि॑र॒ज्य-न्न॑ग्ने ।
32) अ॒ग्ने॒ प्र॒थ॒य॒स्व॒ प्र॒थ॒य॒स्वा॒ग्ने॒ अ॒ग्ने॒ प्र॒थ॒य॒स्व॒ ।
33) प्र॒थ॒य॒स्व॒ ज॒न्तुभि॑-र्ज॒न्तुभिः॑ प्रथयस्व प्रथयस्व ज॒न्तुभिः॑ ।
34) ज॒न्तुभि॑ र॒स्मे अ॒स्मे ज॒न्तुभि॑-र्ज॒न्तुभि॑ र॒स्मे ।
34) ज॒न्तुभि॒रिति॑ ज॒न्तु - भिः॒ ।
35) अ॒स्मे रायो॒ रायो॑ अ॒स्मे अ॒स्मे रायः॑ ।
35) अ॒स्मे इत्य॒स्मे ।
36) रायो॑ अमर्त्या मर्त्य॒ रायो॒ रायो॑ अमर्त्य ।
37) अ॒म॒र्त्येत्य॑मर्त्य ।
38) स द॑र्​श॒तस्य॑ दर्​श॒तस्य॒ स स द॑र्​श॒तस्य॑ ।
39) द॒र्॒श॒तस्य॒ वपु॑षो॒ वपु॑षो दर्​श॒तस्य॑ दर्​श॒तस्य॒ वपु॑षः ।
40) वपु॑षो॒ वि वि वपु॑षो॒ वपु॑षो॒ वि ।
41) वि रा॑जसि राजसि॒ वि वि रा॑जसि ।
42) रा॒ज॒सि॒ पृ॒णक्षि॑ पृ॒णक्षि॑ राजसि राजसि पृ॒णक्षि॑ ।
43) पृ॒णक्षि॑ सान॒सिग्ं सा॑न॒सि-म्पृ॒णक्षि॑ पृ॒णक्षि॑ सान॒सिम् ।
44) सा॒न॒सिग्ं र॒यिग्ं र॒यिग्ं सा॑न॒सिग्ं सा॑न॒सिग्ं र॒यिम् ।
45) र॒यिमिति॑ र॒यिम् ।
46) ऊर्जो॑ नपा-न्नपा॒ दूर्ज॒ ऊर्जो॑ नपात् ।
47) न॒पा॒ज् जात॑वेदो॒ जात॑वेदो नपा-न्नपा॒ज् जात॑वेदः ।
48) जात॑वेद-स्सुश॒स्तिभि॑-स्सुश॒स्तिभि॒-र्जात॑वेदो॒ जात॑वेद-स्सुश॒स्तिभिः॑ ।
48) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ ।
49) सु॒श॒स्तिभि॒-र्मन्द॑स्व॒ मन्द॑स्व सुश॒स्तिभि॑-स्सुश॒स्तिभि॒-र्मन्द॑स्व ।
49) सु॒श॒स्तिभि॒रिति॑ सुश॒स्ति - भिः॒ ।
50) मन्द॑स्व धी॒तिभि॑-र्धी॒तिभि॒-र्मन्द॑स्व॒ मन्द॑स्व धी॒तिभिः॑ ।
॥ 30 ॥ (50/55)

1) धी॒तिभिर्॑. हि॒तो हि॒तो धी॒तिभि॑-र्धी॒तिभि॑र्-हि॒तः ।
1) धी॒तिभि॒रिति॑ धी॒ति - भिः॒ ।
2) हि॒त इति॑ हि॒तः ।
3) त्वे इष॒ इष॒ स्त्वे त्वे इषः॑ ।
3) त्वे इति॒ त्वे ।
4) इष॒-स्सग्ं स मिष॒ इष॒-स्सम् ।
5) स-न्द॑धु-र्दधु॒-स्सग्ं स-न्द॑धुः ।
6) द॒धु॒-र्भूरि॑रेतसो॒ भूरि॑रेतसो दधु-र्दधु॒-र्भूरि॑रेतसः ।
7) भूरि॑रेतस श्चि॒त्रोत॑य श्चि॒त्रोत॑यो॒ भूरि॑रेतसो॒ भूरि॑रेतस श्चि॒त्रोत॑यः ।
7) भूरि॑रेतस॒ इति॒ भूरि॑ - रे॒त॒सः॒ ।
8) चि॒त्रोत॑यो वा॒मजा॑ता वा॒मजा॑ता श्चि॒त्रोत॑य श्चि॒त्रोत॑यो वा॒मजा॑ताः ।
8) चि॒त्रोत॑य॒ इति॑ चि॒त्र - ऊ॒त॒यः॒ ।
9) वा॒मजा॑ता॒ इति॑ वा॒म - जा॒ताः॒ ।
10) पा॒व॒कव॑र्चा-श्शु॒क्रव॑र्चा-श्शु॒क्रव॑र्चाः पाव॒कव॑र्चाः पाव॒कव॑र्चा-श्शु॒क्रव॑र्चाः ।
10) पा॒व॒कव॑र्चा॒ इति॑ पाव॒क - व॒र्चाः॒ ।
11) शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ अनू॑नवर्चा-श्शु॒क्रव॑र्चा-श्शु॒क्रव॑र्चा॒ अनू॑नवर्चाः ।
11) शु॒क्रव॑र्चा॒ इति॑ शु॒क्र - व॒र्चाः॒ ।
12) अनू॑नवर्चा॒ उदु दनू॑नवर्चा॒ अनू॑नवर्चा॒ उत् ।
12) अनू॑नवर्चा॒ इत्यनू॑न - व॒र्चाः॒ ।
13) उदि॑यर्​षी य॒र्॒ ष्यु दुदि॑यर्​षि ।
14) इ॒य॒र्॒षि॒ भा॒नुना॑ भा॒नुने॑ यर्​षी यर्​षि भा॒नुना᳚ ।
15) भा॒नुनेति॑ भा॒नुना᳚ ।
16) पु॒त्रः पि॒तरा॑ पि॒तरा॑ पु॒त्रः पु॒त्रः पि॒तरा᳚ ।
17) पि॒तरा॑ वि॒चर॑न्. वि॒चर॑-न्पि॒तरा॑ पि॒तरा॑ वि॒चरन्न्॑ ।
18) वि॒चर॒-न्नुपोप॑ वि॒चर॑न्. वि॒चर॒-न्नुप॑ ।
18) वि॒चर॒न्निति॑ वि - चरन्न्॑ ।
19) उपा॑व स्यव॒ स्युपोपा॑ वसि ।
20) अ॒व॒स्यु॒भे उ॒भे अ॑वस्य वस्यु॒भे ।
21) उ॒भे पृ॑णक्षि पृणक्ष्यु॒भे उ॒भे पृ॑णक्षि ।
21) उ॒भे इत्यु॒भे ।
22) पृ॒ण॒क्षि॒ रोद॑सी॒ रोद॑सी पृणक्षि पृणक्षि॒ रोद॑सी ।
23) रोद॑सी॒ इति॒ रोद॑सी ।
24) ऋ॒तावा॑न-म्महि॒ष-म्म॑हि॒ष मृ॒तावा॑न मृ॒तावा॑न-म्महि॒षम् ।
24) ऋ॒तावा॑न॒मित्यृ॒त - वा॒न॒म् ।
25) म॒हि॒षं-विँ॒श्वच॑र्​षणिं-विँ॒श्वच॑र्​षणि-म्महि॒ष-म्म॑हि॒षं-विँ॒श्वच॑र्​षणिम् ।
26) वि॒श्वच॑र्​षणि म॒ग्नि म॒ग्निं-विँ॒श्वच॑र्​षणिं-विँ॒श्वच॑र्​षणि म॒ग्निम् ।
26) वि॒श्वच॑र्​षणि॒मिति॑ वि॒श्व - च॒र्॒ष॒णि॒म् ।
27) अ॒ग्निग्ं सु॒म्नाय॑ सु॒म्नाया॒ग्नि म॒ग्निग्ं सु॒म्नाय॑ ।
28) सु॒म्नाय॑ दधिरे दधिरे सु॒म्नाय॑ सु॒म्नाय॑ दधिरे ।
29) द॒धि॒रे॒ पु॒रः पु॒रो द॑धिरे दधिरे पु॒रः ।
30) पु॒रो जना॒ जनाः᳚ पु॒रः पु॒रो जनाः᳚ ।
31) जना॒ इति॒ जनाः᳚ ।
32) श्रुत्क॑र्णग्ं स॒प्रथ॑स्तमग्ं स॒प्रथ॑स्तम॒ग्ग्॒ श्रुत्क॑र्ण॒ग्ग्॒ श्रुत्क॑र्णग्ं स॒प्रथ॑स्तमम् ।
32) श्रुत्क॑र्ण॒मिति॒ श्रुत् - क॒र्ण॒म् ।
33) स॒प्रथ॑स्तम-न्त्वा त्वा स॒प्रथ॑स्तमग्ं स॒प्रथ॑स्तम-न्त्वा ।
33) स॒प्रथ॑स्तम॒मिति॑ स॒प्रथः॑ - त॒म॒म् ।
34) त्वा॒ गि॒रा गि॒रा त्वा᳚ त्वा गि॒रा ।
35) गि॒रा दैव्य॒-न्दैव्य॑-ङ्गि॒रा गि॒रा दैव्य᳚म् ।
36) दैव्य॒-म्मानु॑षा॒ मानु॑षा॒ दैव्य॒-न्दैव्य॒-म्मानु॑षा ।
37) मानु॑षा यु॒गा यु॒गा मानु॑षा॒ मानु॑षा यु॒गा ।
38) य॒गेति॑ यु॒गा ।
39) नि॒ष्क॒र्तार॑ मद्ध्व॒रस्या᳚ द्ध्व॒रस्य॑ निष्क॒र्तार॑-न्निष्क॒र्तार॑ मद्ध्व॒रस्य॑ ।
39) नि॒ष्क॒र्तार॒मिति॑ निः - क॒र्तार᳚म् ।
40) अ॒द्ध्व॒रस्य॒ प्रचे॑तस॒-म्प्रचे॑तस मद्ध्व॒रस्या᳚ द्ध्व॒रस्य॒ प्रचे॑तसम् ।
41) प्रचे॑तस॒-ङ्क्षय॑न्त॒-ङ्क्षय॑न्त॒-म्प्रचे॑तस॒-म्प्रचे॑तस॒-ङ्क्षय॑न्तम् ।
41) प्रचे॑तस॒मिति॒ प्र - चे॒त॒स॒म् ।
42) क्षय॑न्त॒ग्ं॒ राध॑से॒ राध॑से॒ क्षय॑न्त॒-ङ्क्षय॑न्त॒ग्ं॒ राध॑से ।
43) राध॑से म॒हे म॒हे राध॑से॒ राध॑से म॒हे ।
44) म॒ह इति॑ म॒हे ।
45) रा॒ति-म्भृगू॑णा॒-म्भृगू॑णाग्ं रा॒तिग्ं रा॒ति-म्भृगू॑णाम् ।
46) भृगू॑णा मु॒शिज॑ मु॒शिज॒-म्भृगू॑णा॒-म्भृगू॑णा मु॒शिज᳚म् ।
47) उ॒शिज॑-ङ्क॒विक्र॑तु-ङ्क॒विक्र॑तु मु॒शिज॑ मु॒शिज॑-ङ्क॒विक्र॑तुम् ।
48) क॒विक्र॑तु-म्पृ॒णक्षि॑ पृ॒णक्षि॑ क॒विक्र॑तु-ङ्क॒विक्र॑तु-म्पृ॒णक्षि॑ ।
48) क॒विक्र॑तु॒मिति॑ क॒वि - क्र॒तु॒म् ।
49) पृ॒णक्षि॑ सान॒सिग्ं सा॑न॒सि-म्पृ॒णक्षि॑ पृ॒णक्षि॑ सान॒सिम् ।
50) सा॒न॒सिग्ं र॒यिग्ं र॒यिग्ं सा॑न॒सिग्ं सा॑न॒सिग्ं र॒यिम् ।
॥ 31 ॥ (50/66)

1) र॒यिमिति॑ र॒यिम् ।
2) चित॑-स्स्थ स्थ॒ चित॒ श्चित॑-स्स्थ ।
3) स्थ॒ प॒रि॒चितः॑ परि॒चित॑-स्स्थ स्थ परि॒चितः॑ ।
4) प॒रि॒चित॑ ऊर्ध्व॒चित॑ ऊर्ध्व॒चितः॑ परि॒चितः॑ परि॒चित॑ ऊर्ध्व॒चितः॑ ।
4) प॒रि॒चित॒ इति॑ परि - चितः॑ ।
5) ऊ॒र्ध्व॒चित॑-श्श्रयद्ध्वग्ग्​ श्रयद्ध्व मूर्ध्व॒चित॑ ऊर्ध्व॒चित॑-श्श्रयद्ध्वम् ।
5) ऊ॒र्ध्व॒चित॒ इत्यू᳚र्ध्व - चितः॑ ।
6) श्र॒य॒द्ध्व॒-न्तया॒ तया᳚ श्रयद्ध्वग्ग्​ श्रयद्ध्व॒-न्तया᳚ ।
7) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
8) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
9) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वाः ।
10) ध्रु॒वा-स्सी॑दत सीदत ध्रु॒वा ध्रु॒वा-स्सी॑दत ।
11) सी॒द॒तेति॑ सीदत ।
12) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व ।
13) प्या॒य॒स्व॒ सग्ं स-म्प्या॑यस्व प्यायस्व॒ सम् ।
14) स मे᳚त्वेतु॒ सग्ं स मे॑तु ।
15) ए॒तु॒ ते॒ त॒ ए॒त्वे॒तु॒ ते॒ ।
16) ते॒ वि॒श्वतो॑ वि॒श्वत॑ स्ते ते वि॒श्वतः॑ ।
17) वि॒श्वत॑-स्सोम सोम वि॒श्वतो॑ वि॒श्वत॑-स्सोम ।
18) सो॒म॒ वृष्णि॑यं॒-वृँष्णि॑यग्ं सोम सोम॒ वृष्णि॑यम् ।
19) वृष्णि॑य॒मिति॒ वृष्णि॑यम् ।
20) भवा॒ वाज॑स्य॒ वाज॑स्य॒ भव॒ भवा॒ वाज॑स्य ।
21) वाज॑स्य सङ्ग॒थे स॑ङ्ग॒थे वाज॑स्य॒ वाज॑स्य सङ्ग॒थे ।
22) स॒ङ्ग॒थ इति॑ सं - ग॒थे ।
23) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
24) ते॒ पयाग्ं॑सि॒ पयाग्ं॑सि ते ते॒ पयाग्ं॑सि ।
25) पयाग्ं॑सि॒ सग्ं स-म्पयाग्ं॑सि॒ पयाग्ं॑सि॒ सम् ।
26) शमु॑ वु॒ सग्ं स मु॑ ।
27) उ॒ य॒न्तु॒ य॒न्तू॒ य॒न्तु॒ ।
28) य॒न्तु॒ वाजा॒ वाजा॑ यन्तु यन्तु॒ वाजाः᳚ ।
29) वाजा॒-स्सग्ं सं-वाँजा॒ वाजा॒-स्सम् ।
30) सं-वृँष्णि॑यानि॒ वृष्णि॑यानि॒ सग्ं सं-वृँष्णि॑यानि ।
31) वृष्णि॑या न्यभिमाति॒षाहो॑ अभिमाति॒षाहो॒ वृष्णि॑यानि॒ वृष्णि॑या न्यभिमाति॒षाहः॑ ।
32) अ॒भि॒मा॒ति॒षाह॒ इत्य॑भिमाति - साहः॑ ।
33) आ॒प्याय॑मानो अ॒मृता॑या॒ मृता॑या॒ प्याय॑मान आ॒प्याय॑मानो अ॒मृता॑य ।
33) आ॒प्याय॑मान॒ इत्या᳚ - प्याय॑मानः ।
34) अ॒मृता॑य सोम सोमा॒ मृता॑या॒ मृता॑य सोम ।
35) सो॒म॒ दि॒वि दि॒वि सो॑म सोम दि॒वि ।
36) दि॒वि श्रवाग्ं॑सि॒ श्रवाग्ं॑सि दि॒वि दि॒वि श्रवाग्ं॑सि ।
37) श्रवाग्॑ स्युत्त॒मा न्यु॑त्त॒मानि॒ श्रवाग्ं॑सि॒ श्रवाग्॑ स्युत्त॒मानि॑ ।
38) उ॒त्त॒मानि॑ धिष्व धिष्वोत्त॒मा न्यु॑त्त॒मानि॑ धिष्व ।
38) उ॒त्त॒मानीत्यु॑त् - त॒मानि॑ ।
39) धि॒ष्वेति॑ धिष्व ।
॥ 32 ॥ (39/43)
॥ अ. 7 ॥

1) अ॒भ्य॑स्था दस्था द॒भ्या᳚(1॒)भ्य॑स्थात् ।
2) अ॒स्था॒-द्विश्वा॒ विश्वा॑ अस्था दस्था॒-द्विश्वाः᳚ ।
3) विश्वाः॒ पृत॑नाः॒ पृत॑ना॒ विश्वा॒ विश्वाः॒ पृत॑नाः ।
4) पृत॑ना॒ अरा॑ती॒ ररा॑तीः॒ पृत॑नाः॒ पृत॑ना॒ अरा॑तीः ।
5) अरा॑ती॒ स्त-त्तदरा॑ती॒ ररा॑ती॒ स्तत् ।
6) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः ।
7) अ॒ग्नि रा॑हाहा॒ग्नि र॒ग्नि रा॑ह ।
8) आ॒ह॒ त-त्तदा॑हाह॒ तत् ।
9) तदू॒ त-त्तदु॑ ।
10) उ॒ सोम॒-स्सोम॑ उ वु॒ सोमः॑ ।
11) सोम॑ आहाह॒ सोम॒-स्सोम॑ आह ।
12) आ॒हेत्या॑ह ।
13) बृह॒स्पति॑-स्सवि॒ता स॑वि॒ता बृह॒स्पति॒-र्बृह॒स्पति॑-स्सवि॒ता ।
14) स॒वि॒ता त-त्त-थ्स॑वि॒ता स॑वि॒ता तत् ।
15) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
16) म॒ आ॒हा॒ह॒ मे॒ म॒ आ॒ह॒ ।
17) आ॒ह॒ पू॒षा पू॒षा ऽऽहा॑ह पू॒षा ।
18) पू॒षा मा॑ मा पू॒षा पू॒षा मा᳚ ।
19) मा॒ ऽधा॒ द॒धा॒-न्मा॒ मा॒ ऽधा॒त् ।
20) अ॒धा॒-थ्सु॒कृ॒तस्य॑ सुकृ॒तस्या॑ धादधा-थ्सुकृ॒तस्य॑ ।
21) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के ।
21) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ ।
22) लो॒क इति॑ लो॒के ।
23) यदक्र॑न्दो॒ अक्र॑न्दो॒ य-द्यदक्र॑न्दः ।
24) अक्र॑न्दः प्रथ॒म-म्प्र॑थ॒म मक्र॑न्दो॒ अक्र॑न्दः प्रथ॒मम् ।
25) प्र॒थ॒म-ञ्जाय॑मानो॒ जाय॑मानः प्रथ॒म-म्प्र॑थ॒म-ञ्जाय॑मानः ।
26) जाय॑मान उ॒द्य-न्नु॒द्यन् जाय॑मानो॒ जाय॑मान उ॒द्यन्न् ।
27) उ॒द्य-न्थ्स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒द्य-न्नु॒द्य-न्थ्स॑मु॒द्रात् ।
27) उ॒द्यन्नित्यु॑त् - यन्न् ।
28) स॒मु॒द्रा दु॒तोत स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒त ।
29) उ॒त वा॑ वो॒तोत वा᳚ ।
30) वा॒ पुरी॑षा॒-त्पुरी॑षा-द्वा वा॒ पुरी॑षात् ।
31) पुरी॑षा॒दिति॒ पुरी॑षात् ।
32) श्ये॒नस्य॑ प॒क्षा प॒क्षा श्ये॒नस्य॑ श्ये॒नस्य॑ प॒क्षा ।
33) प॒क्षा ह॑रि॒णस्य॑ हरि॒णस्य॑ प॒क्षा प॒क्षा ह॑रि॒णस्य॑ ।
34) ह॒रि॒णस्य॑ बा॒हू बा॒हू ह॑रि॒णस्य॑ हरि॒णस्य॑ बा॒हू ।
35) बा॒हू उप॑स्तुत॒ मुप॑स्तुत-म्बा॒हू बा॒हू उप॑स्तुतम् ।
35) बा॒हू इति॑ बा॒हू ।
36) उप॑स्तुत॒-ञ्जनि॑म॒ जनि॒ मोप॑स्तुत॒ मुप॑स्तुत॒-ञ्जनि॑म ।
36) उप॑स्तुत॒मित्युप॑ - स्तु॒त॒म् ।
37) जनि॑म॒ त-त्तज् जनि॑म॒ जनि॑म॒ तत् ।
38) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
39) ते॒ अ॒र्व॒-न्न॒र्व॒-न्ते॒ ते॒ अ॒र्व॒न्न् ।
40) अ॒र्व॒न्नित्य॑र्वन्न् ।
41) अ॒पा-म्पृ॒ष्ठ-म्पृ॒ष्ठ म॒पा म॒पा-म्पृ॒ष्ठम् ।
42) पृ॒ष्ठ म॑स्यसि पृ॒ष्ठ-म्पृ॒ष्ठ म॑सि ।
43) अ॒सि॒ योनि॒-र्योनि॑ रस्यसि॒ योनिः॑ ।
44) योनि॑ र॒ग्ने र॒ग्ने-र्योनि॒-र्योनि॑ र॒ग्नेः ।
45) अ॒ग्ने-स्स॑मु॒द्रग्ं स॑मु॒द्र म॒ग्ने र॒ग्ने-स्स॑मु॒द्रम् ।
46) स॒मु॒द्र म॒भितो॑ अ॒भित॑-स्समु॒द्रग्ं स॑मु॒द्र म॒भितः॑ ।
47) अ॒भितः॒ पिन्व॑मान॒-म्पिन्व॑मान म॒भितो॑ अ॒भितः॒ पिन्व॑मानम् ।
48) पिन्व॑मान॒मिति॒ पिन्व॑मानम् ।
49) वर्ध॑मान-म्म॒हो म॒हो वर्ध॑मानं॒-वँर्ध॑मान-म्म॒हः ।
50) म॒ह आ म॒हो म॒ह आ ।
॥ 33 ॥ (50/54)

1) आ च॒ चा च॑ ।
2) च॒ पुष्क॑र॒-म्पुष्क॑र-ञ्च च॒ पुष्क॑रम् ।
3) पुष्क॑र-न्दि॒वो दि॒वः पुष्क॑र॒-म्पुष्क॑र-न्दि॒वः ।
4) दि॒वो मात्र॑या॒ मात्र॑या दि॒वो दि॒वो मात्र॑या ।
5) मात्र॑या वरि॒णा व॑रि॒णा मात्र॑या॒ मात्र॑या वरि॒णा ।
6) व॒रि॒णा प्र॑थस्व प्रथस्व वरि॒णा व॑रि॒णा प्र॑थस्व ।
7) प्र॒थ॒स्वेति॑ प्रथस्व ।
8) ब्रह्म॑ जज्ञा॒न-ञ्ज॑ज्ञा॒न-म्ब्रह्म॒ ब्रह्म॑ जज्ञा॒नम् ।
9) ज॒ज्ञा॒न-म्प्र॑थ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञा॒न-ञ्ज॑ज्ञा॒न-म्प्र॑थ॒मम् ।
10) प्र॒थ॒म-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रथ॒म-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् ।
11) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि ।
12) वि सी॑म॒त-स्सी॑म॒तो वि वि सी॑म॒तः ।
13) सी॒म॒त-स्सु॒रुच॑-स्सु॒रुच॑-स्सीम॒त-स्सी॑म॒त-स्सु॒रुचः॑ ।
14) सु॒रुचो॑ वे॒नो वे॒न-स्सु॒रुच॑-स्सु॒रुचो॑ वे॒नः ।
14) सु॒रुच॒ इति॑ सु - रुचः॑ ।
15) वे॒न आ॑व राव-र्वे॒नो वे॒न आ॑वः ।
16) आ॒व॒रित्या॑वः ।
17) स बु॒द्ध्निया॑ बु॒द्ध्निया॒-स्स स बु॒द्ध्नियाः᳚ ।
18) बु॒द्ध्निया॑ उप॒मा उ॑प॒मा बु॒द्ध्निया॑ बु॒द्ध्निया॑ उप॒माः ।
19) उ॒प॒मा अ॑स्या स्योप॒मा उ॑प॒मा अ॑स्य ।
19) उ॒प॒मा इत्युप॑ - माः ।
20) अ॒स्य॒ वि॒ष्ठा वि॒ष्ठा अ॑स्यास्य वि॒ष्ठाः ।
21) वि॒ष्ठा-स्स॒त-स्स॒तो वि॒ष्ठा वि॒ष्ठा-स्स॒तः ।
21) वि॒ष्ठा इति॑ वि - स्थाः ।
22) स॒तश्च॑ च स॒त-स्स॒तश्च॑ ।
23) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् ।
24) योनि॒ मस॑तो॒ अस॑तो॒ योनिं॒-योँनि॒ मस॑तः ।
25) अस॑तश्च॒ चास॑तो॒ अस॑तश्च ।
26) च॒ विव॒-र्विव॑श्च च॒ विवः॑ ।
27) विव॒रिति॒ विवः॑ ।
28) हि॒र॒ण्य॒ग॒र्भ-स्सग्ं सग्ं हि॑रण्यग॒र्भो हि॑रण्यग॒र्भ-स्सम् ।
28) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः ।
29) स म॑वर्त॒ता व॑र्त॒त सग्ं स म॑वर्त॒त ।
30) अ॒व॒र्त॒ताग्रे॒ अग्रे॑ ऽवर्त॒ता व॑र्त॒ताग्रे᳚ ।
31) अग्रे॑ भू॒तस्य॑ भू॒तस्याग्रे॒ अग्रे॑ भू॒तस्य॑ ।
32) भू॒तस्य॑ जा॒तो जा॒तो भू॒तस्य॑ भू॒तस्य॑ जा॒तः ।
33) जा॒तः पति॒ष् पति॑-र्जा॒तो जा॒तः पतिः॑ ।
34) पति॒ रेक॒ एक॒ स्पति॒ष् पति॒ रेकः॑ ।
35) एक॑ आसी दासी॒ देक॒ एक॑ आसीत् ।
36) आ॒सी॒दित्या॑सीत् ।
37) स दा॑धार दाधार॒ स स दा॑धार ।
38) दा॒धा॒र॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्दा॑धार दाधार पृथि॒वीम् ।
39) पृ॒थि॒वी-न्द्या-न्द्या-म्पृ॑थि॒वी-म्पृ॑थि॒वी-न्द्याम् ।
40) द्या मु॒तोत द्या-न्द्या मु॒त ।
41) उ॒तेमा मि॒मा मु॒तोते माम् ।
42) इ॒मा-ङ्कस्मै॒ कस्मा॑ इ॒मा मि॒मा-ङ्कस्मै᳚ ।
43) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
44) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
45) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
46) वि॒धे॒मेति॑ विधेम ।
47) द्र॒फ्स श्च॑स्कन्द चस्कन्द द्र॒फ्सो द्र॒फ्स श्च॑स्कन्द ।
48) च॒स्क॒न्द॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑स्कन्द चस्कन्द पृथि॒वीम् ।
49) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
50) अनु॒ द्या-न्द्या मन्वनु॒ द्याम् ।
॥ 34 ॥ (50/54)

1) द्या मि॒म मि॒म-न्द्या-न्द्या मि॒मम् ।
2) इ॒म-ञ्च॑ चे॒ म मि॒म-ञ्च॑ ।
3) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् ।
4) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ ।
5) अनु॒ यो यो ऽन्वनु॒ यः ।
6) यश्च॑ च॒ यो यश्च॑ ।
7) च॒ पूर्वः॒ पूर्व॑श्च च॒ पूर्वः॑ ।
8) पूर्व॒ इति॒ पूर्वः॑ ।
9) तृ॒तीयं॒-योँनिं॒-योँनि॑-न्तृ॒तीय॑-न्तृ॒तीयं॒-योँनि᳚म् ।
10) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ ।
11) अनु॑ स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त॒ मन्वनु॑ स॒ञ्चर॑न्तम् ।
12) स॒ञ्चर॑न्त-न्द्र॒फ्स-न्द्र॒फ्सग्ं स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त-न्द्र॒फ्सम् ।
12) स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् ।
13) द्र॒फ्स-ञ्जु॑होमि जुहोमि द्र॒फ्स-न्द्र॒फ्स-ञ्जु॑होमि ।
14) जु॒हो॒ म्यन्वनु॑ जुहोमि जुहो॒ म्यनु॑ ।
15) अनु॑ स॒प्त स॒प्तान्वनु॑ स॒प्त ।
16) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ ।
17) होत्रा॒ इति॒ होत्राः᳚ ।
18) नमो॑ अस्त्वस्तु॒ नमो॒ नमो॑ अस्तु ।
19) अ॒स्तु॒ स॒र्पेभ्य॑-स्स॒र्पेभ्यो॑ अस्त्वस्तु स॒र्पेभ्यः॑ ।
20) स॒र्पेभ्यो॒ ये ये स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ ये ।
21) ये के के ये ये के ।
22) के च॑ च॒ के के च॑ ।
23) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् ।
24) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
25) अन्वित्यनु॑ ।
26) ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे ।
27) अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये ।
28) ये दि॒वि दि॒वि ये ये दि॒वि ।
29) दि॒वि तेभ्य॒ स्तेभ्यो॑ दि॒वि दि॒वि तेभ्यः॑ ।
30) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ ।
31) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ ।
32) नम॒ इति॒ नमः॑ ।
33) ये᳚(1॒) ऽदो॑ ऽदो ये ये॑ ऽदः ।
34) अ॒दो रो॑च॒ने रो॑च॒ने᳚(1॒) ऽदो॑ ऽदो रो॑च॒ने ।
35) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः ।
36) दि॒वो ये ये दि॒वो दि॒वो ये ।
37) ये वा॑ वा॒ ये ये वा᳚ ।
38) वा॒ सूर्य॑स्य॒ सूर्य॑स्य वा वा॒ सूर्य॑स्य ।
39) सूर्य॑स्य र॒श्मिषु॑ र॒श्मिषु॒ सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिषु॑ ।
40) र॒श्मिष्विति॑ र॒श्मिषु॑ ।
41) येषा॑ म॒फ्स्व॑फ्सु येषां॒-येँषा॑ म॒फ्सु ।
42) अ॒फ्सु सद॒-स्सदो॑ अ॒फ्स्व॑फ्सु सदः॑ ।
42) अ॒फ्स्वित्य॑प् - सु ।
43) सदः॑ कृ॒त-ङ्कृ॒तग्ं सद॒-स्सदः॑ कृ॒तम् ।
44) कृ॒त-न्तेभ्य॒ स्तेभ्यः॑ कृ॒त-ङ्कृ॒त-न्तेभ्यः॑ ।
45) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ ।
46) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ ।
47) नम॒ इति॒ नमः॑ ।
48) या इष॑व॒ इष॑वो॒ या या इष॑वः ।
49) इष॑वो यातु॒धाना॑नां-याँतु॒धाना॑ना॒ मिष॑व॒ इष॑वो यातु॒धाना॑नाम् ।
50) या॒तु॒धाना॑नां॒-येँ ये या॑तु॒धाना॑नां-याँतु॒धाना॑नां॒-येँ ।
50) या॒तु॒धाना॑ना॒मिति॑ यातु - धाना॑नाम् ।
51) ये वा॑ वा॒ ये ये वा᳚ ।
52) वा॒ वन॒स्पती॒न्॒. वन॒स्पतीन्॑. वा वा॒ वन॒स्पतीन्॑ ।
53) वन॒स्पती॒ग्ं॒ रन्वन्. वन॒स्पती॒न्॒. वन॒स्पती॒ग्ं॒ रनु॑ ।
54) अन्वित्यनु॑ ।
55) ये वा॑ वा॒ ये ये वा᳚ ।
56) वा॒ ऽव॒टे ष्व॑व॒टेषु॑ वा वा ऽव॒टेषु॑ ।
57) अ॒व॒टेषु॒ शेर॑ते॒ शेर॑ते ऽव॒टे ष्व॑व॒टेषु॒ शेर॑ते ।
58) शेर॑ते॒ तेभ्य॒ स्तेभ्य॒-श्शेर॑ते॒ शेर॑ते॒ तेभ्यः॑ ।
59) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ ।
60) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ ।
61) नम॒ इति॒ नमः॑ ।
॥ 35 ॥ (61/64)
॥ अ. 8 ॥

1) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
2) अ॒सि॒ ध॒रुणा॑ ध॒रुणा᳚ ऽस्यसि ध॒रुणा᳚ ।
3) ध॒रुणा ऽस्तृ॒ता ऽस्तृ॑ता ध॒रुणा॑ ध॒रुणा ऽस्तृ॑ता ।
4) अस्तृ॑ता वि॒श्वक॑र्मणा वि॒श्वक॑र्म॒णा ऽस्तृ॒ता ऽस्तृ॑ता वि॒श्वक॑र्मणा ।
5) वि॒श्वक॑र्मणा॒ सुकृ॑ता॒ सुकृ॑ता वि॒श्वक॑र्मणा वि॒श्वक॑र्मणा॒ सुकृ॑ता ।
5) वि॒श्वक॑र्म॒णेति॑ वि॒श्व - क॒र्म॒णा॒ ।
6) सुकृ॒तेति॒ सु - कृ॒ता॒ ।
7) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
8) त्वा॒ स॒मु॒द्र-स्स॑मु॒द्र स्त्वा᳚ त्वा समु॒द्रः ।
9) स॒मु॒द्र उदु-थ्स॑मु॒द्र-स्स॑मु॒द्र उत् ।
10) उ-द्व॑धी-द्वधी॒ दुदु-द्व॑धीत् ।
11) व॒धी॒-न्मा मा व॑धी-द्वधी॒-न्मा ।
12) मा सु॑प॒र्ण-स्सु॑प॒र्णो मा मा सु॑प॒र्णः ।
13) सु॒प॒र्णो ऽव्य॑थमा॒ना ऽव्य॑थमाना सुप॒र्ण-स्सु॑प॒र्णो ऽव्य॑थमाना ।
13) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
14) अव्य॑थमाना पृथि॒वी-म्पृ॑थि॒वी मव्य॑थमा॒ना ऽव्य॑थमाना पृथि॒वीम् ।
15) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह ।
16) दृ॒ग्ं॒हेति॑ दृग्ंह ।
17) प्र॒जाप॑ति स्त्वा त्वा प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वा ।
17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
18) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
19) सा॒द॒य॒तु॒ पृ॒थि॒व्याः पृ॑थि॒व्या-स्सा॑दयतु सादयतु पृथि॒व्याः ।
20) पृ॒थि॒व्याः पृ॒ष्ठे पृ॒ष्ठे पृ॑थि॒व्याः पृ॑थि॒व्याः पृ॒ष्ठे ।
21) पृ॒ष्ठे व्यच॑स्वतीं॒-व्यँच॑स्वती-म्पृ॒ष्ठे पृ॒ष्ठे व्यच॑स्वतीम् ।
22) व्यच॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वतीं॒-व्यँच॑स्वतीं॒-व्यँच॑स्वती॒-म्प्रथ॑स्वतीम् ।
23) प्रथ॑स्वती॒-म्प्रथः॒ प्रथः॒ प्रथ॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथः॑ ।
24) प्रथो᳚ ऽस्यसि॒ प्रथः॒ प्रथो॑ ऽसि ।
25) अ॒सि॒ पृ॒थि॒वी पृ॑थि॒ व्य॑स्यसि पृथि॒वी ।
26) पृ॒थि॒ व्य॑स्यसि पृथि॒वी पृ॑थि॒ व्य॑सि ।
27) अ॒सि॒ भू-र्भू र॑स्यसि॒ भूः ।
28) भू र॑स्यसि॒ भू-र्भूर॑सि ।
29) अ॒सि॒ भूमि॒-र्भूमि॑ रस्यसि॒ भूमिः॑ ।
30) भूमि॑ रस्यसि॒ भूमि॒-र्भूमि॑ रसि ।
31) अ॒स्यदि॑ति॒ रदि॑ति रस्य॒ स्यदि॑तिः ।
32) अदि॑ति रस्य॒ स्यदि॑ति॒ रदि॑ति रसि ।
33) अ॒सि॒ वि॒श्वधा॑या वि॒श्वधा॑या अस्यसि वि॒श्वधा॑याः ।
34) वि॒श्वधा॑या॒ विश्व॑स्य॒ विश्व॑स्य वि॒श्वधा॑या वि॒श्वधा॑या॒ विश्व॑स्य ।
34) वि॒श्वधा॑या॒ इति॑ वि॒श्व - धा॒याः॒ ।
35) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य ।
36) भुव॑नस्य ध॒र्त्री ध॒र्त्री भुव॑नस्य॒ भुव॑नस्य ध॒र्त्री ।
37) ध॒र्त्री पृ॑थि॒वी-म्पृ॑थि॒वी-न्ध॒र्त्री ध॒र्त्री पृ॑थि॒वीम् ।
38) पृ॒थि॒वीं-यँ॑च्छ यच्छ पृथि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ ।
39) य॒च्छ॒ पृ॒थि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ यच्छ पृथि॒वीम् ।
40) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह ।
41) दृ॒ग्ं॒ह॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वीम् ।
42) पृ॒थि॒वी-म्मा मा पृ॑थि॒वी-म्पृ॑थि॒वी-म्मा ।
43) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
44) हि॒ग्ं॒सी॒-र्विश्व॑स्मै॒ विश्व॑स्मै हिग्ंसीर्-हिग्ंसी॒-र्विश्व॑स्मै ।
45) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
46) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
46) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
47) अ॒पा॒नाय॑ व्या॒नाय॑ व्या॒नाया॑ पा॒नाया॑ पा॒नाय॑ व्या॒नाय॑ ।
47) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
48) व्या॒ना यो॑दा॒ना यो॑दा॒नाय॑ व्या॒नाय॑ व्या॒ना यो॑दा॒नाय॑ ।
48) व्या॒नायेति॑ वि - अ॒नाय॑ ।
49) उ॒दा॒नाय॑ प्रति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ उदा॒ना यो॑दा॒नाय॑ प्रति॒ष्ठायै᳚ ।
49) उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ ।
50) प्र॒ति॒ष्ठायै॑ च॒रित्रा॑य च॒रित्रा॑य प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
50) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।
॥ 36 ॥ (50/59)

1) च॒रित्रा॑या॒ग्नि र॒ग्नि श्च॒रित्रा॑य च॒रित्रा॑या॒ग्निः ।
2) अ॒ग्नि स्त्वा᳚ त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ ।
3) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि ।
4) अ॒भि पा॑तु पात्व॒भ्य॑भि पा॑तु ।
5) पा॒तु॒ म॒ह्या म॒ह्या पा॑तु पातु म॒ह्या ।
6) म॒ह्या स्व॒स्त्या स्व॒स्त्या म॒ह्या म॒ह्या स्व॒स्त्या ।
7) स्व॒स्त्या छ॒र्दिषा॑ छ॒र्दिषा᳚ स्व॒स्त्या स्व॒स्त्या छ॒र्दिषा᳚ ।
8) छ॒र्दिषा॒ शन्त॑मेन॒ शन्त॑मेन छ॒र्दिषा॑ छ॒र्दिषा॒ शन्त॑मेन ।
9) शन्त॑मेन॒ तया॒ तया॒ शन्त॑मेन॒ शन्त॑मेन॒ तया᳚ ।
9) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ।
10) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
11) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
12) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
13) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
14) सी॒देति॑ सीद ।
15) काण्डा᳚त्काण्डा-त्प्र॒रोह॑न्ती प्र॒रोह॑न्ती॒ काण्डा᳚त्काण्डा॒-त्काण्डा᳚त्काण्डा-त्प्र॒रोह॑न्ती ।
15) काण्डा᳚त्काण्डा॒दिति॒ काण्डा᳚त् - का॒ण्डा॒त् ।
16) प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परु॑षःपरुषः प्र॒रोह॑न्ती प्र॒रोह॑न्ती॒ परु॑षःपरुषः ।
16) प्र॒रोह॒न्तीति॑ प्र - रोह॑न्ती ।
17) परु॑षःपरुषः॒ परि॒ परि॒ परु॑षःपरुषः॒ परु॑षःपरुषः॒ परि॑ ।
17) परु॑षःपरुष॒ इति॒ परु॑षः - प॒रु॒षः॒ ।
18) परीति॒ परि॑ ।
19) ए॒वा नो॑ न ए॒वैवा नः॑ ।
20) नो॒ दू॒र्वे॒ दू॒र्वे॒ नो॒ नो॒ दू॒र्वे॒ ।
21) दू॒र्वे॒ प्र प्र दू᳚र्वे दूर्वे॒ प्र ।
22) प्र त॑नु तनु॒ प्र प्र त॑नु ।
23) त॒नु॒ स॒हस्रे॑ण स॒हस्रे॑ण तनु तनु स॒हस्रे॑ण ।
24) स॒हस्रे॑ण श॒तेन॑ श॒तेन॑ स॒हस्रे॑ण स॒हस्रे॑ण श॒तेन॑ ।
25) श॒तेन॑ च च श॒तेन॑ श॒तेन॑ च ।
26) चेति॑ च ।
27) या श॒तेन॑ श॒तेन॒ या या श॒तेन॑ ।
28) श॒तेन॑ प्रत॒नोषि॑ प्रत॒नोषि॑ श॒तेन॑ श॒तेन॑ प्रत॒नोषि॑ ।
29) प्र॒त॒नोषि॑ स॒हस्रे॑ण स॒हस्रे॑ण प्रत॒नोषि॑ प्रत॒नोषि॑ स॒हस्रे॑ण ।
29) प्र॒त॒नोषीति॑ प्र - त॒नोषि॑ ।
30) स॒हस्रे॑ण वि॒रोह॑सि वि॒रोह॑सि स॒हस्रे॑ण स॒हस्रे॑ण वि॒रोह॑सि ।
31) वि॒रोह॒सीति॑ वि - रोह॑सि ।
32) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
33) ते॒ दे॒वि॒ दे॒वि॒ ते॒ ते॒ दे॒वि॒ ।
34) दे॒वी॒ष्ट॒क॒ इ॒ष्ट॒के॒ दे॒वि॒ दे॒वी॒ष्ट॒के॒ ।
35) इ॒ष्ट॒के॒ वि॒धेम॑ वि॒धेमे᳚ ष्टक इष्टके वि॒धेम॑ ।
36) वि॒धेम॑ ह॒विषा॑ ह॒विषा॑ वि॒धेम॑ वि॒धेम॑ ह॒विषा᳚ ।
37) ह॒विषा॑ व॒यं-वँ॒यग्ं ह॒विषा॑ ह॒विषा॑ व॒यम् ।
38) व॒यमिति॑ व॒यम् ।
39) अषा॑ढा ऽस्य॒ स्यषा॒ढा ऽषा॑ढा ऽसि ।
40) अ॒सि॒ सह॑माना॒ सह॑माना ऽस्यसि॒ सह॑माना ।
41) सह॑माना॒ सह॑स्व॒ सह॑स्व॒ सह॑माना॒ सह॑माना॒ सह॑स्व ।
42) सह॒स्वा रा॑ती॒ ररा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑तीः ।
43) अरा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑ती॒र रा॑ती॒-स्सह॑स्व ।
44) सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तः ।
45) अ॒रा॒ती॒य॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व ।
46) सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः ।
47) पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व ।
48) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः ।
49) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः ।
50) स॒हस्र॑वीर्या ऽस्यसि स॒हस्र॑वीर्या स॒हस्र॑वीर्या ऽसि ।
50) स॒हस्र॑वी॒र्येति॑ स॒हस्र॑ - वी॒र्या॒ ।
॥ 37 ॥ (50/56)

1) अ॒सि॒ सा सा ऽस्य॑सि॒ सा ।
2) सा मा॑ मा॒ सा सा मा᳚ ।
3) मा॒ जि॒न्व॒ जि॒न्व॒ मा॒ मा॒ जि॒न्व॒ ।
4) जि॒न्वेति॑ जिन्व ।
5) मधु॒ वाता॒ वाता॒ मधु॒ मधु॒ वाताः᳚ ।
6) वाता॑ ऋताय॒त ऋ॑ताय॒ते वाता॒ वाता॑ ऋताय॒ते ।
7) ऋ॒ता॒य॒ते मधु॒ मध्वृ॑ताय॒त ऋ॑ताय॒ते मधु॑ ।
7) ऋ॒ता॒य॒त इत्यृ॑त - य॒ते ।
8) मधु॑ क्षरन्ति क्षरन्ति॒ मधु॒ मधु॑ क्षरन्ति ।
9) क्ष॒र॒न्ति॒ सिन्ध॑व॒-स्सिन्ध॑वः, क्षरन्ति क्षरन्ति॒ सिन्ध॑वः ।
10) सिन्ध॑व॒ इति॒ सिन्ध॑वः ।
11) माद्ध्वी᳚-र्नो नो॒ माद्ध्वी॒-र्माद्ध्वी᳚-र्नः ।
12) न॒-स्स॒न्तु॒ स॒न्तु॒ नो॒ न॒-स्स॒न्तु॒ ।
13) स॒न्त्वोष॑धी॒ रोष॑धी-स्सन्तु स॒न्त्वोष॑धीः ।
14) ओष॑धी॒रित्योष॑धीः ।
15) मधु॒ नक्त॒-न्नक्त॒-म्मधु॒ मधु॒ नक्त᳚म् ।
16) नक्त॑ मु॒तोत नक्त॒-न्नक्त॑ मु॒त ।
17) उ॒तोष स्यु॒ष स्यु॒तोतोषसि॑ ।
18) उ॒षसि॒ मधु॑म॒-न्मधु॑म दु॒ष स्यु॒षसि॒ मधु॑मत् ।
19) मधु॑म॒-त्पार्थि॑व॒-म्पार्थि॑व॒-म्मधु॑म॒-न्मधु॑म॒-त्पार्थि॑वम् ।
19) मधु॑म॒दिति॒ मधु॑ - म॒त् ।
20) पार्थि॑व॒ग्ं॒ रजो॒ रजः॒ पार्थि॑व॒-म्पार्थि॑व॒ग्ं॒ रजः॑ ।
21) रज॒ इति॒ रजः॑ ।
22) मधु॒ द्यौ-र्द्यौ-र्मधु॒ मधु॒ द्यौः ।
23) द्यौ र॑स्त्वस्तु॒ द्यौ-र्द्यौ र॑स्तु ।
24) अ॒स्तु॒ नो॒ नो॒ अ॒स्त्व॒स्तु॒ नः॒ ।
25) नः॒ पि॒ता पि॒ता नो॑ नः पि॒ता ।
26) पि॒तेति॑ पि॒ता ।
27) मधु॑मा-न्नो नो॒ मधु॑मा॒-न्मधु॑मा-न्नः ।
27) मधु॑मा॒निति॒ मधु॑ - मा॒न् ।
28) नो॒ वन॒स्पति॒-र्वन॒स्पति॑-र्नो नो॒ वन॒स्पतिः॑ ।
29) वन॒स्पति॒-र्मधु॑मा॒-न्मधु॑मा॒न्॒. वन॒स्पति॒-र्वन॒स्पति॒-र्मधु॑मान् ।
30) मधु॑माग्ं अस्त्वस्तु॒ मधु॑मा॒-न्मधु॑माग्ं अस्तु ।
30) मधु॑मा॒निति॒ मधु॑ - मा॒न् ।
31) अ॒स्तु॒ सूर्य॒-स्सूर्यो॑ अस्त्वस्तु॒ सूर्यः॑ ।
32) सूर्य॒ इति॒ सूर्यः॑ ।
33) माद्ध्वी॒-र्गावो॒ गावो॒ माद्ध्वी॒-र्माद्ध्वी॒-र्गावः॑ ।
34) गावो॑ भवन्तु भवन्तु॒ गावो॒ गावो॑ भवन्तु ।
35) भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नः॒ ।
36) न॒ इति॑ नः ।
37) म॒ही द्यौ-र्द्यौ-र्म॒ही म॒ही द्यौः ।
38) द्यौः पृ॑थि॒वी पृ॑थि॒वी द्यौ-र्द्यौः पृ॑थि॒वी ।
39) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
40) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
41) न॒ इ॒म मि॒म-न्नो॑ न इ॒मम् ।
42) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
43) य॒ज्ञ-म्मि॑मिक्षता-म्मिमिक्षतां-यँ॒ज्ञं-यँ॒ज्ञ-म्मि॑मिक्षताम् ।
44) मि॒मि॒क्ष॒ता॒मिति॑ मिमिक्षताम् ।
45) पि॒पृ॒ता-न्नो॑ नः पिपृ॒ता-म्पि॑पृ॒ता-न्नः॑ ।
46) नो॒ भरी॑मभि॒-र्भरी॑मभि-र्नो नो॒ भरी॑मभिः ।
47) भरी॑मभि॒रिति॒ भरी॑म - भिः॒ ।
48) त-द्विष्णो॒-र्विष्णो॒ स्त-त्त-द्विष्णोः᳚ ।
49) विष्णोः᳚ पर॒म-म्प॑र॒मं-विँष्णो॒-र्विष्णोः᳚ पर॒मम् ।
50) प॒र॒म-म्प॒द-म्प॒द-म्प॑र॒म-म्प॑र॒म-म्प॒दम् ।
॥ 38 ॥ (50/54)

1) प॒दग्ं सदा॒ सदा॑ प॒द-म्प॒दग्ं सदा᳚ ।
2) सदा॑ पश्यन्ति पश्यन्ति॒ सदा॒ सदा॑ पश्यन्ति ।
3) प॒श्य॒न्ति॒ सू॒रय॑-स्सू॒रयः॑ पश्यन्ति पश्यन्ति सू॒रयः॑ ।
4) सू॒रय॒ इति॑ सू॒रयः॑ ।
5) दि॒वीवे॑व दि॒वि दि॒वीव॑ ।
6) इ॒व॒ चक्षु॒ श्चक्षु॑ रिवेव॒ चक्षुः॑ ।
7) चक्षु॒ रात॑त॒ मात॑त॒-ञ्चक्षु॒ श्चक्षु॒ रात॑तम् ।
8) आत॑त॒मित्या - त॒त॒म् ।
9) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
10) अ॒सि॒ पृ॒थि॒वि॒ पृ॒थि॒ व्य॒स्य॒सि॒ पृ॒थि॒वि॒ ।
11) पृ॒थि॒वि॒ सह॑स्व॒ सह॑स्व पृथिवि पृथिवि॒ सह॑स्व ।
12) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः ।
13) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः ।
14) स्यू॒ता दे॒वेभि॑-र्दे॒वेभि॑-स्स्यू॒ता स्यू॒ता दे॒वेभिः॑ ।
15) दे॒वेभि॑ र॒मृते॑ना॒ मृते॑न दे॒वेभि॑-र्दे॒वेभि॑ र॒मृते॑न ।
16) अ॒मृते॒ना ऽमृते॑ना॒ मृते॒ना ।
17) आ ऽगा॑ अगा॒ आ ऽगाः᳚ ।
18) अ॒गा॒ इत्य॑गाः ।
19) या स्ते॑ ते॒ या या स्ते᳚ ।
20) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
21) अ॒ग्ने॒ सूर्ये॒ सूर्ये॑ अग्ने अग्ने॒ सूर्ये᳚ ।
22) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ ।
23) रुच॑ उद्य॒त उ॑द्य॒तो रुचो॒ रुच॑ उद्य॒तः ।
24) उ॒द्य॒तो दिव॒-न्दिव॑ मुद्य॒त उ॑द्य॒तो दिव᳚म् ।
24) उ॒द्य॒त इत्यु॑त् - य॒तः ।
25) दिव॑ मात॒न्व न्त्या॑त॒न्वन्ति॒ दिव॒-न्दिव॑ मात॒न्वन्ति॑ ।
26) आ॒त॒न्वन्ति॑ र॒श्मिभी॑ र॒श्मिभि॑ रात॒न्व न्त्या॑त॒न्वन्ति॑ र॒श्मिभिः॑ ।
26) आ॒त॒न्वन्तीत्या᳚ - त॒न्वन्ति॑ ।
27) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
28) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः ।
29) सर्वा॑भी रु॒चे रु॒चे सर्वा॑भि॒-स्सर्वा॑भी रु॒चे ।
30) रु॒चे जना॑य॒ जना॑य रु॒चे रु॒चे जना॑य ।
31) जना॑य नो नो॒ जना॑य॒ जना॑य नः ।
32) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ ।
33) कृ॒धीति॑ कृधि ।
34) या वो॑ वो॒ या या वः॑ ।
35) वो॒ दे॒वा॒ दे॒वा॒ वो॒ वो॒ दे॒वाः॒ ।
36) दे॒वा॒-स्सूर्ये॒ सूर्ये॑ देवा देवा॒-स्सूर्ये᳚ ।
37) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ ।
38) रुचो॒ गोषु॒ गोषु॒ रुचो॒ रुचो॒ गोषु॑ ।
39) गोष्वश्वे॒ ष्वश्वे॑षु॒ गोषु॒ गोष्वश्वे॑षु ।
40) अश्वे॑षु॒ या या अश्वे॒ ष्वश्वे॑षु॒ याः ।
41) या रुचो॒ रुचो॒ या या रुचः॑ ।
42) रुच॒ इति॒ रुचः॑ ।
43) इन्द्रा᳚ग्नी॒ ताभि॒ स्ताभि॒ रिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ ताभिः॑ ।
43) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
44) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः ।
45) सर्वा॑भी॒ रुच॒ग्ं॒ रुच॒ग्ं॒ सर्वा॑भि॒-स्सर्वा॑भी॒ रुच᳚म् ।
46) रुच॑-न्नो नो॒ रुच॒ग्ं॒ रुच॑-न्नः ।
47) नो॒ ध॒त्त॒ ध॒त्त॒ नो॒ नो॒ ध॒त्त॒ ।
48) ध॒त्त॒ बृ॒ह॒स्प॒ते॒ बृ॒ह॒स्प॒ते॒ ध॒त्त॒ ध॒त्त॒ बृ॒ह॒स्प॒ते॒ ।
49) बृ॒ह॒स्प॒त॒ इति॑ बृहस्पते ।
50) वि॒रा-ड्ज्योति॒-र्ज्योति॑-र्वि॒रा-ड्वि॒रा-ड्ज्योतिः॑ ।
50) वि॒राडिति॑ वि - राट् ।
॥ 39 ॥ (50/54)

1) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् ।
2) अ॒धा॒र॒य॒-थ्स॒म्रा-ट्थ्स॒म्रा ड॑धारय दधारय-थ्स॒म्राट् ।
3) स॒म्रा-ड्ज्योति॒-र्ज्योति॑-स्स॒म्रा-ट्थ्स॒म्रा-ड्ज्योतिः॑ ।
3) स॒म्राडिति॑ सम् - राट् ।
4) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् ।
5) अ॒धा॒र॒य॒-थ्स्व॒राट् -थ्स्व॒रा ड॑धारय दधारय-थ्स्व॒राट् ।
6) स्व॒रा-ड्ज्योति॒-र्ज्योति॑-स्स्व॒रा-ट्थ्स्व॒रा-ड्ज्योतिः॑ ।
6) स्व॒राडिति॑ स्व - राट् ।
7) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् ।
8) अ॒धा॒र॒य॒दित्य॑धारयत् ।
9) अग्ने॑ यु॒क्ष्व यु॒क्ष्वाग्ने ऽग्ने॑ यु॒क्ष्व ।
10) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
11) हि ये ये हि हि ये ।
12) ये तव॒ तव॒ ये ये तव॑ ।
13) तवाश्वा॒सो ऽश्वा॑स॒ स्तव॒ तवाश्वा॑सः ।
14) अश्वा॑सो देव दे॒वा श्वा॒सो ऽश्वा॑सो देव ।
15) दे॒व॒ सा॒धव॑-स्सा॒धवो॑ देव देव सा॒धवः॑ ।
16) सा॒धव॒ इति॑ सा॒धवः॑ ।
17) अरं॒-वँह॑न्ति॒ वह॒ न्त्यर॒ मरं॒-वँह॑न्ति ।
18) वह॑ न्त्या॒शव॑ आ॒शवो॒ वह॑न्ति॒ वह॑ न्त्या॒शवः॑ ।
19) आ॒शव॒ इत्या॒शवः॑ ।
20) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
21) हि दे॑व॒हूत॑मा-न्देव॒हूत॑मा॒न्॒. हि हि दे॑व॒हूत॑मान् ।
22) दे॒व॒हूत॑मा॒ग्ं॒ अश्वा॒ग्ं॒ अश्वा᳚-न्देव॒हूत॑मा-न्देव॒हूत॑मा॒ग्ं॒ अश्वान्॑ ।
22) दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् ।
23) अश्वाग्ं॑ अग्ने अ॒ग्ने ऽश्वा॒ग्ं॒ अश्वाग्ं॑ अग्ने ।
24) अ॒ग्ने॒ र॒थी र॒थी र॑ग्ने अग्ने र॒थीः ।
25) र॒थी रि॑वेव र॒थी र॒थी रि॑व ।
26) इ॒वेती॑व ।
27) नि होता॒ होता॒ नि नि होता᳚ ।
28) होता॑ पू॒र्व्यः पू॒र्व्यो होता॒ होता॑ पू॒र्व्यः ।
29) पू॒र्व्य-स्स॑द-स्सदः पू॒र्व्यः पू॒र्व्य-स्स॑दः ।
30) स॒द॒ इति॑ सदः ।
31) द्र॒फ्स श्च॑स्कन्द चस्कन्द द्र॒फ्सो द्र॒फ्स श्च॑स्कन्द ।
32) च॒स्क॒न्द॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑स्कन्द चस्कन्द पृथि॒वीम् ।
33) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
34) अनु॒ द्या-न्द्या मन्वनु॒ द्याम् ।
35) द्या मि॒म मि॒म-न्द्या-न्द्या मि॒मम् ।
36) इ॒म-ञ्च॑ चे॒म मि॒म-ञ्च॑ ।
37) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् ।
38) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ ।
39) अनु॒ यो यो ऽन्वनु॒ यः ।
40) यश्च॑ च॒ यो यश्च॑ ।
41) च॒ पूर्वः॒ पूर्व॑श्च च॒ पूर्वः॑ ।
42) पूर्व॒ इति॒ पूर्वः॑ ।
43) तृ॒तीयं॒-योँनिं॒-योँनि॑-न्तृ॒तीय॑-न्तृ॒तीयं॒-योँनि᳚म् ।
44) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ ।
45) अनु॑ स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त॒ मन्वनु॑ स॒ञ्चर॑न्तम् ।
46) स॒ञ्चर॑न्त-न्द्र॒फ्स-न्द्र॒फ्सग्ं स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त-न्द्र॒फ्सम् ।
46) स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् ।
47) द्र॒फ्स-ञ्जु॑होमि जुहोमि द्र॒फ्स-न्द्र॒फ्स-ञ्जु॑होमि ।
48) जु॒हो॒ म्यन्वनु॑ जुहोमि जुहो॒ म्यनु॑ ।
49) अनु॑ स॒प्त स॒प्तान्वनु॑ स॒प्त ।
50) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ ।
॥ 40 ॥ (50/54)

1) होत्रा॒ इति॒ होत्राः᳚ ।
2) अभू॑ दि॒द मि॒द मभू॒ दभू॑ दि॒दम् ।
3) इ॒दं-विँश्व॑स्य॒ विश्व॑स्ये॒द मि॒दं-विँश्व॑स्य ।
4) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य ।
5) भुव॑नस्य॒ वाजि॑नं॒-वाँजि॑न॒-म्भुव॑नस्य॒ भुव॑नस्य॒ वाजि॑नम् ।
6) वाजि॑न म॒ग्ने र॒ग्ने-र्वाजि॑नं॒-वाँजि॑न म॒ग्नेः ।
7) अ॒ग्ने-र्वै᳚श्वान॒रस्य॑ वैश्वान॒रस्या॒ग्ने र॒ग्ने-र्वै᳚श्वान॒रस्य॑ ।
8) वै॒श्वा॒न॒रस्य॑ च च वैश्वान॒रस्य॑ वैश्वान॒रस्य॑ च ।
9) चेति॑ च ।
10) अ॒ग्नि-र्ज्योति॑षा॒ ज्योति॑षा॒ ऽग्नि र॒ग्नि-र्ज्योति॑षा ।
11) ज्योति॑षा॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒न् ज्योति॑षा॒ ज्योति॑षा॒ ज्योति॑ष्मान् ।
12) ज्योति॑ष्मा-न्रु॒क्मो रु॒क्मो ज्योति॑ष्मा॒न् ज्योति॑ष्मा-न्रु॒क्मः ।
13) रु॒क्मो वर्च॑सा॒ वर्च॑सा रु॒क्मो रु॒क्मो वर्च॑सा ।
14) वर्च॑सा॒ वर्च॑स्वा॒न्॒. वर्च॑स्वा॒न्॒. वर्च॑सा॒ वर्च॑सा॒ वर्च॑स्वान् ।
15) वर्च॑स्वा॒निति॒ वर्च॑स्वान् ।
16) ऋ॒चे त्वा᳚ त्व॒ र्​च ऋ॒चे त्वा᳚ ।
17) त्वा॒ रु॒चे रु॒चे त्वा᳚ त्वा रु॒चे ।
18) रु॒चे त्वा᳚ त्वा रु॒चे रु॒चे त्वा᳚ ।
19) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् ।
20) स मिदि-थ्सग्ं स मित् ।
21) इ-थ्स्र॑वन्ति स्रव॒न्तीदि-थ्स्र॑वन्ति ।
22) स्र॒व॒न्ति॒ स॒रित॑-स्स॒रित॑-स्स्रवन्ति स्रवन्ति स॒रितः॑ ।
23) स॒रितो॒ न न स॒रित॑-स्स॒रितो॒ न ।
24) न धेना॒ धेना॒ न न धेनाः᳚ ।
25) धेना॒ इति॒ धेनाः᳚ ।
26) अ॒न्तर्-हृ॒दा हृ॒दा ऽन्त र॒न्तर्-हृ॒दा ।
27) हृ॒दा मन॑सा॒ मन॑सा हृ॒दा हृ॒दा मन॑सा ।
28) मन॑सा पू॒यमा॑नाः पू॒यमा॑ना॒ मन॑सा॒ मन॑सा पू॒यमा॑नाः ।
29) पू॒यमा॑ना॒ इति॑ पू॒यमा॑नाः ।
30) घृ॒तस्य॒ धारा॒ धारा॑ घृ॒तस्य॑ घृ॒तस्य॒ धाराः᳚ ।
31) धारा॑ अ॒भ्य॑भि धारा॒ धारा॑ अ॒भि ।
32) अ॒भि चा॑कशीमि चाकशी म्य॒भ्य॑भि चा॑कशीमि ।
33) चा॒क॒शी॒मीति॑ चाकशीमि ।
34) हि॒र॒ण्ययो॑ वेत॒सो वे॑त॒सो हि॑र॒ण्ययो॑ हिर॒ण्ययो॑ वेत॒सः ।
35) वे॒त॒सो मद्ध्ये॒ मद्ध्ये॑ वेत॒सो वे॑त॒सो मद्ध्ये᳚ ।
36) मद्ध्य॑ आसा मासा॒-म्मद्ध्ये॒ मद्ध्य॑ आसाम् ।
37) आ॒सा॒मित्या॑साम् ।
38) तस्मिन्᳚ थ्सुप॒र्ण-स्सु॑प॒र्ण स्तस्मि॒ग्ग्॒ स्तस्मिन्᳚ थ्सुप॒र्णः ।
39) सु॒प॒र्णो म॑धु॒कृ-न्म॑धु॒कृ-थ्सु॑प॒र्ण-स्सु॑प॒र्णो म॑धु॒कृत् ।
39) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
40) म॒धु॒कृ-त्कु॑ला॒यी कु॑ला॒यी म॑धु॒कृ-न्म॑धु॒कृ-त्कु॑ला॒यी ।
40) म॒धु॒कृदिति॑ मधु - कृत् ।
41) कु॒ला॒यी भज॒-न्भज॑न् कुला॒यी कु॑ला॒यी भजन्न्॑ ।
42) भज॑-न्नास्त आस्ते॒ भज॒-न्भज॑-न्नास्ते ।
43) आ॒स्ते॒ मधु॒ मध्वा᳚स्त आस्ते॒ मधु॑ ।
44) मधु॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ मधु॒ मधु॑ दे॒वता᳚भ्यः ।
45) दे॒वता᳚भ्य॒ इति॑ दे॒वता᳚भ्यः ।
46) तस्या॑सत आसते॒ तस्य॒ तस्या॑सते ।
47) आ॒स॒ते॒ हर॑यो॒ हर॑य आसत आसते॒ हर॑यः ।
48) हर॑य-स्स॒प्त स॒प्त हर॑यो॒ हर॑य-स्स॒प्त ।
49) स॒प्त तीरे॒ तीरे॑ स॒प्त स॒प्त तीरे᳚ ।
50) तीरे᳚ स्व॒धाग्​ स्व॒धा-न्तीरे॒ तीरे᳚ स्व॒धाम् ।
51) स्व॒धा-न्दुहा॑ना॒ दुहा॑ना-स्स्व॒धाग्​ स्व॒धा-न्दुहा॑नाः ।
51) स्व॒धामिति॑ स्व - धाम् ।
52) दुहा॑ना अ॒मृत॑स्या॒ मृत॑स्य॒ दुहा॑ना॒ दुहा॑ना अ॒मृत॑स्य ।
53) अ॒मृत॑स्य॒ धारा॒-न्धारा॑ म॒मृत॑स्या॒ मृत॑स्य॒ धारा᳚म् ।
54) धारा॒मिति॒ धारा᳚म् ।
॥ 41 ॥ (54/57)
॥ अ. 9 ॥

1) आ॒दि॒त्य-ङ्गर्भ॒-ङ्गर्भ॑ मादि॒त्य मा॑दि॒त्य-ङ्गर्भ᳚म् ।
2) गर्भ॒-म्पय॑सा॒ पय॑सा॒ गर्भ॒-ङ्गर्भ॒-म्पय॑सा ।
3) पय॑सा सम॒ञ्ज-न्थ्स॑म॒ञ्ज-न्पय॑सा॒ पय॑सा सम॒ञ्जन्न् ।
4) स॒म॒ञ्ज-न्थ्स॒हस्र॑स्य स॒हस्र॑स्य सम॒ञ्ज-न्थ्स॑म॒ञ्ज-न्थ्स॒हस्र॑स्य ।
4) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् ।
5) स॒हस्र॑स्य प्रति॒मा-म्प्र॑ति॒माग्ं स॒हस्र॑स्य स॒हस्र॑स्य प्रति॒माम् ।
6) प्र॒ति॒मां-विँ॒श्वरू॑पं-विँ॒श्वरू॑प-म्प्रति॒मा-म्प्र॑ति॒मां-विँ॒श्वरू॑पम् ।
6) प्र॒ति॒मामिति॑ प्रति - माम् ।
7) वि॒श्वरू॑प॒मिति॑ वि॒श्व - रू॒प॒म् ।
8) परि॑ वृङ्ग्धि वृङ्ग्धि॒ परि॒ परि॑ वृङ्ग्धि ।
9) वृ॒ङ्ग्धि॒ हर॑सा॒ हर॑सा वृङ्ग्धि वृङ्ग्धि॒ हर॑सा ।
10) हर॑सा॒ मा मा हर॑सा॒ हर॑सा॒ मा ।
11) मा ऽभ्य॑भि मा मा ऽभि ।
12) अ॒भि मृ॑क्षो मृक्षो अ॒भ्य॑भि मृ॑क्षः ।
13) मृ॒क्ष॒-श्श॒तायु॑षग्ं श॒तायु॑ष-म्मृक्षो मृक्ष-श्श॒तायु॑षम् ।
14) श॒तायु॑ष-ङ्कृणुहि कृणुहि श॒तायु॑षग्ं श॒तायु॑ष-ङ्कृणुहि ।
14) श॒तायु॑ष॒मिति॑ श॒त - आ॒यु॒ष॒म् ।
15) कृ॒णु॒हि॒ ची॒यमा॑न श्ची॒यमा॑नः कृणुहि कृणुहि ची॒यमा॑नः ।
16) ची॒यमा॑न॒ इति॑ ची॒यमा॑नः ।
17) इ॒म-म्मा मेम मि॒म-म्मा ।
18) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
19) हि॒ग्ं॒सी॒-र्द्वि॒पाद॑-न्द्वि॒पादग्ं॑ हिग्ंसीर्-हिग्ंसी-र्द्वि॒पाद᳚म् ।
20) द्वि॒पाद॑-म्पशू॒ना-म्प॑शू॒ना-न्द्वि॒पाद॑-न्द्वि॒पाद॑-म्पशू॒नाम् ।
20) द्वि॒पाद॒मिति॑ द्वि - पाद᳚म् ।
21) प॒शू॒नाग्ं सह॑स्राक्ष॒ सह॑स्राक्ष पशू॒ना-म्प॑शू॒नाग्ं सह॑स्राक्ष ।
22) सह॑स्राक्ष॒ मेधे॒ मेधे॒ सह॑स्राक्ष॒ सह॑स्राक्ष॒ मेधे᳚ ।
22) सह॑स्रा॒क्षेति॒ सह॑स्र - अ॒क्ष॒ ।
23) मेध॒ आ मेधे॒ मेध॒ आ ।
24) आ ची॒यमा॑न श्ची॒यमा॑न॒ आ ची॒यमा॑नः ।
25) ची॒यमा॑न॒ इति॑ ची॒यमा॑नः ।
26) म॒यु मा॑र॒ण्य मा॑र॒ण्य-म्म॒यु-म्म॒यु मा॑र॒ण्यम् ।
27) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ ।
28) अनु॑ ते ते॒ अन्वनु॑ ते ।
29) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ ।
30) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ ।
31) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः ।
32) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ ।
33) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि ।
34) नि षी॑द सीद॒ नि नि षी॑द ।
35) सी॒देति॑ सीद ।
36) वात॑स्य॒ ध्राजि॒-न्ध्राजिं॒-वाँत॑स्य॒ वात॑स्य॒ ध्राजि᳚म् ।
37) ध्राजिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ ध्राजि॒-न्ध्राजिं॒-वँरु॑णस्य ।
38) वरु॑णस्य॒ नाभि॒-न्नाभिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ नाभि᳚म् ।
39) नाभि॒ मश्व॒ मश्व॒-न्नाभि॒-न्नाभि॒ मश्व᳚म् ।
40) अश्व॑-ञ्जज्ञा॒न-ञ्ज॑ज्ञा॒न मश्व॒ मश्व॑-ञ्जज्ञा॒नम् ।
41) ज॒ज्ञा॒नग्ं स॑रि॒रस्य॑ सरि॒रस्य॑ जज्ञा॒न-ञ्ज॑ज्ञा॒नग्ं स॑रि॒रस्य॑ ।
42) स॒रि॒रस्य॒ मद्ध्ये॒ मद्ध्ये॑ सरि॒रस्य॑ सरि॒रस्य॒ मद्ध्ये᳚ ।
43) मद्ध्य॒ इति॒ मद्ध्ये᳚ ।
44) शिशु॑-न्न॒दीना᳚-न्न॒दीना॒ग्ं॒ शिशु॒ग्ं॒ शिशु॑-न्न॒दीना᳚म् ।
45) न॒दीना॒ग्ं॒ हरि॒ग्ं॒ हरि॑-न्न॒दीना᳚-न्न॒दीना॒ग्ं॒ हरि᳚म् ।
46) हरि॒ मद्रि॑बुद्ध॒ मद्रि॑बुद्ध॒ग्ं॒ हरि॒ग्ं॒ हरि॒ मद्रि॑बुद्धम् ।
47) अद्रि॑बुद्ध॒ मग्ने ऽग्ने॒ अद्रि॑बुद्ध॒ मद्रि॑बुद्ध॒ मग्ने᳚ ।
47) अद्रि॑बुद्ध॒मित्यद्रि॑ - बु॒द्ध॒म् ।
48) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा ।
49) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
50) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे ।
॥ 42 ॥ (50/56)

1) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् ।
2) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ।
3) इ॒म-म्मा मेम मि॒म-म्मा ।
4) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
5) हि॒ग्ं॒सी॒ रेक॑शफ॒ मेक॑शफग्ं हिग्ंसीर्-हिग्ंसी॒ रेक॑शफम् ।
6) एक॑शफ-म्पशू॒ना-म्प॑शू॒ना मेक॑शफ॒ मेक॑शफ-म्पशू॒नाम् ।
6) एक॑शफ॒मित्येक॑ - श॒फ॒म् ।
7) प॒शू॒ना-ङ्क॑निक्र॒द-ङ्क॑निक्र॒द-म्प॑शू॒ना-म्प॑शू॒ना-ङ्क॑निक्र॒दम् ।
8) क॒नि॒क्र॒दं-वाँ॒जिनं॑-वाँ॒जिन॑-ङ्कनिक्र॒द-ङ्क॑निक्र॒दं-वाँ॒जिन᳚म् ।
9) वा॒जिनं॒-वाँजि॑नेषु॒ वाजि॑नेषु वा॒जिनं॑-वाँ॒जिनं॒-वाँजि॑नेषु ।
10) वाजि॑ने॒ष्विति॒ वाजि॑नेषु ।
11) गौ॒र मा॑र॒ण्य मा॑र॒ण्य-ङ्गौ॒र-ङ्गौ॒र मा॑र॒ण्यम् ।
12) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ ।
13) अनु॑ ते ते॒ अन्वनु॑ ते ।
14) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ ।
15) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ ।
16) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः ।
17) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ ।
18) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि ।
19) नि षी॑द सीद॒ नि नि षी॑द ।
20) सी॒देति॑ सीद ।
21) अज॑स्र॒ मिन्दु॒ मिन्दु॒ मज॑स्र॒ मज॑स्र॒ मिन्दु᳚म् ।
22) इन्दु॑ मरु॒ष म॑रु॒ष मिन्दु॒ मिन्दु॑ मरु॒षम् ।
23) अ॒रु॒ष-म्भु॑र॒ण्यु-म्भु॑र॒ण्यु म॑रु॒ष म॑रु॒ष-म्भु॑र॒ण्युम् ।
24) भु॒र॒ण्यु म॒ग्नि म॒ग्नि-म्भु॑र॒ण्यु-म्भु॑र॒ण्यु म॒ग्निम् ।
25) अ॒ग्नि मी॑ड ईडे अ॒ग्नि म॒ग्नि मी॑डे ।
26) ई॒डे॒ पू॒र्वचि॑त्तौ पू॒र्वचि॑त्ता वीड ईडे पू॒र्वचि॑त्तौ ।
27) पू॒र्वचि॑त्तौ॒ नमो॑भि॒-र्नमो॑भिः पू॒र्वचि॑त्तौ पू॒र्वचि॑त्तौ॒ नमो॑भिः ।
27) पू॒र्वचि॑त्ता॒विति॑ पू॒र्व - चि॒त्तौ॒ ।
28) नमो॑भि॒रिति॒ नमः॑ - भिः॒ ।
29) स पर्व॑भिः॒ पर्व॑भि॒-स्स स पर्व॑भिः ।
30) पर्व॑भिर्-ऋतु॒श ऋ॑तु॒शः पर्व॑भिः॒ पर्व॑भिर्-ऋतु॒शः ।
30) पर्व॑भि॒रिति॒ पर्व॑ - भिः॒ ।
31) ऋ॒तु॒शः कल्प॑मानः॒ कल्प॑मान ऋतु॒श ऋ॑तु॒शः कल्प॑मानः ।
31) ऋ॒तु॒श इत्यृ॑तु - शः ।
32) कल्प॑मानो॒ गा-ङ्गा-ङ्कल्प॑मानः॒ कल्प॑मानो॒ गाम् ।
33) गा-म्मा मा गा-ङ्गा-म्मा ।
34) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
35) हि॒ग्ं॒सी॒ रदि॑ति॒ मदि॑तिग्ं हिग्ंसीर्-हिग्ंसी॒ रदि॑तिम् ।
36) अदि॑तिं-विँ॒राजं॑-विँ॒राज॒ मदि॑ति॒ मदि॑तिं-विँ॒राज᳚म् ।
37) वि॒राज॒मिति॑ वि - राज᳚म् ।
38) इ॒मग्ं स॑मु॒द्रग्ं स॑मु॒द्र मि॒म मि॒मग्ं स॑मु॒द्रम् ।
39) स॒मु॒द्रग्ं श॒तधा॑रग्ं श॒तधा॑रग्ं समु॒द्रग्ं स॑मु॒द्रग्ं श॒तधा॑रम् ।
40) श॒तधा॑र॒ मुथ्स॒ मुथ्सग्ं॑ श॒तधा॑रग्ं श॒तधा॑र॒ मुथ्स᳚म् ।
40) श॒तधा॑र॒मिति॑ श॒त - धा॒र॒म् ।
41) उथ्सं॑-व्यँ॒च्यमा॑नं-व्यँ॒च्यमा॑न॒ मुथ्स॒ मुथ्सं॑-व्यँ॒च्यमा॑नम् ।
42) व्य॒च्यमा॑न॒-म्भुव॑नस्य॒ भुव॑नस्य व्य॒च्यमा॑नं-व्यँ॒च्यमा॑न॒-म्भुव॑नस्य ।
42) व्य॒च्यमा॑न॒मिति॑ वि - अ॒च्यमा॑नम् ।
43) भुव॑नस्य॒ मद्ध्ये॒ मद्ध्ये॒ भुव॑नस्य॒ भुव॑नस्य॒ मद्ध्ये᳚ ।
44) मद्ध्य॒ इति॒ मद्ध्ये᳚ ।
45) घृ॒त-न्दुहा॑ना॒-न्दुहा॑ना-ङ्घृ॒त-ङ्घृ॒त-न्दुहा॑नाम् ।
46) दुहा॑ना॒ मदि॑ति॒ मदि॑ति॒-न्दुहा॑ना॒-न्दुहा॑ना॒ मदि॑तिम् ।
47) अदि॑ति॒-ञ्जना॑य॒ जना॒या दि॑ति॒ मदि॑ति॒-ञ्जना॑य ।
48) जना॒याग्ने ऽग्ने॒ जना॑य॒ जना॒याग्ने᳚ ।
49) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा ।
50) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
॥ 43 ॥ (50/56)

1) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे ।
2) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् ।
3) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ।
4) ग॒व॒य मा॑र॒ण्य मा॑र॒ण्य-ङ्ग॑व॒य-ङ्ग॑व॒य मा॑र॒ण्यम् ।
5) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ ।
6) अनु॑ ते ते॒ अन्वनु॑ ते ।
7) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ ।
8) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ ।
9) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः ।
10) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ ।
11) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि ।
12) नि षी॑द सीद॒ नि नि षी॑द ।
13) सी॒देति॑ सीद ।
14) वरू᳚त्रि॒-न्त्वष्टु॒ स्त्वष्टु॒-र्वरू᳚त्रिं॒-वँरू᳚त्रि॒-न्त्वष्टुः॑ ।
15) त्वष्टु॒-र्वरु॑णस्य॒ वरु॑णस्य॒ त्वष्टु॒ स्त्वष्टु॒-र्वरु॑णस्य ।
16) वरु॑णस्य॒ नाभि॒-न्नाभिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ नाभि᳚म् ।
17) नाभि॒ मवि॒ मवि॒-न्नाभि॒-न्नाभि॒ मवि᳚म् ।
18) अवि॑-ञ्जज्ञा॒ना-ञ्ज॑ज्ञा॒ना मवि॒ मवि॑-ञ्जज्ञा॒नाम् ।
19) ज॒ज्ञा॒नाग्ं रज॑सो॒ रज॑सो जज्ञा॒ना-ञ्ज॑ज्ञा॒नाग्ं रज॑सः ।
20) रज॑सः॒ पर॑स्मा॒-त्पर॑स्मा॒-द्रज॑सो॒ रज॑सः॒ पर॑स्मात् ।
21) पर॑स्मा॒दिति॒ पर॑स्मात् ।
22) म॒हीग्ं सा॑ह॒स्रीग्ं सा॑ह॒स्री-म्म॒ही-म्म॒हीग्ं सा॑ह॒स्रीम् ।
23) सा॒ह॒स्री मसु॑र॒स्या सु॑रस्य साह॒स्रीग्ं सा॑ह॒स्री मसु॑रस्य ।
24) असु॑रस्य मा॒या-म्मा॒या मसु॑र॒स्या सु॑रस्य मा॒याम् ।
25) मा॒या मग्ने ऽग्ने॑ मा॒या-म्मा॒या मग्ने᳚ ।
26) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा ।
27) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
28) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे ।
29) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् ।
30) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ।
31) इ॒मा मू᳚र्णा॒यु मू᳚र्णा॒यु मि॒मा मि॒मा मू᳚र्णा॒युम् ।
32) ऊ॒र्णा॒युं-वँरु॑णस्य॒ वरु॑ण स्योर्णा॒यु मू᳚र्णा॒युं-वँरु॑णस्य ।
33) वरु॑णस्य मा॒या-म्मा॒यां-वँरु॑णस्य॒ वरु॑णस्य मा॒याम् ।
34) मा॒या-न्त्वच॒-न्त्वच॑-म्मा॒या-म्मा॒या-न्त्वच᳚म् ।
35) त्वच॑-म्पशू॒ना-म्प॑शू॒ना-न्त्वच॒-न्त्वच॑-म्पशू॒नाम् ।
36) प॒शू॒ना-न्द्वि॒पदा᳚-न्द्वि॒पदा᳚-म्पशू॒ना-म्प॑शू॒ना-न्द्वि॒पदा᳚म् ।
37) द्वि॒पदा॒-ञ्चतु॑ष्पदा॒-ञ्चतु॑ष्पदा-न्द्वि॒पदा᳚-न्द्वि॒पदा॒-ञ्चतु॑ष्पदाम् ।
37) द्वि॒पदा॒मिति॑ द्वि - पदा᳚म् ।
38) चतु॑ष्पदा॒मिति॒ चतुः॑ - प॒दा॒म् ।
39) त्वष्टुः॑ प्र॒जाना᳚-म्प्र॒जाना॒-न्त्वष्टु॒ स्त्वष्टुः॑ प्र॒जाना᳚म् ।
40) प्र॒जाना᳚-म्प्रथ॒म-म्प्र॑थ॒म-म्प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रथ॒मम् ।
40) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
41) प्र॒थ॒म-ञ्ज॒नित्र॑-ञ्ज॒नित्र॑-म्प्रथ॒म-म्प्र॑थ॒म-ञ्ज॒नित्र᳚म् ।
42) ज॒नित्र॒ मग्ने ऽग्ने॑ ज॒नित्र॑-ञ्ज॒नित्र॒ मग्ने᳚ ।
43) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा ।
44) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
45) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे ।
46) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् ।
47) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ।
48) उष्ट्र॑ मार॒ण्य मा॑र॒ण्य मुष्ट्र॒ मुष्ट्र॑ मार॒ण्यम् ।
49) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ ।
50) अनु॑ ते ते॒ अन्वनु॑ ते ।
॥ 44 ॥ (50/52)

1) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ ।
2) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ ।
3) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः ।
4) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ ।
5) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि ।
6) नि षी॑द सीद॒ नि नि षी॑द ।
7) सी॒देति॑ सीद ।
8) यो अ॒ग्नि र॒ग्नि-र्यो यो अ॒ग्निः ।
9) अ॒ग्नि र॒ग्ने र॒ग्ने र॒ग्नि र॒ग्नि र॒ग्नेः ।
10) अ॒ग्ने स्तप॑स॒ स्तप॑सो॒ ऽग्ने र॒ग्ने स्तप॑सः ।
11) तप॒सो ऽध्यधि॒ तप॑स॒ स्तप॒सो ऽधि॑ ।
12) अधि॑ जा॒तो जा॒तो अध्यधि॑ जा॒तः ।
13) जा॒त-श्शोचा॒ च्छोचा᳚ज् जा॒तो जा॒त-श्शोचा᳚त् ।
14) शोचा᳚-त्पृथि॒व्याः पृ॑थि॒व्या-श्शोचा॒ च्छोचा᳚-त्पृथि॒व्याः ।
15) पृ॒थि॒व्या उ॒तोत पृ॑थि॒व्याः पृ॑थि॒व्या उ॒त ।
16) उ॒त वा॑ वो॒तोत वा᳚ ।
17) वा॒ दि॒वो दि॒वो वा॑ वा दि॒वः ।
18) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ ।
19) परीति॒ परि॑ ।
20) येन॑ प्र॒जाः प्र॒जा येन॒ येन॑ प्र॒जाः ।
21) प्र॒जा वि॒श्वक॑र्मा वि॒श्वक॑र्मा प्र॒जाः प्र॒जा वि॒श्वक॑र्मा ।
21) प्र॒जा इति॑ प्र - जाः ।
22) वि॒श्वक॑र्मा॒ व्यान॒-ड्व्यान॑-ड्वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ व्यान॑ट् ।
22) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
23) व्यान॒-ट्त-न्तं-व्याँन॒-ड्व्यान॒-ट्तम् ।
23) व्यान॒डिति॑ वि - आन॑ट् ।
24) त म॑ग्ने अग्ने॒ त-न्त म॑ग्ने ।
25) अ॒ग्ने॒ हेडो॒ हेडो॑ अग्ने अग्ने॒ हेडः॑ ।
26) हेडः॒ परि॒ परि॒ हेडो॒ हेडः॒ परि॑ ।
27) परि॑ ते ते॒ परि॒ परि॑ ते ।
28) ते॒ वृ॒ण॒क्तु वृ॒ण॒क्तु॒ ते॒ ते॒ वृ॒ण॒क्तु॒ ।
29) वृ॒ण॒क्त्विति॑ वृणक्तु ।
30) अ॒जा हि ह्य॑जा ऽजा हि ।
31) ह्य॑ग्ने र॒ग्नेर्-हि ह्य॑ग्नेः ।
32) अ॒ग्ने रज॑नि॒ष्टा ज॑निष्टा॒ग्ने र॒ग्ने रज॑निष्ट ।
33) अज॑निष्ट॒ गर्भा॒-द्गर्भा॒ दज॑नि॒ष्टा ज॑निष्ट॒ गर्भा᳚त् ।
34) गर्भा॒-थ्सा सा गर्भा॒-द्गर्भा॒-थ्सा ।
35) सा वै वै सा सा वै ।
36) वा अ॑पश्य दपश्य॒-द्वै वा अ॑पश्यत् ।
37) अ॒प॒श्य॒ज् ज॒नि॒तार॑-ञ्जनि॒तार॑ मपश्य दपश्यज् जनि॒तार᳚म् ।
38) ज॒नि॒तार॒ मग्रे॒ अग्रे॑ जनि॒तार॑-ञ्जनि॒तार॒ मग्रे᳚ ।
39) अग्र॒ इत्यग्रे᳚ ।
40) तया॒ रोह॒ग्ं॒ रोह॒-न्तया॒ तया॒ रोह᳚म् ।
41) रोह॑ माय-न्नाय॒-न्रोह॒ग्ं॒ रोह॑ मायन्न् ।
42) आ॒य॒-न्नुपोपा॑य-न्नाय॒-न्नुप॑ ।
43) उप॒ मेद्ध्या॑सो॒ मेद्ध्या॑स॒ उपोप॒ मेद्ध्या॑सः ।
44) मेद्ध्या॑स॒ स्तया॒ तया॒ मेद्ध्या॑सो॒ मेद्ध्या॑स॒ स्तया᳚ ।
45) तया॑ दे॒वा दे॒वा स्तया॒ तया॑ दे॒वाः ।
46) दे॒वा दे॒वता᳚-न्दे॒वता᳚-न्दे॒वा दे॒वा दे॒वता᳚म् ।
47) दे॒वता॒ मग्रे॒ अग्रे॑ दे॒वता᳚-न्दे॒वता॒ मग्रे᳚ ।
48) अग्र॑ आय-न्नाय॒-न्नग्रे॒ अग्र॑ आयन्न् ।
49) आ॒य॒न्नित्या॑यन्न् ।
50) श॒र॒भ मा॑र॒ण्य मा॑र॒ण्यग्ं श॑र॒भग्ं श॑र॒भ मा॑र॒ण्यम् ।
51) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ ।
52) अनु॑ ते ते॒ अन्वनु॑ ते ।
53) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ ।
54) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ ।
55) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः ।
56) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ ।
57) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि ।
58) नि षी॑द सीद॒ नि नि षी॑द ।
59) सी॒देति॑ सीद ।
॥ 45 ॥ (59/62)
॥ अ. 10 ॥

1) इन्द्रा᳚ग्नी रोच॒ना रो॑च॒ नेन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी रोच॒ना ।
1) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
2) रो॒च॒ना दि॒वो दि॒वो रो॑च॒ना रो॑च॒ना दि॒वः ।
3) दि॒वः परि॒ परि॑ दि॒वो दि॒वः परि॑ ।
4) परि॒ वाजे॑षु॒ वाजे॑षु॒ परि॒ परि॒ वाजे॑षु ।
5) वाजे॑षु भूषथो भूषथो॒ वाजे॑षु॒ वाजे॑षु भूषथः ।
6) भू॒ष॒थ॒ इति॑ भूषथः ।
7) त-द्वां᳚-वाँ॒-न्त-त्त-द्वा᳚म् ।
8) वा॒-ञ्चे॒ति॒ चे॒ति॒ वां॒-वाँ॒-ञ्चे॒ति॒ ।
9) चे॒ति॒ प्र प्र चे॑ति चेति॒ प्र ।
10) प्र वी॒र्यं॑-वीँ॒र्य॑-म्प्र प्र वी॒र्य᳚म् ।
11) वी॒र्य॑मिति॑ वी॒र्य᳚म् ।
12) श्ञथ॑-द्वृ॒त्रं-वृँ॒त्रग्ग्​ श्ञथ॒ च्छंअथ॑-द्वृ॒त्रम् ।
13) वृ॒त्र मु॒तोत वृ॒त्रं-वृँ॒त्र मु॒त ।
14) उ॒त स॑नोति सनो त्यु॒तोत स॑नोति ।
15) स॒नो॒ति॒ वाजं॒-वाँजग्ं॑ सनोति सनोति॒ वाज᳚म् ।
16) वाज॒ मिन्द्रेन्द्रा॒ वाजं॒-वाँज॒ मिन्द्रा᳚ ।
17) इन्द्रा॒ यो य इन्द्रेन्द्रा॒ यः ।
18) यो अ॒ग्नी अ॒ग्नी यो यो अ॒ग्नी ।
19) अ॒ग्नी सहु॑री॒ सहु॑री अ॒ग्नी अ॒ग्नी सहु॑री ।
19) अ॒ग्नी इत्य॒ग्नी ।
20) सहु॑री सप॒र्या-थ्स॑प॒र्या-थ्सहु॑री॒ सहु॑री सप॒र्यात् ।
20) सहु॑री॒ इति॒ स - हु॒री॒ ।
21) स॒प॒र्यादिति॑ सप॒र्यात् ।
22) इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य वस॒व्य॑ स्येर॒ज्यन्ते॑ र॒ज्यन्ता॑ वस॒व्य॑स्य ।
23) व॒स॒व्य॑स्य॒ भूरे॒-र्भूरे᳚-र्वस॒व्य॑स्य वस॒व्य॑स्य॒ भूरेः᳚ ।
24) भूरे॒-स्सह॑स्तमा॒ सह॑स्तमा॒ भूरे॒-र्भूरे॒-स्सह॑स्तमा ।
25) सह॑स्तमा॒ सह॑सा॒ सह॑सा॒ सह॑स्तमा॒ सह॑स्तमा॒ सह॑सा ।
25) सह॑स्त॒मेति॒ सहः॑ - त॒मा॒ ।
26) सह॑सा वाज॒यन्ता॑ वाज॒यन्ता॒ सह॑सा॒ सह॑सा वाज॒यन्ता᳚ ।
27) वा॒ज॒यन्तेति॑ वाज - यन्ता᳚ ।
28) प्र च॑र्​ष॒णिभ्य॑ श्चर्​ष॒णिभ्यः॒ प्र प्र च॑र्​ष॒णिभ्यः॑ ।
29) च॒र्॒ष॒णिभ्यः॑ पृतना पृतना चर्​ष॒णिभ्य॑ श्चर्​ष॒णिभ्यः॑ पृतना ।
29) च॒र्॒ष॒णिभ्य॒ इति॑ चर्​ष॒णि - भ्यः॒ ।
30) पृ॒त॒ना॒ हवे॑षु॒ हवे॑षु पृतना पृतना॒ हवे॑षु ।
31) हवे॑षु॒ प्र प्र हवे॑षु॒ हवे॑षु॒ प्र ।
32) प्र पृ॑थि॒व्याः पृ॑थि॒व्याः प्र प्र पृ॑थि॒व्याः ।
33) पृ॒थि॒व्या रि॑रिचाथे रिरिचाथे पृथि॒व्याः पृ॑थि॒व्या रि॑रिचाथे ।
34) रि॒रि॒चा॒थे॒ दि॒वो दि॒वो रि॑रिचाथे रिरिचाथे दि॒वः ।
34) रि॒रि॒चा॒थे॒ इति॑ रिरिचाथे ।
35) दि॒वश्च॑ च दि॒वो दि॒वश्च॑ ।
36) चेति॑ च ।
37) प्र सिन्धु॑भ्य॒-स्सिन्धु॑भ्यः॒ प्र प्र सिन्धु॑भ्यः ।
38) सिन्धु॑भ्यः॒ प्र प्र सिन्धु॑भ्य॒-स्सिन्धु॑भ्यः॒ प्र ।
38) सिन्धु॑भ्य॒ इति॒ सिन्धु॑ - भ्यः॒ ।
39) प्र गि॒रिभ्यो॑ गि॒रिभ्यः॒ प्र प्र गि॒रिभ्यः॑ ।
40) गि॒रिभ्यो॑ महि॒त्वा म॑हि॒त्वा गि॒रिभ्यो॑ गि॒रिभ्यो॑ महि॒त्वा ।
40) गि॒रिभ्य॒ इति॑ गि॒रि - भ्यः॒ ।
41) म॒हि॒त्वा प्र प्र म॑हि॒त्वा म॑हि॒त्वा प्र ।
41) म॒हि॒त्वेति॑ महि - त्वा ।
42) प्रेन्द्रा᳚ग्नी इन्द्रानी॒ प्र प्रेन्द्रा᳚ग्नी ।
43) इ॒न्द्रा॒ग्नी॒ विश्वा॒ विश्वे᳚न्द्राग्नी इन्द्राग्नी॒ विश्वा᳚ ।
43) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ ।
44) विश्वा॒ भुव॑ना॒ भुव॑ना॒ विश्वा॒ विश्वा॒ भुव॑ना ।
45) भुव॒ना ऽत्यति॒ भुव॑ना॒ भुव॒ना ऽति॑ ।
46) अत्य॒न्या ऽन्या ऽत्य त्य॒न्या ।
47) अ॒न्येत्य॒न्या ।
48) मरु॑तो॒ यस्य॒ यस्य॒ मरु॑तो॒ मरु॑तो॒ यस्य॑ ।
49) यस्य॒ हि हि यस्य॒ यस्य॒ हि ।
50) हि क्षये॒ क्षये॒ हि हि क्षये᳚ ।
॥ 46 ॥ (50/60)

1) क्षये॑ पा॒थ पा॒थ क्षये॒ क्षये॑ पा॒थ ।
2) पा॒था दि॒वो दि॒वः पा॒थ पा॒था दि॒वः ।
3) दि॒वो वि॑महसो विमहसो दि॒वो दि॒वो वि॑महसः ।
4) वि॒म॒ह॒स॒ इति॑ वि - म॒ह॒सः॒ ।
5) स सु॑गो॒पात॑म-स्सुगो॒पात॑म॒-स्स स सु॑गो॒पात॑मः ।
6) सु॒गो॒पात॑मो॒ जनो॒ जन॑-स्सुगो॒पात॑म-स्सुगो॒पात॑मो॒ जनः॑ ।
6) सु॒गो॒पात॑म॒ इति॑ सुगो॒प - त॒मः॒ ।
7) जन॒ इति॒ जनः॑ ।
8) य॒ज्ञै-र्वा॑ वा य॒ज्ञै-र्य॒ज्ञै-र्वा᳚ ।
9) वा॒ य॒ज्ञ॒वा॒ह॒सो॒ य॒ज्ञ॒वा॒ह॒सो॒ वा॒ वा॒ य॒ज्ञ॒वा॒ह॒सः॒ ।
10) य॒ज्ञ॒वा॒ह॒सो॒ विप्र॑स्य॒ विप्र॑स्य यज्ञवाहसो यज्ञवाहसो॒ विप्र॑स्य ।
10) य॒ज्ञ॒वा॒ह॒स॒ इति॑ यज्ञ - वा॒ह॒सः॒ ।
11) विप्र॑स्य वा वा॒ विप्र॑स्य॒ विप्र॑स्य वा ।
12) वा॒ म॒ती॒ना-म्म॑ती॒नां-वाँ॑ वा मती॒नाम् ।
13) म॒ती॒नामिति॑ मती॒नाम् ।
14) मरु॑त-श्शृणु॒त शृ॑णु॒त मरु॑तो॒ मरु॑त-श्शृणु॒त ।
15) शृ॒णु॒ता हव॒ग्ं॒ हवग्ं॑ शृणु॒त शृ॑णु॒ता हव᳚म् ।
16) हव॒मिति॒ हव᳚म् ।
17) श्रि॒यसे॒ क-ङ्कग्ग्​ श्रि॒यसे᳚ श्रि॒यसे॒ कम् ।
18) क-म्भा॒नुभि॑-र्भा॒नुभिः॒ क-ङ्क-म्भा॒नुभिः॑ ।
19) भा॒नुभि॒-स्सग्ं स-म्भा॒नुभि॑-र्भा॒नुभि॒-स्सम् ।
19) भा॒नुभि॒रिति॑ भा॒नु - भिः॒ ।
20) स-म्मि॑मिक्षिरे मिमिक्षिरे॒ सग्ं स-म्मि॑मिक्षिरे ।
21) मि॒मि॒क्षि॒रे॒ ते ते मि॑मिक्षिरे मिमिक्षिरे॒ ते ।
22) ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते ते र॒श्मिभिः॑ ।
23) र॒श्मिभि॒ स्ते ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते ।
23) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
24) त ऋक्व॑भि॒र्॒ ऋक्व॑भि॒ स्ते त ऋक्व॑भिः ।
25) ऋक्व॑भि-स्सुखा॒दय॑-स्सुखा॒दय॒ ऋक्व॑भि॒र्॒ ऋक्व॑भि-स्सुखा॒दयः॑ ।
25) ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ ।
26) सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ ।
27) ते वाशी॑मन्तो॒ वाशी॑मन्त॒ स्ते ते वाशी॑मन्तः ।
28) वाशी॑मन्त इ॒ष्मिण॑ इ॒ष्मिणो॒ वाशी॑मन्तो॒ वाशी॑मन्त इ॒ष्मिणः॑ ।
28) वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ ।
29) इ॒ष्मिणो॒ अभी॑रवो॒ अभी॑रव इ॒ष्मिण॑ इ॒ष्मिणो॒ अभी॑रवः ।
30) अभी॑रवो वि॒द्रे वि॒द्रे अभी॑रवो॒ अभी॑रवो वि॒द्रे ।
31) वि॒द्रे प्रि॒यस्य॑ प्रि॒यस्य॑ वि॒द्रे वि॒द्रे प्रि॒यस्य॑ ।
32) प्रि॒यस्य॒ मारु॑तस्य॒ मारु॑तस्य प्रि॒यस्य॑ प्रि॒यस्य॒ मारु॑तस्य ।
33) मारु॑तस्य॒ धाम्नो॒ धाम्नो॒ मारु॑तस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
34) धाम्न॒ इति॒ धाम्नः॑ ।
35) अव॑ ते॒ ते ऽवाव॑ ते ।
36) ते॒ हेडो॒ हेड॑ स्ते ते॒ हेडः॑ ।
37) हेड॒ उदु द्धेडो॒ हेड॒ उत् ।
38) उदु॑त्त॒म मु॑त्त॒म मुदु दु॑त्त॒मम् ।
39) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
40) कया॑ नो नः॒ कया॒ कया॑ नः ।
41) न॒ श्चि॒त्र श्चि॒त्रो नो॑ न श्चि॒त्रः ।
42) चि॒त्र आ चि॒त्र श्चि॒त्र आ ।
43) आ भु॑व-द्भुव॒दा भु॑वत् ।
44) भु॒व॒ दू॒त्यू॑ती भु॑व-द्भुव दू॒ती ।
45) ऊ॒ती स॒दावृ॑ध-स्स॒दावृ॑ध ऊ॒त्यू॑ती स॒दावृ॑धः ।
46) स॒दावृ॑ध॒-स्सखा॒ सखा॑ स॒दावृ॑ध-स्स॒दावृ॑ध॒-स्सखा᳚ ।
46) स॒दावृ॑ध॒ इति॑ स॒दा - वृ॒धः॒ ।
47) सखेति॒ सखा᳚ ।
48) कया॒ शचि॑ष्ठया॒ शचि॑ष्ठया॒ कया॒ कया॒ शचि॑ष्ठया ।
49) शचि॑ष्ठया वृ॒ता वृ॒ता शचि॑ष्ठया॒ शचि॑ष्ठया वृ॒ता ।
50) वृ॒तेति॑ वृ॒ता ।
॥ 47 ॥ (50/57)

1) को अ॒द्याद्य कः को अ॒द्य ।
2) अ॒द्य यु॑ङ्क्ते युङ्क्ते अ॒द्याद्य यु॑ङ्क्ते ।
3) यु॒ङ्क्ते॒ धु॒रि धु॒रि यु॑ङ्क्ते युङ्क्ते धु॒रि ।
4) धु॒रि गा गा धु॒रि धु॒रि गाः ।
5) गा ऋ॒तस्य॒ र्​तस्य॒ गा गा ऋ॒तस्य॑ ।
6) ऋ॒तस्य॒ शिमी॑वत॒-श्शिमी॑वत ऋ॒तस्य॒ र्​तस्य॒ शिमी॑वतः ।
7) शिमी॑वतो भा॒मिनो॑ भा॒मिन॒-श्शिमी॑वत॒-श्शिमी॑वतो भा॒मिनः॑ ।
8) भा॒मिनो॑ दुर्​हृणा॒यू-न्दु॑र्​हृणा॒यू-न्भा॒मिनो॑ भा॒मिनो॑ दुर्​हृणा॒यून् ।
9) दु॒र्॒हृ॒णा॒यूनिति॑ दुः - हृ॒णा॒यून् ।
10) आ॒सन्नि॑षून्. हृ॒थ्स्वसो॑ हृ॒थ्स्वस॑ आ॒सन्नि॑षू ना॒सन्नि॑षून्. हृ॒थ्स्वसः॑ ।
10) आ॒सन्नि॑षू॒नित्या॒सन्न् - इ॒षू॒न् ।
11) हृ॒थ्स्वसो॑ मयो॒भू-न्म॑यो॒भून्. हृ॒थ्स्वसो॑ हृ॒थ्स्वसो॑ मयो॒भून् ।
11) हृ॒थ्स्वस॒ इति॑ हृथ्सु - असः॑ ।
12) म॒यो॒भून्. यो यो म॑यो॒भू-न्म॑यो॒भून्. यः ।
12) म॒यो॒भूनिति॑ मयः - भून् ।
13) य ए॑षा मेषां॒-योँ य ए॑षाम् ।
14) ए॒षा॒-म्भृ॒त्या-म्भृ॒त्या मे॑षा मेषा-म्भृ॒त्याम् ।
15) भृ॒त्या मृ॒णध॑ दृ॒णध॑-द्भृ॒त्या-म्भृ॒त्या मृ॒णध॑त् ।
16) ऋ॒णध॒-थ्स स ऋ॒णध॑ दृ॒णध॒-थ्सः ।
17) स जी॑वाज् जीवा॒-थ्स स जी॑वात् ।
18) जी॒वा॒दिति॑ जीवात् ।
19) अग्ने॒ नय॒ नयाग्ने ऽग्ने॒ नय॑ ।
20) नया नय॒ नया ।
21) आ दे॒वाना᳚-न्दे॒वाना॒ मा दे॒वाना᳚म् ।
22) दे॒वाना॒ग्ं॒ शग्ं श-न्दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ शम् ।
23) शन्नो॑ न॒-श्शग्ं शन्नः॑ ।
24) नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ ।
25) भ॒व॒न्तु॒ वाजे॑वाजे॒ वाजे॑वाजे भवन्तु भवन्तु॒ वाजे॑वाजे ।
26) वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ।
27) अ॒फ्स्व॑ग्ने अग्ने अ॒फ्स्वा᳚(1॒)फ्स्व॑ग्ने ।
27) अ॒फ्स्वित्य॑प् - सु ।
28) अ॒ग्ने॒ सधि॒-स्सधि॑ रग्ने अग्ने॒ सधिः॑ ।
29) सधि॒ष्टव॒ तव॒ सधि॒-स्सधि॒ष्टव॑ ।
30) तव॒ स स तव॒ तव॒ सः ।
31) सौष॑धी॒ रोष॑धी॒-स्स सौष॑धीः ।
32) ओष॑धी॒ रन्वन् वोष॑धी॒ रोष॑धी॒ रनु॑ ।
33) अनु॑ रुद्ध्यसे रुद्ध्यसे॒ अन्वनु॑ रुद्ध्यसे ।
34) रु॒ध्य॒स॒ इति॑ रुध्यसे ।
35) गर्भे॒ स-न्थ्स-न्गर्भे॒ गर्भे॒ सन्न् ।
36) सन् जा॑यसे जायसे॒ स-न्थ्सन् जा॑यसे ।
37) जा॒य॒से॒ पुनः॒ पुन॑-र्जायसे जायसे॒ पुनः॑ ।
38) पुन॒रिति॒ पुनः॑ ।
39) वृषा॑ सोम सोम॒ वृषा॒ वृषा॑ सोम ।
40) सो॒म॒ द्यु॒मा-न्द्यु॒मा-न्थ्सो॑म सोम द्यु॒मान् ।
41) द्यु॒माग्ं अ॑स्यसि द्यु॒मा-न्द्यु॒माग्ं अ॑सि ।
41) द्यु॒मानिति॑ द्यु - मान् ।
42) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ ।
43) वृषा॑ देव देव॒ वृषा॒ वृषा॑ देव ।
44) दे॒व॒ वृष॑व्रतो॒ वृष॑व्रतो देव देव॒ वृष॑व्रतः ।
45) वृष॑व्रत॒ इति॒ वृष॑ - व्र॒तः॒ ।
46) वृषा॒ धर्मा॑णि॒ धर्मा॑णि॒ वृषा॒ वृषा॒ धर्मा॑णि ।
47) धर्मा॑णि दधिषे दधिषे॒ धर्मा॑णि॒ धर्मा॑णि दधिषे ।
48) द॒धि॒ष॒ इति॑ दधिषे ।
49) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ ।
50) मे॒ व॒रु॒ण॒ व॒रु॒ण॒ मे॒ मे॒ व॒रु॒ण॒ ।
51) व॒रु॒ण॒ त-त्त-द्व॑रुण वरुण॒ तत् ।
52) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ ।
53) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ ।
54) या॒मि॒ त्व-न्त्वं-याँ॑मि यामि॒ त्वम् ।
55) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
56) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ ।
57) अ॒ग्ने॒ स सो अ॑ग्ने अग्ने॒ सः ।
58) स त्व-न्त्वग्ं स स त्वम् ।
59) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
60) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ ।
61) अ॒ग्ने॒ इत्य॑ग्ने ।
॥ 48 ॥ (61, 66)

॥ अ. 11 ॥




Browse Related Categories: