View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.5 जटापाठ - देवासुराः संयत्ता आसन्न् - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) सं​यँ॑त्ता आसन्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
2) सं​यँ॑त्ता॒ इति॑ सं - य॒त्ताः॒ ।
3) आ॒स॒-न्ते त आ॑सन्नास॒-न्ते ।
4) ते दे॒वा दे॒वास्ते ते दे॒वाः ।
5) दे॒वा वि॑ज॒यं-विँ॑ज॒य-न्दे॒वा दे॒वा वि॑ज॒यम् ।
6) वि॒ज॒य मु॑प॒यन्त॑ उप॒यन्तो॑ विज॒यं-विँ॑ज॒य मु॑प॒यन्तः॑ ।
6) वि॒ज॒यमिति॑ वि - ज॒यम् ।
7) उ॒प॒यन्तो॒ ऽग्ना व॒ग्ना वु॑प॒यन्त॑ उप॒यन्तो॒ ऽग्नौ ।
7) उ॒प॒यन्त॒ इत्यु॑प - यन्तः॑ ।
8) अ॒ग्नौ वा॒मं-वाँ॒म म॒ग्ना व॒ग्नौ वा॒मम् ।
9) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ ।
10) वसु॒ सग्ं सं-वँसु॒ वसु॒ सम् ।
11) सन्नि नि सग्ं सन्नि ।
12) न्य॑दधतादधत॒ नि न्य॑दधत ।
13) अ॒द॒ध॒ते॒ द मि॒द म॑दधतादधते॒ दम् ।
14) इ॒द मु॑ वु वि॒द मि॒द मु॑ ।
15) उ॒ नो॒ न॒ उ॒ वु॒ नः॒ ।
16) नो॒ भ॒वि॒ष्य॒ति॒ भ॒वि॒ष्य॒ति॒ नो॒ नो॒ भ॒वि॒ष्य॒ति॒ ।
17) भ॒वि॒ष्य॒ति॒ यदि॒ यदि॑ भविष्यति भविष्यति॒ यदि॑ ।
18) यदि॑ नो नो॒ यदि॒ यदि॑ नः ।
19) नो॒ जे॒ष्यन्ति॑ जे॒ष्यन्ति॑ नो नो जे॒ष्यन्ति॑ ।
20) जे॒ष्यन्तीतीति॑ जे॒ष्यन्ति॑ जे॒ष्यन्तीति॑ ।
21) इति॒ त-त्तदितीति॒ तत् ।
22) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः ।
23) अ॒ग्नि-र्नि न्य॑ग्नि र॒ग्नि-र्नि ।
24) न्य॑कामयताकामयत॒ नि न्य॑कामयत ।
25) अ॒का॒म॒य॒त॒ तेन॒ तेना॑कामयताकामयत॒ तेन॑ ।
26) तेनापाप॒ तेन॒ तेनाप॑ ।
27) अपा᳚क्राम दक्राम॒ दपापा᳚क्रामत् ।
28) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् ।
29) त-द्दे॒वा दे॒वास्त-त्त-द्दे॒वाः ।
30) दे॒वा वि॒जित्य॑ वि॒जित्य॑ दे॒वा दे॒वा वि॒जित्य॑ ।
31) वि॒जित्या॑व॒रुरु॑थ्समाना अव॒रुरु॑थ्समाना वि॒जित्य॑ वि॒जित्या॑व॒रुरु॑थ्समानाः ।
31) वि॒जित्येति॑ वि - जित्य॑ ।
32) अ॒व॒रुरु॑थ्समाना॒ अन्वन्व॑व॒रुरु॑थ्समाना अव॒रुरु॑थ्समाना॒ अनु॑ ।
32) अ॒व॒रुरु॑थ्समाना॒ इत्य॑व - रुरु॑थ्समानाः ।
33) अन्वा॑य-न्नाय॒-न्नन्वन्वा॑यन्न् ।
34) आ॒य॒-न्त-त्तदा॑यन्नाय॒-न्तत् ।
35) तद॑स्यास्य॒ त-त्तद॑स्य ।
36) अ॒स्य॒ सह॑सा॒ सह॑सा ऽस्यास्य॒ सह॑सा ।
37) सह॒सा ऽऽसह॑सा॒ सह॒सा ।
38) आ ऽदि॑थ्सन्तादिथ्स॒न्ता ऽदि॑थ्सन्त ।
39) अ॒दि॒थ्स॒न्त॒ स सो॑ ऽदिथ्सन्तादिथ्सन्त॒ सः ।
40) सो॑ ऽरोदीदरोदी॒-थ्स सो॑ ऽरोदीत् ।
41) अ॒रो॒दी॒-द्य-द्यद॑रोदी दरोदी॒-द्यत् ।
42) यदरो॑दी॒ दरो॑दी॒-द्य-द्यदरो॑दीत् ।
43) अरो॑दी॒-त्त-त्तदरो॑दी॒ दरो॑दी॒-त्तत् ।
44) त-द्रु॒द्रस्य॑ रु॒द्रस्य॒ त-त्त-द्रु॒द्रस्य॑ ।
45) रु॒द्रस्य॑ रुद्र॒त्वग्ं रु॑द्र॒त्वग्ं रु॒द्रस्य॑ रु॒द्रस्य॑ रुद्र॒त्वम् ।
46) रु॒द्र॒त्वं-यँ-द्य-द्रु॑द्र॒त्वग्ं रु॑द्र॒त्वं-यँत् ।
46) रु॒द्र॒त्वमिति॑ रुद्र - त्वम् ।
47) यदश्र्वश्रु॒ य-द्यदश्रु॑ ।
48) अश्र्वशी॑य॒ताशी॑य॒ताश्र्वश्र्वशी॑यत ।
49) अशी॑यत॒ त-त्तदशी॑य॒ताशी॑यत॒ तत् ।
50) त-द्र॑ज॒तग्ं र॑ज॒त-न्त-त्त-द्र॑ज॒तम् ।
॥ 1 ॥ (50/57)

1) र॒ज॒तग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्यग्ं रज॒तग्ं र॑ज॒तग्ं हिर॑ण्यम् ।
2) हिर॑ण्य मभव दभव॒द्धिर॑ण्य॒(ग्म्॒) हिर॑ण्य मभवत् ।
3) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् ।
4) तस्मा᳚-द्रज॒तग्ं र॑ज॒त-न्तस्मा॒-त्तस्मा᳚-द्रज॒तम् ।
5) र॒ज॒तग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्यग्ं रज॒तग्ं र॑ज॒तग्ं हिर॑ण्यम् ।
6) हिर॑ण्य मदक्षि॒ण्य म॑दक्षि॒ण्यग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्य मदक्षि॒ण्यम् ।
7) अ॒द॒क्षि॒ण्य म॑श्रु॒ज म॑श्रु॒ज म॑दक्षि॒ण्य म॑दक्षि॒ण्य म॑श्रु॒जम् ।
8) अ॒श्रु॒जग्ं हि ह्य॑श्रु॒ज म॑श्रु॒जग्ं हि ।
8) अ॒श्रु॒जमित्य॑श्रु - जम् ।
9) हि यो यो हि हि यः ।
10) यो ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ यो यो ब॒र्॒हिषि॑ ।
11) ब॒र्॒हिषि॒ ददा॑ति॒ ददा॑ति ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ ददा॑ति ।
12) ददा॑ति पु॒रा पु॒रा ददा॑ति॒ ददा॑ति पु॒रा ।
13) पु॒रा ऽस्या᳚स्य पु॒रा पु॒रा ऽस्य॑ ।
14) अ॒स्य॒ सं॒​वँ॒थ्स॒रा-थ्सं॑​वँथ्स॒रा द॑स्यास्य सं​वँथ्स॒रात् ।
15) सं॒​वँ॒थ्स॒रा-द्गृ॒हे गृ॒हे सं॑​वँथ्स॒रा-थ्सं॑​वँथ्स॒रा-द्गृ॒हे ।
15) सं॒​वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् ।
16) गृ॒हे रु॑दन्ति रुदन्ति गृ॒हे गृ॒हे रु॑दन्ति ।
17) रु॒द॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्रुदन्ति रुदन्ति॒ तस्मा᳚त् ।
18) तस्मा᳚-द्ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ तस्मा॒-त्तस्मा᳚-द्ब॒र्॒हिषि॑ ।
19) ब॒र्॒हिषि॒ न न ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ न ।
20) न देय॒-न्देय॒न्न न देय᳚म् ।
21) देय॒(ग्म्॒) स स देय॒-न्देय॒(ग्म्॒) सः ।
22) सो᳚ ऽग्निर॒ग्नि-स्स सो᳚ ऽग्निः ।
23) अ॒ग्नि र॑ब्रवी दब्रवी द॒ग्नि र॒ग्नि र॑ब्रवीत् ।
24) अ॒ब्र॒वी॒-द्भा॒गी भा॒ग्य॑ब्रवी दब्रवी-द्भा॒गी ।
25) भा॒ग्य॑सान्यसानि भा॒गी भा॒ग्य॑सानि ।
26) अ॒सा॒न्यथाथा॑सान्यसा॒न्यथ॑ ।
27) अथ॑ वो॒ वो ऽथाथ॑ वः ।
28) व॒ इ॒द मि॒दं-वोँ॑ व इ॒दम् ।
29) इ॒द मितीती॒द मि॒द मिति॑ ।
30) इति॑ पुनरा॒धेय॑-म्पुनरा॒धेय॒ मितीति॑ पुनरा॒धेय᳚म् ।
31) पु॒न॒रा॒धेय॑-न्ते ते पुनरा॒धेय॑-म्पुनरा॒धेय॑-न्ते ।
31) पु॒न॒रा॒धेय॒मिति॑ पुनः - आ॒धेय᳚म् ।
32) ते॒ केव॑ल॒-ङ्केव॑ल-न्ते ते॒ केव॑लम् ।
33) केव॑ल॒ मितीति॒ केव॑ल॒-ङ्केव॑ल॒ मिति॑ ।
34) इत्य॑ब्रुव न्नब्रुव॒ न्नितीत्य॑ब्रुवन्न् ।
35) अ॒ब्रु॒व॒-न्नृ॒द्ध्नव॑ दृ॒द्ध्नव॑दब्रुव-न्नब्रुवन्नृ॒द्ध्नव॑त् ।
36) ऋ॒द्ध्नव॒-त्खलु॒ खलु॑ ऋ॒द्ध्नव॑दृ॒द्ध्नव॒-त्खलु॑ ।
37) खलु॒ स स खलु॒ खलु॒ सः ।
38) स इतीति॒ स स इति॑ ।
39) इत्य॑ब्रवी दब्रवी॒दिती त्य॑ब्रवीत् ।
40) अ॒ब्र॒वी॒-द्यो यो᳚ ऽब्रवीदब्रवी॒-द्यः ।
41) यो म॑द्देव॒त्य॑-म्मद्देव॒त्यं॑-योँ यो म॑द्देव॒त्य᳚म् ।
42) म॒द्दे॒व॒त्य॑ म॒ग्नि म॒ग्नि-म्म॑द्देव॒त्य॑-म्मद्देव॒त्य॑ म॒ग्निम् ।
42) म॒द्दे॒व॒त्य॑मिति॑ मत् - दे॒व॒त्य᳚म् ।
43) अ॒ग्नि मा॒दधा॑ता आ॒दधा॑ता अ॒ग्नि म॒ग्नि मा॒दधा॑तै ।
44) आ॒दधा॑ता॒ इतीत्या॒दधा॑ता आ॒दधा॑ता॒ इति॑ ।
44) आ॒दधा॑ता॒ इत्या᳚ - दधा॑तै ।
45) इति॒ त-न्त मितीति॒ तम् ।
46) त-म्पू॒षा पू॒षा त-न्त-म्पू॒षा ।
47) पू॒षा ऽध॑त्ता ध॒त्ता पू॒षा पू॒षा ऽध॑त्त ।
48) आ ऽध॑त्ताध॒त्ता ऽध॑त्त ।
49) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ ।
50) तेन॑ पू॒षा पू॒षा तेन॒ तेन॑ पू॒षा ।
॥ 2 ॥ (50/55)

1) पू॒षा ऽऽर्ध्नो॑दार्ध्नो-त्पू॒षा पू॒षा ऽऽर्ध्नो᳚त् ।
2) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् ।
3) तस्मा᳚-त्पौ॒ष्णाः पौ॒ष्णास्तस्मा॒-त्तस्मा᳚-त्पौ॒ष्णाः ।
4) पौ॒ष्णाः प॒शवः॑ प॒शवः॑ पौ॒ष्णाः पौ॒ष्णाः प॒शवः॑ ।
5) प॒शव॑ उच्यन्त उच्यन्ते प॒शवः॑ प॒शव॑ उच्यन्ते ।
6) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् ।
7) त-न्त्वष्टा॒ त्वष्टा॒ त-न्त-न्त्वष्टा᳚ ।
8) त्वष्टा ऽऽत्वष्टा॒ त्वष्टा ।
9) आ ऽध॑त्ताध॒त्ता ऽध॑त्त ।
10) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ ।
11) तेन॒ त्वष्टा॒ त्वष्टा॒ तेन॒ तेन॒ त्वष्टा᳚ ।
12) त्वष्टा᳚ ऽऽर्ध्नोदार्ध्नो॒-त्त्वष्टा॒ त्वष्टा᳚ ऽऽर्ध्नोत् ।
13) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् ।
14) तस्मा᳚-त्त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा स्तस्मा॒-त्तस्मा᳚-त्त्वा॒ष्ट्राः ।
15) त्वा॒ष्ट्राः प॒शवः॑ प॒शव॑ स्त्वा॒ष्ट्रा स्त्वा॒ष्ट्राः प॒शवः॑ ।
16) प॒शव॑ उच्यन्त उच्यन्ते प॒शवः॑ प॒शव॑ उच्यन्ते ।
17) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् ।
18) त-म्मनु॒-र्मनु॒स्त-न्त-म्मनुः॑ ।
19) मनु॒रा मनु॒-र्मनु॒रा ।
20) आ ऽध॑त्ताध॒त्ता ऽध॑त्त ।
21) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ ।
22) तेन॒ मनु॒-र्मनु॒स्तेन॒ तेन॒ मनुः॑ ।
23) मनु॑ रार्ध्नो दार्ध्नो॒-न्मनु॒-र्मनु॑ रार्ध्नोत् ।
24) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् ।
25) तस्मा᳚-न्मान॒व्यो॑ मान॒व्य॑ स्तस्मा॒-त्तस्मा᳚-न्मान॒व्यः॑ ।
26) मा॒न॒व्यः॑ प्र॒जाः प्र॒जा मा॑न॒व्यो॑ मान॒व्यः॑ प्र॒जाः ।
27) प्र॒जा उ॑च्यन्त उच्यन्ते प्र॒जाः प्र॒जा उ॑च्यन्ते ।
27) प्र॒जा इति॑ प्र - जाः ।
28) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् ।
29) त-न्धा॒ता धा॒ता त-न्त-न्धा॒ता ।
30) धा॒ता ऽध॑त्ताध॒त्ता धा॒ता धा॒ता ऽध॑त्त ।
31) आ ऽध॑त्ताध॒त्ता ऽध॑त्त ।
32) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ ।
33) तेन॑ धा॒ता धा॒ता तेन॒ तेन॑ धा॒ता ।
34) धा॒ता ऽऽर्ध्नो॑ दार्ध्नो-द्धा॒ता धा॒ता ऽऽर्ध्नो᳚त् ।
35) आ॒र्ध्नो॒-थ्सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒र आ᳚र्ध्नो दार्ध्नो-थ्सं​वँथ्स॒रः ।
36) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
36) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
37) वै धा॒ता धा॒ता वै वै धा॒ता ।
38) धा॒ता तस्मा॒-त्तस्मा᳚-द्धा॒ता धा॒ता तस्मा᳚त् ।
39) तस्मा᳚-थ्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्तस्मा॒-त्तस्मा᳚-थ्सं​वँथ्स॒रम् ।
40) सं॒​वँ॒थ्स॒र-म्प्र॒जाः प्र॒जा-स्सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्प्र॒जाः ।
40) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
41) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ ।
41) प्र॒जा इति॑ प्र - जाः ।
42) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ ।
43) अनु॒ प्र प्राण्वनु॒ प्र ।
44) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
45) जा॒य॒न्ते॒ यो यो जा॑यन्ते जायन्ते॒ यः ।
46) य ए॒व मे॒वं-योँ य ए॒वम् ।
47) ए॒व-म्पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्यै॒व मे॒व-म्पु॑नरा॒धेय॑स्य ।
48) पु॒न॒रा॒धेय॒स्य र्धि॒ मृद्धि॑-म्पुनरा॒धेय॑स्य पुनरा॒धेय॒स्य र्धि᳚म् ।
48) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य ।
49) ऋद्धिं॒-वेँद॒ वेद र्धि॒ मृद्धिं॒-वेँद॑ ।
50) वेद॒ र्ध्नोत्यृ॒द्ध्नोति॒ वेद॒ वेद॒ र्ध्नोति॑ ।
॥ 3 ॥ (50/55)

1) ऋ॒द्ध्नोत्ये॒वैव र्ध्नोत्यृ॒द्ध्नोत्ये॒व ।
2) ए॒व यो य ए॒वैव यः ।
3) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य ।
4) अ॒स्यै॒व मे॒व म॑स्यास्यै॒वम् ।
5) ए॒व-म्ब॒न्धुता᳚-म्ब॒न्धुता॑ मे॒व मे॒व-म्ब॒न्धुता᳚म् ।
6) ब॒न्धुतां॒-वेँद॒ वेद॑ ब॒न्धुता᳚-म्ब॒न्धुतां॒-वेँद॑ ।
7) वेद॒ बन्धु॑मा॒-न्बन्धु॑मा॒न्॒. वेद॒ वेद॒ बन्धु॑मान् ।
8) बन्धु॑मा-न्भवति भवति॒ बन्धु॑मा॒-न्बन्धु॑मा-न्भवति ।
8) बन्धु॑मा॒निति॒ बन्धु॑ - मा॒न् ।
9) भ॒व॒ति॒ भा॒ग॒धेय॑-म्भाग॒धेय॑-म्भवति भवति भाग॒धेय᳚म् ।
10) भा॒ग॒धेयं॒-वैँ वै भा॑ग॒धेय॑-म्भाग॒धेयं॒-वैँ ।
10) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
11) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
12) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः ।
13) आहि॑त इ॒च्छमा॑न इ॒च्छमा॑न॒ आहि॑त॒ आहि॑त इ॒च्छमा॑नः ।
13) आहि॑त॒ इत्या - हि॒तः॒ ।
14) इ॒च्छमा॑नः प्र॒जा-म्प्र॒जा मि॒च्छमा॑न इ॒च्छमा॑नः प्र॒जाम् ।
15) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
15) प्र॒जामिति॑ प्र - जाम् ।
16) प॒शून्. यज॑मानस्य॒ यज॑मानस्य प॒शू-न्प॒शून्. यज॑मानस्य ।
17) यज॑मान॒स्योपोप॒ यज॑मानस्य॒ यज॑मान॒स्योप॑ ।
18) उप॑ दोद्राव दोद्रा॒वोपोप॑ दोद्राव ।
19) दो॒द्रा॒वो॒द्वास्यो॒द्वास्य॑ दोद्राव दोद्रावो॒द्वास्य॑ ।
20) उ॒द्वास्य॒ पुनः॒ पुन॑ रु॒द्वास्यो॒द्वास्य॒ पुनः॑ ।
20) उ॒द्वास्येत्यु॑त् - वास्य॑ ।
21) पुन॒ रा पुनः॒ पुन॒ रा ।
22) आ द॑धीत दधी॒ता द॑धीत ।
23) द॒धी॒त॒ भा॒ग॒धेये॑न भाग॒धेये॑न दधीत दधीत भाग॒धेये॑न ।
24) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
24) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
25) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
26) ए॒न॒(ग्म्॒) सग्ं स मे॑न मेन॒(ग्म्॒) सम् ।
27) स म॑र्धयत्यर्धयति॒ सग्ं स म॑र्धयति ।
28) अ॒र्ध॒य॒त्यथो॒ अथो॑ अर्धयत्यर्धय॒त्यथो᳚ ।
29) अथो॒ शान्ति॒-श्शान्ति॒रथो॒ अथो॒ शान्तिः॑ ।
29) अथो॒ इत्यथो᳚ ।
30) शान्ति॑रे॒वैव शान्ति॒-श्शान्ति॑रे॒व ।
31) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
32) अ॒स्यै॒षैषा ऽस्या᳚स्यै॒षा ।
33) ए॒षा पुन॑र्वस्वोः॒ पुन॑र्वस्वो रे॒षैषा पुन॑र्वस्वोः ।
34) पुन॑र्वस्वो॒रा पुन॑र्वस्वोः॒ पुन॑र्वस्वो॒रा ।
34) पुन॑र्वस्वो॒रिति॒ पुनः॑ - व॒स्वोः॒ ।
35) आ द॑धीत दधी॒ता द॑धीत ।
36) द॒धी॒तै॒तदे॒त-द्द॑धीत दधीतै॒तत् ।
37) ए॒त-द्वै वा ए॒तदे॒त-द्वै ।
38) वै पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ वै वै पु॑नरा॒धेय॑स्य ।
39) पु॒न॒रा॒धेय॑स्य॒ नक्ष॑त्र॒न्नक्ष॑त्र-म्पुनरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ नक्ष॑त्रम् ।
39) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य ।
40) नक्ष॑त्रं॒-यँ-द्य-न्नक्ष॑त्र॒न्नक्ष॑त्रं॒-यँत् ।
41) य-त्पुन॑र्वसू॒ पुन॑र्वसू॒ य-द्य-त्पुन॑र्वसू ।
42) पुन॑र्वसू॒ स्वाया॒(ग्ग्॒) स्वाया॒-म्पुन॑र्वसू॒ पुन॑र्वसू॒ स्वाया᳚म् ।
42) पुन॑र्वसू॒ इति॒ पुनः॑ - व॒सू॒ ।
43) स्वाया॑ मे॒वैव स्वाया॒(ग्ग्॒) स्वाया॑ मे॒व ।
44) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
45) ए॒न॒-न्दे॒वता॑या-न्दे॒वता॑या मेन मेन-न्दे॒वता॑याम् ।
46) दे॒वता॑या मा॒धाया॒धाय॑ दे॒वता॑या-न्दे॒वता॑या मा॒धाय॑ ।
47) आ॒धाय॑ ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒स्या॑धाया॒धाय॑ ब्रह्मवर्च॒सी ।
47) आ॒धायेत्या᳚ - धाय॑ ।
48) ब्र॒ह्म॒व॒र्च॒सी भ॑वति भवति ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी भ॑वति ।
48) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
49) भ॒व॒ति॒ द॒र्भै-र्द॒र्भै-र्भ॑वति भवति द॒र्भैः ।
50) द॒र्भैरा द॒र्भै-र्द॒र्भैरा ।
51) आ द॑धाति दधा॒त्या द॑धाति ।
52) द॒धा॒त्यया॑तयामत्वा॒याया॑तयामत्वाय दधाति दधा॒त्यया॑तयामत्वाय ।
53) अया॑तयामत्वाय द॒र्भै-र्द॒र्भै रया॑तयामत्वा॒याया॑तयामत्वाय द॒र्भैः ।
53) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ ।
54) द॒र्भैरा द॒र्भै-र्द॒र्भैरा ।
55) आ द॑धाति दधा॒त्या द॑धाति ।
56) द॒धा॒त्य॒द्भ्यो᳚ ऽद्भ्यो द॑धाति दधात्य॒द्भ्यः ।
57) अ॒द्भ्य ए॒वैवाद्भ्यो᳚ ऽद्भ्य ए॒व ।
57) अ॒द्भ्य इत्य॑त् - भ्यः ।
58) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
59) ए॒न॒ मोष॑धीभ्य॒ ओष॑धीभ्य एन मेन॒ मोष॑धीभ्यः ।
60) ओष॑धीभ्यो ऽव॒रुद्ध्या॑व॒रुद्ध्यौष॑धीभ्य॒ ओष॑धीभ्यो ऽव॒रुद्ध्य॑ ।
60) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
61) अ॒व॒रुद्ध्या ऽव॒रुद्ध्या॑व॒रुद्ध्या ।
61) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ ।
62) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
63) ध॒त्ते॒ पञ्च॑कपालः॒ पञ्च॑कपालो धत्ते धत्ते॒ पञ्च॑कपालः ।
64) पञ्च॑कपालः पुरो॒डाशः॑ पुरो॒डाशः॒ पञ्च॑कपालः॒ पञ्च॑कपालः पुरो॒डाशः॑ ।
64) पञ्च॑कपाल॒ इति॒ पञ्च॑ - क॒पा॒लः॒ ।
65) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति ।
66) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ ।
67) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै ।
68) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
69) ऋ॒तव॑ ऋ॒तुभ्य॑ ऋ॒तुभ्य॑ ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभ्यः॑ ।
70) ऋ॒तुभ्य॑ ए॒वैव र्तुभ्य॑ ऋ॒तुभ्य॑ ए॒व ।
70) ऋ॒तुभ्य॒ इत्यृ॒तु - भ्यः॒ ।
71) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
72) ए॒न॒ म॒व॒रुद्ध्या॑ व॒रुद्ध्यै॑न मेन मव॒रुद्ध्य॑ ।
73) अ॒व॒रुद्ध्या ऽव॒रुद्ध्या॑व॒रुद्ध्या ।
73) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ ।
74) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
75) ध॒त्त॒ इति॑ धत्ते ।
॥ 4 ॥ (75/94)
॥ अ. 1 ॥

1) परा॒ वै वै परा॒ परा॒ वै ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष य॒ज्ञं-यँ॒ज्ञ मे॒ष ए॒ष य॒ज्ञम् ।
4) य॒ज्ञ-म्प॒शू-न्प॒शून्. य॒ज्ञं-यँ॒ज्ञ-म्प॒शून् ।
5) प॒शून्. व॑पति वपति प॒शू-न्प॒शून्. व॑पति ।
6) व॒प॒ति॒ यो यो व॑पति वपति॒ यः ।
7) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
8) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
9) उ॒द्वा॒सय॑ते॒ पञ्च॑कपालः॒ पञ्च॑कपाल उद्वा॒सय॑त उद्वा॒सय॑ते॒ पञ्च॑कपालः ।
9) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
10) पञ्च॑कपालः पुरो॒डाशः॑ पुरो॒डाशः॒ पञ्च॑कपालः॒ पञ्च॑कपालः पुरो॒डाशः॑ ।
10) पञ्च॑कपाल॒ इति॒ पञ्च॑ - क॒पा॒लः॒ ।
11) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति ।
12) भ॒व॒ति॒ पाङ्क्तः॒ पाङ्क्तो॑ भवति भवति॒ पाङ्क्तः॑ ।
13) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
14) य॒ज्ञः पाङ्क्ताः॒ पाङ्क्ता॑ य॒ज्ञो य॒ज्ञः पाङ्क्ताः᳚ ।
15) पाङ्क्ताः᳚ प॒शवः॑ प॒शवः॒ पाङ्क्ताः॒ पाङ्क्ताः᳚ प॒शवः॑ ।
16) प॒शवो॑ य॒ज्ञं-यँ॒ज्ञ-म्प॒शवः॑ प॒शवो॑ य॒ज्ञम् ।
17) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
18) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
19) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
21) रु॒न्धे॒ वी॒र॒हा वी॑र॒हा रु॑न्धे रुन्धे वीर॒हा ।
22) वी॒र॒हा वै वै वी॑र॒हा वी॑र॒हा वै ।
22) वी॒र॒हेति॑ वीर - हा ।
23) वा ए॒ष ए॒ष वै वा ए॒षः ।
24) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् ।
25) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
26) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
27) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
28) उ॒द्वा॒सय॑ते॒ न नोद्वा॒सय॑त उद्वा॒सय॑ते॒ न ।
28) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
29) न वै वै न न वै ।
30) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
31) ए॒तस्य॑ ब्राह्म॒णा ब्रा᳚ह्म॒णा ए॒तस्यै॒तस्य॑ ब्राह्म॒णाः ।
32) ब्रा॒ह्म॒णा ऋ॑ता॒यव॑ ऋता॒यवो᳚ ब्राह्म॒णा ब्रा᳚ह्म॒णा ऋ॑ता॒यवः॑ ।
33) ऋ॒ता॒यवः॑ पु॒रा पु॒रर्ता॒यव॑ ऋता॒यवः॑ पु॒रा ।
33) ऋ॒ता॒यव॒ इत्यृ॑त - यवः॑ ।
34) पु॒रा ऽन्न॒ मन्न॑-म्पु॒रा पु॒रा ऽन्न᳚म् ।
35) अन्न॑ मक्षन्नक्ष॒न्नन्न॒ मन्न॑ मक्षन्न् ।
36) अ॒क्ष॒-न्प॒ङ्क्त्यः॑ प॒ङ्क्त्यो᳚ ऽक्षन्नक्ष-न्प॒ङ्क्त्यः॑ ।
37) प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ याज्यानुवा॒क्याः᳚ प॒ङ्क्त्यः॑ प॒ङ्क्त्यो॑ याज्यानुवा॒क्याः᳚ ।
38) या॒ज्या॒नु॒वा॒क्या॑ भवन्ति भवन्ति याज्यानुवा॒क्या॑ याज्यानुवा॒क्या॑ भवन्ति ।
38) या॒ज्या॒नु॒वा॒क्या॑ इति॑ याज्या - अ॒नु॒वा॒क्याः᳚ ।
39) भ॒व॒न्ति॒ पाङ्क्तः॒ पाङ्क्तो॑ भवन्ति भवन्ति॒ पाङ्क्तः॑ ।
40) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
41) य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॑ ।
42) पाङ्क्तः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्तः॒ पाङ्क्तः॒ पुरु॑षः ।
43) पुरु॑षो दे॒वा-न्दे॒वा-न्पुरु॑षः॒ पुरु॑षो दे॒वान् ।
44) दे॒वा ने॒वैव दे॒वा-न्दे॒वा ने॒व ।
45) ए॒व वी॒रं-वीँ॒र मे॒वैव वी॒रम् ।
46) वी॒रन्नि॑रव॒दाय॑ निरव॒दाय॑ वी॒रं-वीँ॒रन्नि॑रव॒दाय॑ ।
47) नि॒र॒व॒दाया॒ग्नि म॒ग्निन्नि॑रव॒दाय॑ निरव॒दाया॒ग्निम् ।
47) नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ ।
48) अ॒ग्नि-म्पुनः॒ पुन॑ र॒ग्नि म॒ग्नि-म्पुनः॑ ।
49) पुन॒ रा पुनः॒ पुन॒ रा ।
50) आ ध॒त्ते ध॒त्त आ ध॒त्ते ।
॥ 5 ॥ (50/57)

1) ध॒त्ते श॒ताक्ष॑रा-श्श॒ताक्ष॑रा ध॒त्ते ध॒त्ते श॒ताक्ष॑राः ।
2) श॒ताक्ष॑रा भवन्ति भवन्ति श॒ताक्ष॑रा-श्श॒ताक्ष॑रा भवन्ति ।
2) श॒ताक्ष॑रा॒ इति॑ श॒त - अ॒क्ष॒राः॒ ।
3) भ॒व॒न्ति॒ श॒तायु॑-श्श॒तायु॑-र्भवन्ति भवन्ति श॒तायुः॑ ।
4) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः ।
4) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
5) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
6) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
6) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
7) आयु॑ष्ये॒वैवायु॒ष्यायु॑ष्ये॒व ।
8) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये ।
9) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
10) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
11) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् ।
12) य-द्वै वै य-द्य-द्वै ।
13) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः ।
14) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः ।
15) आहि॑तो॒ न नाहि॑त॒ आहि॑तो॒ न ।
15) आहि॑त॒ इत्या - हि॒तः॒ ।
16) न र्ध्यत॑ ऋ॒द्ध्यते॒ न न र्ध्यते᳚ ।
17) ऋ॒द्ध्यते॒ ज्यायो॒ ज्याय॑ ऋ॒द्ध्यत॑ ऋ॒द्ध्यते॒ ज्यायः॑ ।
18) ज्यायो॑ भाग॒धेय॑-म्भाग॒धेय॒-ञ्ज्यायो॒ ज्यायो॑ भाग॒धेय᳚म् ।
19) भा॒ग॒धेय॑न्निका॒मय॑मानो निका॒मय॑मानो भाग॒धेय॑-म्भाग॒धेय॑न्निका॒मय॑मानः ।
19) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
20) नि॒का॒मय॑मानो॒ य-द्य-न्नि॑का॒मय॑मानो निका॒मय॑मानो॒ यत् ।
20) नि॒का॒मय॑मान॒ इति॑ नि - का॒मय॑मानः ।
21) यदा᳚ग्ने॒य मा᳚ग्ने॒यं-यँ-द्यदा᳚ग्ने॒यम् ।
22) आ॒ग्ने॒यग्ं सर्व॒(ग्म्॒) सर्व॑ माग्ने॒य मा᳚ग्ने॒यग्ं सर्व᳚म् ।
23) सर्व॒-म्भव॑ति॒ भव॑ति॒ सर्व॒(ग्म्॒) सर्व॒-म्भव॑ति ।
24) भव॑ति॒ सा सा भव॑ति॒ भव॑ति॒ सा ।
25) सैवैव सा सैव ।
26) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
27) अ॒स्य र्धि॒र्॒ ऋद्धि॑रस्या॒स्य र्धिः॑ ।
28) ऋद्धि॒-स्सग्ं स मृद्धि॒र्॒ ऋद्धि॒-स्सम् ।
29) सं-वैँ वै सग्ं सं-वैँ ।
30) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
31) ए॒तस्य॑ गृ॒हे गृ॒ह ए॒तस्यै॒तस्य॑ गृ॒हे ।
32) गृ॒हे वाग् वाग् गृ॒हे गृ॒हे वाक् ।
33) वा-ख्सृ॑ज्यते सृज्यते॒ वाग् वा-ख्सृ॑ज्यते ।
34) सृ॒ज्य॒ते॒ यो य-स्सृ॑ज्यते सृज्यते॒ यः ।
35) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
36) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
37) उ॒द्वा॒सय॑ते॒ स स उ॑द्वा॒सय॑त उद्वा॒सय॑ते॒ सः ।
37) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
38) स वाचं॒-वाँच॒(ग्म्॒) स स वाच᳚म् ।
39) वाच॒(ग्म्॒) सग्ंसृ॑ष्टा॒(ग्म्॒) सग्ंसृ॑ष्टां॒-वाँचं॒-वाँच॒(ग्म्॒) सग्ंसृ॑ष्टाम् ।
40) सग्ंसृ॑ष्टां॒-यँज॑मानो॒ यज॑मान॒-स्सग्ंसृ॑ष्टा॒(ग्म्॒) सग्ंसृ॑ष्टां॒-यँज॑मानः ।
40) सग्ंसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् ।
41) यज॑मान ईश्व॒र ई᳚श्व॒रो यज॑मानो॒ यज॑मान ईश्व॒रः ।
42) ई॒श्व॒रो ऽन्वन्वी᳚श्व॒र ई᳚श्व॒रो ऽनु॑ ।
43) अनु॒ परा॑भवितोः॒ परा॑भवितो॒रन्वनु॒ परा॑भवितोः ।
44) परा॑भवितो॒-र्विभ॑क्तयो॒ विभ॑क्तयः॒ परा॑भवितोः॒ परा॑भवितो॒-र्विभ॑क्तयः ।
44) परा॑भवितो॒रिति॒ परा᳚ - भ॒वि॒तोः॒ ।
45) विभ॑क्तयो भवन्ति भवन्ति॒ विभ॑क्तयो॒ विभ॑क्तयो भवन्ति ।
45) विभ॑क्तय॒ इति॒ वि - भ॒क्त॒यः॒ ।
46) भ॒व॒न्ति॒ वा॒चो वा॒चो भ॑वन्ति भवन्ति वा॒चः ।
47) वा॒चो विधृ॑त्यै॒ विधृ॑त्यै वा॒चो वा॒चो विधृ॑त्यै ।
48) विधृ॑त्यै॒ यज॑मानस्य॒ यज॑मानस्य॒ विधृ॑त्यै॒ विधृ॑त्यै॒ यज॑मानस्य ।
48) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
49) यज॑मान॒स्याप॑राभावा॒याप॑राभावाय॒ यज॑मानस्य॒ यज॑मान॒स्याप॑राभावाय ।
50) अप॑राभावाय॒ विभ॑क्तिं॒-विँभ॑क्ति॒ मप॑राभावा॒याप॑राभावाय॒ विभ॑क्तिम् ।
50) अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ।
॥ 6 ॥ (50/62)

1) विभ॑क्ति-ङ्करोति करोति॒ विभ॑क्तिं॒-विँभ॑क्ति-ङ्करोति ।
1) विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् ।
2) क॒रो॒ति॒ ब्रह्म॒ ब्रह्म॑ करोति करोति॒ ब्रह्म॑ ।
3) ब्रह्मै॒वैव ब्रह्म॒ ब्रह्मै॒व ।
4) ए॒व त-त्तदे॒वैव तत् ।
5) तद॑क रक॒स्त-त्तद॑कः ।
6) अ॒क॒ रु॒पा॒(ग्म्॒)शू॑पा॒(ग्ग्॒)श्व॑क रक रुपा॒(ग्म्॒)शु ।
7) उ॒पा॒(ग्म्॒)शु य॑जति यजत्युपा॒(ग्म्॒)शू॑पा॒(ग्म्॒)शु य॑जति ।
7) उ॒पा॒(ग्ग्॒)श्वित्यु॑प - अ॒(ग्म्॒)शु ।
8) य॒ज॒ति॒ यथा॒ यथा॑ यजति यजति॒ यथा᳚ ।
9) यथा॑ वा॒मं-वाँ॒मं-यँथा॒ यथा॑ वा॒मम् ।
10) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ ।
11) वसु॑ विविदा॒नो वि॑विदा॒नो वसु॒ वसु॑ विविदा॒नः ।
12) वि॒वि॒दा॒नो गूह॑ति॒ गूह॑ति विविदा॒नो वि॑विदा॒नो गूह॑ति ।
13) गूह॑ति ता॒दृ-क्ता॒दृग् गूह॑ति॒ गूह॑ति ता॒दृक् ।
14) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व ।
15) ए॒व त-त्तदे॒वैव तत् ।
16) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् ।
17) अ॒ग्नि-म्प्रति॒ प्रत्य॒ग्नि म॒ग्नि-म्प्रति॑ ।
18) प्रति॑ स्विष्ट॒कृत(ग्ग्॑) स्विष्ट॒कृत॒-म्प्रति॒ प्रति॑ स्विष्ट॒कृत᳚म् ।
19) स्वि॒ष्ट॒कृत॒न्नि-र्णिष् स्वि॑ष्ट॒कृत(ग्ग्॑) स्विष्ट॒कृत॒न्निः ।
19) स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट - कृत᳚म् ।
20) निरा॑हाह॒ नि-र्णिरा॑ह ।
21) आ॒ह॒ यथा॒ यथा॑ ऽऽहाह॒ यथा᳚ ।
22) यथा॑ वा॒मं-वाँ॒मं-यँथा॒ यथा॑ वा॒मम् ।
23) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ ।
24) वसु॑ विविदा॒नो वि॑विदा॒नो वसु॒ वसु॑ विविदा॒नः ।
25) वि॒वि॒दा॒नः प्र॑का॒श-म्प्र॑का॒शं-विँ॑विदा॒नो वि॑विदा॒नः प्र॑का॒शम् ।
26) प्र॒का॒श-ञ्जिग॑मिषति॒ जिग॑मिषति प्रका॒श-म्प्र॑का॒श-ञ्जिग॑मिषति ।
26) प्र॒का॒शमिति॑ प्र - का॒शम् ।
27) जिग॑मिषति ता॒दृ-क्ता॒दृग् जिग॑मिषति॒ जिग॑मिषति ता॒दृक् ।
28) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व ।
29) ए॒व त-त्तदे॒वैव तत् ।
30) त-द्विभ॑क्तिं॒-विँभ॑क्ति॒-न्त-त्त-द्विभ॑क्तिम् ।
31) विभ॑क्ति मु॒क्त्वोक्त्वा विभ॑क्तिं॒-विँभ॑क्ति मु॒क्त्वा ।
31) विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् ।
32) उ॒क्त्वा प्र॑या॒जेन॑ प्रया॒जेनो॒क्त्वोक्त्वा प्र॑या॒जेन॑ ।
33) प्र॒या॒जेन॒ वष॒-ड्वष॑ट् प्रया॒जेन॑ प्रया॒जेन॒ वष॑ट् ।
33) प्र॒या॒जेनेति॑ प्र - या॒जेन॑ ।
34) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
35) क॒रो॒त्या॒यत॑नादा॒यत॑ना-त्करोति करोत्या॒यत॑नात् ।
36) आ॒यत॑ना दे॒वैवायत॑ना दा॒यत॑नादे॒व ।
36) आ॒यत॑ना॒दित्या᳚ - यत॑नात् ।
37) ए॒व न नैवैव न ।
38) नैत्ये॑ति॒ न नैति॑ ।
39) ए॒ति॒ यज॑मानो॒ यज॑मान एत्येति॒ यज॑मानः ।
40) यज॑मानो॒ वै वै यज॑मानो॒ यज॑मानो॒ वै ।
41) वै पु॑रो॒डाशः॑ पुरो॒डाशो॒ वै वै पु॑रो॒डाशः॑ ।
42) पु॒रो॒डाशः॑ प॒शवः॑ प॒शवः॑ पुरो॒डाशः॑ पुरो॒डाशः॑ प॒शवः॑ ।
43) प॒शव॑ ए॒ते ए॒ते प॒शवः॑ प॒शव॑ ए॒ते ।
44) ए॒ते आहु॑ती॒ आहु॑ती ए॒ते ए॒ते आहु॑ती ।
44) ए॒ते इत्ये॒ते ।
45) आहु॑ती॒ य-द्यदाहु॑ती॒ आहु॑ती॒ यत् ।
45) आहु॑ती॒ इत्या - हु॒ती॒ ।
46) यद॒भितो॒ ऽभितो॒ य-द्यद॒भितः॑ ।
47) अ॒भितः॑ पुरो॒डाश॑-म्पुरो॒डाश॑ म॒भितो॒ ऽभितः॑ पुरो॒डाश᳚म् ।
48) पु॒रो॒डाश॑ मे॒ते ए॒ते पु॑रो॒डाश॑-म्पुरो॒डाश॑ मे॒ते ।
49) ए॒ते आहु॑ती॒ आहु॑ती ए॒ते ए॒ते आहु॑ती ।
49) ए॒ते इत्ये॒ते ।
50) आहु॑ती जु॒होति॑ जु॒होत्याहु॑ती॒ आहु॑ती जु॒होति॑ ।
50) आहु॑ती॒ इत्या - हु॒ती॒ ।
॥ 7 ॥ (50/61)

1) जु॒होति॒ यज॑मानं॒-यँज॑मान-ञ्जु॒होति॑ जु॒होति॒ यज॑मानम् ।
2) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
3) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वैवोभ॒यतः॑ ।
4) उ॒भ॒यतः॑ प॒शुभिः॑ प॒शुभि॑ रुभ॒यत॑ उभ॒यतः॑ प॒शुभिः॑ ।
5) प॒शुभिः॒ परि॒ परि॑ प॒शुभिः॑ प॒शुभिः॒ परि॑ ।
5) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
6) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
7) गृ॒ह्णा॒ति॒ कृ॒तय॑जुः कृ॒तय॑जु-र्गृह्णाति गृह्णाति कृ॒तय॑जुः ।
8) कृ॒तय॑जु॒-स्सम्भृ॑तसम्भार॒-स्सम्भृ॑तसम्भारः कृ॒तय॑जुः कृ॒तय॑जु॒-स्सम्भृ॑तसम्भारः ।
8) कृ॒तय॑जु॒रिति॑ कृ॒त - य॒जुः॒ ।
9) सम्भृ॑तसम्भार॒ इतीति॒ सम्भृ॑तसम्भार॒-स्सम्भृ॑तसम्भार॒ इति॑ ।
9) सम्भृ॑तसम्भार॒ इति॒ सम्भृ॑त - स॒म्भा॒रः॒ ।
10) इत्या॑हु राहु॒ रितीत्या॑हुः ।
11) आ॒हु॒-र्न नाहु॑राहु॒-र्न ।
12) न स॒म्भृत्या᳚-स्स॒म्भृत्या॒ न न स॒म्भृत्याः᳚ ।
13) स॒म्भृत्या᳚-स्सम्भा॒रा-स्स॑म्भा॒रा-स्स॒म्भृत्या᳚-स्स॒म्भृत्या᳚-स्सम्भा॒राः ।
13) स॒म्भृत्या॒ इति॑ सं - भृत्याः᳚ ।
14) स॒म्भा॒रा न न स॑म्भा॒रा-स्स॑म्भा॒रा न ।
14) स॒म्भा॒रा इति॑ सं - भा॒राः ।
15) न यजु॒-र्यजु॒-र्न न यजुः॑ ।
16) यजुः॑ कर्त॒व्य॑-ङ्कर्त॒व्यं॑-यँजु॒-र्यजुः॑ कर्त॒व्य᳚म् ।
17) क॒र्त॒व्य॑ मितीति॑ कर्त॒व्य॑-ङ्कर्त॒व्य॑ मिति॑ ।
18) इत्यथो॒ अथो॒ इतीत्यथो᳚ ।
19) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
19) अथो॒ इत्यथो᳚ ।
20) खलु॑ स॒म्भृत्या᳚-स्स॒म्भृत्याः॒ खलु॒ खलु॑ स॒म्भृत्याः᳚ ।
21) स॒म्भृत्या॑ ए॒वैव स॒म्भृत्या᳚-स्स॒म्भृत्या॑ ए॒व ।
21) स॒म्भृत्या॒ इति॑ सं - भृत्याः᳚ ।
22) ए॒व स॑म्भा॒रा-स्स॑म्भा॒रा ए॒वैव स॑म्भा॒राः ।
23) स॒म्भा॒राः क॑र्त॒व्य॑-ङ्कर्त॒व्य(ग्म्॑) सम्भा॒रा-स्स॑म्भा॒राः क॑र्त॒व्य᳚म् ।
23) स॒म्भा॒रा इति॑ सं - भा॒राः ।
24) क॒र्त॒व्यं॑-यँजु॒-र्यजुः॑ कर्त॒व्य॑-ङ्कर्त॒व्यं॑-यँजुः॑ ।
25) यजु॑-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यजु॒-र्यजु॑-र्य॒ज्ञस्य॑ ।
26) य॒ज्ञस्य॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ समृ॑द्ध्यै ।
27) समृ॑द्ध्यै पुनर्निष्कृ॒तः पु॑नर्निष्कृ॒त-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै पुनर्निष्कृ॒तः ।
27) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
28) पु॒न॒र्नि॒ष्कृ॒तो रथो॒ रथः॑ पुनर्निष्कृ॒तः पु॑नर्निष्कृ॒तो रथः॑ ।
28) पु॒न॒र्नि॒ष्कृ॒त इति॑ पुनः - नि॒ष्कृ॒तः ।
29) रथो॒ दक्षि॑णा॒ दक्षि॑णा॒ रथो॒ रथो॒ दक्षि॑णा ।
30) दक्षि॑णा पुनरुथ्स्यू॒त-म्पु॑नरुथ्स्यू॒त-न्दक्षि॑णा॒ दक्षि॑णा पुनरुथ्स्यू॒तम् ।
31) पु॒न॒रु॒थ्स्यू॒तं-वाँसो॒वासः॑ पुनरुथ्स्यू॒त-म्पु॑नरुथ्स्यू॒तं-वाँसः॑ ।
31) पु॒न॒रु॒थ्स्यू॒तमिति॑ पुनः - उ॒थ्स्यू॒तम् ।
32) वासः॑ पुनरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो वासो॒वासः॑ पुनरुथ्सृ॒ष्टः ।
33) पु॒न॒रु॒थ्सृ॒ष्टो॑ ऽन॒ड्वा न॑न॒ड्वा-न्पु॑नरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो॑ ऽन॒ड्वान् ।
33) पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः ।
34) अ॒न॒ड्वा-न्पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्यान॒ड्वा न॑न॒ड्वा-न्पु॑नरा॒धेय॑स्य ।
35) पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै पुनरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ समृ॑द्ध्यै ।
35) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य ।
36) समृ॑द्ध्यै स॒प्त स॒प्त समृ॑द्ध्यै॒ समृ॑द्ध्यै स॒प्त ।
36) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
37) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ ।
38) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
39) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ ।
40) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त ।
40) स॒मिध॒ इति॑ सं - इधः॑ ।
41) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः ।
42) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ ।
43) इत्य॑ग्निहो॒त्र म॑ग्निहो॒त्र मितीत्य॑ग्निहो॒त्रम् ।
44) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति ।
44) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
45) जु॒हो॒ति॒ यत्र॑यत्र॒ यत्र॑यत्र जुहोति जुहोति॒ यत्र॑यत्र ।
46) यत्र॑यत्रै॒वैव यत्र॑यत्र॒ यत्र॑यत्रै॒व ।
46) यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ ।
47) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
48) अ॒स्य॒ न्य॑क्त॒न्न्य॑क्त मस्यास्य॒ न्य॑क्तम् ।
49) न्य॑क्त॒-न्तत॒स्ततो॒ न्य॑क्त॒न्न्य॑क्त॒-न्ततः॑ ।
49) न्य॑क्त॒मिति॒ नि - अ॒क्त॒म् ।
50) तत॑ ए॒वैव तत॒स्तत॑ ए॒व ।
॥ 8 ॥ (50/68)

1) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
2) ए॒न॒ मवावै॑न मेन॒ मव॑ ।
3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
4) रु॒न्धे॒ वी॒र॒हा वी॑र॒हा रु॑न्धे रुन्धे वीर॒हा ।
5) वी॒र॒हा वै वै वी॑र॒हा वी॑र॒हा वै ।
5) वी॒र॒हेति॑ वीर - हा ।
6) वा ए॒ष ए॒ष वै वा ए॒षः ।
7) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् ।
8) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
9) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
10) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
11) उ॒द्वा॒सय॑ते॒ तस्य॒ तस्यो᳚द्वा॒सय॑त उद्वा॒सय॑ते॒ तस्य॑ ।
11) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
12) तस्य॒ वरु॑णो॒ वरु॑ण॒स्तस्य॒ तस्य॒ वरु॑णः ।
13) वरु॑ण ए॒वैव वरु॑णो॒ वरु॑ण ए॒व ।
14) ए॒व र्ण॒यादृ॑ण॒यादे॒वैव र्ण॒यात् ।
15) ऋ॒ण॒यादा᳚ग्निवारु॒ण मा᳚ग्निवारु॒ण मृ॑ण॒यादृ॑ण॒यादा᳚ग्निवारु॒णम् ।
15) ऋ॒ण॒यादित्यृ॑ण - यात् ।
16) आ॒ग्नि॒वा॒रु॒ण मेका॑दशकपाल॒ मेका॑दशकपाल माग्निवारु॒ण मा᳚ग्निवारु॒ण मेका॑दशकपालम् ।
16) आ॒ग्नि॒वा॒रु॒णमित्या᳚ग्नि - वा॒रु॒णम् ।
17) एका॑दशकपाल॒ मन्वन्वेका॑दशकपाल॒ मेका॑दशकपाल॒ मनु॑ ।
17) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
18) अनु॒ नि-र्णिरन्वनु॒ निः ।
19) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
20) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
21) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ ।
22) चै॒वैव च॑ चै॒व ।
23) ए॒व हन्ति॒ हन्त्ये॒वैव हन्ति॑ ।
24) हन्ति॒ यो यो हन्ति॒ हन्ति॒ यः ।
25) यश्च॑ च॒ यो यश्च॑ ।
26) चा॒स्या॒स्य॒ च॒ चा॒स्य॒ ।
27) अ॒स्य॒ र्ण॒यादृ॑ण॒याद॑स्यास्य र्ण॒यात् ।
28) ऋ॒ण॒या-त्तौ ता वृ॑ण॒यादृ॑ण॒या-त्तौ ।
28) ऋ॒ण॒यादित्यृ॑ण - यात् ।
29) तौ भा॑ग॒धेये॑न भाग॒धेये॑न॒ तौ तौ भा॑ग॒धेये॑न ।
30) भा॒ग॒धेये॑न प्रीणाति प्रीणाति भाग॒धेये॑न भाग॒धेये॑न प्रीणाति ।
30) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
31) प्री॒णा॒ति॒ न न प्री॑णाति प्रीणाति॒ न ।
32) नार्ति॒ मार्ति॒न्न नार्ति᳚म् ।
33) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
34) आर्च्छ॑त्यृच्छ॒त्यार्च्छ॑ति ।
35) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छत्यृच्छति॒ यज॑मानः ।
36) यज॑मान॒ इति॒ यज॑मानः ।
॥ 9 ॥ (36/43)
॥ अ. 2 ॥

1) भूमि॑-र्भू॒म्ना भू॒म्ना भूमि॒-र्भूमि॑-र्भू॒म्ना ।
2) भू॒म्ना द्यौ-र्द्यौ-र्भू॒म्ना भू॒म्ना द्यौः ।
3) द्यौ-र्व॑रि॒णा व॑रि॒णा द्यौ-र्द्यौ-र्व॑रि॒णा ।
4) व॒रि॒णा ऽन्तरि॑क्ष म॒न्तरि॑क्षं-वँरि॒णा व॑रि॒णा ऽन्तरि॑क्षम् ।
5) अ॒न्तरि॑क्ष-म्महि॒त्वा म॑हि॒त्वा ऽन्तरि॑क्ष म॒न्तरि॑क्ष-म्महि॒त्वा ।
6) म॒हि॒त्वेति॑ महि - त्वा ।
7) उ॒पस्थे॑ ते त उ॒पस्थ॑ उ॒पस्थे॑ ते ।
7) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
8) ते॒ दे॒वि॒ दे॒वि॒ ते॒ ते॒ दे॒वि॒ ।
9) दे॒व्य॒दि॒ते॒ ऽदि॒ते॒ दे॒वि॒ दे॒व्य॒दि॒ते॒ ।
10) अ॒दि॒ते॒ ऽग्नि म॒ग्नि म॑दिते ऽदिते॒ ऽग्निम् ।
11) अ॒ग्नि म॑न्ना॒द म॑न्ना॒द म॒ग्नि म॒ग्नि म॑न्ना॒दम् ।
12) अ॒न्ना॒द म॒न्नाद्या॑या॒ न्नाद्या॑या न्ना॒द म॑न्ना॒द म॒न्नाद्या॑य ।
12) अ॒न्ना॒दमित्य॑न्न - अ॒दम् ।
13) अ॒न्नाद्या॒या ऽन्नाद्या॑या॒ न्नाद्या॒या ।
13) अ॒न्नाद्या॒येत्य॑न्न - अद्या॑य ।
14) आ द॑धे दध॒ आ द॑धे ।
15) द॒ध॒ इति॑ दधे ।
16) आ ऽय म॒य मा ऽयम् ।
17) अ॒य-ङ्गौ-र्गौर॒य म॒य-ङ्गौः ।
18) गौः पृश्ञिः॒ पृश्ञि॒-र्गौ-र्गौः पृश्ञिः॑ ।
19) पृश्ञि॑ रक्रमी दक्रमी॒-त्पृश्ञिः॒ पृश्ञि॑ रक्रमीत् ।
20) अ॒क्र॒मी॒ दस॑न॒ दस॑न दक्रमी दक्रमी॒ दस॑नत् ।
21) अस॑न-न्मा॒तर॑-म्मा॒तर॒ मस॑न॒ दस॑न-न्मा॒तर᳚म् ।
22) मा॒तर॒-म्पुनः॒ पुन॑-र्मा॒तर॑-म्मा॒तर॒-म्पुनः॑ ।
23) पुन॒रिति॒ पुनः॑ ।
24) पि॒तर॑-ञ्च च पि॒तर॑-म्पि॒तर॑-ञ्च ।
25) च॒ प्र॒य-न्प्र॒यग्ग्​श्च॑ च प्र॒यन्न् ।
26) प्र॒य-न्थ्सुव॒-स्सुवः॑ प्र॒य-न्प्र॒य-न्थ्सुवः॑ ।
26) प्र॒यन्निति॑ प्र - यन्न् ।
27) सुव॒रिति॒ सुवः॑ ।
28) त्रि॒(ग्म्॒)श-द्धाम॒ धाम॑ त्रि॒(ग्म्॒)श-त्त्रि॒(ग्म्॒)श-द्धाम॑ ।
29) धाम॒ वि वि धाम॒ धाम॒ वि ।
30) वि रा॑जति राजति॒ वि वि रा॑जति ।
31) रा॒ज॒ति॒ वाग् वाग् रा॑जति राजति॒ वाक् ।
32) वा-क्प॑त॒ङ्गाय॑ पत॒ङ्गाय॒ वाग् वा-क्प॑त॒ङ्गाय॑ ।
33) प॒त॒ङ्गाय॑ शिश्रिये शिश्रिये पत॒ङ्गाय॑ पत॒ङ्गाय॑ शिश्रिये ।
34) शि॒श्रि॒य॒ इति॑ शिश्रिये ।
35) प्रत्य॑स्यास्य॒ प्रति॒ प्रत्य॑स्य ।
36) अ॒स्य॒ व॒ह॒ व॒हा॒स्या॒स्य॒ व॒ह॒ ।
37) व॒ह॒ द्युभि॒-र्द्युभि॑-र्वह वह॒ द्युभिः॑ ।
38) द्युभि॒रिति॒ द्यु - भिः॒ ।
39) अ॒स्य प्रा॒णा-त्प्रा॒णा द॒स्यास्य प्रा॒णात् ।
40) प्रा॒णा द॑पान॒त्य॑पान॒ती प्रा॒णा-त्प्रा॒णाद॑पान॒ती ।
40) प्रा॒णादिति॑ प्र - अ॒नात् ।
41) अ॒पा॒न॒त्य॑न्त र॒न्त र॑पान॒त्य॑पान॒त्य॑न्तः ।
41) अ॒पा॒न॒तीत्य॑प - अ॒न॒ती ।
42) अ॒न्तश्च॑रति चरत्य॒न्त र॒न्तश्च॑रति ।
43) च॒र॒ति॒ रो॒च॒ना रो॑च॒ना च॑रति चरति रोच॒ना ।
44) रो॒च॒नेति॑ रोच॒ना ।
45) व्य॑ख्यदख्य॒-द्वि व्य॑ख्यत् ।
46) अ॒ख्य॒-न्म॒हि॒षो म॑हि॒षो᳚ ऽख्यदख्य-न्महि॒षः ।
47) म॒हि॒ष-स्सुव॒-स्सुव॑-र्महि॒षो म॑हि॒ष-स्सुवः॑ ।
48) सुव॒रिति॒ सुवः॑ ।
49) य-त्त्वा᳚ त्वा॒ य-द्य-त्त्वा᳚ ।
50) त्वा॒ क्रु॒द्धः क्रु॒द्धस्त्वा᳚ त्वा क्रु॒द्धः ।
॥ 10 ॥ (50/56)

1) क्रु॒द्धः प॑रो॒वप॑ परो॒वप॑ क्रु॒द्धः क्रु॒द्धः प॑रो॒वप॑ ।
2) प॒रो॒वप॑ म॒न्युना॑ म॒न्युना॑ परो॒वप॑ परो॒वप॑ म॒न्युना᳚ ।
2) प॒रो॒वपेति॑ परा - उ॒पव॑ ।
3) म॒न्युना॒ य-द्य-न्म॒न्युना॑ म॒न्युना॒ यत् ।
4) यदव॒र्त्या ऽव॑र्त्या॒ य-द्यदव॑र्त्या ।
5) अव॒र्त्येत्यव॑र्त्या ।
6) सु॒कल्प॑ मग्ने ऽग्ने सु॒कल्प(ग्म्॑) सु॒कल्प॑ मग्ने ।
6) सु॒कल्प॒मिति॑ सु - कल्प᳚म् ।
7) अ॒ग्ने॒ त-त्तद॑ग्ने ऽग्ने॒ तत् ।
8) त-त्तव॒ तव॒ त-त्त-त्तव॑ ।
9) तव॒ पुनः॒ पुन॒स्तव॒ तव॒ पुनः॑ ।
10) पुन॑स्त्वा त्वा॒ पुनः॒ पुन॑स्त्वा ।
11) त्वोदु-त्त्वा॒ त्वोत् ।
12) उ-द्दी॑पयामसि दीपयाम॒स्युदु-द्दी॑पयामसि ।
13) दी॒प॒या॒म॒सीति॑ दीपयामसि ।
14) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
15) ते॒ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य ते ते म॒न्युप॑रोप्तस्य ।
16) म॒न्युप॑रोप्तस्य पृथि॒वी-म्पृ॑थि॒वी-म्म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य पृथि॒वीम् ।
16) म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु - प॒रो॒प्त॒स्य॒ ।
17) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
18) अनु॑ दद्ध्व॒से द॑द्ध्व॒से ऽन्वनु॑ दद्ध्व॒से ।
19) द॒द्ध्व॒स इति॑ दद्ध्व॒से ।
20) आ॒दि॒त्या विश्वे॒ विश्व॑ आदि॒त्या आ॑दि॒त्या विश्वे᳚ ।
21) विश्वे॒ त-त्त-द्विश्वे॒ विश्वे॒ तत् ।
22) त-द्दे॒वा दे॒वास्त-त्त-द्दे॒वाः ।
23) दे॒वा वस॑वो॒ वस॑वो दे॒वा दे॒वा वस॑वः ।
24) वस॑वश्च च॒ वस॑वो॒ वस॑वश्च ।
25) च॒ स॒माभ॑र-न्थ्स॒माभ॑रग्ग्​श्च च स॒माभ॑रन्न् ।
26) स॒माभ॑र॒न्निति॑ सं - आभ॑रन्न् ।
27) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ ।
28) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् ।
29) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् ।
30) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् ।
31) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् ।
31) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् ।
32) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
33) स मि॒म मि॒मग्ं सग्ं स मि॒मम् ।
34) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु ।
35) द॒धा॒त्विति॑ दधातु ।
36) बृह॒स्पति॑ स्तनुता-न्तनुता॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑ स्तनुताम् ।
37) त॒नु॒ता॒ मि॒म मि॒म-न्त॑नुता-न्तनुता मि॒मम् ।
38) इ॒मन्नो॑ न इ॒म मि॒मन्नः॑ ।
39) नो॒ विश्वे॒ विश्वे॑ नो नो॒ विश्वे᳚ ।
40) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
41) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह ।
42) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् ।
43) मा॒द॒य॒न्ता॒मिति॑ मादयन्ताम् ।
44) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ ।
45) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
46) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ ।
47) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त ।
47) स॒मिध॒ इति॑ सं - इधः॑ ।
48) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः ।
49) जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त ।
50) स॒प्त र्​ष॑य॒ ऋष॑य-स्स॒प्त स॒प्त र्​ष॑यः ।
॥ 11 ॥ (50/55)

1) ऋष॑य-स्स॒प्त स॒प्त र्​ष॑य॒ ऋष॑य-स्स॒प्त ।
2) स॒प्त धाम॒ धाम॑ स॒प्त स॒प्त धाम॑ ।
3) धाम॑ प्रि॒याणि॑ प्रि॒याणि॒ धाम॒ धाम॑ प्रि॒याणि॑ ।
4) प्रि॒याणीति॑ प्रि॒याणि॑ ।
5) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ ।
6) होत्रा᳚-स्सप्त॒धा स॑प्त॒धा होत्रा॒ होत्रा᳚-स्सप्त॒धा ।
7) स॒प्त॒धा त्वा᳚ त्वा सप्त॒धा स॑प्त॒धा त्वा᳚ ।
7) स॒प्त॒धेति॑ सप्त - धा ।
8) त्वा॒ य॒ज॒न्ति॒ य॒ज॒न्ति॒ त्वा॒ त्वा॒ य॒ज॒न्ति॒ ।
9) य॒ज॒न्ति॒ स॒प्त स॒प्त य॑जन्ति यजन्ति स॒प्त ।
10) स॒प्त योनी॒-र्योनी᳚-स्स॒प्त स॒प्त योनीः᳚ ।
11) योनी॒रा योनी॒-र्योनी॒रा ।
12) आ पृ॑णस्व पृण॒स्वा पृ॑णस्व ।
13) पृ॒ण॒स्वा॒ घृ॒तेन॑ घृ॒तेन॑ पृणस्व पृणस्वा घृ॒तेन॑ ।
14) घृ॒तेनेति॑ घृ॒तेन॑ ।
15) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा ।
16) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि ।
17) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
18) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ ।
19) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने ।
20) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा ।
21) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒षेषा ऽऽयु॑षा ।
22) आयु॒षेत्यायु॑षा ।
23) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
24) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ ।
25) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ ।
26) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
27) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या ।
28) र॒य्या नि नि र॒य्या र॒य्या नि ।
29) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व ।
30) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ ।
31) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व ।
32) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या ।
33) धार॒येति॒ धार॑या ।
34) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ ।
34) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ ।
35) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
36) परीति॒ परि॑ ।
37) लेक॒-स्सले॑क॒-स्सले॑को॒ लेको॒ लेक॒-स्सले॑कः ।
38) सले॑क-स्सु॒लेक॑-स्सु॒लेक॒-स्सले॑क॒-स्सले॑क-स्सु॒लेकः॑ ।
38) सले॑क॒ इति॒ स - ले॒कः॒ ।
39) सु॒लेक॒स्ते ते सु॒लेक॑-स्सु॒लेक॒स्ते ।
39) सु॒लेक॒ इति॑ सु - लेकः॑ ।
40) ते नो॑ न॒स्ते ते नः॑ ।
41) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः ।
42) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् ।
43) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः ।
44) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु ।
45) वि॒य॒न्तु॒ केतः॒ केतो॑ वियन्तु वियन्तु॒ केतः॑ ।
46) केत॒-स्सके॑त॒-स्सके॑तः॒ केतः॒ केत॒-स्सके॑तः ।
47) सके॑त-स्सु॒केत॑-स्सु॒केत॒-स्सके॑त॒-स्सके॑त-स्सु॒केतः॑ ।
47) सके॑त॒ इति॒ स - के॒तः॒ ।
48) सु॒केत॒स्ते ते सु॒केत॑-स्सु॒केत॒स्ते ।
48) सु॒केत॒ इति॑ सु - केतः॑ ।
49) ते नो॑ न॒स्ते ते नः॑ ।
50) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः ।
51) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् ।
52) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः ।
53) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु ।
54) वि॒य॒न्तु॒ विव॑स्वा॒न्॒. विव॑स्वान्. वियन्तु वियन्तु॒ विव॑स्वान् ।
55) विव॑स्वा॒(ग्म्॒) अदि॑ति॒ रदि॑ति॒-र्विव॑स्वा॒न्॒. विव॑स्वा॒(ग्म्॒) अदि॑तिः ।
56) अदि॑ति॒-र्देव॑जूति॒-र्देव॑जूति॒ रदि॑ति॒ रदि॑ति॒-र्देव॑जूतिः ।
57) देव॑जूति॒स्ते ते देव॑जूति॒-र्देव॑जूति॒स्ते ।
57) देव॑जूति॒रिति॒ देव॑ - जू॒तिः॒ ।
58) ते नो॑ न॒स्ते ते नः॑ ।
59) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः ।
60) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् ।
61) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः ।
62) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु ।
63) वि॒य॒न्त्विति॑ वियन्तु ।
॥ 12 ॥ (63/70)
॥ अ. 3 ॥

1) भूमि॑-र्भू॒म्ना भू॒म्ना भूमि॒-र्भूमि॑-र्भू॒म्ना ।
2) भू॒म्ना द्यौ-र्द्यौ-र्भू॒म्ना भू॒म्ना द्यौः ।
3) द्यौ-र्व॑रि॒णा व॑रि॒णा द्यौ-र्द्यौ-र्व॑रि॒णा ।
4) व॒रि॒णेतीति॑ वरि॒णा व॑रि॒णेति॑ ।
5) इत्या॑हा॒हे तीत्या॑ह ।
6) आ॒हा॒शिषा॒ ऽऽशिषा॑ ऽऽहाहा॒शिषा᳚ ।
7) आ॒शिषै॒वैवाशिषा॒ ऽऽशिषै॒व ।
7) आ॒शिषेत्या᳚ - शिषा᳚ ।
8) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
9) ए॒न॒ मैन॑ मेन॒ मा ।
10) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
11) ध॒त्ते॒ स॒र्पा-स्स॒र्पा ध॑त्ते धत्ते स॒र्पाः ।
12) स॒र्पा वै वै स॒र्पा-स्स॒र्पा वै ।
13) वै जीर्य॑न्तो॒ जीर्य॑न्तो॒ वै वै जीर्य॑न्तः ।
14) जीर्य॑न्तो ऽमन्यन्तामन्यन्त॒ जीर्य॑न्तो॒ जीर्य॑न्तो ऽमन्यन्त ।
15) अ॒म॒न्य॒न्त॒ स सो॑ ऽमन्यन्तामन्यन्त॒ सः ।
16) स ए॒त मे॒तग्ं स स ए॒तम् ।
17) ए॒त-ङ्क॑स॒र्णीरः॑ कस॒र्णीर॑ ए॒त मे॒त-ङ्क॑स॒र्णीरः॑ ।
18) क॒स॒र्णीरः॑ काद्रवे॒यः का᳚द्रवे॒यः क॑स॒र्णीरः॑ कस॒र्णीरः॑ काद्रवे॒यः ।
19) का॒द्र॒वे॒यो मन्त्र॒-म्मन्त्र॑-ङ्काद्रवे॒यः का᳚द्रवे॒यो मन्त्र᳚म् ।
20) मन्त्र॑ मपश्यदपश्य॒-न्मन्त्र॒-म्मन्त्र॑ मपश्यत् ।
21) अ॒प॒श्य॒-त्तत॒स्ततो॑ ऽपश्यदपश्य॒-त्ततः॑ ।
22) ततो॒ वै वै तत॒स्ततो॒ वै ।
23) वै ते ते वै वै ते ।
24) ते जी॒र्णा जी॒र्णास्ते ते जी॒र्णाः ।
25) जी॒र्णा स्त॒नू स्त॒नू-र्जी॒र्णा जी॒र्णास्त॒नूः ।
26) त॒नूरपाप॑ त॒नूस्त॒नूरप॑ ।
27) अपा᳚घ्नताघ्न॒तापापा᳚घ्नत ।
28) अ॒घ्न॒त॒ स॒र्प॒रा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ अघ्नताघ्नत सर्परा॒ज्ञियाः᳚ ।
29) स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिर्-ऋ॒ग्भि-स्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः ।
29) स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ ।
30) ऋ॒ग्भि-र्गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य मृ॒ग्भिर्-ऋ॒ग्भि-र्गार्​ह॑पत्यम् ।
30) ऋ॒ग्भिरित्यृ॑क् - भिः ।
31) गार्​ह॑पत्य॒ मा गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य॒ मा ।
31) गार्​ह॑पत्य॒मिति॒ गार्​ह॑ - प॒त्य॒म् ।
32) आ द॑धाति दधा॒त्या द॑धाति ।
33) द॒धा॒ति॒ पु॒न॒र्न॒व-म्पु॑नर्न॒व-न्द॑धाति दधाति पुनर्न॒वम् ।
34) पु॒न॒र्न॒व मे॒वैव पु॑नर्न॒व-म्पु॑नर्न॒व मे॒व ।
34) पु॒न॒र्न॒वमिति॑ पुनः - न॒वम् ।
35) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
36) ए॒न॒ म॒जर॑ म॒जर॑ मेन मेन म॒जर᳚म् ।
37) अ॒जर॑-ङ्कृ॒त्वा कृ॒त्वा ऽजर॑ म॒जर॑-ङ्कृ॒त्वा ।
38) कृ॒त्वा ऽऽध॑त्ते धत्त॒ आ कृ॒त्वा कृ॒त्वा ऽऽध॑त्ते ।
39) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
40) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ ।
41) अथो॑ पू॒त-म्पू॒त मथो॒ अथो॑ पू॒तम् ।
41) अथो॒ इत्यथो᳚ ।
42) पू॒त मे॒वैव पू॒त-म्पू॒त मे॒व ।
43) ए॒व पृ॑थि॒वी-म्पृ॑थि॒वी मे॒वैव पृ॑थि॒वीम् ।
44) पृ॒थि॒वी म॒न्नाद्य॑ म॒न्नाद्य॑-म्पृथि॒वी-म्पृ॑थि॒वी म॒न्नाद्य᳚म् ।
45) अ॒न्नाद्य॒न्न नान्नाद्य॑ म॒न्नाद्य॒न्न ।
45) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
46) नोपोप॒ न नोप॑ ।
47) उपा॑नमदनम॒ दुपोपा॑नमत् ।
48) अ॒न॒म॒-थ्सा सा ऽन॑मदनम॒-थ्सा ।
49) सैत मे॒तग्ं सा सैतम् ।
50) ए॒त-म्मन्त्र॒-म्मन्त्र॑ मे॒त मे॒त-म्मन्त्र᳚म् ।
॥ 13 ॥ (50/57)

1) मन्त्र॑ मपश्य दपश्य॒-न्मन्त्र॒-म्मन्त्र॑ मपश्यत् ।
2) अ॒प॒श्य॒-त्तत॒स्ततो॑ ऽपश्य दपश्य॒-त्ततः॑ ।
3) ततो॒ वै वै तत॒स्ततो॒ वै ।
4) वै ता-न्तां-वैँ वै ताम् ।
5) ता म॒न्नाद्य॑ म॒न्नाद्य॒-न्ता-न्ता म॒न्नाद्य᳚म् ।
6) अ॒न्नाद्य॒ मुपोपा॒न्नाद्य॑ म॒न्नाद्य॒ मुप॑ ।
6) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
7) उपा॑नमदनम॒ दुपोपा॑नमत् ।
8) अ॒न॒म॒-द्य-द्यद॑नमदनम॒-द्यत् ।
9) य-थ्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॒ य-द्य-थ्स॑र्परा॒ज्ञियाः᳚ ।
10) स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिर्-ऋ॒ग्भि-स्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः ।
10) स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ ।
11) ऋ॒ग्भि-र्गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य मृ॒ग्भिर्-ऋ॒ग्भि-र्गार्​ह॑पत्यम् ।
11) ऋ॒ग्भिरित्यृ॑क् - भिः ।
12) गार्​ह॑पत्य मा॒दधा᳚त्या॒दधा॑ति॒ गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य मा॒दधा॑ति ।
12) गार्​ह॑पत्य॒मिति॒ गार्​ह॑ - प॒त्य॒म् ।
13) आ॒दधा᳚ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्या॒दधा᳚ त्या॒दधा᳚त्य॒न्नाद्य॑स्य ।
13) आ॒दधा॒तीत्या᳚ - दधा॑ति ।
14) अ॒न्नाद्य॒स्याव॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै ।
14) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
15) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ ।
15) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
16) अथो॑ अ॒स्या म॒स्या मथो॒ अथो॑ अ॒स्याम् ।
16) अथो॒ इत्यथो᳚ ।
17) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
18) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
19) ए॒न॒-म्प्रति॑ष्ठित॒-म्प्रति॑ष्ठित मेन मेन॒-म्प्रति॑ष्ठितम् ।
20) प्रति॑ष्ठित॒ मा प्रति॑ष्ठित॒-म्प्रति॑ष्ठित॒ मा ।
20) प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒त॒म् ।
21) आ ध॑त्ते धत्त॒ आ ध॑त्ते ।
22) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् ।
23) य-त्त्वा᳚ त्वा॒ य-द्य-त्त्वा᳚ ।
24) त्वा॒ क्रु॒द्धः क्रु॒द्धस्त्वा᳚ त्वा क्रु॒द्धः ।
25) क्रु॒द्धः प॑रो॒वप॑ परो॒वप॑ क्रु॒द्धः क्रु॒द्धः प॑रो॒वप॑ ।
26) प॒रो॒वपे तीति॑ परो॒वप॑ परो॒वपे ति॑ ।
26) प॒रो॒वपेति॑ परा - उ॒वप॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒हापापा॑हा॒हाप॑ ।
29) अप॑ ह्नुते ह्नु॒ते ऽपाप॑ ह्नुते ।
30) ह्नु॒त॒ ए॒वैव ह्नु॑ते ह्नुत ए॒व ।
31) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
32) अ॒स्मै॒ त-त्तद॑स्मा अस्मै॒ तत् ।
33) त-त्पुनः॒ पुन॒स्त-त्त-त्पुनः॑ ।
34) पुन॑स्त्वा त्वा॒ पुनः॒ पुन॑स्त्वा ।
35) त्वोदु-त्त्वा॒ त्वोत् ।
36) उ-द्दी॑पयामसि दीपयाम॒स्युदु-द्दी॑पयामसि ।
37) दी॒प॒या॒म॒सीतीति॑ दीपयामसि दीपयाम॒सीति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ सग्ं स मा॑हाह॒ सम् ।
40) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे ।
41) इ॒न्ध॒ ए॒वैवे न्ध॑ इन्ध ए॒व ।
42) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
43) ए॒नं॒-यँ-द्यदे॑न मेनं॒-यँत् ।
44) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
45) ते॒ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य ते ते म॒न्युप॑रोप्तस्य ।
46) म॒न्युप॑रोप्त॒स्ये तीति॑ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्त॒स्ये ति॑ ।
46) म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु - प॒रो॒प्त॒स्य॒ ।
47) इत्या॑हा॒हे तीत्या॑ह ।
48) आ॒ह॒ दे॒वता॑भि-र्दे॒वता॑भिराहाह दे॒वता॑भिः ।
49) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भिरे॒व ।
50) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
॥ 14 ॥ (50/61)

1) ए॒न॒(ग्म्॒) सग्ं स मे॑न मेन॒(ग्म्॒) सम् ।
2) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति ।
3) भ॒र॒ति॒ वि वि भ॑रति भरति॒ वि ।
4) वि वै वै वि वि वै ।
5) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
6) ए॒तस्य॑ य॒ज्ञो य॒ज्ञ ए॒तस्यै॒तस्य॑ य॒ज्ञः ।
7) य॒ज्ञश्छि॑द्यते छिद्यते य॒ज्ञो य॒ज्ञश्छि॑द्यते ।
8) छि॒द्य॒ते॒ यो यश्छि॑द्यते छिद्यते॒ यः ।
9) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
10) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
11) उ॒द्वा॒सय॑ते॒ बृह॒स्पति॑वत्या॒ बृह॒स्पति॑वत्योद्वा॒सय॑त उद्वा॒सय॑ते॒ बृह॒स्पति॑वत्या ।
11) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
12) बृह॒स्पति॑वत्य॒र्चर्चा बृह॒स्पति॑वत्या॒ बृह॒स्पति॑वत्य॒र्चा ।
12) बृह॒स्पति॑व॒त्येति॒ बृह॒स्पति॑ - व॒त्या॒ ।
13) ऋ॒चोपोपा॒-र्चर्चोप॑ ।
14) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
15) ति॒ष्ठ॒ते॒ ब्रह्म॒ ब्रह्म॑ तिष्ठते तिष्ठते॒ ब्रह्म॑ ।
16) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै ।
17) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
18) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
19) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
20) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
21) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
22) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
23) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति ।
24) द॒धा॒ति॒ विच्छि॑न्नं॒-विँच्छि॑न्न-न्दधाति दधाति॒ विच्छि॑न्नम् ।
25) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् ।
25) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् ।
26) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
27) स मि॒म मि॒मग्ं सग्ं स मि॒मम् ।
28) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु ।
29) द॒धा॒त्वितीति॑ दधातु दधा॒त्विति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒ह॒ सन्त॑त्यै॒ सन्त॑त्या आहाह॒ सन्त॑त्यै ।
32) सन्त॑त्यै॒ विश्वे॒ विश्वे॒ सन्त॑त्यै॒ सन्त॑त्यै॒ विश्वे᳚ ।
32) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
33) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
34) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह ।
35) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् ।
36) मा॒द॒य॒न्ता॒ मितीति॑ मादयन्ता-म्मादयन्ता॒ मिति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ स॒न्तत्य॑ स॒न्तत्या॑हाह स॒न्तत्य॑ ।
39) स॒न्तत्यै॒वैव स॒न्तत्य॑ स॒न्तत्यै॒व ।
39) स॒न्तत्येति॑ सं - तत्य॑ ।
40) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
41) य॒ज्ञ-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेभ्यः॑ ।
42) दे॒वेभ्यो ऽन्वनु॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽनु॑ ।
43) अनु॑ दिशति दिश॒त्यन्वनु॑ दिशति ।
44) दि॒श॒ति॒ स॒प्त स॒प्त दि॑शति दिशति स॒प्त ।
45) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ ।
46) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
47) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ ।
48) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त ।
48) स॒मिध॒ इति॑ सं - इधः॑ ।
49) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः ।
50) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ ।
॥ 15 ॥ (50/56)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒ह॒ स॒प्तस॑प्त स॒प्तस॑प्ताहाह स॒प्तस॑प्त ।
3) स॒प्तस॑प्त॒ वै वै स॒प्तस॑प्त स॒प्तस॑प्त॒ वै ।
3) स॒प्तस॒प्तेति॑ स॒प्त - स॒प्त॒ ।
4) वै स॑प्त॒धा स॑प्त॒धा वै वै स॑प्त॒धा ।
5) स॒प्त॒धा ऽग्नेर॒ग्ने-स्स॑प्त॒धा स॑प्त॒धा ऽग्नेः ।
5) स॒प्त॒धेति॑ सप्त - धा ।
6) अ॒ग्नेः प्रि॒याः प्रि॒या अ॒ग्नेर॒ग्नेः प्रि॒याः ।
7) प्रि॒या स्त॒नुव॑ स्त॒नुवः॑ प्रि॒याः प्रि॒यास्त॒नुवः॑ ।
8) त॒नुव॒ स्तास्ता स्त॒नुव॑ स्त॒नुव॒स्ताः ।
9) ता ए॒वैव तास्ता ए॒व ।
10) ए॒वावावै॒वैवाव॑ ।
11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
12) रु॒न्धे॒ पुनः॒ पुना॑ रुन्धे रुन्धे॒ पुनः॑ ।
13) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा ।
14) ऊ॒र्जा स॒ह स॒होर्जोर्जा स॒ह ।
15) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या ।
16) र॒य्येतीति॑ र॒य्या र॒य्येति॑ ।
17) इत्य॒भितो॒ ऽभित॒ इतीत्य॒भितः॑ ।
18) अ॒भितः॑ पुरो॒डाश॑-म्पुरो॒डाश॑ म॒भितो॒ ऽभितः॑ पुरो॒डाश᳚म् ।
19) पु॒रो॒डाश॒ माहु॑ती॒ आहु॑ती पुरो॒डाश॑-म्पुरो॒डाश॒ माहु॑ती ।
20) आहु॑ती जुहोति जुहो॒त्याहु॑ती॒ आहु॑ती जुहोति ।
20) आहु॑ती॒ इत्या - हु॒ती॒ ।
21) जु॒हो॒ति॒ यज॑मानं॒-यँज॑मान-ञ्जुहोति जुहोति॒ यज॑मानम् ।
22) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
23) ए॒वोर्जोर्जैवैवोर्जा ।
24) ऊ॒र्जा च॑ चो॒र्जोर्जा च॑ ।
25) च॒ र॒य्या र॒य्या च॑ च र॒य्या ।
26) र॒य्या च॑ च र॒य्या र॒य्या च॑ ।
27) चो॒भ॒यत॑ उभ॒यत॑श्च चोभ॒यतः॑ ।
28) उ॒भ॒यतः॒ परि॒ पर्यु॑भ॒यत॑ उभ॒यतः॒ परि॑ ।
29) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
30) गृ॒ह्णा॒त्या॒दि॒त्या आ॑दि॒त्या गृ॑ह्णाति गृह्णात्यादि॒त्याः ।
31) आ॒दि॒त्या वै वा आ॑दि॒त्या आ॑दि॒त्या वै ।
32) वा अ॒स्मा द॒स्मा-द्वै वा अ॒स्मात् ।
33) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् ।
34) लो॒काद॒मु म॒मुम् ँलो॒का ल्लो॒काद॒मुम् ।
35) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् ।
36) लो॒क मा॑यन्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् ।
37) आ॒य॒-न्ते त आ॑यन्नाय॒-न्ते ।
38) ते॑ ऽमुष्मि॑न्न॒मुष्मि॒-न्ते ते॑ ऽमुष्मिन्न्॑ ।
39) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑ न्न॒मुष्मि॑न् ँलो॒के ।
40) लो॒के वि वि लो॒के लो॒के वि ।
41) व्य॑तृष्यन्नतृष्य॒न्॒. वि व्य॑तृष्यन्न् ।
42) अ॒तृ॒ष्य॒-न्ते ते॑ ऽतृष्यन्नतृष्य॒-न्ते ।
43) त इ॒म मि॒म-न्ते त इ॒मम् ।
44) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
45) लो॒क-म्पुनः॒ पुन॑-र्लो॒कम् ँलो॒क-म्पुनः॑ ।
46) पुन॑ रभ्य॒वेत्या᳚भ्य॒वेत्य॒ पुनः॒ पुन॑ रभ्य॒वेत्य॑ ।
47) अ॒भ्य॒वेत्या॒ग्नि म॒ग्नि म॑भ्य॒वेत्या᳚भ्य॒वेत्या॒ग्निम् ।
47) अ॒भ्य॒वेत्येत्य॑भि - अ॒वेत्य॑ ।
48) अ॒ग्नि मा॒धाया॒धाया॒ग्नि म॒ग्नि मा॒धाय॑ ।
49) आ॒धायै॒ता ने॒ता ना॒धाया॒धायै॒तान् ।
49) आ॒धायेत्या᳚ - धाय॑ ।
50) ए॒तान्. होमा॒न्॒. होमा॑ ने॒ता ने॒तान्. होमान्॑ ।
51) होमा॑ नजुहवु रजुहवु॒र्॒ होमा॒न्॒. होमा॑ नजुहवुः ।
52) अ॒जु॒ह॒वु॒स्ते ते॑ ऽजुहवु रजुहवु॒स्ते ।
53) त आ᳚र्ध्नुवन्नार्ध्नुव॒-न्ते त आ᳚र्ध्नुवन्न् ।
54) आ॒र्ध्नु॒व॒-न्ते त आ᳚र्ध्नुवन्नार्ध्नुव॒-न्ते ।
55) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
56) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
56) सु॒व॒र्गमिति॑ सुवः - गम् ।
57) लो॒क मा॑यन्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् ।
58) आ॒य॒न्॒. यो य आ॑यन्नाय॒न्॒. यः ।
59) यः प॑रा॒चीन॑-म्परा॒चीनं॒-योँ यः प॑रा॒चीन᳚म् ।
60) प॒रा॒चीन॑-म्पुनरा॒धेया᳚-त्पुनरा॒धेया᳚-त्परा॒चीन॑-म्परा॒चीन॑-म्पुनरा॒धेया᳚त् ।
61) पु॒न॒रा॒धेया॑द॒ग्नि म॒ग्नि-म्पु॑नरा॒धेया᳚-त्पुनरा॒धेया॑द॒ग्निम् ।
61) पु॒न॒रा॒धेया॒दिति॑ पुनः - आ॒धेया᳚त् ।
62) अ॒ग्नि मा॒दधी॑ता॒दधी॑ता॒ग्नि म॒ग्नि मा॒दधी॑त ।
63) आ॒दधी॑त॒ स स आ॒दधी॑ता॒दधी॑त॒ सः ।
63) आ॒दधी॒तेत्या᳚ - दधी॑त ।
64) स ए॒ता ने॒ता-न्थ्स स ए॒तान् ।
65) ए॒तान्. होमा॒न्॒. होमा॑ ने॒ता ने॒तान्. होमान्॑ ।
66) होमा᳚न् जुहुयाज् जुहुया॒द्धोमा॒न्॒. होमा᳚न् जुहुयात् ।
67) जु॒हु॒या॒-द्यां-याँ-ञ्जु॑हुयाज् जुहुया॒-द्याम् ।
68) या मे॒वैव यां-याँ मे॒व ।
69) ए॒वादि॒त्या आ॑दि॒त्या ए॒वैवादि॒त्याः ।
70) आ॒दि॒त्या ऋद्धि॒ मृद्धि॑ मादि॒त्या आ॑दि॒त्या ऋद्धि᳚म् ।
71) ऋद्धि॒ मार्ध्नु॑व॒न्नार्ध्नु॑व॒न्नृद्धि॒ मृद्धि॒ मार्ध्नु॑वन्न् ।
72) आर्ध्नु॑व॒-न्ता-न्ता मार्ध्नु॑व॒न्नार्ध्नु॑व॒-न्ताम् ।
73) ता मे॒वैव ता-न्ता मे॒व ।
74) ए॒व र्ध्नो᳚त्यृद्ध्नोत्ये॒वैव र्ध्नो॑ति ।
75) ऋ॒द्ध्नो॒तीत्यृ॑द्ध्नोति ।
॥ 16 ॥ (75/83)
॥ अ. 4 ॥

1) उ॒प॒प्र॒यन्तो॑ अद्ध्व॒र म॑द्ध्व॒र मु॑पप्र॒यन्त॑ उपप्र॒यन्तो॑ अद्ध्व॒रम् ।
1) उ॒प॒प्र॒यन्त॒ इत्यु॑प - प्र॒यन्तः॑ ।
2) अ॒द्ध्व॒र-म्मन्त्र॒-म्मन्त्र॑ मद्ध्व॒र म॑द्ध्व॒र-म्मन्त्र᳚म् ।
3) मन्त्रं॑-वोँचेम वोचेम॒ मन्त्र॒-म्मन्त्रं॑-वोँचेम ।
4) वो॒चे॒मा॒ग्नये॑ अ॒ग्नये॑ वोचेम वोचेमा॒ग्नये᳚ ।
5) अ॒ग्नय॒ इत्य॒ग्नये᳚ ।
6) आ॒रे अ॒स्मे अ॒स्मे आ॒र आ॒रे अ॒स्मे ।
7) अ॒स्मे च॑ चा॒स्मे अ॒स्मे च॑ ।
7) अ॒स्मे इत्य॒स्मे ।
8) च॒ शृ॒ण्व॒ते शृ॑ण्व॒ते च॑ च शृण्व॒ते ।
9) शृ॒ण्व॒त इति॑ शृण्व॒ते ।
10) अ॒स्य प्र॒त्ना-म्प्र॒त्ना म॒स्यास्य प्र॒त्नाम् ।
11) प्र॒त्ना मन्वनु॑ प्र॒त्ना-म्प्र॒त्ना मनु॑ ।
12) अनु॒ द्युत॒-न्द्युत॒ मन्वनु॒ द्युत᳚म् ।
13) द्युत(ग्म्॑) शु॒क्रग्ं शु॒क्र-न्द्युत॒-न्द्युत(ग्म्॑) शु॒क्रम् ।
14) शु॒क्र-न्दु॑दुह्रे दुदुह्रे शु॒क्रग्ं शु॒क्र-न्दु॑दुह्रे ।
15) दु॒दु॒ह्रे॒ अह्र॑यो॒ अह्र॑यो दुदुह्रे दुदुह्रे॒ अह्र॑यः ।
16) अह्र॑य॒ इत्यह्र॑यः ।
17) पय॑-स्सहस्र॒साग्ं स॑हस्र॒सा-म्पयः॒ पय॑-स्सहस्र॒साम् ।
18) स॒ह॒स्र॒सा मृषि॒ मृषि(ग्म्॑) सहस्र॒साग्ं स॑हस्र॒सा मृषि᳚म् ।
18) स॒ह॒स्र॒सामिति॑ सहस्र - साम् ।
19) ऋषि॒मित्यृषि᳚म् ।
20) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा ।
21) मू॒र्धा दि॒वो दि॒वो मू॒र्धा मू॒र्धा दि॒वः ।
22) दि॒वः क॒कु-त्क॒कु-द्दि॒वो दि॒वः क॒कुत् ।
23) क॒कु-त्पति॒ष् पतिः॑ क॒कु-त्क॒कु-त्पतिः॑ ।
24) पतिः॑ पृथि॒व्याः पृ॑थि॒व्या स्पति॒ष् पतिः॑ पृथि॒व्याः ।
25) पृ॒थि॒व्या अ॒य म॒य-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒यम् ।
26) अ॒यमित्य॒यम् ।
27) अ॒पाग्ं रेता(ग्म्॑)सि॒ रेता(ग्ग्॑)स्य॒पा म॒पाग्ं रेता(ग्म्॑)सि ।
28) रेता(ग्म्॑)सि जिन्वति जिन्वति॒ रेता(ग्म्॑)सि॒ रेता(ग्म्॑)सि जिन्वति ।
29) जि॒न्व॒तीति॑ जिन्वति ।
30) अ॒य मि॒हे हाय म॒य मि॒ह ।
31) इ॒ह प्र॑थ॒मः प्र॑थ॒म इ॒हे ह प्र॑थ॒मः ।
32) प्र॒थ॒मो धा॑यि धायि प्रथ॒मः प्र॑थ॒मो धा॑यि ।
33) धा॒यि॒ धा॒तृभि॑-र्धा॒तृभि॑-र्धायि धायि धा॒तृभिः॑ ।
34) धा॒तृभि॒र्॒ होता॒ होता॑ धा॒तृभि॑-र्धा॒तृभि॒र्॒ होता᳚ ।
34) धा॒तृभि॒रिति॑ धा॒तृ - भिः॒ ।
35) होता॒ यजि॑ष्ठो॒ यजि॑ष्ठो॒ होता॒ होता॒ यजि॑ष्ठः ।
36) यजि॑ष्ठो अद्ध्व॒रेष्व॑द्ध्व॒रेषु॒ यजि॑ष्ठो॒ यजि॑ष्ठो अद्ध्व॒रेषु॑ ।
37) अ॒द्ध्व॒रेष्वीड्य॒ ईड्यो॑ अद्ध्व॒रेष्व॑द्ध्व॒रेष्वीड्यः॑ ।
38) ईड्य॒ इतीड्यः॑ ।
39) य मप्न॑वानो॒ अप्न॑वानो॒ यं-यँ मप्न॑वानः ।
40) अप्न॑वानो॒ भृग॑वो॒ भृग॑वो॒ अप्न॑वानो॒ अप्न॑वानो॒ भृग॑वः ।
41) भृग॑वो विरुरु॒चु-र्वि॑रुरु॒चु-र्भृग॑वो॒ भृग॑वो विरुरु॒चुः ।
42) वि॒रु॒रु॒चु-र्वने॑षु॒ वने॑षु विरुरु॒चु-र्वि॑रुरु॒चु-र्वने॑षु ।
42) वि॒रु॒रु॒चुरिति॑ वि - रु॒रु॒चुः ।
43) वने॑षु चि॒त्र-ञ्चि॒त्रं-वँने॑षु॒ वने॑षु चि॒त्रम् ।
44) चि॒त्रं-विँ॒भुवं॑-विँ॒भुव॑-ञ्चि॒त्र-ञ्चि॒त्रं-विँ॒भुव᳚म् ।
45) वि॒भुवं॑-विँ॒शेवि॑शे वि॒शेवि॑शे वि॒भुवं॑-विँ॒भुवं॑-विँ॒शेवि॑शे ।
45) वि॒भुव॒मिति॑ वि - भुव᳚म् ।
46) वि॒शेवि॑श॒ इति॑ वि॒शे - वि॒शे॒ ।
47) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् ।
48) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ ।
49) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ ।
49) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ ।
50) आ॒हु॒वद्ध्या॑ उ॒भोभा ऽऽहु॒वद्ध्या॑ आहु॒वद्ध्या॑ उ॒भा ।
॥ 17 ॥ (50/57)

1) उ॒भा राध॑सो॒ राध॑स उ॒भोभा राध॑सः ।
2) राध॑स-स्स॒ह स॒ह राध॑सो॒ राध॑स-स्स॒ह ।
3) स॒ह मा॑द॒यद्ध्यै॑ माद॒यद्ध्यै॑ स॒ह स॒ह मा॑द॒यद्ध्यै᳚ ।
4) मा॒द॒यद्ध्या॒ इति॑ माद॒यद्ध्यै᳚ ।
5) उ॒भा दा॒तारौ॑ दा॒तारा॑ वु॒भोभा दा॒तारौ᳚ ।
6) दा॒तारा॑ वि॒षा मि॒षा-न्दा॒तारौ॑ दा॒तारा॑ वि॒षाम् ।
7) इ॒षाग्ं र॑यी॒णाग्ं र॑यी॒णा मि॒षा मि॒षाग्ं र॑यी॒णाम् ।
8) र॒यी॒णा मु॒भोभा र॑यी॒णाग्ं र॑यी॒णा मु॒भा ।
9) उ॒भा वाज॑स्य॒ वाज॑स्यो॒भोभा वाज॑स्य ।
10) वाज॑स्य सा॒तये॑ सा॒तये॒ वाज॑स्य॒ वाज॑स्य सा॒तये᳚ ।
11) सा॒तये॑ हुवे हुवे सा॒तये॑ सा॒तये॑ हुवे ।
12) हु॒वे॒ वां॒-वाँ॒(ग्म्॒) हु॒वे॒ हु॒वे॒ वा॒म् ।
13) वा॒मिति॑ वाम् ।
14) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ ।
15) ते॒ योनि॒-र्योनि॑स्ते ते॒ योनिः॑ ।
16) योनि॑र्-ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनि॑र्-ऋ॒त्वियः॑ ।
17) ऋ॒त्वियो॒ यतो॒ यत॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ यतः॑ ।
18) यतो॑ जा॒तो जा॒तो यतो॒ यतो॑ जा॒तः ।
19) जा॒तो अरो॑चथा॒ अरो॑चथा जा॒तो जा॒तो अरो॑चथाः ।
20) अरो॑चथा॒ इत्यरो॑चथाः ।
21) त-ञ्जा॒नन् जा॒न-न्त-न्त-ञ्जा॒नन्न् ।
22) जा॒नन्न॑ग्ने अग्ने जा॒नन् जा॒नन्न॑ग्ने ।
23) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ ।
24) आ रो॑ह रो॒हा रो॑ह ।
25) रो॒हाथाथ॑ रोह रो॒हाथ॑ ।
26) अथा॑ नो नो॒ अथाथा॑ नः ।
27) नो॒ व॒र्ध॒य॒ व॒र्ध॒य॒ नो॒ नो॒ व॒र्ध॒य॒ ।
28) व॒र्ध॒या॒ र॒यिग्ं र॒यिं-वँ॑र्धय वर्धया र॒यिम् ।
29) र॒यिमिति॑ र॒यिम् ।
30) अग्न॒ आयू॒(ग्ग्॒)ष्यायू॒(ग्ग्॒)ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि ।
31) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे ।
32) प॒व॒स॒ आ प॑वसे पवस॒ आ ।
33) आ सु॑व सु॒वा सु॑व ।
34) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् ।
35) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् ।
36) इष॑-ञ्च॒ चे ष॒ मिष॑-ञ्च ।
37) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
38) न॒ इति॑ नः ।
39) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व ।
40) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् ।
41) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् ।
42) अग्ने॒ पव॑स्व॒ पव॒स्वाग्ने ऽग्ने॒ पव॑स्व ।
43) पव॑स्व॒ स्वपा॒-स्स्वपाः॒ पव॑स्व॒ पव॑स्व॒ स्वपाः᳚ ।
44) स्वपा॑ अ॒स्मे अ॒स्मे स्वपा॒-स्स्वपा॑ अ॒स्मे ।
44) स्वपा॒ इति॑ सु - अपाः᳚ ।
45) अ॒स्मे वर्चो॒ वर्चो॑ अ॒स्मे अ॒स्मे वर्चः॑ ।
45) अ॒स्मे इत्य॒स्मे ।
46) वर्च॑-स्सु॒वीर्य(ग्म्॑) सु॒वीर्यं॒-वँर्चो॒ वर्च॑-स्सु॒वीर्य᳚म् ।
47) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
48) दध॒-त्पोष॒-म्पोष॒-न्दध॒-द्दध॒-त्पोष᳚म् ।
49) पोष(ग्म्॑) र॒यिग्ं र॒यि-म्पोष॒-म्पोष(ग्म्॑) र॒यिम् ।
50) र॒यि-म्मयि॒ मयि॑ र॒यिग्ं र॒यि-म्मयि॑ ।
॥ 18 ॥ (50/52)

1) मयीति॒ मयि॑ ।
2) अग्ने॑ पावक पाव॒काग्ने ऽग्ने॑ पावक ।
3) पा॒व॒क॒ रो॒चिषा॑ रो॒चिषा॑ पावक पावक रो॒चिषा᳚ ।
4) रो॒चिषा॑ म॒न्द्रया॑ म॒न्द्रया॑ रो॒चिषा॑ रो॒चिषा॑ म॒न्द्रया᳚ ।
5) म॒न्द्रया॑ देव देव म॒न्द्रया॑ म॒न्द्रया॑ देव ।
6) दे॒व॒ जि॒ह्वया॑ जि॒ह्वया॑ देव देव जि॒ह्वया᳚ ।
7) जि॒ह्वयेति॑ जि॒ह्वया᳚ ।
8) आ दे॒वा-न्दे॒वा ना दे॒वान् ।
9) दे॒वान्. व॑क्षि वक्षि दे॒वा-न्दे॒वान्. व॑क्षि ।
10) व॒क्षि॒ यक्षि॒ यक्षि॑ वक्षि वक्षि॒ यक्षि॑ ।
11) यक्षि॑ च च॒ यक्षि॒ यक्षि॑ च ।
12) चेति॑ च ।
13) स नो॑ न॒-स्स सो नः॑ ।
14) नः॒ पा॒व॒क॒ पा॒व॒क॒ नो॒ नः॒ पा॒व॒क॒ ।
15) पा॒व॒क॒ दी॒दि॒वो॒ दी॒दि॒वः॒ पा॒व॒क॒ पा॒व॒क॒ दी॒दि॒वः॒ ।
16) दी॒दि॒वो ऽग्ने ऽग्ने॑ दीदिवो दीदि॒वो ऽग्ने᳚ ।
17) अग्ने॑ दे॒वा-न्दे॒वाग्ं अग्ने ऽग्ने॑ दे॒वान् ।
18) दे॒वाग्ं इ॒हे ह दे॒वा-न्दे॒वाग्ं इ॒ह ।
19) इ॒हेहे हा ।
20) आ व॑ह व॒हा व॑ह ।
21) व॒हेति॑ वह ।
22) उप॑ य॒ज्ञं-यँ॒ज्ञ मुपोप॑ य॒ज्ञम् ।
23) य॒ज्ञग्ं ह॒विर्-ह॒वि-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॒विः ।
24) ह॒विश्च॑ च ह॒विर्-ह॒विश्च॑ ।
25) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
26) न॒ इति॑ नः ।
27) अ॒ग्नि-श्शुचि॑व्रततम॒-श्शुचि॑व्रततमो॒ ऽग्निर॒ग्नि-श्शुचि॑व्रततमः ।
28) शुचि॑व्रततम॒-श्शुचि॒-श्शुचि॒-श्शुचि॑व्रततम॒-श्शुचि॑व्रततम॒-श्शुचिः॑ ।
28) शुचि॑व्रततम॒ इति॒ शुचि॑व्रत - त॒मः॒ ।
29) शुचि॒-र्विप्रो॒ विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रः॑ ।
30) विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रो॒ विप्र॒-श्शुचिः॑ ।
31) शुचिः॑ क॒विः क॒वि-श्शुचि॒-श्शुचिः॑ क॒विः ।
32) क॒विरिति॑ क॒विः ।
33) शुची॑ रोचते रोचते॒ शुचि॒-श्शुची॑ रोचते ।
34) रो॒च॒त॒ आहु॑त॒ आहु॑तो रोचते रोचत॒ आहु॑तः ।
35) आहु॑त॒ इत्या - हु॒तः॒ ।
36) उद॑ग्ने अग्न॒ उदुद॑ग्ने ।
37) अ॒ग्ने॒ शुच॑य॒-श्शुच॑यो अग्ने अग्ने॒ शुच॑यः ।
38) शुच॑य॒स्तव॒ तव॒ शुच॑य॒-श्शुच॑य॒स्तव॑ ।
39) तव॑ शु॒क्रा-श्शु॒क्रास्तव॒ तव॑ शु॒क्राः ।
40) शु॒क्रा भ्राज॑न्तो॒ भ्राज॑न्त-श्शु॒क्रा-श्शु॒क्रा भ्राज॑न्तः ।
41) भ्राज॑न्त ईरत ईरते॒ भ्राज॑न्तो॒ भ्राज॑न्त ईरते ।
42) ई॒र॒त॒ इती॑रते ।
43) तव॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्म्॑)षि॒ तव॒ तव॒ ज्योती(ग्म्॑)षि ।
44) ज्योती(ग्ग्॑)ष्य॒र्चयो॑ अ॒र्चयो॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्ग्॑)ष्य॒र्चयः॑ ।
45) अ॒र्चय॒ इत्य॒र्चयः॑ ।
46) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने ।
46) आ॒यु॒र्दा इत्या॑युः - दाः ।
47) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
48) अ॒स्यायु॒रायु॑ रस्य॒स्यायुः॑ ।
49) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे ।
50) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ ।
॥ 19 ॥ (50/52)

1) दे॒हि॒ व॒र्चो॒दा व॑र्चो॒दा दे॑हि देहि वर्चो॒दाः ।
2) व॒र्चो॒दा अ॑ग्ने अग्ने वर्चो॒दा व॑र्चो॒दा अ॑ग्ने ।
2) व॒र्चो॒दा इति॑ वर्चः - दाः ।
3) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
4) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
5) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे ।
6) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ ।
7) दे॒हि॒ त॒नू॒पास्त॑नू॒पा दे॑हि देहि तनू॒पाः ।
8) त॒नू॒पा अ॑ग्ने अग्ने तनू॒पास्त॑नू॒पा अ॑ग्ने ।
8) त॒नू॒पा इति॑ तनू - पाः ।
9) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
10) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् ।
11) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे ।
12) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
13) पा॒ह्यग्ने ऽग्ने॑ पाहि पा॒ह्यग्ने᳚ ।
14) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
15) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
16) मे॒ त॒नुवा᳚स्त॒नुवा॑ मे मे त॒नुवाः᳚ ।
17) त॒नुवा॑ ऊ॒न मू॒न-न्त॒नुवा᳚स्त॒नुवा॑ ऊ॒नम् ।
18) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् ।
19) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
20) म॒ आ मे॑ म॒ आ ।
21) आ पृ॑ण पृ॒णा पृ॑ण ।
22) पृ॒ण॒ चित्रा॑वसो॒ चित्रा॑वसो पृण पृण॒ चित्रा॑वसो ।
23) चित्रा॑वसो स्व॒स्ति स्व॒स्ति चित्रा॑वसो॒ चित्रा॑वसो स्व॒स्ति ।
23) चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ ।
24) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ ।
25) ते॒ पा॒र-म्पा॒र-न्ते॑ ते पा॒रम् ।
26) पा॒र म॑शीयाशीय पा॒र-म्पा॒र म॑शीय ।
27) अ॒शी॒ये न्धा॑ना॒ इन्धा॑ना अशीयाशी॒ये न्धा॑नाः ।
28) इन्धा॑नास्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑नास्त्वा ।
29) त्वा॒ श॒तग्ं श॒त-न्त्वा᳚ त्वा श॒तम् ।
30) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ ।
31) हिमा᳚ द्यु॒मन्तो᳚ द्यु॒मन्तो॒ हिमा॒ हिमा᳚ द्यु॒मन्तः॑ ।
32) द्यु॒मन्त॒-स्सग्ं स-न्द्यु॒मन्तो᳚ द्यु॒मन्त॒-स्सम् ।
32) द्यु॒मन्त॒ इति॑ द्यु - मन्तः॑ ।
33) स मि॑धीमहीधीमहि॒ सग्ं स मि॑धीमहि ।
34) इ॒धी॒म॒हि॒ वय॑स्वन्तो॒ वय॑स्वन्त इधीमहीधीमहि॒ वय॑स्वन्तः ।
35) वय॑स्वन्तो वय॒स्कृतं॑-वँय॒स्कृतं॒-वँय॑स्वन्तो॒ वय॑स्वन्तो वय॒स्कृत᳚म् ।
36) व॒य॒स्कृतं॒-यँश॑स्वन्तो॒ यश॑स्वन्तो वय॒स्कृतं॑-वँय॒स्कृतं॒-यँश॑स्वन्तः ।
36) व॒य॒स्कृत॒मिति॑ वयः - कृत᳚म् ।
37) यश॑स्वन्तो यश॒स्कृतं॑-यँश॒स्कृतं॒-यँश॑स्वन्तो॒ यश॑स्वन्तो यश॒स्कृत᳚म् ।
38) य॒श॒स्कृत(ग्म्॑) सु॒वीरा॑स-स्सु॒वीरा॑सो यश॒स्कृतं॑-यँश॒स्कृत(ग्म्॑) सु॒वीरा॑सः ।
38) य॒श॒स्कृत॒मिति॑ यशः - कृत᳚म् ।
39) सु॒वीरा॑सो॒ अदा᳚भ्य॒ मदा᳚भ्यग्ं सु॒वीरा॑स-स्सु॒वीरा॑सो॒ अदा᳚भ्यम् ।
39) सु॒वीरा॑स॒ इति॑ सु - वीरा॑सः ।
40) अदा᳚भ्य॒मित्यदा᳚भ्यम् ।
41) अग्ने॑ सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मग्ने ऽग्ने॑ सपत्न॒दम्भ॑नम् ।
42) स॒प॒त्न॒दम्भ॑नं॒-वँर्​षि॑ष्ठे॒ वर्​षि॑ष्ठे सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑नं॒-वँर्​षि॑ष्ठे ।
42) स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न - दम्भ॑नम् ।
43) वर्​षि॑ष्ठे॒ अध्यधि॒ वर्​षि॑ष्ठे॒ वर्​षि॑ष्ठे॒ अधि॑ ।
44) अधि॒ नाके॒ नाके॒ अध्यधि॒ नाके᳚ ।
45) नाक॒ इति॒ नाके᳚ ।
46) स-न्त्व-न्त्वग्ं सग्ं स-न्त्वम् ।
47) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
48) अ॒ग्ने॒ सूर्य॑स्य॒ सूर्य॑स्याग्ने अग्ने॒ सूर्य॑स्य ।
49) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा ।
50) वर्च॑सा ऽगथा अगथा॒ वर्च॑सा॒ वर्च॑सा ऽगथाः ।
51) अ॒ग॒था॒-स्सग्ं स म॑गथा अगथा॒-स्सम् ।
52) स मृषी॑णा॒ मृषी॑णा॒(ग्म्॒) सग्ं स मृषी॑णाम् ।
53) ऋषी॑णाग्​ स्तु॒तेन॑ स्तु॒तेन र्​षी॑णा॒ मृषी॑णाग्​ स्तु॒तेन॑ ।
54) स्तु॒तेन॒ सग्ं सग्ग्​ स्तु॒तेन॑ स्तु॒तेन॒ सम् ।
55) स-म्प्रि॒येण॑ प्रि॒येण॒ सग्ं स-म्प्रि॒येण॑ ।
56) प्रि॒येण॒ धाम्ना॒ धाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ धाम्ना᳚ ।
57) धाम्नेति॒ धाम्ना᳚ ।
58) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
59) अ॒ग्ने॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा अग्ने अग्ने॒ सूर्य॑वर्चाः ।
60) सूर्य॑वर्चा अस्यसि॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा असि ।
60) सूर्य॑वर्चा॒ इति॒ सूर्य॑ - व॒र्चाः॒ ।
61) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् ।
62) स-म्मा-म्माग्ं सग्ं स-म्माम् ।
63) मा मायु॒षा ऽऽयु॑षा॒ मा-म्मा मायु॑षा ।
64) आयु॑षा॒ वर्च॑सा॒ वर्च॒सा ऽऽयु॒षा ऽऽयु॑षा॒ वर्च॑सा ।
65) वर्च॑सा प्र॒जया᳚ प्र॒जया॒ वर्च॑सा॒ वर्च॑सा प्र॒जया᳚ ।
66) प्र॒जया॑ सृज सृज प्र॒जया᳚ प्र॒जया॑ सृज ।
66) प्र॒जयेति॑ प्र - जया᳚ ।
67) सृ॒जेति॑ सृज ।
॥ 20 ॥ (67/77)
॥ अ. 5 ॥

1) स-म्प॑श्यामि पश्यामि॒ सग्ं स-म्प॑श्यामि ।
2) प॒श्या॒मि॒ प्र॒जाः प्र॒जाः प॑श्यामि पश्यामि प्र॒जाः ।
3) प्र॒जा अ॒ह म॒ह-म्प्र॒जाः प्र॒जा अ॒हम् ।
3) प्र॒जा इति॑ प्र - जाः ।
4) अ॒ह मिड॑प्रजस॒ इड॑प्रजसो॒ ऽह म॒ह मिड॑प्रजसः ।
5) इड॑प्रजसो मान॒वी-र्मा॑न॒वी रिड॑प्रजस॒ इड॑प्रजसो मान॒वीः ।
5) इड॑प्रजस॒ इतीड॑ - प्र॒ज॒सः॒ ।
6) मा॒न॒वीरिति॑ मान॒वीः ।
7) सर्वा॑ भवन्तु भवन्तु॒ सर्वा॒-स्सर्वा॑ भवन्तु ।
8) भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नः॒ ।
9) नो॒ गृ॒हे गृ॒हे नो॑ नो गृ॒हे ।
10) गृ॒ह इति॑ गृ॒हे ।
11) अम्भ॑-स्स्थ॒ स्थाम्भों ऽभ॑-स्स्थ ।
12) स्थाम्भो ऽम्भ॑-स्स्थ॒ स्थाम्भः॑ ।
13) अम्भो॑ वो॒ वो ऽम्भो ऽम्भो॑ वः ।
14) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
15) भ॒क्षी॒य॒ महो॒ महो॑ भक्षीय भक्षीय॒ महः॑ ।
16) मह॑-स्स्थ स्थ॒ महो॒ मह॑-स्स्थ ।
17) स्थ॒ महो॒ मह॑-स्स्थ स्थ॒ महः॑ ।
18) महो॑ वो वो॒ महो॒ महो॑ वः ।
19) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
20) भ॒क्षी॒य॒ सह॒-स्सहो॑ भक्षीय भक्षीय॒ सहः॑ ।
21) सह॑-स्स्थ स्थ॒ सह॒-स्सह॑-स्स्थ ।
22) स्थ॒ सह॒-स्सह॑-स्स्थ स्थ॒ सहः॑ ।
23) सहो॑ वो व॒-स्सह॒-स्सहो॑ वः ।
24) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
25) भ॒क्षी॒योर्ज॒ ऊर्जो॑ भक्षीय भक्षी॒योर्जः॑ ।
26) ऊर्ज॑-स्स्थ॒ स्थोर्ज॒ ऊर्ज॑-स्स्थ ।
27) स्थोर्ज॒ मूर्ज(ग्ग्॑) स्थ॒ स्थोर्ज᳚म् ।
28) ऊर्जं॑-वोँ व॒ ऊर्ज॒ मूर्जं॑-वः ँ।
29) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
30) भ॒क्षी॒य॒ रेव॑ती॒ रेव॑ती-र्भक्षीय भक्षीय॒ रेव॑तीः ।
31) रेव॑ती॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒(ग्म्॒) रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् ।
32) रम॑द्ध्व म॒स्मिन्न॒स्मि-न्रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व म॒स्मिन्न् ।
33) अ॒स्मिन्न् ँलो॒के लो॒के᳚ ऽस्मिन्न॒स्मिन्न् ँलो॒के ।
34) लो॒के᳚ ऽस्मिन्न॒स्मिन्न् ँलो॒के लो॒के᳚ ऽस्मिन्न् ।
35) अ॒स्मि-न्गो॒ष्ठे गो॒ष्ठे᳚ ऽस्मिन्न॒स्मि-न्गो॒ष्ठे ।
36) गो॒ष्ठे᳚ ऽस्मिन्न॒स्मि-न्गो॒ष्ठे गो॒ष्ठे᳚ ऽस्मिन्न् ।
36) गो॒ष्ठ इति॑ गो - स्थे ।
37) अ॒स्मिन् क्षये॒ क्षये॒ ऽस्मिन्न॒स्मिन् क्षये᳚ ।
38) क्षये॒ ऽस्मिन्न॒स्मिन् क्षये॒ क्षये॒ ऽस्मिन्न् ।
39) अ॒स्मिन्. योनौ॒ योना॑ व॒स्मिन्न॒स्मिन्. योनौ᳚ ।
40) योना॑ वि॒हे ह योनौ॒ योना॑ वि॒ह ।
41) इ॒हैवैवे हे हैव ।
42) ए॒व स्त॑ स्तै॒वैव स्त॑ ।
43) स्ते॒ त इ॒त-स्स्त॑ स्ते॒ तः ।
44) इ॒तो मा मेत इ॒तो मा ।
45) मा ऽपाप॒ मा मा ऽप॑ ।
46) अप॑ गात गा॒तापाप॑ गात ।
47) गा॒त॒ ब॒ह्वी-र्ब॒ह्वी-र्गा॑त गात ब॒ह्वीः ।
48) ब॒ह्वी-र्मे॑ मे ब॒ह्वी-र्ब॒ह्वी-र्मे᳚ ।
49) मे॒ भू॒या॒स्त॒ भू॒या॒स्त॒ मे॒ मे॒ भू॒या॒स्त॒ ।
50) भू॒या॒स्त॒ स॒(ग्म्॒)हि॒ता स(ग्म्॑)हि॒ता भू॑यास्त भूयास्त सग्ंहि॒ता ।
॥ 21 ॥ (50/53)

1) स॒(ग्म्॒)हि॒ता ऽस्य॑सि सग्ंहि॒ता स(ग्म्॑)हि॒ता ऽसि॑ ।
1) स॒(ग्म्॒)हि॒तेति॑ सं - हि॒ता ।
2) अ॒सि॒ वि॒श्व॒रू॒पी-र्वि॑श्वरू॒पी र॑स्यसि विश्वरू॒पीः ।
3) वि॒श्व॒रू॒पीरा वि॑श्वरू॒पी-र्वि॑श्वरू॒पीरा ।
3) वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः ।
4) आ मा॒ मा ऽऽमा᳚ ।
5) मो॒र्जोर्जा मा॑ मो॒र्जा ।
6) ऊ॒र्जा वि॑श विशो॒र्जोर्जा वि॑श ।
7) वि॒शा वि॑श वि॒शा ।
8) आ गौ॑प॒त्येन॑ गौप॒त्येना गौ॑प॒त्येन॑ ।
9) गौ॒प॒त्येना गौ॑प॒त्येन॑ गौप॒त्येना ।
10) आ रा॒यो रा॒य आ रा॒यः ।
11) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
12) पोषे॑ण सहस्रपो॒षग्ं स॑हस्रपो॒ष-म्पोषे॑ण॒ पोषे॑ण सहस्रपो॒षम् ।
13) स॒ह॒स्र॒पो॒षं-वोँ॑ व-स्सहस्रपो॒षग्ं स॑हस्रपो॒षं-वँः॑ ।
13) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् ।
14) वः॒ पु॒ष्या॒स॒-म्पु॒ष्या॒सं॒-वोँ॒ वः॒ पु॒ष्या॒स॒म् ।
15) पु॒ष्या॒स॒-म्मयि॒ मयि॑ पुष्यास-म्पुष्यास॒-म्मयि॑ ।
16) मयि॑ वो वो॒ मयि॒ मयि॑ वः ।
17) वो॒ रायो॒ रायो॑ वो वो॒ रायः॑ ।
18) राय॑-श्श्रयन्ताग्​ श्रयन्ता॒(ग्म्॒) रायो॒ राय॑-श्श्रयन्ताम् ।
19) श्र॒य॒न्ता॒मिति॑ श्रयन्ताम् ।
20) उप॑ त्वा॒ त्वोपोप॑ त्वा ।
21) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
22) अ॒ग्ने॒ दि॒वेदि॑वे दि॒वेदि॑वे ऽग्ने ऽग्ने दि॒वेदि॑वे ।
23) दि॒वेदि॑वे॒ दोषा॑वस्त॒-र्दोषा॑वस्त-र्दि॒वेदि॑वे दि॒वेदि॑वे॒ दोषा॑वस्तः ।
23) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ।
24) दोषा॑वस्त-र्धि॒या धि॒या दोषा॑वस्त॒-र्दोषा॑वस्त-र्धि॒या ।
24) दोषा॑वस्त॒रिति॒ दोषा᳚ - व॒स्तः॒ ।
25) धि॒या व॒यं-वँ॒य-न्धि॒या धि॒या व॒यम् ।
26) व॒यमिति॑ व॒यम् ।
27) नमो॒ भर॑न्तो॒ भर॑न्तो॒ नमो॒ नमो॒ भर॑न्तः ।
28) भर॑न्त॒ आ भर॑न्तो॒ भर॑न्त॒ आ ।
29) एम॑सीम॒स्येम॑सि ।
30) इ॒म॒सीती॑मसि ।
31) राज॑न्त मद्ध्व॒राणा॑ मद्ध्व॒राणा॒(ग्म्॒) राज॑न्त॒(ग्म्॒) राज॑न्त मद्ध्व॒राणा᳚म् ।
32) अ॒द्ध्व॒राणा᳚-ङ्गो॒पा-ङ्गो॒पा म॑द्ध्व॒राणा॑ मद्ध्व॒राणा᳚-ङ्गो॒पाम् ।
33) गो॒पा मृ॒तस्य॒ र्तस्य॑ गो॒पा-ङ्गो॒पा मृ॒तस्य॑ ।
33) गो॒पामिति॑ गो - पाम् ।
34) ऋ॒तस्य॒ दीदि॑वि॒-न्दीदि॑वि मृ॒तस्य॒ र्तस्य॒ दीदि॑विम् ।
35) दीदि॑वि॒मिति॒ दीदि॑विम् ।
36) वर्ध॑मान॒(ग्ग्॒) स्वे स्वे वर्ध॑मानं॒-वँर्ध॑मान॒(ग्ग्॒) स्वे ।
37) स्वे दमे॒ दमे॒ स्वे स्वे दमे᳚ ।
38) दम॒ इति॒ दमे᳚ ।
39) स नो॑ न॒-स्स सो नः॑ ।
40) नः॒ पि॒ता पि॒ता नो॑ नः पि॒ता ।
41) पि॒तेवे॑ व पि॒ता पि॒तेव॑ ।
42) इ॒व॒ सू॒नवे॑ सू॒नव॑ इवे व सू॒नवे᳚ ।
43) सू॒नवे ऽग्ने ऽग्ने॑ सू॒नवे॑ सू॒नवे ऽग्ने᳚ ।
44) अग्ने॑ सूपाय॒न-स्सू॑पाय॒नो ऽग्ने ऽग्ने॑ सूपाय॒नः ।
45) सू॒पा॒य॒नो भ॑व भव सूपाय॒न-स्सू॑पाय॒नो भ॑व ।
45) सू॒पा॒य॒न इति॑ सु - उ॒पा॒य॒नः ।
46) भ॒वेति॑ भव ।
47) सच॑स्वा नो न॒-स्सच॑स्व॒ सच॑स्वा नः ।
48) न॒-स्स्व॒स्तये᳚ स्व॒स्तये॑ नो न-स्स्व॒स्तये᳚ ।
49) स्व॒स्तय॒ इति॑ स्व॒स्तये᳚ ।
50) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् ।
॥ 22 ॥ (50/57)

1) त्वन्नो॑ न॒स्त्व-न्त्वन्नः॑ ।
2) नो॒ अन्त॒मो ऽन्त॑मो नो नो॒ अन्त॑मः ।
3) अन्त॑म॒ इत्यन्त॑मः ।
4) उ॒त त्रा॒ता त्रा॒तोतोत त्रा॒ता ।
5) त्रा॒ता शि॒व-श्शि॒वस्त्रा॒ता त्रा॒ता शि॒वः ।
6) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
7) भ॒व॒ व॒रू॒थ्यो॑ वरू॒थ्यो॑ भव भव वरू॒थ्यः॑ ।
8) व॒रू॒थ्य॑ इति॑ वरू॒थ्यः॑ ।
9) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
10) त्वा॒ शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ त्वा॒ त्वा॒ शो॒चि॒ष्ठ॒ ।
11) शो॒चि॒ष्ठ॒ दी॒दि॒वो॒ दी॒दि॒व॒-श्शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ दी॒दि॒वः॒ ।
12) दी॒दि॒व॒ इति॑ दीदिवः ।
13) सु॒म्नाय॑ नू॒नन्नू॒नग्ं सु॒म्नाय॑ सु॒म्नाय॑ नू॒नम् ।
14) नू॒न मी॑मह ईमहे नू॒नन्नू॒न मी॑महे ।
15) ई॒म॒हे॒ सखि॑भ्य॒-स्सखि॑भ्य ईमह ईमहे॒ सखि॑भ्यः ।
16) सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ ।
17) वसु॑र॒ग्निर॒ग्नि-र्वसु॒-र्वसु॑र॒ग्निः ।
18) अ॒ग्नि-र्वसु॑श्रवा॒ वसु॑श्रवा अ॒ग्निर॒ग्नि-र्वसु॑श्रवाः ।
19) वसु॑श्रवा॒ इति॒ वसु॑ - श्र॒वाः॒ ।
20) अच्छा॑ नक्षि न॒क्ष्यच्छाच्छा॑ नक्षि ।
21) न॒क्षि॒ द्यु॒मत्त॑मो द्यु॒मत्त॑मो नक्षि नक्षि द्यु॒मत्त॑मः ।
22) द्यु॒मत्त॑मो र॒यिग्ं र॒यि-न्द्यु॒मत्त॑मो द्यु॒मत्त॑मो र॒यिम् ।
22) द्यु॒मत्त॑म॒ इति॑ द्यु॒मत् - त॒मः॒ ।
23) र॒यि-न्दा॑ दा र॒यिग्ं र॒यि-न्दाः᳚ ।
24) दा॒ इति॑ दाः ।
25) ऊ॒र्जा वो॑ व ऊ॒र्जोर्जा वः॑ ।
26) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ ।
27) प॒श्या॒म्यू॒र्जोर्जा प॑श्यामि पश्याम्यू॒र्जा ।
28) ऊ॒र्जा मा॑ मो॒र्जोर्जा मा᳚ ।
29) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ ।
30) प॒श्य॒त॒ रा॒यो रा॒यः प॑श्यत पश्यत रा॒यः ।
31) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
32) पोषे॑ण वो वः॒ पोषे॑ण॒ पोषे॑ण वः ।
33) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ ।
34) प॒श्या॒मि॒ रा॒यो रा॒यः प॑श्यामि पश्यामि रा॒यः ।
35) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
36) पोषे॑ण मा मा॒ पोषे॑ण॒ पोषे॑ण मा ।
37) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ ।
38) प॒श्य॒ते डा॒ इडाः᳚ पश्यत पश्य॒ते डाः᳚ ।
39) इडा᳚-स्स्थ॒ स्थे डा॒ इडा᳚-स्स्थ ।
40) स्थ॒ म॒धु॒कृतो॑ मधु॒कृत॑-स्स्थ स्थ मधु॒कृतः॑ ।
41) म॒धु॒कृत॑-स्स्यो॒ना-स्स्यो॒ना म॑धु॒कृतो॑ मधु॒कृत॑-स्स्यो॒नाः ।
41) म॒धु॒कृत॒ इति॑ मधु - कृतः॑ ।
42) स्यो॒ना मा॑ मा स्यो॒ना-स्स्यो॒ना मा᳚ ।
43) मा ऽऽमा॒ मा ।
44) आ वि॑शत विश॒ता वि॑शत ।
45) वि॒श॒ते रा॒ इरा॑ विशत विश॒ते राः᳚ ।
46) इरा॒ मदो॒ मद॒ इरा॒ इरा॒ मदः॑ ।
47) मद॒ इति॒ मदः॑ ।
48) स॒ह॒स्र॒पो॒षं-वोँ॑ व-स्सहस्रपो॒षग्ं स॑हस्रपो॒षं-वँः॑ ।
48) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् ।
49) वः॒ पु॒ष्या॒स॒-म्पु॒ष्या॒सं॒-वोँ॒ वः॒ पु॒ष्या॒स॒म् ।
50) पु॒ष्या॒स॒-म्मयि॒ मयि॑ पुष्यास-म्पुष्यास॒-म्मयि॑ ।
॥ 23 ॥ (50/53)

1) मयि॑ वो वो॒ मयि॒ मयि॑ वः ।
2) वो॒ रायो॒ रायो॑ वो वो॒ रायः॑ ।
3) राय॑-श्श्रयन्ताग्​ श्रयन्ता॒(ग्म्॒) रायो॒ राय॑-श्श्रयन्ताम् ।
4) श्र॒य॒न्ता॒मिति॑ श्रयन्ताम् ।
5) त-थ्स॑वि॒तु-स्स॑वि॒तुस्त-त्त-थ्स॑वि॒तुः ।
6) स॒वि॒तु-र्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यम् ।
7) वरे᳚ण्य॒-म्भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-म्भर्गः॑ ।
8) भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ ।
9) दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि ।
10) धी॒म॒हीति॑ धीमहि ।
11) धियो॒ यो यो धियो॒ धियो॒ यः ।
12) यो नो॑ नो॒ यो यो नः॑ ।
13) नः॒ प्र॒चो॒दया᳚-त्प्रचो॒दया᳚-न्नो नः प्रचो॒दया᳚त् ।
14) प्र॒चो॒दया॒दिति॑ प्र - चो॒दया᳚त् ।
15) सो॒मान॒(ग्ग्॒) स्वर॑ण॒(ग्ग्॒) स्वर॑णग्ं सो॒मान(ग्म्॑) सो॒मान॒(ग्ग्॒) स्वर॑णम् ।
16) स्वर॑ण-ङ्कृणु॒हि कृ॑णु॒हि स्वर॑ण॒(ग्ग्॒) स्वर॑ण-ङ्कृणु॒हि ।
17) कृ॒णु॒हि ब्र॑ह्मणो ब्रह्मणः कृणु॒हि कृ॑णु॒हि ब्र॑ह्मणः ।
18) ब्र॒ह्म॒ण॒ स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒ स्प॒ते॒ ।
19) प॒त॒ इति॑ पते ।
20) क॒क्षीव॑न्तं॒-योँ यः क॒क्षीव॑न्त-ङ्क॒क्षीव॑न्तं॒-यः ँ।
20) क॒क्षीव॑न्त॒मिति॑ क॒क्षी - व॒न्त॒म् ।
21) य औ॑शि॒ज मौ॑शि॒जं-योँ य औ॑शि॒जम् ।
22) औ॒शि॒जमित्यौ॑शि॒जम् ।
23) क॒दा च॒न च॒न क॒दा क॒दा च॒न ।
24) च॒न स्त॒री-स्स्त॒रीश्च॒न च॒न स्त॒रीः ।
25) स्त॒रीर॑स्यसि स्त॒री-स्स्त॒रीर॑सि ।
26) अ॒सि॒ न नास्य॑सि॒ न ।
27) ने न्द्रे᳚ न्द्र॒ न ने न्द्र॑ ।
28) इ॒न्द्र॒ स॒श्च॒सि॒ स॒श्च॒सी॒न्द्रे॒ न्द्र॒ स॒श्च॒सि॒ ।
29) स॒श्च॒सि॒ दा॒शुषे॑ दा॒शुषे॑ सश्चसि सश्चसि दा॒शुषे᳚ ।
30) दा॒शुष॒ इति॑ दा॒शुषे᳚ ।
31) उपो॒पे दिदुपो॒पोपो॒पे त् ।
31) उपो॒पेत्युप॑ - उ॒प॒ ।
32) इ-न्नु न्विदि-न्नु ।
33) नु म॑घव-न्मघव॒-न्नु नु म॑घवन्न् ।
34) म॒घ॒व॒-न्भूयो॒ भूयो॑ मघव-न्मघव॒-न्भूयः॑ ।
34) म॒घ॒व॒न्निति॑ मघ - व॒न्न् ।
35) भूय॒ इदि-द्भूयो॒ भूय॒ इत् ।
36) इ-न्नु न्विदि-न्नु ।
37) नु ते॑ ते॒ नु नु ते᳚ ।
38) ते॒ दान॒-न्दान॑-न्ते ते॒ दान᳚म् ।
39) दान॑-न्दे॒वस्य॑ दे॒वस्य॒ दान॒-न्दान॑-न्दे॒वस्य॑ ।
40) दे॒वस्य॑ पृच्यते पृच्यते दे॒वस्य॑ दे॒वस्य॑ पृच्यते ।
41) पृ॒च्य॒त॒ इति॑ पृच्यते ।
42) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा ।
43) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
44) अ॒ग्ने॒ पुर॒-म्पुर॑ मग्ने ऽग्ने॒ पुर᳚म् ।
45) पुरं॑-वँ॒यं-वँ॒य-म्पुर॒-म्पुरं॑-वँ॒यम् ।
46) व॒यं-विँप्रं॒-विँप्रं॑-वँ॒यं-वँ॒यं-विँप्र᳚म् ।
47) विप्र(ग्म्॑) सहस्य सहस्य॒ विप्रं॒-विँप्र(ग्म्॑) सहस्य ।
48) स॒ह॒स्य॒ धी॒म॒हि॒ धी॒म॒हि॒ स॒ह॒स्य॒ स॒ह॒स्य॒ धी॒म॒हि॒ ।
49) धी॒म॒हीति॑ धीमहि ।
50) धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे दि॒वेदि॑वे धृ॒षद्व॑र्ण-न्धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे ।
50) धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् ।
51) दि॒वेदि॑वे भे॒त्तार॑-म्भे॒त्तार॑-न्दि॒वेदि॑वे दि॒वेदि॑वे भे॒त्तार᳚म् ।
51) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ।
52) भे॒त्तार॑-म्भङ्गु॒राव॑तो भङ्गु॒राव॑तो भे॒त्तार॑-म्भे॒त्तार॑-म्भङ्गु॒राव॑तः ।
53) भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र - व॒तः॒ ।
54) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते ।
55) गृ॒ह॒प॒ते॒ सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्गृ॑हपते गृहपते सुगृहप॒तिः ।
55) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ ।
56) सु॒गृ॒ह॒प॒तिर॒ह म॒हग्ं सु॑गृहप॒ति-स्सु॑गृहप॒तिर॒हम् ।
56) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः ।
57) अ॒ह-न्त्वया॒ त्वया॒ ऽह म॒ह-न्त्वया᳚ ।
58) त्वया॑ गृ॒हप॑तिना गृ॒हप॑तिना॒ त्वया॒ त्वया॑ गृ॒हप॑तिना ।
59) गृ॒हप॑तिना भूयास-म्भूयास-ङ्गृ॒हप॑तिना गृ॒हप॑तिना भूयासम् ।
59) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ ।
60) भू॒या॒स॒(ग्म्॒) सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्भू॑यास-म्भूयासग्ं सुगृहप॒तिः ।
61) सु॒गृ॒ह॒प॒ति-र्मया॒ मया॑ सुगृहप॒ति-स्सु॑गृहप॒ति-र्मया᳚ ।
61) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः ।
62) मया॒ त्व-न्त्व-म्मया॒ मया॒ त्वम् ।
63) त्व-ङ्गृ॒हप॑तिना गृ॒हप॑तिना॒ त्व-न्त्व-ङ्गृ॒हप॑तिना ।
64) गृ॒हप॑तिना भूया भूया गृ॒हप॑तिना गृ॒हप॑तिना भूयाः ।
64) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ ।
65) भू॒या॒-श्श॒तग्ं श॒त-म्भू॑या भूया-श्श॒तम् ।
66) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ ।
67) हिमा॒स्ता-न्ताग्ं हिमा॒ हिमा॒स्ताम् ।
68) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
69) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
69) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
70) आ शा॑से शास॒ आ शा॑से ।
71) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे ।
72) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् ।
73) ज्योति॑ष्मती॒-न्ता-न्ता-ञ्ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्ताम् ।
74) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
75) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
75) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
76) आ शा॑से शास॒ आ शा॑से ।
77) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ ।
78) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् ।
79) ज्योति॑ष्मती॒मिति॒ ज्योति॑ष्मतीम् ।
॥ 24 ॥ (79/91)
॥ अ. 6 ॥

1) अय॑ज्ञो॒ वै वा अय॒ज्ञो ऽय॑ज्ञो॒ वै ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष यो य ए॒ष ए॒षो यः ।
4) यो॑ ऽसा॒मा ऽसा॒मा यो यो॑ ऽसा॒मा ।
5) अ॒सा॒मोप॑प्र॒यन्त॑ उपप्र॒यन्तो॑ ऽसा॒मा ऽसा॒मोप॑प्र॒यन्तः॑ ।
6) उ॒प॒प्र॒यन्तो॑ अद्ध्व॒र म॑द्ध्व॒र मु॑पप्र॒यन्त॑ उपप्र॒यन्तो॑ अद्ध्व॒रम् ।
6) उ॒प॒प्र॒यन्त॒ इत्यु॑प - प्र॒यन्तः॑ ।
7) अ॒द्ध्व॒र मितीत्य॑द्ध्व॒र म॑द्ध्व॒र मिति॑ ।
8) इत्या॑हा॒हे तीत्या॑ह ।
9) आ॒ह॒ स्तोम॒(ग्ग्॒) स्तोम॑ माहाह॒ स्तोम᳚म् ।
10) स्तोम॑ मे॒वैव स्तोम॒(ग्ग्॒) स्तोम॑ मे॒व ।
11) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
12) अ॒स्मै॒ यु॒न॒क्ति॒ यु॒न॒क्त्य॒स्मा॒ अ॒स्मै॒ यु॒न॒क्ति॒ ।
13) यु॒न॒क्त्युपोप॑ युनक्ति युन॒क्त्युप॑ ।
14) उपे तीत्युपोपे ति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा ।
17) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
17) प्र॒जेति॑ प्र - जा ।
18) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
19) प॒शव॒ उपोप॑ प॒शवः॑ प॒शव॒ उप॑ ।
20) उपे॒ म मि॒म मुपोपे॒ मम् ।
21) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
22) लो॒क-म्प्र॒जा-म्प्र॒जाम् ँलो॒कम् ँलो॒क-म्प्र॒जाम् ।
23) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व ।
23) प्र॒जामिति॑ प्र - जाम् ।
24) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
25) प॒शू नि॒म मि॒म-म्प॒शू-न्प॒शू नि॒मम् ।
26) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
27) लो॒क मुपोप॑ लो॒कम् ँलो॒क मुप॑ ।
28) उपै᳚त्ये॒त्युपोपै॑ति ।
29) ए॒त्य॒स्यास्यैत्ये᳚त्य॒स्य ।
30) अ॒स्य प्र॒त्ना-म्प्र॒त्ना म॒स्यास्य प्र॒त्नाम् ।
31) प्र॒त्ना मन्वनु॑ प्र॒त्ना-म्प्र॒त्ना मनु॑ ।
32) अनु॒ द्युत॒-न्द्युत॒ मन्वनु॒ द्युत᳚म् ।
33) द्युत॒ मितीति॒ द्युत॒-न्द्युत॒ मिति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒ह॒ सु॒व॒र्ग-स्सु॑व॒र्ग आ॑हाह सुव॒र्गः ।
36) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै ।
36) सु॒व॒र्ग इति॑ सुवः - गः ।
37) वै लो॒को लो॒को वै वै लो॒कः ।
38) लो॒कः प्र॒त्नः प्र॒त्नो लो॒को लो॒कः प्र॒त्नः ।
39) प्र॒त्न-स्सु॑व॒र्गग्ं सु॑व॒र्ग-म्प्र॒त्नः प्र॒त्न-स्सु॑व॒र्गम् ।
40) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
40) सु॒व॒र्गमिति॑ सुवः - गम् ।
41) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
42) लो॒कग्ं स॒मारो॑हति स॒मारो॑हति लो॒कम् ँलो॒कग्ं स॒मारो॑हति ।
43) स॒मारो॑हत्य॒ग्निर॒ग्नि-स्स॒मारो॑हति स॒मारो॑हत्य॒ग्निः ।
43) स॒मारो॑ह॒तीति॑ सं - आरो॑हति ।
44) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा ।
45) मू॒र्धा दि॒वो दि॒वो मू॒र्धा मू॒र्धा दि॒वः ।
46) दि॒वः क॒कु-त्क॒कु-द्दि॒वो दि॒वः क॒कुत् ।
47) क॒कुदितीति॑ क॒कु-त्क॒कुदिति॑ ।
48) इत्या॑हा॒हे तीत्या॑ह ।
49) आ॒ह॒ मू॒र्धान॑-म्मू॒र्धान॑ माहाह मू॒र्धान᳚म् ।
50) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व ।
॥ 25 ॥ (50/56)

1) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
2) ए॒न॒(ग्म्॒) स॒मा॒नाना(ग्म्॑) समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् ।
3) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नाना(ग्म्॑) समा॒नाना᳚-ङ्करोति ।
4) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ ।
5) अथो॑ देवलो॒का-द्दे॑वलो॒कादथो॒ अथो॑ देवलो॒कात् ।
5) अथो॒ इत्यथो᳚ ।
6) दे॒व॒लो॒कादे॒वैव दे॑वलो॒का-द्दे॑वलो॒कादे॒व ।
6) दे॒व॒लो॒कादिति॑ देव - लो॒कात् ।
7) ए॒व म॑नुष्यलो॒के म॑नुष्यलो॒क ए॒वैव म॑नुष्यलो॒के ।
8) म॒नु॒ष्य॒लो॒के प्रति॒ प्रति॑ मनुष्यलो॒के म॑नुष्यलो॒के प्रति॑ ।
8) म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒के ।
9) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
10) ति॒ष्ठ॒त्य॒य म॒य-न्ति॑ष्ठति तिष्ठत्य॒यम् ।
11) अ॒य मि॒हे हाय म॒य मि॒ह ।
12) इ॒ह प्र॑थ॒मः प्र॑थ॒म इ॒हे ह प्र॑थ॒मः ।
13) प्र॒थ॒मो धा॑यि धायि प्रथ॒मः प्र॑थ॒मो धा॑यि ।
14) धा॒यि॒ धा॒तृभि॑-र्धा॒तृभि॑-र्धायि धायि धा॒तृभिः॑ ।
15) धा॒तृभि॒रितीति॑ धा॒तृभि॑-र्धा॒तृभि॒रिति॑ ।
15) धा॒तृभि॒रिति॑ धा॒तृ - भिः॒ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ मुख्य॒-म्मुख्य॑ माहाह॒ मुख्य᳚म् ।
18) मुख्य॑ मे॒वैव मुख्य॒-म्मुख्य॑ मे॒व ।
19) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
20) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
21) क॒रो॒त्यु॒भोभा क॑रोति करोत्यु॒भा ।
22) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् ।
23) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ ।
24) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ ।
24) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ ।
25) आ॒हु॒वद्ध्या॒ इतीत्या॑हु॒वद्ध्या॑ आहु॒वद्ध्या॒ इति॑ ।
26) इत्या॑हा॒हे तीत्या॑ह ।
27) आ॒हौज॒ ओज॑ आहा॒हौजः॑ ।
28) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
29) बल॑ मे॒वैव बल॒-म्बल॑ मे॒व ।
30) ए॒वावावै॒वैवाव॑ ।
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
32) रु॒न्धे॒ ऽय म॒यग्ं रु॑न्धे रुन्धे॒ ऽयम् ।
33) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ ।
34) ते॒ योनि॒-र्योनि॑स्ते ते॒ योनिः॑ ।
35) योनि॑र्-ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनि॑र्-ऋ॒त्वियः॑ ।
36) ऋ॒त्विय॒ इतीत्यृ॒त्विय॑ ऋ॒त्विय॒ इति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
39) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
40) वै र॒यी र॒यि-र्वै वै र॒यिः ।
41) र॒यिः प॒शू-न्प॒शू-न्र॒यी र॒यिः प॒शून् ।
42) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
43) ए॒वावावै॒वैवाव॑ ।
44) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
45) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः ।
46) ष॒ड्भिरुपोप॑ ष॒ड्भि ष्ष॒ड्भिरुप॑ ।
46) ष॒ड्भिरिति॑ षट् - भिः ।
47) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
48) ति॒ष्ठ॒ते॒ षट् -थ्ष-ट्ति॑ष्ठते तिष्ठते॒ षट् ।
49) ष-ड्वै वै षट् -थ्ष-ड्वै ।
50) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
॥ 26 ॥ (50/56)

1) ऋ॒तव॑ ऋ॒तुष॒ र्​तुष॒ र्​तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
2) ऋ॒तु ष्वे॒वैव र्​तुष॒ र्​तुष्वे॒व ।
3) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
4) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
5) ति॒ष्ठ॒ति॒ ष॒ड्भि ष्ष॒ड्भि स्ति॑ष्ठति तिष्ठति ष॒ड्भिः ।
6) ष॒ड्भि रुत्त॑राभि॒ रुत्त॑राभि ष्ष॒ड्भि ष्ष॒ड्भि रुत्त॑राभिः ।
6) ष॒ड्भिरिति॑ षट् - भिः ।
7) उत्त॑राभि॒ रुपोपोत्त॑राभि॒ रुत्त॑राभि॒रुप॑ ।
7) उत्त॑राभि॒रित्युत् - त॒रा॒भिः॒ ।
8) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
9) ति॒ष्ठ॒ते॒ द्वाद॑श॒ द्वाद॑श तिष्ठते तिष्ठते॒ द्वाद॑श ।
10) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् ।
11) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
12) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श ।
13) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
14) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
15) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रे ।
15) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
16) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
16) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
17) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
18) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
19) ति॒ष्ठ॒ति॒ यथा॒ यथा॑ तिष्ठति तिष्ठति॒ यथा᳚ ।
20) यथा॒ वै वै यथा॒ यथा॒ वै ।
21) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः ।
22) पुरु॒षो ऽश्वो ऽश्वः॒ पुरु॑षः॒ पुरु॒षो ऽश्वः॑ ।
23) अश्वो॒ गौ-र्गौरश्वो ऽश्वो॒ गौः ।
24) गौ-र्जीर्य॑ति॒ जीर्य॑ति॒ गौ-र्गौ-र्जीर्य॑ति ।
25) जीर्य॑त्ये॒व मे॒व-ञ्जीर्य॑ति॒ जीर्य॑त्ये॒वम् ।
26) ए॒व म॒ग्निर॒ग्निरे॒व मे॒व म॒ग्निः ।
27) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः ।
28) आहि॑तो जीर्यति जीर्य॒त्याहि॑त॒ आहि॑तो जीर्यति ।
28) आहि॑त॒ इत्या - हि॒तः॒ ।
29) जी॒र्य॒ति॒ सं॒​वँ॒थ्स॒रस्य॑ सं​वँथ्स॒रस्य॑ जीर्यति जीर्यति सं​वँथ्स॒रस्य॑ ।
30) सं॒​वँ॒थ्स॒रस्य॑ प॒रस्ता᳚-त्प॒रस्ता᳚-थ्सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॑ प॒रस्ता᳚त् ।
30) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
31) प॒रस्ता॑ दाग्निपावमा॒नीभि॑ राग्निपावमा॒नीभिः॑ प॒रस्ता᳚-त्प॒रस्ता॑ दाग्निपावमा॒नीभिः॑ ।
32) आ॒ग्नि॒पा॒व॒मा॒नीभि॒ रुपोपा᳚ग्निपावमा॒नीभि॑ राग्निपावमा॒नीभि॒रुप॑ ।
32) आ॒ग्नि॒पा॒व॒मा॒नीभि॒रित्या᳚ग्नि - पा॒व॒मा॒नीभिः॑ ।
33) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
34) ति॒ष्ठ॒ते॒ पु॒न॒र्न॒व-म्पु॑नर्न॒व-न्ति॑ष्ठते तिष्ठते पुनर्न॒वम् ।
35) पु॒न॒र्न॒व मे॒वैव पु॑नर्न॒व-म्पु॑नर्न॒व मे॒व ।
35) पु॒न॒र्न॒वमिति॑ पुनः - न॒वम् ।
36) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
37) ए॒न॒ म॒जर॑ म॒जर॑ मेन मेन म॒जर᳚म् ।
38) अ॒जर॑-ङ्करोति करोत्य॒जर॑ म॒जर॑-ङ्करोति ।
39) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ ।
40) अथो॑ पु॒नाति॑ पु॒नात्यथो॒ अथो॑ पु॒नाति॑ ।
40) अथो॒ इत्यथो᳚ ।
41) पु॒नात्ये॒वैव पु॒नाति॑ पु॒नात्ये॒व ।
42) ए॒वोपोपै॒वैवोप॑ ।
43) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
44) ति॒ष्ठ॒ते॒ योगो॒ योग॑स्तिष्ठते तिष्ठते॒ योगः॑ ।
45) योग॑ ए॒वैव योगो॒ योग॑ ए॒व ।
46) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
47) अ॒स्यै॒ष ए॒षो᳚-ऽस्यास्यै॒षः ।
48) ए॒ष उपोपै॒ष ए॒ष उप॑ ।
49) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
50) ति॒ष्ठ॒ते॒ दमो॒ दम॑स्तिष्ठते तिष्ठते॒ दमः॑ ।
॥ 27 ॥ (50/59)

1) दम॑ ए॒वैव दमो॒ दम॑ ए॒व ।
2) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
3) अ॒स्यै॒ष ए॒षो᳚-ऽस्यास्यै॒षः ।
4) ए॒ष उपोपै॒ष ए॒ष उप॑ ।
5) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
6) ति॒ष्ठ॒ते॒ या॒चंआ या॒चंआ ति॑ष्ठते तिष्ठते या॒चंआ ।
7) या॒चंऐवैव या॒चंआ या॒चंऐव ।
8) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
9) अ॒स्यै॒षैषा ऽस्या᳚स्यै॒षा ।
10) ए॒षोपोपै॒षैषोप॑ ।
11) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
12) ति॒ष्ठ॒ते॒ यथा॒ यथा॑ तिष्ठते तिष्ठते॒ यथा᳚ ।
13) यथा॒ पापी॑या॒-न्पापी॑या॒न्॒. यथा॒ यथा॒ पापी॑यान् ।
14) पापी॑या॒-ञ्छ्रेय॑से॒ श्रेय॑से॒ पापी॑या॒-न्पापी॑या॒-ञ्छ्रेय॑से ।
15) श्रेय॑स आ॒हृत्या॒हृत्य॒ श्रेय॑से॒ श्रेय॑स आ॒हृत्य॑ ।
16) आ॒हृत्य॑ नम॒स्यति॑ नम॒स्यत्या॒हृत्या॒हृत्य॑ नम॒स्यति॑ ।
16) आ॒हृत्येत्या᳚ - हृत्य॑ ।
17) न॒म॒स्यति॑ ता॒दृ-क्ता॒दृ-न्न॑म॒स्यति॑ नम॒स्यति॑ ता॒दृक् ।
18) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व ।
19) ए॒व त-त्तदे॒वैव तत् ।
20) तदा॑यु॒र्दा आ॑यु॒र्दास्त-त्तदा॑यु॒र्दाः ।
21) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने ।
21) आ॒यु॒र्दा इत्या॑युः - दाः ।
22) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
23) अ॒स्यायु॒ रायु॑ रस्य॒स्यायुः॑ ।
24) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे ।
25) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ ।
26) दे॒हीतीति॑ देहि दे॒हीति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒हा॒यु॒र्दा आ॑यु॒र्दा आ॑हाहायु॒र्दाः ।
29) आ॒यु॒र्दा हि ह्या॑यु॒र्दा आ॑यु॒र्दा हि ।
29) आ॒यु॒र्दा इत्या॑युः - दाः ।
30) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
31) ए॒ष व॑र्चो॒दा व॑र्चो॒दा ए॒ष ए॒ष व॑र्चो॒दाः ।
32) व॒र्चो॒दा अ॑ग्ने अग्ने वर्चो॒दा व॑र्चो॒दा अ॑ग्ने ।
32) व॒र्चो॒दा इति॑ वर्चः - दाः ।
33) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
34) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
35) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे ।
36) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ ।
37) दे॒हीतीति॑ देहि दे॒हीति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒ह॒ व॒र्चो॒दा व॑र्चो॒दा आ॑हाह वर्चो॒दाः ।
40) व॒र्चो॒दा हि हि व॑र्चो॒दा व॑र्चो॒दा हि ।
40) व॒र्चो॒दा इति॑ वर्चः - दाः ।
41) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
42) ए॒ष त॑नू॒पा स्त॑नू॒पा ए॒ष ए॒ष त॑नू॒पाः ।
43) त॒नू॒पा अ॑ग्ने अग्ने तनू॒पा स्त॑नू॒पा अ॑ग्ने ।
43) त॒नू॒पा इति॑ तनू - पाः ।
44) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ ।
45) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् ।
46) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे ।
47) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
48) पा॒हीतीति॑ पाहि पा॒हीति॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒ह॒ त॒नू॒पा स्त॑नू॒पा आ॑हाह तनू॒पाः ।
॥ 28 ॥ (50/56)

1) त॒नू॒पा हि हि त॑नू॒पा स्त॑नू॒पा हि ।
1) त॒नू॒पा इति॑ तनू - पाः ।
2) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
3) ए॒षो-ऽग्ने ऽग्न॑ ए॒ष ए॒षो-ऽग्ने᳚ ।
4) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
5) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
6) मे॒ त॒नुवा᳚ स्त॒नुवा॑ मे मे त॒नुवाः᳚ ।
7) त॒नुवा॑ ऊ॒न मू॒न-न्त॒नुवा᳚ स्त॒नुवा॑ ऊ॒नम् ।
8) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् ।
9) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
10) म॒ आ मे॑ म॒ आ ।
11) आ पृ॑ण पृ॒णा पृ॑ण ।
12) पृ॒णे तीति॑ पृण पृ॒णे ति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
15) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
16) मे॒ प्र॒जायै᳚ प्र॒जायै॑ मे मे प्र॒जायै᳚ ।
17) प्र॒जायै॑ पशू॒ना-म्प॑शू॒ना-म्प्र॒जायै᳚ प्र॒जायै॑ पशू॒नाम् ।
17) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
18) प॒शू॒ना मू॒न मू॒न-म्प॑शू॒ना-म्प॑शू॒ना मू॒नम् ।
19) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् ।
20) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
21) म॒ आ मे॑ म॒ आ ।
22) आ पू॑रय पूर॒या पू॑रय ।
23) पू॒र॒ये तीति॑ पूरय पूर॒ये ति॑ ।
24) इति॒ वाव वावे तीति॒ वाव ।
25) वावैतदे॒त-द्वाव वावैतत् ।
26) ए॒तदा॑हाहै॒तदे॒तदा॑ह ।
27) आ॒ह॒ चित्रा॑वसो॒ चित्रा॑वसो आहाह॒ चित्रा॑वसो ।
28) चित्रा॑वसो स्व॒स्ति स्व॒स्ति चित्रा॑वसो॒ चित्रा॑वसो स्व॒स्ति ।
28) चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ ।
29) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ ।
30) ते॒ पा॒र-म्पा॒र-न्ते॑ ते पा॒रम् ।
31) पा॒र म॑शीयाशीय पा॒र-म्पा॒र म॑शीय ।
32) अ॒शी॒ये तीत्य॑शीयाशी॒ये ति॑ ।
33) इत्या॑हा॒हे तीत्या॑ह ।
34) आ॒ह॒ रात्री॒ रात्रि॑राहाह॒ रात्रिः॑ ।
35) रात्रि॒-र्वै वै रात्री॒ रात्रि॒-र्वै ।
36) वै चि॒त्राव॑सु श्चि॒त्राव॑सु॒-र्वै वै चि॒त्राव॑सुः ।
37) चि॒त्राव॑सु॒ रव्यु॑ष्ट्या॒ अव्यु॑ष्ट्यै चि॒त्राव॑सु श्चि॒त्राव॑सु॒ रव्यु॑ष्ट्यै ।
37) चि॒त्राव॑सु॒रिति॑ चि॒त्र - व॒सुः॒ ।
38) अव्यु॑ष्ट्यै॒ वै वा अव्यु॑ष्ट्या॒ अव्यु॑ष्ट्यै॒ वै ।
38) अव्यु॑ष्ट्या॒ इत्यवि॑ - उ॒ष्ट्यै॒ ।
39) वा ए॒तस्या॑ ए॒तस्यै॒ वै वा ए॒तस्यै᳚ ।
40) ए॒तस्यै॑ पु॒रा पु॒रैतस्या॑ ए॒तस्यै॑ पु॒रा ।
41) पु॒रा ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णाः पु॒रा पु॒रा ब्रा᳚ह्म॒णाः ।
42) ब्रा॒ह्म॒णा अ॑भैषु रभैषु-र्ब्राह्म॒णा ब्रा᳚ह्म॒णा अ॑भैषुः ।
43) अ॒भै॒षु॒-र्व्यु॑ष्टिं॒-व्युँ॑ष्टि मभैषु रभैषु॒-र्व्यु॑ष्टिम् ।
44) व्यु॑ष्टि मे॒वैव व्यु॑ष्टिं॒-व्युँ॑ष्टि मे॒व ।
44) व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् ।
45) ए॒वावावै॒वैवाव॑ ।
46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
47) रु॒न्ध॒ इन्धा॑ना॒ इन्धा॑ना रुन्धे रुन्ध॒ इन्धा॑नाः ।
48) इन्धा॑ना स्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑ना स्त्वा ।
49) त्वा॒ श॒तग्ं श॒त-न्त्वा᳚ त्वा श॒तम् ।
50) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ ।
॥ 29 ॥ (50/56)

1) हिमा॒ इतीति॒ हिमा॒ हिमा॒ इति॑ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒ह॒ श॒तायु॑-श्श॒तायु॑राहाह श॒तायुः॑ ।
4) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः ।
4) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
5) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
6) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
6) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
7) आयु॑ष्ये॒वैवायु॒ष्यायु॑ष्ये॒व ।
8) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये ।
9) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
10) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
11) ति॒ष्ठ॒त्ये॒षैषा ति॑ष्ठति तिष्ठत्ये॒षा ।
12) ए॒षा वै वा ए॒षैषा वै ।
13) वै सू॒र्मी सू॒र्मी वै वै सू॒र्मी ।
14) सू॒र्मी कर्ण॑कावती॒ कर्ण॑कावती सू॒र्मी सू॒र्मी कर्ण॑कावती ।
15) कर्ण॑कावत्ये॒तयै॒तया॒ कर्ण॑कावती॒ कर्ण॑कावत्ये॒तया᳚ ।
15) कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ती॒ ।
16) ए॒तया॑ ह है॒तयै॒तया॑ ह ।
17) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
18) स्म॒ वै वै स्म॑ स्म॒ वै ।
19) वै दे॒वा दे॒वा वै वै दे॒वाः ।
20) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् ।
21) असु॑राणाग्ं शतत॒र्॒हा-ञ्छ॑तत॒र्॒हा नसु॑राणा॒ मसु॑राणाग्ं शतत॒र्॒हान् ।
22) श॒त॒त॒र्॒हाग्​स् तृ(ग्म्॑)हन्ति तृग्ंहन्ति शतत॒र्॒हा-ञ्छ॑तत॒र्॒हाग्​स् तृ(ग्म्॑)हन्ति ।
22) श॒त॒त॒र्॒हानिति॑ शत - त॒र्॒हान् ।
23) तृ॒(ग्म्॒)ह॒न्ति॒ य-द्य-त्तृ(ग्म्॑)हन्ति तृग्ंहन्ति॒ यत् ।
24) यदे॒तयै॒तया॒ य-द्यदे॒तया᳚ ।
25) ए॒तया॑ स॒मिध(ग्म्॑) स॒मिध॑ मे॒तयै॒तया॑ स॒मिध᳚म् ।
26) स॒मिध॑ मा॒दधा᳚त्या॒दधा॑ति स॒मिध(ग्म्॑) स॒मिध॑ मा॒दधा॑ति ।
26) स॒मिध॒मिति॑ सं - इध᳚म् ।
27) आ॒दधा॑ति॒ वज्रं॒-वँज्र॑ मा॒दधा᳚त्या॒दधा॑ति॒ वज्र᳚म् ।
27) आ॒दधा॒तीत्या᳚ - दधा॑ति ।
28) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
29) ए॒वैतदे॒तदे॒वैवैतत् ।
30) ए॒तच्छ॑त॒घ्नीग्ं श॑त॒घ्नी मे॒तदे॒तच्छ॑त॒घ्नीम् ।
31) श॒त॒घ्नीं-यँज॑मानो॒ यज॑मान-श्शत॒घ्नीग्ं श॑त॒घ्नीं-यँज॑मानः ।
31) श॒त॒घ्नीमिति॑ शत - घ्नीम् ।
32) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय ।
33) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
34) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
35) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ ।
36) स्तृत्या॒ अछ॑म्बट्कार॒ मछ॑म्बट्कार॒(ग्ग्॒) स्तृत्यै॒ स्तृत्या॒ अछ॑म्बट्कारम् ।
37) अछ॑म्बट्कार॒(ग्म्॒) सग्ं स मछ॑म्बट्कार॒ मछ॑म्बट्कार॒(ग्म्॒) सम् ।
37) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
38) स-न्त्व-न्त्वग्ं सग्ं स-न्त्वम् ।
39) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
40) अ॒ग्ने॒ सूर्य॑स्य॒ सूर्य॑स्याग्ने अग्ने॒ सूर्य॑स्य ।
41) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा ।
42) वर्च॑सा ऽगथा अगथा॒ वर्च॑सा॒ वर्च॑सा ऽगथाः ।
43) अ॒ग॒था॒ इतीत्य॑गथा अगथा॒ इति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒है॒तदे॒तदा॑हाहै॒तत् ।
46) ए॒त-त्त्व-न्त्व मे॒तदे॒त-त्त्वम् ।
47) त्व मस्यसि॒ त्व-न्त्व मसि॑ ।
48) असी॒द मि॒द मस्यसी॒दम् ।
49) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
50) अ॒ह-म्भू॑यास-म्भूयास म॒ह म॒ह-म्भू॑यासम् ।
51) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
52) इति॒ वाव वावे तीति॒ वाव ।
53) वावैतदे॒त-द्वाव वावैतत् ।
54) ए॒तदा॑हाहै॒तदे॒तदा॑ह ।
55) आ॒ह॒ त्व-न्त्व मा॑हाह॒ त्वम् ।
56) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
57) अ॒ग्ने॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा अग्ने अग्ने॒ सूर्य॑वर्चाः ।
58) सूर्य॑वर्चा अस्यसि॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा असि ।
58) सूर्य॑वर्चा॒ इति॒ सूर्य॑ - व॒र्चाः॒ ।
59) अ॒सीतीत्य॑स्य॒सीति॑ ।
60) इत्या॑हा॒हे तीत्या॑ह ।
61) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् ।
62) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
62) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
63) ए॒वैता मे॒ता मे॒वैवैताम् ।
64) ए॒ता मैता मे॒ता मा ।
65) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
66) शा॒स्त॒ इति॑ शास्ते ।
॥ 30 ॥ (66/76)
॥ अ. 7 ॥

1) स-म्प॑श्यामि पश्यामि॒ सग्ं स-म्प॑श्यामि ।
2) प॒श्या॒मि॒ प्र॒जाः प्र॒जाः प॑श्यामि पश्यामि प्र॒जाः ।
3) प्र॒जा अ॒ह म॒ह-म्प्र॒जाः प्र॒जा अ॒हम् ।
3) प्र॒जा इति॑ प्र - जाः ।
4) अ॒ह मितीत्य॒ह म॒ह मिति॑ ।
5) इत्या॑हा॒हे तीत्या॑ह ।
6) आ॒ह॒ याव॑न्तो॒ याव॑न्त आहाह॒ याव॑न्तः ।
7) याव॑न्त ए॒वैव याव॑न्तो॒ याव॑न्त ए॒व ।
8) ए॒व ग्रा॒म्या ग्रा॒म्या ए॒वैव ग्रा॒म्याः ।
9) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ ।
10) प॒शव॒स्ताग्​ स्ता-न्प॒शवः॑ प॒शव॒स्तान् ।
11) ता ने॒वैव ताग्​ स्ता ने॒व ।
12) ए॒वावावै॒वैवाव॑ ।
13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
14) रु॒न्धें ऽभों ऽभो॑ रुन्धे रु॒न्धें ऽभः॑ ।
15) अम्भ॑-स्स्थ॒ स्था-म्भों ऽभ॑-स्स्थ ।
16) स्थाम्भो-म्भ॑-स्स्थ॒ स्थाम्भः॑ ।
17) अम्भो॑ वो॒ वो-म्भो-म्भो॑ वः ।
18) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
19) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒हाम्भों ऽभ॑ आहा॒हाम्भः॑ ।
22) अम्भो॒ हि ह्यम्भो-म्भो॒ हि ।
23) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
24) ए॒ता महो॒ मह॑ ए॒ता ए॒ता महः॑ ।
25) मह॑-स्स्थ स्थ॒ महो॒ मह॑-स्स्थ ।
26) स्थ॒ महो॒ मह॑-स्स्थ स्थ॒ महः॑ ।
27) महो॑ वो वो॒ महो॒ महो॑ वः ।
28) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
29) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒ह॒ महो॒ मह॑ आहाह॒ महः॑ ।
32) महो॒ हि हि महो॒ महो॒ हि ।
33) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
34) ए॒ता-स्सह॒-स्सह॑ ए॒ता ए॒ता-स्सहः॑ ।
35) सह॑-स्स्थ स्थ॒ सह॒-स्सह॑-स्स्थ ।
36) स्थ॒ सह॒-स्सह॑-स्स्थ स्थ॒ सहः॑ ।
37) सहो॑ वो व॒-स्सह॒-स्सहो॑ वः ।
38) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
39) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ सह॒-स्सह॑ आहाह॒ सहः॑ ।
42) सहो॒ हि हि सह॒-स्सहो॒ हि ।
43) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
44) ए॒ता ऊर्ज॒ ऊर्ज॑ ए॒ता ए॒ता ऊर्जः॑ ।
45) ऊर्ज॑-स्स्थ॒ स्थोर्ज॒ ऊर्ज॑-स्स्थ ।
46) स्थोर्ज॒ मूर्ज(ग्ग्॑) स्थ॒ स्थोर्ज᳚म् ।
47) ऊर्जं॑-वोँ व॒ ऊर्ज॒ मूर्जं॑-वः ँ।
48) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ ।
49) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ ।
50) इत्या॑हा॒हे तीत्या॑ह ।
॥ 31 ॥ (50/51)

1) आ॒होर्ज॒ ऊर्ज॑ आहा॒होर्जः॑ ।
2) ऊर्जो॒ हि ह्यूर्ज॒ ऊर्जो॒ हि ।
3) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
4) ए॒ता रेव॑ती॒ रेव॑तीरे॒ता ए॒ता रेव॑तीः ।
5) रेव॑ती॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒(ग्म्॒) रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् ।
6) रम॑द्ध्व॒ मितीति॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒ मिति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
9) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
10) वै रे॒वती॑ रे॒वती॒-र्वै वै रे॒वतीः᳚ ।
11) रे॒वतीः᳚ प॒शू-न्प॒शू-न्रे॒वती॑ रे॒वतीः᳚ प॒शून् ।
12) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
13) ए॒वात्म न्ना॒त्म न्ने॒वैवात्मन्न् ।
14) आ॒त्म-न्र॑मयते रमयत आ॒त्मन्ना॒त्म-न्र॑मयते ।
15) र॒म॒य॒त॒ इ॒हे ह र॑मयते रमयत इ॒ह ।
16) इ॒हैवैवे हे हैव ।
17) ए॒व स्त॑ स्तै॒वैव स्त॑ ।
18) स्ते॒ त इ॒त-स्स्त॑ स्ते॒ तः ।
19) इ॒तो मा मेत इ॒तो मा ।
20) मा ऽपाप॒ मा मा ऽप॑ ।
21) अप॑ गात गा॒तापाप॑ गात ।
22) गा॒ते तीति॑ गात गा॒ते ति॑ ।
23) इत्या॑हा॒हे तीत्या॑ह ।
24) आ॒ह॒ ध्रु॒वा ध्रु॒वा आ॑हाह ध्रु॒वाः ।
25) ध्रु॒वा ए॒वैव ध्रु॒वा ध्रु॒वा ए॒व ।
26) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
27) ए॒ना॒ अन॑पगा॒ अन॑पगा एना एना॒ अन॑पगाः ।
28) अन॑पगाः कुरुते कुरु॒ते ऽन॑पगा॒ अन॑पगाः कुरुते ।
28) अन॑पगा॒ इत्यन॑प - गाः॒ ।
29) कु॒रु॒त॒ इ॒ष्ट॒क॒चि दि॑ष्टक॒चि-त्कु॑रुते कुरुत इष्टक॒चित् ।
30) इ॒ष्ट॒क॒चि-द्वै वा इ॑ष्टक॒चि दि॑ष्टक॒चि-द्वै ।
30) इ॒ष्ट॒क॒चिदिती᳚ष्टक - चित् ।
30) 33) 1.5.8.2 (31)- वै । अ॒न्यः । (घ्श1.5-52)
30) वा अ॒न्यो᳚ ऽन्यो वै वा अ॒न्यः ।
32) अ॒न्यो᳚ ऽग्नि र॒ग्निर॒न्यो᳚(1॒) ऽन्यो᳚ ऽग्निः ।
33) अ॒ग्निः प॑शु॒चि-त्प॑शु॒चि द॒ग्निर॒ग्निः प॑शु॒चित् ।
34) प॒शु॒चिद॒न्यो᳚ ऽन्यः प॑शु॒चि-त्प॑शु॒चिद॒न्यः ।
34) प॒शु॒चिदिति॑ पशु - चित् ।
35) अ॒न्य-स्स(ग्म्॑)हि॒ता स(ग्म्॑)हि॒ता ऽन्यो᳚ ऽन्य-स्स(ग्म्॑)हि॒ता ।
36) स॒(ग्म्॒)हि॒ता ऽस्य॑सि सग्ंहि॒ता स(ग्म्॑)हि॒ता ऽसि॑ ।
36) स॒(ग्म्॒)हि॒तेति॑ सं - हि॒ता ।
37) अ॒सि॒ वि॒श्व॒रू॒पी-र्वि॑श्वरू॒पी र॑स्यसि विश्वरू॒पीः ।
38) वि॒श्व॒रू॒पीरितीति॑ विश्वरू॒पी-र्वि॑श्वरू॒पीरिति॑ ।
38) वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः ।
39) इति॑ व॒थ्सं-वँ॒थ्स मितीति॑ व॒थ्सम् ।
40) व॒थ्स म॒भ्य॑भि व॒थ्सं-वँ॒थ्स म॒भि ।
41) अ॒भि मृ॑शति मृशत्य॒भ्य॑भि मृ॑शति ।
42) मृ॒श॒त्युपोप॑ मृशति मृश॒त्युप॑ ।
43) उपै॒वैवोपोपै॒व ।
44) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
45) ए॒न॒-न्ध॒त्ते॒ ध॒त्त॒ ए॒न॒ मे॒न॒-न्ध॒त्ते॒ ।
46) ध॒त्ते॒ प॒शु॒चित॑-म्पशु॒चित॑-न्धत्ते धत्ते पशु॒चित᳚म् ।
47) प॒शु॒चित॑ मेन मेन-म्पशु॒चित॑-म्पशु॒चित॑ मेनम् ।
47) प॒शु॒चित॒मिति॑ पशु - चित᳚म् ।
48) ए॒न॒-ङ्कु॒रु॒ते॒ कु॒रु॒त॒ ए॒न॒ मे॒न॒-ङ्कु॒रु॒ते॒ ।
49) कु॒रु॒ते॒ प्र प्र कु॑रुते कुरुते॒ प्र ।
50) प्र वै वै प्र प्र वै ।
॥ 32 ॥ (50/56)

1) वा ए॒ष ए॒ष वै वा ए॒षः ।
2) ए॒षो᳚-ऽस्मा द॒स्मादे॒ष ए॒षो᳚-ऽस्मात् ।
3) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् ।
4) लो॒काच् च्य॑वते च्यवते लो॒का ल्लो॒काच् च्य॑वते ।
5) च्य॒व॒ते॒ यो यश्च्य॑वते च्यवते॒ यः ।
6) य आ॑हव॒नीय॑ माहव॒नीयं॒-योँ य आ॑हव॒नीय᳚म् ।
7) आ॒ह॒व॒नीय॑ मुप॒तिष्ठ॑त उप॒तिष्ठ॑त आहव॒नीय॑ माहव॒नीय॑ मुप॒तिष्ठ॑ते ।
7) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् ।
8) उ॒प॒तिष्ठ॑ते॒ गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ गार्​ह॑पत्यम् ।
8) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
9) गार्​ह॑पत्य॒ मुपोप॒ गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य॒ मुप॑ ।
9) गार्​ह॑पत्य॒मिति॒ गार्​ह॑ - प॒त्य॒म् ।
10) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
11) ति॒ष्ठ॒ते॒ ऽस्मिन्न॒स्मि-न्ति॑ष्ठते तिष्ठते॒ ऽस्मिन्न् ।
12) अ॒स्मि न्ने॒वैवास्मि न्न॒स्मिन्ने॒व ।
13) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
14) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
15) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
16) ति॒ष्ठ॒त्यथो॒ अथो॑ तिष्ठति तिष्ठ॒त्यथो᳚ ।
17) अथो॒ गार्​ह॑पत्याय॒ गार्​ह॑पत्या॒याथो॒ अथो॒ गार्​ह॑पत्याय ।
17) अथो॒ इत्यथो᳚ ।
18) गार्​ह॑पत्यायै॒वैव गार्​ह॑पत्याय॒ गार्​ह॑पत्यायै॒व ।
18) गार्​ह॑पत्या॒येति॒ गार्​ह॑ - प॒त्या॒य॒ ।
19) ए॒व नि न्ये॑वैव नि ।
20) नि ह्नु॑ते ह्नुते॒ नि नि ह्नु॑ते ।
21) ह्नु॒ते॒ गा॒य॒त्रीभि॑-र्गाय॒त्रीभि॑र्-ह्नुते ह्नुते गाय॒त्रीभिः॑ ।
22) गा॒य॒त्रीभि॒रुपोप॑ गाय॒त्रीभि॑-र्गाय॒त्रीभि॒रुप॑ ।
23) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
24) ति॒ष्ठ॒ते॒ तेज॒ स्तेज॑ स्तिष्ठते तिष्ठते॒ तेजः॑ ।
25) तेजो॒ वै वै तेज॒स्तेजो॒ वै ।
26) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री ।
27) गा॒य॒त्री तेज॒स्तेजो॑ गाय॒त्री गा॑य॒त्री तेजः॑ ।
28) तेज॑ ए॒वैव तेज॒स्तेज॑ ए॒व ।
29) ए॒वात्म न्ना॒त्म न्ने॒वैवात्मन्न् ।
30) आ॒त्म-न्ध॑त्ते धत्त आ॒त्मन्ना॒त्म-न्ध॑त्ते ।
31) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ ।
32) अथो॒ य-द्यदथो॒ अथो॒ यत् ।
32) अथो॒ इत्यथो᳚ ।
33) यदे॒त मे॒तं-यँ-द्यदे॒तम् ।
34) ए॒त-न्तृ॒च-न्तृ॒च मे॒त मे॒त-न्तृ॒चम् ।
35) तृ॒च म॒न्वाहा॒न्वाह॑ तृ॒च-न्तृ॒च म॒न्वाह॑ ।
36) अ॒न्वाह॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्वाहा॒न्वाह॒ सन्त॑त्यै ।
36) अ॒न्वाहेत्य॑नु - आह॑ ।
37) सन्त॑त्यै॒ गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य॒(ग्म्॒) सन्त॑त्यै॒ सन्त॑त्यै॒ गार्​ह॑पत्यम् ।
37) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
38) गार्​ह॑पत्यं॒-वैँ वै गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्यं॒-वैँ ।
38) गार्​ह॑पत्य॒मिति॒ गार्​ह॑ - प॒त्य॒म् ।
39) वा अन्वनु॒ वै वा अनु॑ ।
40) अनु॑ द्वि॒पादो᳚ द्वि॒पादो ऽन्वनु॑ द्वि॒पादः॑ ।
41) द्वि॒पादो॑ वी॒रा वी॒रा द्वि॒पादो᳚ द्वि॒पादो॑ वी॒राः ।
41) द्वि॒पाद॒ इति॑ द्वि - पादः॑ ।
42) वी॒राः प्र प्र वी॒रा वी॒राः प्र ।
43) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
44) जा॒य॒न्ते॒ यो यो जा॑यन्ते जायन्ते॒ यः ।
45) य ए॒व मे॒वं-योँ य ए॒वम् ।
46) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
47) वि॒द्वा-न्द्वि॒पदा॑भि-र्द्वि॒पदा॑भि-र्वि॒द्वान्. वि॒द्वा-न्द्वि॒पदा॑भिः ।
48) द्वि॒पदा॑भि॒-र्गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य-न्द्वि॒पदा॑भि-र्द्वि॒पदा॑भि॒-र्गार्​ह॑पत्यम् ।
48) द्वि॒पदा॑भि॒रिति॑ द्वि - पदा॑भिः ।
49) गार्​ह॑पत्य मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ गार्​ह॑पत्य॒-ङ्गार्​ह॑पत्य मुप॒तिष्ठ॑ते ।
49) गार्​ह॑पत्य॒मिति॒ गार्​ह॑ - प॒त्य॒म् ।
50) उ॒प॒तिष्ठ॑त॒ ओप॒तिष्ठ॑त उप॒तिष्ठ॑त॒ आ ।
50) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
॥ 33 ॥ (50/63)

1) आ ऽस्या॒स्या ऽस्य॑ ।
2) अ॒स्य॒ वी॒रो वी॒रो᳚ ऽस्यास्य वी॒रः ।
3) वी॒रो जा॑यते जायते वी॒रो वी॒रो जा॑यते ।
4) जा॒य॒त॒ ऊ॒र्जोर्जा जा॑यते जायत ऊ॒र्जा ।
5) ऊ॒र्जा वो॑ व ऊ॒र्जोर्जा वः॑ ।
6) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ ।
7) प॒श्या॒म्यू॒र्जोर्जा प॑श्यामि पश्याम्यू॒र्जा ।
8) ऊ॒र्जा मा॑ मो॒र्जोर्जा मा᳚ ।
9) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ ।
10) प॒श्य॒ते तीति॑ पश्यत पश्य॒ते ति॑ ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् ।
13) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
13) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
14) ए॒वैता मे॒ता मे॒वैवैताम् ।
15) ए॒ता मैता मे॒ता मा ।
16) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
17) शा॒स्ते॒ त-त्तच्छा᳚स्ते शास्ते॒ तत् ।
18) त-थ्स॑वि॒तु-स्स॑वि॒तु स्त-त्त-थ्स॑वि॒तुः ।
19) स॒वि॒तु-र्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यम् ।
20) वरे᳚ण्य॒ मितीति॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒ मिति॑ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ प्रसू᳚त्यै॒ प्रसू᳚त्या आहाह॒ प्रसू᳚त्यै ।
23) प्रसू᳚त्यै सो॒मान(ग्म्॑) सो॒मान॒-म्प्रसू᳚त्यै॒ प्रसू᳚त्यै सो॒मान᳚म् ।
23) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
24) सो॒मान॒(ग्ग्॒) स्वर॑ण॒(ग्ग्॒) स्वर॑णग्ं सो॒मान(ग्म्॑) सो॒मान॒(ग्ग्॒) स्वर॑णम् ।
25) स्वर॑ण॒ मितीति॒ स्वर॑ण॒(ग्ग्॒) स्वर॑ण॒ मिति॑ ।
26) इत्या॑हा॒हे तीत्या॑ह ।
27) आ॒ह॒ सो॒म॒पी॒थग्ं सो॑मपी॒थ मा॑हाह सोमपी॒थम् ।
28) सो॒म॒पी॒थ मे॒वैव सो॑मपी॒थग्ं सो॑मपी॒थ मे॒व ।
28) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
29) ए॒वावावै॒वैवाव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ कृ॒णु॒हि कृ॑णु॒हि रु॑न्धे रुन्धे कृणु॒हि ।
32) कृ॒णु॒हि ब्र॑ह्मणो ब्रह्मणः कृणु॒हि कृ॑णु॒हि ब्र॑ह्मणः ।
33) ब्र॒ह्म॒ण॒ स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒ स्प॒ते॒ ।
34) प॒त॒ इतीति॑ पते पत॒ इति॑ ।
35) इत्या॑हा॒हे तीत्या॑ह ।
36) आ॒ह॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स मा॑हाह ब्रह्मवर्च॒सम् ।
37) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व ।
37) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
38) ए॒वावावै॒वैवाव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे॒ क॒दा क॒दा रु॑न्धे रुन्धे क॒दा ।
41) क॒दा च॒न च॒न क॒दा क॒दा च॒न ।
42) च॒न स्त॒री-स्स्त॒री श्च॒न च॒न स्त॒रीः ।
43) स्त॒री र॑स्यसि स्त॒री-स्स्त॒री र॑सि ।
44) अ॒सीतीत्य॑स्य॒सीति॑ ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ न नाहा॑ह॒ न ।
47) न स्त॒रीग्​ स्त॒रीन्न न स्त॒रीम् ।
48) स्त॒रीग्ं रात्रि॒(ग्म्॒) रात्रि(ग्ग्॑) स्त॒रीग्​ स्त॒रीग्ं रात्रि᳚म् ।
49) रात्रिं॑-वँसति वसति॒ रात्रि॒(ग्म्॒) रात्रिं॑-वँसति ।
50) व॒स॒ति॒ यो यो व॑सति वसति॒ यः ।
॥ 34 ॥ (50/54)

1) य ए॒व मे॒वं-योँ य ए॒वम् ।
2) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
3) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
4) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते ।
5) उ॒प॒तिष्ठ॑ते॒ परि॒ पर्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ परि॑ ।
5) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
6) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा ।
7) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
8) अ॒ग्ने॒ पुर॒-म्पुर॑ मग्ने ऽग्ने॒ पुर᳚म् ।
9) पुरं॑-वँ॒यं-वँ॒य-म्पुर॒-म्पुरं॑-वँ॒यम् ।
10) व॒य मितीति॑ व॒यं-वँ॒य मिति॑ ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒ह॒ प॒रि॒धि-म्प॑रि॒धि मा॑हाह परि॒धिम् ।
13) प॒रि॒धि मे॒वैव प॑रि॒धि-म्प॑रि॒धि मे॒व ।
13) प॒रि॒धिमिति॑ परि - धिम् ।
14) ए॒वैत मे॒त मे॒वैवैतम् ।
15) ए॒त-म्परि॒ पर्ये॒त मे॒त-म्परि॑ ।
16) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
17) द॒धा॒त्यस्क॑न्दा॒यास्क॑न्दाय दधाति दधा॒त्यस्क॑न्दाय ।
18) अस्क॑न्दा॒याग्ने ऽग्ने ऽस्क॑न्दा॒यास्क॑न्दा॒याग्ने᳚ ।
19) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते ।
20) गृ॒ह॒प॒त॒ इतीति॑ गृहपते गृहपत॒ इति॑ ।
20) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जुरा॑हाह यथाय॒जुः ।
23) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जुरे॒व ।
23) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
24) ए॒वैतदे॒तदे॒वैवैतत् ।
25) ए॒तच्छ॒तग्ं श॒त मे॒तदे॒तच्छ॒तम् ।
26) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ ।
27) हिमा॒ इतीति॒ हिमा॒ हिमा॒ इति॑ ।
28) इत्या॑हा॒हे तीत्या॑ह ।
29) आ॒ह॒ श॒तग्ं श॒त मा॑हाह श॒तम् ।
30) श॒त-न्त्वा᳚ त्वा श॒तग्ं श॒त-न्त्वा᳚ ।
31) त्वा॒ हे॒म॒न्तान्. हे॑म॒न्ता-न्त्वा᳚ त्वा हेम॒न्तान् ।
32) हे॒म॒न्ता नि॑न्धिषीये न्धिषीय हेम॒न्तान्. हे॑म॒न्ता नि॑न्धिषीय ।
33) इ॒न्धि॒षी॒ये तीती᳚न्धिषीये न्धिषी॒ये ति॑ ।
34) इति॒ वाव वावे तीति॒ वाव ।
35) वावैतदे॒त-द्वाव वावैतत् ।
36) ए॒तदा॑हाहै॒तदे॒तदा॑ह ।
37) आ॒ह॒ पु॒त्रस्य॑ पु॒त्रस्या॑हाह पु॒त्रस्य॑ ।
38) पु॒त्रस्य॒ नाम॒ नाम॑ पु॒त्रस्य॑ पु॒त्रस्य॒ नाम॑ ।
39) नाम॑ गृह्णाति गृह्णाति॒ नाम॒ नाम॑ गृह्णाति ।
40) गृ॒ह्णा॒त्य॒न्ना॒द म॑न्ना॒द-ङ्गृ॑ह्णाति गृह्णात्यन्ना॒दम् ।
41) अ॒न्ना॒द मे॒वैवान्ना॒द म॑न्ना॒द मे॒व ।
41) अ॒न्ना॒दमित्य॑न्न - अ॒दम् ।
42) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
43) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
44) क॒रो॒ति॒ ता-न्ता-ङ्क॑रोति करोति॒ ताम् ।
45) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
46) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
46) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
47) आ शा॑से शास॒ आ शा॑से ।
48) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे ।
49) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् ।
50) ज्योति॑ष्मती॒ मितीति॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒ मिति॑ ।
51) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् ।
52) ब्रू॒या॒-द्यस्य॒ यस्य॑ ब्रूया-द्ब्रूया॒-द्यस्य॑ ।
53) यस्य॑ पु॒त्रः पु॒त्रो यस्य॒ यस्य॑ पु॒त्रः ।
54) पु॒त्रो ऽजा॒तो ऽजा॑तः पु॒त्रः पु॒त्रो ऽजा॑तः ।
55) अजा॑त॒-स्स्या-थ्स्यादजा॒तो ऽजा॑त॒-स्स्यात् ।
56) स्या-त्ते॑ज॒स्वी ते॑ज॒स्वी स्या-थ्स्या-त्ते॑ज॒स्वी ।
57) ते॒ज॒स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒स्व्ये॑व ।
58) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
59) अ॒स्य॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒स्य॑स्यास्य ब्रह्मवर्च॒सी ।
60) ब्र॒ह्म॒व॒र्च॒सी पु॒त्रः पु॒त्रो ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒सी पु॒त्रः ।
60) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
61) पु॒त्रो जा॑यते जायते पु॒त्रः पु॒त्रो जा॑यते ।
62) जा॒य॒ते॒ ता-न्ता-ञ्जा॑यते जायते॒ ताम् ।
63) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
64) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
64) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
65) आ शा॑से शास॒ आ शा॑से ।
66) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ ।
67) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् ।
68) ज्योति॑ष्मती॒ मितीति॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒ मिति॑ ।
69) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् ।
70) ब्रू॒या॒-द्यस्य॒ यस्य॑ ब्रूया-द्ब्रूया॒-द्यस्य॑ ।
71) यस्य॑ पु॒त्रः पु॒त्रो यस्य॒ यस्य॑ पु॒त्रः ।
72) पु॒त्रो जा॒तो जा॒तः पु॒त्रः पु॒त्रो जा॒तः ।
73) जा॒त-स्स्या-थ्स्याज् जा॒तो जा॒त-स्स्यात् ।
74) स्या-त्तेज॒स्तेज॒-स्स्या-थ्स्या-त्तेजः॑ ।
75) तेज॑ ए॒वैव तेज॒स्तेज॑ ए॒व ।
76) ए॒वास्मि॑ न्नस्मि न्ने॒वैवास्मिन्न्॑ ।
77) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मिन्नस्मि-न्ब्रह्मवर्च॒सम् ।
78) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
78) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
79) द॒धा॒तीति॑ दधाति ।
॥ 35 ॥ (79/88)
॥ अ. 8 ॥

1) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति ।
1) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
2) जु॒हो॒ति॒ य-द्यज् जु॑होति जुहोति॒ यत् ।
3) यदे॒वैव य-द्यदे॒व ।
4) ए॒व कि-ङ्कि मे॒वैव किम् ।
5) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
6) च॒ यज॑मानस्य॒ यज॑मानस्य च च॒ यज॑मानस्य ।
7) यज॑मानस्य॒ स्वग्ग्​ स्वं-यँज॑मानस्य॒ यज॑मानस्य॒ स्वम् ।
8) स्व-न्तस्य॒ तस्य॒ स्वग्ग्​ स्व-न्तस्य॑ ।
9) तस्यै॒वैव तस्य॒ तस्यै॒व ।
10) ए॒व त-त्तदे॒वैव तत् ।
11) त-द्रेतो॒ रेत॒स्त-त्त-द्रेतः॑ ।
12) रेत॑-स्सिञ्चति सिञ्चति॒ रेतो॒ रेत॑-स्सिञ्चति ।
13) सि॒ञ्च॒ति॒ प्र॒जन॑ने प्र॒जन॑ने सिञ्चति सिञ्चति प्र॒जन॑ने ।
14) प्र॒जन॑ने प्र॒जन॑न-म्प्र॒जन॑न-म्प्र॒जन॑ने प्र॒जन॑ने प्र॒जन॑नम् ।
14) प्र॒जन॑न॒ इति॑ प्र - जन॑ने ।
15) प्र॒जन॑न॒(ग्म्॒) हि हि प्र॒जन॑न-म्प्र॒जन॑न॒(ग्म्॒) हि ।
15) प्र॒जन॑न॒मिति॑ प्र - जन॑नम् ।
16) हि वै वै हि हि वै ।
17) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः ।
18) अ॒ग्नि रथाथा॒ग्नि र॒ग्निरथ॑ ।
19) अथौष॑धी॒ रोष॑धी॒ रथाथौष॑धीः ।
20) ओष॑धी॒ रन्त॑गता॒ अन्त॑गता॒ ओष॑धी॒ रोष॑धी॒ रन्त॑गताः ।
21) अन्त॑गता दहति दह॒त्यन्त॑गता॒ अन्त॑गता दहति ।
21) अन्त॑गता॒ इत्यन्त॑ - ग॒ताः॒ ।
22) द॒ह॒ति॒ तास्ता द॑हति दहति॒ ताः ।
23) ता स्तत॒ स्तत॒ स्तास्ता स्ततः॑ ।
24) ततो॒ भूय॑सी॒-र्भूय॑सी॒ स्तत॒स्ततो॒ भूय॑सीः ।
25) भूय॑सीः॒ प्र प्र भूय॑सी॒-र्भूय॑सीः॒ प्र ।
26) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
27) जा॒य॒न्ते॒ य-द्यज् जा॑यन्ते जायन्ते॒ यत् ।
28) य-थ्सा॒यग्ं सा॒यं-यँ-द्य-थ्सा॒यम् ।
29) सा॒य-ञ्जु॒होति॑ जु॒होति॑ सा॒यग्ं सा॒य-ञ्जु॒होति॑ ।
30) जु॒होति॒ रेतो॒ रेतो॑ जु॒होति॑ जु॒होति॒ रेतः॑ ।
31) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
32) ए॒व त-त्तदे॒वैव तत् ।
33) त-थ्सि॑ञ्चति सिञ्चति॒ त-त्त-थ्सि॑ञ्चति ।
34) सि॒ञ्च॒ति॒ प्र प्र सि॑ञ्चति सिञ्चति॒ प्र ।
35) प्रैवैव प्र प्रैव ।
36) ए॒व प्रा॑त॒स्तने॑न प्रात॒स्तने॑नै॒वैव प्रा॑त॒स्तने॑न ।
37) प्रा॒त॒स्तने॑न जनयति जनयति प्रात॒स्तने॑न प्रात॒स्तने॑न जनयति ।
37) प्रा॒त॒स्तने॒नेति॑ प्रातः - तने॑न ।
38) ज॒न॒य॒ति॒ त-त्तज् ज॑नयति जनयति॒ तत् ।
39) त-द्रेतो॒ रेत॒स्त-त्त-द्रेतः॑ ।
40) रेत॑-स्सि॒क्तग्ं सि॒क्तग्ं रेतो॒ रेत॑-स्सि॒क्तम् ।
41) सि॒क्तन्न न सि॒क्तग्ं सि॒क्तन्न ।
42) न त्वष्ट्रा॒ त्वष्ट्रा॒ न न त्वष्ट्रा᳚ ।
43) त्वष्ट्रा ऽवि॑कृत॒ मवि॑कृत॒-न्त्वष्ट्रा॒ त्वष्ट्रा ऽवि॑कृतम् ।
44) अवि॑कृत॒-म्प्र प्रावि॑कृत॒ मवि॑कृत॒-म्प्र ।
44) अवि॑कृत॒मित्यवि॑ - कृ॒त॒म् ।
45) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
46) जा॒य॒ते॒ या॒व॒च्छो या॑व॒च्छो जा॑यते जायते याव॒च्छः ।
47) या॒व॒च्छो वै वै या॑व॒च्छो या॑व॒च्छो वै ।
47) या॒व॒च्छ इति॑ यावत् - शः ।
48) वै रेत॑सो॒ रेत॑सो॒वै वै रेत॑सः ।
49) रेत॑स-स्सि॒क्तस्य॑ सि॒क्तस्य॒ रेत॑सो॒ रेत॑स-स्सि॒क्तस्य॑ ।
50) सि॒क्तस्य॒ त्वष्टा॒ त्वष्टा॑ सि॒क्तस्य॑ सि॒क्तस्य॒ त्वष्टा᳚ ।
॥ 36 ॥ (50/57)

1) त्वष्टा॑ रू॒पाणि॑ रू॒पाणि॒ त्वष्टा॒ त्वष्टा॑ रू॒पाणि॑ ।
2) रू॒पाणि॑ विक॒रोति॑ विक॒रोति॑ रू॒पाणि॑ रू॒पाणि॑ विक॒रोति॑ ।
3) वि॒क॒रोति॑ ताव॒च्छ स्ता॑व॒च्छो वि॑क॒रोति॑ विक॒रोति॑ ताव॒च्छः ।
3) वि॒क॒रोतीति॑ वि - क॒रोति॑ ।
4) ता॒व॒च्छो वै वै ता॑व॒च्छ स्ता॑व॒च्छो वै ।
4) ता॒व॒च्छ इति॑ तावत् - शः ।
5) वै त-त्त-द्वै वै तत् ।
6) त-त्प्र प्र त-त्त-त्प्र ।
7) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
8) जा॒य॒त॒ ए॒ष ए॒ष जा॑यते जायत ए॒षः ।
9) ए॒ष वै वा ए॒ष ए॒ष वै ।
10) वै दैव्यो॒ दैव्यो॒ वै वै दैव्यः॑ ।
11) दैव्य॒ स्त्वष्टा॒ त्वष्टा॒ दैव्यो॒ दैव्य॒ स्त्वष्टा᳚ ।
12) त्वष्टा॒ यो यस्त्वष्टा॒ त्वष्टा॒ यः ।
13) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते ।
14) यज॑ते ब॒ह्वीभि॑-र्ब॒ह्वीभि॒-र्यज॑ते॒ यज॑ते ब॒ह्वीभिः॑ ।
15) ब॒ह्वीभि॒ रुपोप॑ ब॒ह्वीभि॑-र्ब॒ह्वीभि॒रुप॑ ।
16) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
17) ति॒ष्ठ॒ते॒ रेत॑सो॒ रेत॑स स्तिष्ठते तिष्ठते॒ रेत॑सः ।
18) रेत॑स ए॒वैव रेत॑सो॒ रेत॑स ए॒व ।
19) ए॒व सि॒क्तस्य॑ सि॒क्तस्यै॒वैव सि॒क्तस्य॑ ।
20) सि॒क्तस्य॑ बहु॒शो ब॑हु॒श-स्सि॒क्तस्य॑ सि॒क्तस्य॑ बहु॒शः ।
21) ब॒हु॒शो रू॒पाणि॑ रू॒पाणि॑ बहु॒शो ब॑हु॒शो रू॒पाणि॑ ।
21) ब॒हु॒श इति॑ बहु - शः ।
22) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि ।
23) वि क॑रोति करोति॒ वि वि क॑रोति ।
24) क॒रो॒ति॒ स स क॑रोति करोति॒ सः ।
25) स प्र प्र स स प्र ।
26) प्रैवैव प्र प्रैव ।
27) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
28) जा॒य॒ते॒ श्वस्श्व॒-श्श्वस्श्वो॑ जायते जायते॒ श्वस्श्वः॑ ।
29) श्वस्श्वो॒ भूया॒-न्भूया॒-ञ्छ्​वस्श्व॒-श्श्वस्श्वो॒ भूयान्॑ ।
29) श्वस्श्व॒ इति॒ श्वः - श्वः॒ ।
30) भूया᳚-न्भवति भवति॒ भूया॒-न्भूया᳚-न्भवति ।
31) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
32) य ए॒व मे॒वं-योँ य ए॒वम् ।
33) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
34) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
35) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते ।
36) उ॒प॒तिष्ठ॒ते ऽह॒ रह॑ रुप॒तिष्ठ॑त उप॒तिष्ठ॒ते ऽहः॑ ।
36) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
37) अह॑-र्दे॒वाना᳚-न्दे॒वाना॒ मह॒ रह॑-र्दे॒वाना᳚म् ।
38) दे॒वाना॒ मासी॒दासी᳚-द्दे॒वाना᳚-न्दे॒वाना॒ मासी᳚त् ।
39) आसी॒-द्रात्री॒ रात्रि॒रासी॒ दासी॒-द्रात्रिः॑ ।
40) रात्रि॒रसु॑राणा॒ मसु॑राणा॒(ग्म्॒) रात्री॒ रात्रि॒रसु॑राणाम् ।
41) असु॑राणा॒-न्ते ते ऽसु॑राणा॒ मसु॑राणा॒-न्ते ।
42) ते ऽसु॑रा॒ असु॑रा॒स्ते ते ऽसु॑राः ।
43) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् ।
44) य-द्दे॒वाना᳚-न्दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚म् ।
45) दे॒वानां᳚-विँ॒त्तं-विँ॒त्त-न्दे॒वाना᳚-न्दे॒वानां᳚-विँ॒त्तम् ।
46) वि॒त्तं-वेँद्यं॒-वेँद्यं॑-विँ॒त्तं-विँ॒त्तं-वेँद्य᳚म् ।
47) वेद्य॒ मासी॒दासी॒-द्वेद्यं॒-वेँद्य॒ मासी᳚त् ।
48) आसी॒-त्तेन॒ तेनासी॒ दासी॒-त्तेन॑ ।
49) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह ।
50) स॒ह रात्रि॒(ग्म्॒) रात्रि(ग्म्॑) स॒ह स॒ह रात्रि᳚म् ।
॥ 37 ॥ (50/55)

1) रात्रि॒-म्प्र प्र रात्रि॒(ग्म्॒) रात्रि॒-म्प्र ।
2) प्रावि॑शन्नविश॒-न्प्र प्रावि॑शन्न् ।
3) अ॒वि॒श॒-न्ते ते॑ ऽविशन्नविश॒-न्ते ।
4) ते दे॒वा दे॒वास्ते ते दे॒वाः ।
5) दे॒वा ही॒ना ही॒ना दे॒वा दे॒वा ही॒नाः ।
6) ही॒ना अ॑मन्यन्तामन्यन्त ही॒ना ही॒ना अ॑मन्यन्त ।
7) अ॒म॒न्य॒न्त॒ ते ते॑ ऽमन्यन्तामन्यन्त॒ ते ।
8) ते॑ ऽपश्यन्नपश्य॒-न्ते ते॑ ऽपश्यन्न् ।
9) अ॒प॒श्य॒ न्ना॒ग्ने॒य्या᳚ग्ने॒य्य॑पश्य न्नपश्यन्नाग्ने॒यी ।
10) आ॒ग्ने॒यी रात्री॒ रात्रि॑राग्ने॒य्या᳚ग्ने॒यी रात्रिः॑ ।
11) रात्रि॑राग्ने॒या आ᳚ग्ने॒या रात्री॒ रात्रि॑राग्ने॒याः ।
12) आ॒ग्ने॒याः प॒शवः॑ प॒शव॑ आग्ने॒या आ᳚ग्ने॒याः प॒शवः॑ ।
13) प॒शव॑ इ॒म मि॒म-म्प॒शवः॑ प॒शव॑ इ॒मम् ।
14) इ॒म मे॒वैवे म मि॒म मे॒व ।
15) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् ।
16) अ॒ग्निग्ग्​ स्त॑वाम स्तवामा॒ग्नि म॒ग्निग्ग्​ स्त॑वाम ।
17) स्त॒वा॒म॒ स स स्त॑वाम स्तवाम॒ सः ।
18) स नो॑ न॒-स्स स नः॑ ।
19) न॒-स्स्तु॒त-स्स्तु॒तो नो॑ न-स्स्तु॒तः ।
20) स्तु॒तः प॒शू-न्प॒शू-न्थ्स्तु॒त-स्स्तु॒तः प॒शून् ।
21) प॒शू-न्पुनः॒ पुनः॑ प॒शू-न्प॒शू-न्पुनः॑ ।
22) पुन॑-र्दास्यति दास्यति॒ पुनः॒ पुन॑-र्दास्यति ।
23) दा॒स्य॒तीतीति॑ दास्यति दास्य॒तीति॑ ।
24) इति॒ ते त इतीति॒ ते ।
25) ते᳚ ऽग्नि म॒ग्नि-न्ते ते᳚ ऽग्निम् ।
26) अ॒ग्नि म॑स्तुव न्नस्तुवन्न॒ग्नि म॒ग्नि म॑स्तुवन्न् ।
27) अ॒स्तु॒व॒-न्थ्स सो᳚ ऽस्तुवन्नस्तुव॒-न्थ्सः ।
28) स ए᳚भ्य एभ्य॒-स्स स ए᳚भ्यः ।
29) ए॒भ्य॒-स्स्तु॒त-स्स्तु॒त ए᳚भ्य एभ्य-स्स्तु॒तः ।
30) स्तु॒तो रात्रि॑या॒ रात्रि॑या-स्स्तु॒त-स्स्तु॒तो रात्रि॑याः ।
31) रात्रि॑या॒ अध्यधि॒ रात्रि॑या॒ रात्रि॑या॒ अधि॑ ।
32) अध्यह॒ रह॒ रध्यध्यहः॑ ।
33) अह॑ र॒भ्य॑भ्यह॒ रह॑ र॒भि ।
34) अ॒भि प॒शू-न्प॒शू न॒भ्य॑भि प॒शून् ।
35) प॒शू-न्नि-र्णिष् प॒शू-न्प॒शू-न्निः ।
36) निरा᳚र्जदार्ज॒-न्नि-र्णिरा᳚र्जत् ।
37) आ॒र्ज॒-त्ते त आ᳚र्जदार्ज॒-त्ते ।
38) ते दे॒वा दे॒वास्ते ते दे॒वाः ।
39) दे॒वाः प॒शू-न्प॒शू-न्दे॒वा दे॒वाः प॒शून् ।
40) प॒शून्. वि॒त्त्वा वि॒त्त्वा प॒शू-न्प॒शून्. वि॒त्त्वा ।
41) वि॒त्त्वा कामा॒न् कामान्॑. वि॒त्त्वा वि॒त्त्वा कामान्॑ ।
42) कामा(ग्म्॑) अकुर्वताकुर्वत॒ कामा॒न् कामा(ग्म्॑) अकुर्वत ।
43) अ॒कु॒र्व॒त॒ यो यो॑ ऽकुर्वताकुर्वत॒ यः ।
44) य ए॒व मे॒वं-योँ य ए॒वम् ।
45) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
46) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
47) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते ।
48) उ॒प॒तिष्ठ॑ते पशु॒मा-न्प॑शु॒मा नु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते पशु॒मान् ।
48) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
49) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति ।
49) प॒शु॒मानिति॑ पशु - मान् ।
50) भ॒व॒त्या॒दि॒त्य आ॑दि॒त्यो भ॑वति भवत्यादि॒त्यः ।
॥ 38 ॥ (50/52)

1) आ॒दि॒त्यो वै वा आ॑दि॒त्य आ॑दि॒त्यो वै ।
2) वा अ॒स्माद॒स्मा-द्वै वा अ॒स्मात् ।
3) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् ।
4) लो॒काद॒मु म॒मुम् ँलो॒का ल्लो॒काद॒मुम् ।
5) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् ।
6) लो॒क मै॑दैल्लो॒कम् ँलो॒क मै᳚त् ।
7) ऐ॒-थ्स स ऐ॑दै॒-थ्सः ।
8) सो॑ ऽमु म॒मुग्ं स सो॑ ऽमुम् ।
9) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् ।
10) लो॒क-ङ्ग॒त्वा ग॒त्वा लो॒कम् ँलो॒क-ङ्ग॒त्वा ।
11) ग॒त्वा पुनः॒ पुन॑-र्ग॒त्वा ग॒त्वा पुनः॑ ।
12) पुन॑ रि॒म मि॒म-म्पुनः॒ पुन॑ रि॒मम् ।
13) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
14) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
15) अ॒भ्य॑द्ध्याय दद्ध्यायद॒भ्या᳚(1॒)भ्य॑द्ध्यायत् ।
16) अ॒द्ध्या॒य॒-थ्स सो᳚ ऽद्ध्याय दद्ध्याय॒-थ्सः ।
17) स इ॒म मि॒मग्ं स स इ॒मम् ।
18) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
19) लो॒क मा॒गत्या॒गत्य॑ लो॒कम् ँलो॒क मा॒गत्य॑ ।
20) आ॒गत्य॑ मृ॒त्यो-र्मृ॒त्योरा॒गत्या॒गत्य॑ मृ॒त्योः ।
20) आ॒गत्येत्या᳚ - गत्य॑ ।
21) मृ॒त्यो र॑बिभेदबिभे-न्मृ॒त्यो-र्मृ॒त्योर॑बिभेत् ।
22) अ॒बि॒भे॒-न्मृ॒त्युसं॑​युँतो मृ॒त्युसं॑​युँतो ऽबिभेदबिभे-न्मृ॒त्युसं॑​युँतः ।
23) मृ॒त्युसं॑​युँत इवे व मृ॒त्युसं॑​युँतो मृ॒त्युसं॑​युँत इव ।
23) मृ॒त्युसं॑​युँत॒ इति॑ मृ॒त्यु - सं॒​युँ॒तः॒ ।
24) इ॒व॒ हि हीवे॑ व॒ हि ।
25) ह्य॑य म॒यग्ं हि ह्य॑यम् ।
26) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः ।
27) लो॒क-स्स स लो॒को लो॒क-स्सः ।
28) सो॑ ऽमन्यतामन्यत॒ स सो॑ ऽमन्यत ।
29) अ॒म॒न्य॒ते॒ म मि॒म म॑मन्यतामन्यते॒ मम् ।
30) इ॒म मे॒वैवे म मि॒म मे॒व ।
31) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् ।
32) अ॒ग्निग्ग्​ स्त॑वानि स्तवान्य॒ग्नि म॒ग्निग्ग्​ स्त॑वानि ।
33) स्त॒वा॒नि॒ स स स्त॑वानि स्तवानि॒ सः ।
34) स मा॑ मा॒ स स मा᳚ ।
35) मा॒ स्तु॒त-स्स्तु॒तो मा॑ मा स्तु॒तः ।
36) स्तु॒त-स्सु॑व॒र्गग्ं सु॑व॒र्गग्ग्​ स्तु॒त-स्स्तु॒त-स्सु॑व॒र्गम् ।
37) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
37) सु॒व॒र्गमिति॑ सुवः - गम् ।
38) लो॒क-ङ्ग॑मयिष्यति गमयिष्यति लो॒कम् ँलो॒क-ङ्ग॑मयिष्यति ।
39) ग॒म॒यि॒ष्य॒तीतीति॑ गमयिष्यति गमयिष्य॒तीति॑ ।
40) इति॒ स स इतीति॒ सः ।
41) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् ।
42) अ॒ग्नि म॑स्तौ दस्तौद॒ग्नि म॒ग्नि म॑स्तौत् ।
43) अ॒स्तौ॒-थ्स सो᳚ ऽस्तौदस्तौ॒-थ्सः ।
44) स ए॑न मेन॒(ग्म्॒) स स ए॑नम् ।
45) ए॒न॒(ग्ग्॒) स्तु॒त-स्स्तु॒त ए॑न मेनग्ग्​ स्तु॒तः ।
46) स्तु॒त-स्सु॑व॒र्गग्ं सु॑व॒र्गग्ग्​ स्तु॒त-स्स्तु॒त-स्सु॑व॒र्गम् ।
47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
47) सु॒व॒र्गमिति॑ सुवः - गम् ।
48) लो॒क म॑गमय दगमय ल्लो॒कम् ँलो॒क म॑गमयत् ।
49) अ॒ग॒म॒य॒-द्यो यो॑ ऽगमयदगमय॒-द्यः ।
50) य ए॒व मे॒वं-योँ य ए॒वम् ।
॥ 39 ॥ (50/54)

1) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
2) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
3) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते ।
4) उ॒प॒तिष्ठ॑ते सुव॒र्गग्ं सु॑व॒र्ग मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते सुव॒र्गम् ।
4) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
5) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
5) सु॒व॒र्गमिति॑ सुवः - गम् ।
6) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
7) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
8) ए॒ति॒ सर्व॒(ग्म्॒) सर्व॑ मेत्येति॒ सर्व᳚म् ।
9) सर्व॒ मायु॒रायु॒-स्सर्व॒(ग्म्॒) सर्व॒ मायुः॑ ।
10) आयु॑रेत्ये॒त्यायु॒रायु॑रेति ।
11) ए॒त्य॒भ्या᳚(1॒)भ्ये᳚त्येत्य॒भि ।
12) अ॒भि वै वा अ॒भ्य॑भि वै ।
13) वा ए॒ष ए॒ष वै वा ए॒षः ।
14) ए॒षो᳚-ऽग्नी अ॒ग्नी ए॒ष ए॒षो᳚-ऽग्नी ।
15) अ॒ग्नी आ ऽग्नी अ॒ग्नी आ ।
15) अ॒ग्नी इत्य॒ग्नी ।
16) आ रो॑हति रोह॒त्या रो॑हति ।
17) रो॒ह॒ति॒ यो यो रो॑हति रोहति॒ यः ।
18) य ए॑ना वेनौ॒ यो य ए॑नौ ।
19) ए॒ना॒ वु॒प॒तिष्ठ॑त उप॒तिष्ठ॑त एना वेना वुप॒तिष्ठ॑ते ।
20) उ॒प॒तिष्ठ॑ते॒ यथा॒ यथो॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ यथा᳚ ।
20) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
21) यथा॒ खलु॒ खलु॒ यथा॒ यथा॒ खलु॑ ।
22) खलु॒ वै वै खलु॒ खलु॒ वै ।
23) वै श्रेया॒-ञ्छ्रेया॒न्॒. वै वै श्रेयान्॑ ।
24) श्रेया॑ न॒भ्यारू॑ढो॒ ऽभ्यारू॑ढ॒-श्श्रेया॒-ञ्छ्रेया॑ न॒भ्यारू॑ढः ।
25) अ॒भ्यारू॑ढः का॒मय॑ते का॒मय॑ते॒ ऽभ्यारू॑ढो॒ ऽभ्यारू॑ढः का॒मय॑ते ।
25) अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः ।
26) का॒मय॑ते॒ तथा॒ तथा॑ का॒मय॑ते का॒मय॑ते॒ तथा᳚ ।
27) तथा॑ करोति करोति॒ तथा॒ तथा॑ करोति ।
28) क॒रो॒ति॒ नक्त॒न्नक्त॑-ङ्करोति करोति॒ नक्त᳚म् ।
29) नक्त॒ मुपोप॒ नक्त॒न्नक्त॒ मुप॑ ।
30) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
31) ति॒ष्ठ॒ते॒ न न ति॑ष्ठते तिष्ठते॒ न ।
32) न प्रा॒तः प्रा॒त-र्न न प्रा॒तः ।
33) प्रा॒त-स्सग्ं स-म्प्रा॒तः प्रा॒त-स्सम् ।
34) सग्ं हि हि सग्ं सग्ं हि ।
35) हि नक्त॒न्नक्त॒(ग्म्॒) हि हि नक्त᳚म् ।
36) नक्तं॑-व्रँ॒तानि॑ व्र॒तानि॒ नक्त॒न्नक्तं॑-व्रँ॒तानि॑ ।
37) व्र॒तानि॑ सृ॒ज्यन्ते॑ सृ॒ज्यन्ते᳚ व्र॒तानि॑ व्र॒तानि॑ सृ॒ज्यन्ते᳚ ।
38) सृ॒ज्यन्ते॑ स॒ह स॒ह सृ॒ज्यन्ते॑ सृ॒ज्यन्ते॑ स॒ह ।
39) स॒ह श्रेया॒-ञ्छ्रेया᳚-न्थ्स॒ह स॒ह श्रेयान्॑ ।
40) श्रेया(ग्ग्॑)श्च च॒ श्रेया॒-ञ्छ्रेया(ग्ग्॑)श्च ।
41) च॒ पापी॑या॒-न्पापी॑याग्​श्च च॒ पापी॑यान् ।
42) पापी॑याग्​श्च च॒ पापी॑या॒-न्पापी॑याग्​श्च ।
43) चा॒सा॒ते॒ आ॒सा॒ते॒ च॒ चा॒सा॒ते॒ ।
44) आ॒सा॒ते॒ ज्योति॒-र्ज्योति॑रासाते आसाते॒ ज्योतिः॑ ।
44) आ॒सा॒ते॒ इत्या॑साते ।
45) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै ।
46) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः ।
47) अ॒ग्नि स्तम॒ स्तमो॒ ऽग्नि र॒ग्निस्तमः॑ ।
48) तमो॒ रात्री॒ रात्रि॒ स्तम॒स्तमो॒ रात्रिः॑ ।
49) रात्रि॒-र्य-द्य-द्रात्री॒ रात्रि॒-र्यत् ।
50) य-न्नक्त॒न्नक्तं॒-यँ-द्य-न्नक्त᳚म् ।
॥ 40 ॥ (50/56)

1) नक्त॑ मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ नक्त॒न्नक्त॑ मुप॒तिष्ठ॑ते ।
2) उ॒प॒तिष्ठ॑ते॒ ज्योति॑षा॒ ज्योति॑षोप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ज्योति॑षा ।
2) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
3) ज्योति॑षै॒वैव ज्योति॑षा॒ ज्योति॑षै॒व ।
4) ए॒व तम॒स्तम॑ ए॒वैव तमः॑ ।
5) तम॑ स्तरति तरति॒ तम॒ स्तम॑स्तरति ।
6) त॒र॒त्यु॒प॒स्थेय॑ उप॒स्थेय॑स्तरति तरत्युप॒स्थेयः॑ ।
7) उ॒प॒स्थेयो॒ ऽग्नी(3) र॒ग्नी(3) रु॑प॒स्थेय॑ उप॒स्थेयो॒ ऽग्नी(3)ः ।
7) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ ।
8) अ॒ग्नी(3)-र्न नाग्नी(3) र॒ग्नी(3)-र्न ।
9) नोप॒स्थेया(3) उ॑प॒स्थेया(3) न नोप॒स्थेया(3)ः ।
10) उ॒प॒स्थेया(3) इतीत्यु॑प॒स्थेया(3) उ॑प॒स्थेया(3) इति॑ ।
10) उ॒प॒स्थेया(3) इत्यु॑प - स्थेया(3)ः ।
11) इत्या॑हु राहु॒ रितीत्या॑हुः ।
12) आ॒हु॒-र्म॒नु॒ष्या॑य मनु॒ष्या॑याहुराहु-र्मनु॒ष्या॑य ।
13) म॒नु॒ष्या॑ये दि-न्म॑नु॒ष्या॑य मनु॒ष्या॑ये त् ।
14) इ-न्नु न्विदि-न्नु ।
15) न्वै वै नुन्वै ।
16) वै यो यो वै वै यः ।
17) यो ऽह॑रह॒ रह॑रह॒-र्यो यो ऽह॑रहः ।
18) अह॑रह रा॒हृत्या॒हृत्याह॑रह॒ रह॑रह रा॒हृत्य॑ ।
18) अह॑रह॒रित्यहः॑ - अ॒हः॒ ।
19) आ॒हृत्या थाथा॒हृत्या॒हृत्याथ॑ ।
19) आ॒हृत्येत्या᳚ - हृत्य॑ ।
20) अथै॑न मेन॒ मथाथै॑नम् ।
21) ए॒नं॒-याँच॑ति॒ याच॑त्येन मेनं॒-याँच॑ति ।
22) याच॑ति॒ स स याच॑ति॒ याच॑ति॒ सः ।
23) स इदि-थ्स स इत् ।
24) इ-न्नु न्विदि-न्नु ।
25) न्वै वै नु न्वै ।
26) वै त-न्तं-वैँ वै तम् ।
27) त मुपोप॒ त-न्त मुप॑ ।
28) उपा᳚-र्च्छत्यृच्छ॒त्युपोपा᳚-र्च्छति ।
29) ऋ॒च्छ॒त्यथाथ॑ र्च्छत्यृच्छ॒त्यथ॑ ।
30) अथ॒ कः को ऽथाथ॒ कः ।
31) को दे॒वा-न्दे॒वान् कः को दे॒वान् ।
32) दे॒वा नह॑रह॒ रह॑रह-र्दे॒वा-न्दे॒वा नह॑रहः ।
33) अह॑रह-र्याचिष्यति याचिष्य॒त्यह॑रह॒ रह॑रह-र्याचिष्यति ।
33) अह॑रह॒रित्यहः॑ - अ॒हः॒ ।
34) या॒चि॒ष्य॒तीतीति॑ याचिष्यति याचिष्य॒तीति॑ ।
35) इति॒ तस्मा॒-त्तस्मा॒दितीति॒ तस्मा᳚त् ।
36) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न ।
37) नोप॒स्थेय॑ उप॒स्थेयो॒ न नोप॒स्थेयः॑ ।
38) उ॒प॒स्थेयो ऽथो॒ अथो॑ उप॒स्थेय॑ उप॒स्थेयो ऽथो᳚ ।
38) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ ।
39) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
39) अथो॒ इत्यथो᳚ ।
40) खल्वा॑हुराहुः॒ खलु॒ खल्वा॑हुः ।
41) आ॒हु॒रा॒शिष॑ आ॒शिष॑ आहुराहुरा॒शिषे᳚ ।
42) आ॒शिषे॒ वै वा आ॒शिष॑ आ॒शिषे॒ वै ।
42) आ॒शिष॒ इत्या᳚ - शिषे᳚ ।
43) वै क-ङ्कं-वैँ वै कम् ।
44) कं-यँज॑मानो॒ यज॑मानः॒ क-ङ्कं-यँज॑मानः ।
45) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
46) य॒ज॒त॒ इतीति॑ यजते यजत॒ इति॑ ।
47) इत्ये॒षैषेतीत्ये॒षा ।
48) ए॒षा खलु॒ खल्वे॒षैषा खलु॑ ।
49) खलु॒ वै वै खलु॒ खलु॒ वै ।
50) वा आहि॑ताग्ने॒ राहि॑ताग्ने॒-र्वै वा आहि॑ताग्नेः ।
॥ 41 ॥ (50/59)

1) आहि॑ताग्ने रा॒शी रा॒शी राहि॑ताग्ने॒ राहि॑ताग्ने रा॒शीः ।
1) आहि॑ताग्ने॒रित्याहि॑त - अ॒ग्नेः॒ ।
2) आ॒शी-र्य-द्यदा॒शीरा॒शी-र्यत् ।
2) आ॒शीरित्या᳚ - शीः ।
3) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् ।
4) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते ।
5) उ॒प॒तिष्ठ॑ते॒ तस्मा॒-त्तस्मा॑ दुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ तस्मा᳚त् ।
5) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
6) तस्मा॑ दुप॒स्थेय॑ उप॒स्थेय॒ स्तस्मा॒-त्तस्मा॑दुप॒स्थेयः॑ ।
7) उ॒प॒स्थेयः॑ प्र॒जाप॑तिः प्र॒जाप॑ति रुप॒स्थेय॑ उप॒स्थेयः॑ प्र॒जाप॑तिः ।
7) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ ।
8) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् ।
8) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
9) प॒शू न॑सृजतासृजत प॒शू-न्प॒शू न॑सृजत ।
10) अ॒सृ॒ज॒त॒ ते ते॑ ऽसृजतासृजत॒ ते ।
11) ते सृ॒ष्टा-स्सृ॒ष्टास्ते ते सृ॒ष्टाः ।
12) सृ॒ष्टा अ॑होरा॒त्रे अ॑होरा॒त्रे सृ॒ष्टा-स्सृ॒ष्टा अ॑होरा॒त्रे ।
13) अ॒हो॒रा॒त्रे प्र प्राहो॑रा॒त्रे अ॑होरा॒त्रे प्र ।
13) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे ।
14) प्रावि॑शन्नविश॒-न्प्र प्रावि॑शन्न् ।
15) अ॒वि॒श॒-न्ताग्​स्ता न॑विशन्नविश॒-न्तान् ।
16) तान् छन्दो॑भि॒ श्छन्दो॑भि॒ स्ताग्​ स्तान् छन्दो॑भिः ।
17) छन्दो॑भि॒ रन्वनु॒ छन्दो॑भि॒ श्छन्दो॑भि॒रनु॑ ।
17) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
18) अन्व॑विन्द दविन्द॒ दन्वन्व॑विन्दत् ।
19) अ॒वि॒न्द॒-द्य-द्यद॑विन्ददविन्द॒-द्यत् ।
20) यछ् चन्दो॑भि॒ श्छन्दो॑भि॒-र्य-द्यछ्​ चन्दो॑भिः ।
21) छन्दो॑भि रुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ छन्दो॑भि॒ श्छन्दो॑भि रुप॒तिष्ठ॑ते ।
21) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
22) उ॒प॒तिष्ठ॑ते॒ स्वग्ग्​ स्व मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ स्वम् ।
22) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
23) स्व मे॒वैव स्वग्ग्​ स्व मे॒व ।
24) ए॒व त-त्तदे॒वैव तत् ।
25) तदन्वनु॒ त-त्तदनु॑ ।
26) अन्वि॑च्छतीच्छ॒ त्यन्वन्वि॑च्छति ।
27) इ॒च्छ॒ति॒ न ने च्छ॑तीच्छति॒ न ।
28) न तत्र॒ तत्र॒ न न तत्र॑ ।
29) तत्र॑ जा॒मि जा॒मि तत्र॒ तत्र॑ जा॒मि ।
30) जा॒म्य॑स्त्यस्ति जा॒मि जा॒म्य॑स्ति ।
31) अ॒स्तीतीत्य॑स्त्य॒स्तीति॑ ।
32) इत्या॑हु राहु॒ रितीत्या॑हुः ।
33) आ॒हु॒-र्यो य आ॑हुराहु॒-र्यः ।
34) यो ऽह॑रह॒ रह॑रह॒-र्यो यो ऽह॑रहः ।
35) अह॑रह रुप॒तिष्ठ॑त उप॒तिष्ठ॒ते ऽह॑रह॒ रह॑रह रुप॒तिष्ठ॑ते ।
35) अह॑रह॒रित्यहः॑ - अ॒हः॒ ।
36) उ॒प॒तिष्ठ॑त॒ इतीत्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑त॒ इति॑ ।
36) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
37) इति॒ यो य इतीति॒ यः ।
38) यो वै वै यो यो वै ।
39) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् ।
40) अ॒ग्नि-म्प्र॒त्य-म्प्र॒त्यं ंअ॒ग्नि म॒ग्नि-म्प्र॒त्यम्म् ।
41) प्र॒त्यं ंउ॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते प्र॒त्य-म्प्र॒त्यं ंउ॑प॒तिष्ठ॑ते ।
42) उ॒प॒तिष्ठ॑ते॒ प्रति॒ प्रत्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ प्रति॑ ।
42) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
43) प्रत्ये॑न मेन॒-म्प्रति॒ प्रत्ये॑नम् ।
44) ए॒न॒ मो॒ष॒त्यो॒ष॒त्ये॒न॒ मे॒न॒ मो॒ष॒ति॒ ।
45) ओ॒ष॒ति॒ यो य ओ॑षत्योषति॒ यः ।
46) यः परा॒-म्परां॒-योँ यः परां॑ ।
47) परां॒-विँष्वं॒॒. विष्व॒-म्परा॒-म्परां॒-विँष्वङ्ङ्॑ ।
48) विष्वं॑ प्र॒जया᳚ प्र॒जया॒ विष्वं॒॒. विष्व॑-म्प्र॒जया᳚ ।
49) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
49) प्र॒जयेति॑ प्र - जया᳚ ।
50) प॒शुभि॑ रेत्येति प॒शुभिः॑ प॒शुभि॑रेति ।
50) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
51) ए॒ति॒ कवा॑तिर्य॒-ङ्कवा॑तिर्यं ंएत्येति॒ कवा॑तिर्यम्म् ।
52) कवा॑तिर्यं ंइवेव॒ कवा॑तिर्य॒-ङ्कवा॑तिर्यंइव ।
52) कवा॑तिर्यं॒ ंइति॒ कवा᳚ - ति॒र्य॒म्म् ।
53) इ॒वोपोपे॑ वे॒ वोप॑ ।
54) उप॑ तिष्ठेत तिष्ठे॒तोपोप॑ तिष्ठेत ।
55) ति॒ष्ठे॒त॒ न न ति॑ष्ठेत तिष्ठेत॒ न ।
56) नैन॑ मेन॒न्न नैन᳚म् ।
57) ए॒न॒-म्प्र॒त्योष॑ति प्र॒त्योष॑त्येन मेन-म्प्र॒त्योष॑ति ।
58) प्र॒त्योष॑ति॒ न न प्र॒त्योष॑ति प्र॒त्योष॑ति॒ न ।
58) प्र॒त्योष॒तीति॑ प्रति - ओष॑ति ।
59) न विष्वं॒॒. विष्व॒-न्न न विष्वङ्ङ्॑ ।
60) विष्व॑-म्प्र॒जया᳚ प्र॒जया॒ विष्वं॒॒. विष्व॑-म्प्र॒जया᳚ ।
61) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
61) प्र॒जयेति॑ प्र - जया᳚ ।
62) प॒शुभि॑रेत्येति प॒शुभिः॑ प॒शुभि॑रेति ।
62) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
63) ए॒तीत्ये॑ति ।
॥ 42 ॥ (63/81)
॥ अ. 9 ॥

1) मम॒ नाम॒ नाम॒ मम॒ मम॒ नाम॑ ।
2) नाम॑ प्रथ॒म-म्प्र॑थ॒मन्नाम॒ नाम॑ प्रथ॒मम् ।
3) प्र॒थ॒म-ञ्जा॑तवेदो जातवेदः प्रथ॒म-म्प्र॑थ॒म-ञ्जा॑तवेदः ।
4) जा॒त॒वे॒दः॒ पि॒ता पि॒ता जा॑तवेदो जातवेदः पि॒ता ।
4) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
5) पि॒ता मा॒ता मा॒ता पि॒ता पि॒ता मा॒ता ।
6) मा॒ता च॑ च मा॒ता मा॒ता च॑ ।
7) च॒ द॒ध॒तु॒-र्द॒ध॒तु॒श्च॒ च॒ द॒ध॒तुः॒ ।
8) द॒ध॒तु॒-र्य-द्य-द्द॑धतु-र्दधतु॒-र्यत् ।
9) यदग्रे ऽग्रे॒ य-द्यदग्रे᳚ ।
10) अग्र॒ इत्यग्रे᳚ ।
11) त-त्त्व-न्त्व-न्त-त्त-त्त्वम् ।
12) त्व-म्बि॑भृहि बिभृहि॒ त्व-न्त्व-म्बि॑भृहि ।
13) बि॒भृ॒हि॒ पुनः॒ पुन॑-र्बिभृहि बिभृहि॒ पुनः॑ ।
14) पुन॒ रा पुनः॒ पुन॒ रा ।
15) आ म-न्मदा मत् ।
16) मदैतो॒रैतो॒-र्म-न्मदैतोः᳚ ।
17) ऐतो॒ स्तव॒ तवै॑तो॒ रैतो॒स्तव॑ ।
17) ऐतो॒रित्या - ए॒तोः॒ ।
18) तवा॒ह म॒ह-न्तव॒ तवा॒हम् ।
19) अ॒हन्नाम॒ नामा॒ह म॒हन्नाम॑ ।
20) नाम॑ बिभराणि बिभराणि॒ नाम॒ नाम॑ बिभराणि ।
21) बि॒भ॒रा॒ण्य॒ग्ने॒ ऽग्ने॒ बि॒भ॒रा॒णि॒ बि॒भ॒रा॒ण्य॒ग्ने॒ ।
22) अ॒ग्न॒ इत्य॑ग्ने ।
23) मम॒ नाम॒ नाम॒ मम॒ मम॒ नाम॑ ।
24) नाम॒ तव॒ तव॒ नाम॒ नाम॒ तव॑ ।
25) तव॑ च च॒ तव॒ तव॑ च ।
26) च॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒द॒श्च॒ च॒ जा॒त॒वे॒दः॒ ।
27) जा॒त॒वे॒दो॒ वास॑सी॒ वास॑सी जातवेदो जातवेदो॒ वास॑सी ।
27) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
28) वास॑सी इवे व॒ वास॑सी॒ वास॑सी इव ।
28) वास॑सी॒ इति॒ वास॑सी ।
29) इ॒व॒ वि॒वसा॑नौ वि॒वसा॑ना विवे व वि॒वसा॑नौ ।
30) वि॒वसा॑नौ॒ ये ये वि॒वसा॑नौ वि॒वसा॑नौ॒ ये ।
30) वि॒वसा॑ना॒विति॑ वि - वसा॑नौ ।
31) ये चरा॑व॒ श्चरा॑वो॒ ये ये चरा॑वः ।
31) ये इति॒ ये ।
32) चरा॑व॒ इति॒ चरा॑वः ।
33) आयु॑षे॒ त्व-न्त्व मायु॑ष॒ आयु॑षे॒ त्वम् ।
34) त्व-ञ्जी॒वसे॑ जी॒वसे॒ त्व-न्त्व-ञ्जी॒वसे᳚ ।
35) जी॒वसे॑ व॒यं-वँ॒य-ञ्जी॒वसे॑ जी॒वसे॑ व॒यम् ।
36) व॒यं-यँ॑थाय॒थं-यँ॑थाय॒थं-वँ॒यं-वँ॒यं-यँ॑थाय॒थम् ।
37) य॒था॒य॒थं-विँ वि य॑थाय॒थं-यँ॑थाय॒थं-विँ ।
37) य॒था॒य॒थमिति॑ यथा - य॒थम् ।
38) वि परि॒ परि॒ वि वि परि॑ ।
39) परि॑ दधावहै दधावहै॒ परि॒ परि॑ दधावहै ।
40) द॒धा॒व॒है॒ पुनः॒ पुन॑-र्दधावहै दधावहै॒ पुनः॑ ।
41) पुन॒स्ते ते पुनः॒ पुन॒स्ते ।
42) ते इति॒ ते ।
43) नमो॒ ऽग्नये॒ ऽग्नये॒ नमो॒ नमो॒ ऽग्नये᳚ ।
44) अ॒ग्नये ऽप्र॑तिविद्धा॒याप्र॑तिविद्धाया॒ग्नये॒ ऽग्नये ऽप्र॑तिविद्धाय ।
45) अप्र॑तिविद्धाय॒ नमो॒ नमो ऽप्र॑तिविद्धा॒याप्र॑तिविद्धाय॒ नमः॑ ।
45) अप्र॑तिविद्धा॒येत्यप्र॑ति - वि॒द्धा॒य॒ ।
46) नमो ऽना॑धृष्टा॒याना॑धृष्टाय॒ नमो॒ नमो ऽना॑धृष्टाय ।
47) अना॑धृष्टाय॒ नमो॒ नमो ऽना॑धृष्टा॒याना॑धृष्टाय॒ नमः॑ ।
47) अना॑धृष्टा॒येत्यना᳚ - धृ॒ष्टा॒य॒ ।
48) नम॑-स्स॒म्राजे॑ स॒म्राजे॒ नमो॒ नम॑-स्स॒म्राजे᳚ ।
49) स॒म्राज॒ इति॑ सं - राजे᳚ ।
50) अषा॑ढो अ॒ग्नि र॒ग्निरषा॑ढो॒ अषा॑ढो अ॒ग्निः ।
॥ 43 ॥ (50/59)

1) अ॒ग्नि-र्बृ॒हद्व॑या बृ॒हद्व॑या अ॒ग्निर॒ग्नि-र्बृ॒हद्व॑याः ।
2) बृ॒हद्व॑या विश्व॒जि-द्वि॑श्व॒जि-द्बृ॒हद्व॑या बृ॒हद्व॑या विश्व॒जित् ।
2) बृ॒हद्व॑या॒ इति॑ बृ॒हत् - व॒याः॒ ।
3) वि॒श्व॒जि-थ्सह॑न्त्य॒-स्सह॑न्त्यो विश्व॒जि-द्वि॑श्व॒जि-थ्सह॑न्त्यः ।
3) वि॒श्व॒जिदिति॑ विश्व - जित् ।
4) सह॑न्त्य॒-श्श्रेष्ठ॒-श्श्रेष्ठ॒-स्सह॑न्त्य॒-स्सह॑न्त्य॒-श्श्रेष्ठः॑ ।
5) श्रेष्ठो॑ गन्ध॒र्वो ग॑न्ध॒र्व-श्श्रेष्ठ॒-श्श्रेष्ठो॑ गन्ध॒र्वः ।
6) ग॒न्ध॒र्व इति॑ गन्ध॒र्वः ।
7) त्वत्पि॑तारो अग्ने ऽग्ने॒ त्वत्पि॑तार॒ स्त्वत्पि॑तारो अग्ने ।
7) त्वत्पि॑तार॒ इति॒ त्वत् - पि॒ता॒रः॒ ।
8) अ॒ग्ने॒ दे॒वा दे॒वा अ॑ग्ने ऽग्ने दे॒वाः ।
9) दे॒वा स्त्वामा॑हुतय॒ स्त्वामा॑हुतयो दे॒वा दे॒वा स्त्वामा॑हुतयः ।
10) त्वामा॑हुतय॒ स्त्वद्वि॑वाचना॒ स्त्वद्वि॑वाचना॒ स्त्वामा॑हुतय॒ स्त्वामा॑हुतय॒ स्त्वद्वि॑वाचनाः ।
10) त्वामा॑हुतय॒ इति॒ त्वाम् - आ॒हु॒त॒यः॒ ।
11) त्वद्वि॑वाचना॒ इति॒ त्वत् - वि॒वा॒च॒नाः॒ ।
12) स-म्मा-म्माग्ं सग्ं स-म्माम् ।
13) मा मायु॒षा ऽऽयु॑षा॒ मा-म्मा मायु॑षा ।
14) आयु॑षा॒ सग्ं स मायु॒षा ऽऽयु॑षा॒ सम् ।
15) स-ङ्गौ॑प॒त्येन॑ गौप॒त्येन॒ सग्ं स-ङ्गौ॑प॒त्येन॑ ।
16) गौ॒प॒त्येन॒ सुहि॑ते॒ सुहि॑ते गौप॒त्येन॑ गौप॒त्येन॒ सुहि॑ते ।
17) सुहि॑ते मा मा॒ सुहि॑ते॒ सुहि॑ते मा ।
17) सुहि॑त॒ इति॒ सु - हि॒ते॒ ।
18) मा॒ धा॒ धा॒ मा॒ मा॒ धाः॒ ।
19) धा॒ इति॑ धाः ।
20) अ॒य म॒ग्नि र॒ग्निर॒य म॒य म॒ग्निः ।
21) अ॒ग्नि-श्श्रेष्ठ॑तम॒-श्श्रेष्ठ॑तमो॒ ऽग्निर॒ग्नि-श्श्रेष्ठ॑तमः ।
22) श्रेष्ठ॑तमो॒ ऽय म॒यग्ग्​ श्रेष्ठ॑तम॒-श्श्रेष्ठ॑तमो॒ ऽयम् ।
22) श्रेष्ठ॑तम॒ इति॒ श्रेष्ठ॑ - त॒मः॒ ।
23) अ॒य-म्भग॑वत्तमो॒ भग॑वत्तमो॒ ऽय म॒य-म्भग॑वत्तमः ।
24) भग॑वत्तमो॒ ऽय म॒य-म्भग॑वत्तमो॒ भग॑वत्तमो॒ ऽयम् ।
24) भग॑वत्तम॒ इति॒ भग॑वत् - त॒मः॒ ।
25) अ॒यग्ं स॑हस्र॒सात॑म-स्सहस्र॒सात॑मो॒ ऽय म॒यग्ं स॑हस्र॒सात॑मः ।
26) स॒ह॒स्र॒सात॑म॒ इति॑ सहस्र - सात॑मः ।
27) अ॒स्मा अ॑स्त्वस्त्व॒स्मा अ॒स्मा अ॑स्तु ।
28) अ॒स्तु॒ सु॒वीर्य(ग्म्॑) सु॒वीर्य॑ मस्त्वस्तु सु॒वीर्य᳚म् ।
29) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
30) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ ।
31) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् ।
32) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् ।
33) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् ।
34) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् ।
34) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् ।
35) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
36) स मि॒म मि॒मग्ं सग्ं स मि॒मम् ।
37) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु ।
38) द॒धा॒त्विति॑ दधातु ।
39) या इ॒ष्टा इ॒ष्टा या या इ॒ष्टाः ।
40) इ॒ष्टा उ॒षस॑ उ॒षस॑ इ॒ष्टा इ॒ष्टा उ॒षसः॑ ।
41) उ॒षसो॑ नि॒म्रुचो॑ नि॒म्रुच॑ उ॒षस॑ उ॒षसो॑ नि॒म्रुचः॑ ।
42) नि॒म्रुच॑श्च च नि॒म्रुचो॑ नि॒म्रुच॑श्च ।
42) नि॒म्रुच॒ इति॑ नि - म्रुचः॑ ।
43) च॒ तास्ताश्च॑ च॒ ताः ।
44) ता-स्सग्ं स-न्तास्ता-स्सम् ।
45) स-न्द॑धामि दधामि॒ सग्ं स-न्द॑धामि ।
46) द॒धा॒मि॒ ह॒विषा॑ ह॒विषा॑ दधामि दधामि ह॒विषा᳚ ।
47) ह॒विषा॑ घृ॒तेन॑ घृ॒तेन॑ ह॒विषा॑ ह॒विषा॑ घृ॒तेन॑ ।
48) घृ॒तेनेति॑ घृ॒तेन॑ ।
49) पय॑स्वती॒ रोष॑धय॒ ओष॑धयः॒ पय॑स्वतीः॒ पय॑स्वती॒ रोष॑धयः ।
50) ओष॑धयः॒ पय॑स्व॒-त्पय॑स्व॒दोष॑धय॒ ओष॑धयः॒ पय॑स्वत् ।
॥ 44 ॥ (50/59)

1) पय॑स्व-द्वी॒रुधां᳚-वीँ॒रुधा॒-म्पय॑स्व॒-त्पय॑स्व-द्वी॒रुधा᳚म् ।
2) वी॒रुधा॒-म्पयः॒ पयो॑ वी॒रुधां᳚-वीँ॒रुधा॒-म्पयः॑ ।
3) पय॒ इति॒ पयः॑ ।
4) अ॒पा-म्पय॑सः॒ पय॑सो॒ ऽपा म॒पा-म्पय॑सः ।
5) पय॑सो॒ य-द्य-त्पय॑सः॒ पय॑सो॒ यत् ।
6) य-त्पयः॒ पयो॒ य-द्य-त्पयः॑ ।
7) पय॒स्तेन॒ तेन॒ पयः॒ पय॒स्तेन॑ ।
8) तेन॒ मा-म्मा-न्तेन॒ तेन॒ माम् ।
9) मा मि॑न्द्रे न्द्र॒ मा-म्मा मि॑न्द्र ।
10) इ॒न्द्र॒ सग्ं स मि॑न्द्रे न्द्र॒ सम् ।
11) सग्ं सृ॑ज सृज॒ सग्ं सग्ं सृ॑ज ।
12) सृ॒जेति॑ सृज ।
13) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते ।
14) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् ।
14) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
15) व्र॒त-ञ्च॑रिष्यामि चरिष्यामि व्र॒तं-व्रँ॒त-ञ्च॑रिष्यामि ।
16) च॒रि॒ष्या॒मि॒ त-त्तच् च॑रिष्यामि चरिष्यामि॒ तत् ।
17) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् ।
18) श॒के॒य॒-न्त-त्तच्छ॑केयग्ं शकेय॒-न्तत् ।
19) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
20) मे॒ रा॒द्ध्य॒ता॒(ग्म्॒) रा॒द्ध्य॒ता॒-म्मे॒ मे॒ रा॒द्ध्य॒ता॒म् ।
21) रा॒द्ध्य॒ता॒मिति॑ राद्ध्यताम् ।
22) अ॒ग्निग्ं होता॑र॒(ग्म्॒) होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् ।
23) होता॑र मि॒हे ह होता॑र॒(ग्म्॒) होता॑र मि॒ह ।
24) इ॒ह त-न्त मि॒हे ह तम् ।
25) तग्ं हु॑वे हुवे॒ त-न्तग्ं हु॑वे ।
26) हु॒वे॒ दे॒वा-न्दे॒वान्. हु॑वे हुवे दे॒वान् ।
27) दे॒वान्. य॒ज्ञियान्॑. य॒ज्ञिया᳚-न्दे॒वा-न्दे॒वान्. य॒ज्ञियान्॑ ।
28) य॒ज्ञिया॑ नि॒हे ह य॒ज्ञियान्॑. य॒ज्ञिया॑ नि॒ह ।
29) इ॒ह यान्. या नि॒हे ह यान् ।
30) यान्. हवा॑महे॒ हवा॑महे॒ यान्. यान्. हवा॑महे ।
31) हवा॑मह॒ इति॒ हवा॑महे ।
32) आ य॑न्तु य॒न्त्वा य॑न्तु ।
33) य॒न्तु॒ दे॒वा दे॒वा य॑न्तु यन्तु दे॒वाः ।
34) दे॒वा-स्सु॑मन॒स्यमा॑ना-स्सुमन॒स्यमा॑ना दे॒वा दे॒वा-स्सु॑मन॒स्यमा॑नाः ।
35) सु॒म॒न॒स्यमा॑ना वि॒यन्तु॑ वि॒यन्तु॑ सुमन॒स्यमा॑ना-स्सुमन॒स्यमा॑ना वि॒यन्तु॑ ।
35) सु॒म॒न॒स्यमा॑ना॒ इति॑ सु - म॒न॒स्यमा॑नाः ।
36) वि॒यन्तु॑ दे॒वा दे॒वा वि॒यन्तु॑ वि॒यन्तु॑ दे॒वाः ।
37) दे॒वा ह॒विषो॑ ह॒विषो॑ दे॒वा दे॒वा ह॒विषः॑ ।
38) ह॒विषो॑ मे मे ह॒विषो॑ ह॒विषो॑ मे ।
39) मे॒ अ॒स्यास्य मे॑ मे अ॒स्य ।
40) अ॒स्येत्य॒स्य ।
41) कस्त्वा᳚ त्वा॒ कः कस्त्वा᳚ ।
42) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ ।
43) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः ।
44) स त्वा᳚ त्वा॒ स स त्वा᳚ ।
45) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ ।
46) यु॒न॒क्तु॒ यानि॒ यानि॑ युनक्तु युनक्तु॒ यानि॑ ।
47) यानि॑ घ॒र्मे घ॒र्मे यानि॒ यानि॑ घ॒र्मे ।
48) घ॒र्मे क॒पाला॑नि क॒पाला॑नि घ॒र्मे घ॒र्मे क॒पाला॑नि ।
49) क॒पाला᳚ न्युपचि॒न्व न्त्यु॑पचि॒न्वन्ति॑ क॒पाला॑नि क॒पाला᳚ न्युपचि॒न्वन्ति॑ ।
50) उ॒प॒चि॒न्वन्ति॑ वे॒धसो॑वे॒धस॑ उपचि॒न्व न्त्यु॑पचि॒न्वन्ति॑ वे॒धसः॑ ।
50) उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ ।
॥ 45 ॥ (50/53)

1) वे॒धस॒ इति॑ वे॒धसः॑ ।
2) पू॒ष्णस्तानि॒ तानि॑ पू॒ष्णः पू॒ष्णस्तानि॑ ।
3) तान्यप्यपि॒ तानि॒ तान्यपि॑ ।
4) अपि॑ व्र॒ते व्र॒ते ऽप्यपि॑ व्र॒ते ।
5) व्र॒त इ॑न्द्रवा॒यू इ॑न्द्रवा॒यू व्र॒ते व्र॒त इ॑न्द्रवा॒यू ।
6) इ॒न्द्र॒वा॒यू वि वीन्द्र॑वा॒यू इ॑न्द्रवा॒यू वि ।
6) इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू ।
7) वि मु॑ञ्चता-म्मुञ्चतां॒-विँ वि मु॑ञ्चताम् ।
8) मु॒ञ्च॒ता॒मिति॑ मुञ्चताम् ।
9) अभि॑न्नो घ॒र्मो घ॒र्मो ऽभि॒न्नो ऽभि॑न्नो घ॒र्मः ।
10) घ॒र्मो जी॒रदा॑नु-र्जी॒रदा॑नु-र्घ॒र्मो घ॒र्मो जी॒रदा॑नुः ।
11) जी॒रदा॑नु॒-र्यतो॒ यतो॑ जी॒रदा॑नु-र्जी॒रदा॑नु॒-र्यतः॑ ।
11) जी॒रदा॑नु॒रिति॑ जी॒र - दा॒नुः॒ ।
12) यत॒ आत्त॒ आत्तो॒ यतो॒ यत॒ आत्तः॑ ।
13) आत्त॒स्त-त्तदात्त॒ आत्त॒स्तत् ।
14) तद॑गन्नग॒-न्त-त्तद॑गन्न् ।
15) अ॒ग॒-न्पुनः॒ पुन॑ रगन्नग॒-न्पुनः॑ ।
16) पुन॒रिति॒ पुनः॑ ।
17) इ॒द्ध्मो वेदि॒-र्वेदि॑रि॒द्ध्म इ॒द्ध्मो वेदिः॑ ।
18) वेदिः॑ परि॒धयः॑ परि॒धयो॑ वेदि॒-र्वेदिः॑ परि॒धयः॑ ।
19) प॒रि॒धय॑श्च च परि॒धयः॑ परि॒धय॑श्च ।
19) प॒रि॒धय॒ इति॑ परि - धयः॑ ।
20) च॒ सर्वे॒ सर्वे॑ च च॒ सर्वे᳚ ।
21) सर्वे॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ सर्वे॒ सर्वे॑ य॒ज्ञस्य॑ ।
22) य॒ज्ञस्यायु॒रायु॑-र्य॒ज्ञस्य॑ य॒ज्ञस्यायुः॑ ।
23) आयु॒ रन्वन्वायु॒ रायु॒रनु॑ ।
24) अनु॒ सग्ं स मन्वनु॒ सम् ।
25) स-ञ्च॑रन्ति चरन्ति॒ सग्ं स-ञ्च॑रन्ति ।
26) च॒र॒न्तीति॑ चरन्ति ।
27) त्रय॑स्त्रिग्ंश॒-त्तन्त॑व॒ स्तन्त॑व॒ स्त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-त्तन्त॑वः ।
27) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒(ग्म्॒)श॒त् ।
28) तन्त॑वो॒ ये ये तन्त॑व॒ स्तन्त॑वो॒ ये ।
29) ये वि॑तत्नि॒रे वि॑तत्नि॒रे ये ये वि॑तत्नि॒रे ।
30) वि॒त॒त्नि॒रे ये ये वि॑तत्नि॒रे वि॑तत्नि॒रे ये ।
30) वि॒त॒त्नि॒र इति॑ वि - त॒त्नि॒रे ।
31) य इ॒म मि॒मं-येँ य इ॒मम् ।
32) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
33) य॒ज्ञग्ग्​ स्व॒धया᳚ स्व॒धया॑ य॒ज्ञं-यँ॒ज्ञग्ग्​ स्व॒धया᳚ ।
34) स्व॒धया॒ दद॑न्ते॒ दद॑न्ते स्व॒धया᳚ स्व॒धया॒ दद॑न्ते ।
34) स्व॒धयेति॑ स्व - धया᳚ ।
35) दद॑न्ते॒ तेषा॒-न्तेषा॒-न्दद॑न्ते॒ दद॑न्ते॒ तेषा᳚म् ।
36) तेषा᳚-ञ्छि॒न्न-ञ्छि॒न्न-न्तेषा॒-न्तेषा᳚-ञ्छि॒न्नम् ।
37) छि॒न्न-म्प्रति॒ प्रति॑च् छि॒न्न-ञ्छि॒न्न-म्प्रति॑ ।
38) प्रत्ये॒तदे॒त-त्प्रति॒ प्रत्ये॒तत् ।
39) ए॒त-द्द॑धामि दधाम्ये॒तदे॒त-द्द॑धामि ।
40) द॒धा॒मि॒ स्वाहा॒ स्वाहा॑ दधामि दधामि॒ स्वाहा᳚ ।
41) स्वाहा॑ घ॒र्मो घ॒र्म-स्स्वाहा॒ स्वाहा॑ घ॒र्मः ।
42) घ॒र्मो दे॒वा-न्दे॒वा-न्घ॒र्मो घ॒र्मो दे॒वान् ।
43) दे॒वाग्ं अप्यपि॑ दे॒वा-न्दे॒वाग्ं अपि॑ ।
44) अप्ये᳚त्वे॒त्वप्यप्ये॑तु ।
45) ए॒त्वित्ये॑तु ।
॥ 46 ॥ (45/51)
॥ अ. 10 ॥

1) वै॒श्वा॒न॒रो नो॑ नो वैश्वान॒रो वै᳚श्वान॒रो नः॑ ।
2) न॒ ऊ॒त्योत्या नो॑ न ऊ॒त्या ।
3) ऊ॒त्या ऽऽप्र प्रोत्योत्या ऽऽप्र ।
4) आ प्र प्रा प्र ।
5) प्र या॑तु यातु॒ प्र प्र या॑तु ।
6) या॒तु॒ प॒रा॒वतः॑ परा॒वतो॑ यातु यातु परा॒वतः॑ ।
7) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
8) अ॒ग्नि रु॒क्थेनो॒क्थे ना॒ग्नि र॒ग्निरु॒क्थेन॑ ।
9) उ॒क्थेन॒ वाह॑सा॒ वाह॑सो॒क्थेनो॒क्थेन॒ वाह॑सा ।
10) वाह॒सेति॒ वाह॑सा ।
11) ऋ॒तावा॑नं-वैँश्वान॒रं-वैँ᳚श्वान॒र मृ॒तावा॑न मृ॒तावा॑नं-वैँश्वान॒रम् ।
11) ऋ॒तावा॑न॒मित्यृ॒त - वा॒न॒म् ।
12) वै॒श्वा॒न॒र मृ॒तस्य॒ र्तस्य॑ वैश्वान॒रं-वैँ᳚श्वान॒र मृ॒तस्य॑ ।
13) ऋ॒तस्य॒ ज्योति॑षो॒ ज्योति॑ष ऋ॒तस्य॒ र्तस्य॒ ज्योति॑षः ।
14) ज्योति॑ष॒ स्पति॒-म्पति॒-ञ्ज्योति॑षो॒ ज्योति॑ष॒ स्पति᳚म् ।
15) पति॒मिति॒ पति᳚म् ।
16) अज॑स्र-ङ्घ॒र्म-ङ्घ॒र्म मज॑स्र॒ मज॑स्र-ङ्घ॒र्मम् ।
17) घ॒र्म मी॑मह ईमहे घ॒र्म-ङ्घ॒र्म मी॑महे ।
18) ई॒म॒ह॒ इती॑महे ।
19) वै॒श्वा॒न॒रस्य॑ द॒(ग्म्॒)सना᳚भ्यो द॒(ग्म्॒)सना᳚भ्यो वैश्वान॒रस्य॑ वैश्वान॒रस्य॑ द॒(ग्म्॒)सना᳚भ्यः ।
20) द॒(ग्म्॒)सना᳚भ्यो बृ॒ह-द्बृ॒ह-द्द॒(ग्म्॒)सना᳚भ्यो द॒(ग्म्॒)सना᳚भ्यो बृ॒हत् ।
21) बृ॒ह दरि॑णा॒दरि॑णा-द्बृ॒ह-द्बृ॒हदरि॑णात् ।
22) अरि॑णा॒देक॒ एको॒ अरि॑णा॒ दरि॑णा॒देकः॑ ।
23) एक॑-स्स्वप॒स्य॑या स्वप॒स्य॑यैक॒ एक॑-स्स्वप॒स्य॑या ।
24) स्व॒प॒स्य॑या क॒विः क॒वि-स्स्व॑प॒स्य॑या स्वप॒स्य॑या क॒विः ।
24) स्व॒प॒स्य॑येति॑ सु - अ॒प॒स्य॑या ।
25) क॒विरिति॑ क॒विः ।
26) उ॒भा पि॒तरा॑ पि॒तरो॒भोभा पि॒तरा᳚ ।
27) पि॒तरा॑ म॒हय॑-न्म॒हय॑-न्पि॒तरा॑ पि॒तरा॑ म॒हयन्न्॑ ।
28) म॒हय॑ न्नजायताजायत म॒हय॑-न्म॒हय॑न्नजायत ।
29) अ॒जा॒य॒ता॒ग्नि र॒ग्नि र॑जायताजायता॒ग्निः ।
30) अ॒ग्नि-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒ग्निर॒ग्नि-र्द्यावा॑पृथि॒वी ।
31) द्यावा॑पृथि॒वी भूरि॑रेतसा॒ भूरि॑रेतसा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी भूरि॑रेतसा ।
31) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
32) भूरि॑रेत॒सेति॒ भूरि॑ - रे॒त॒सा॒ ।
33) पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि ।
34) दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः ।
35) पृ॒ष्टो अ॒ग्निर॒ग्निः पृ॒ष्टः पृ॒ष्टो अ॒ग्निः ।
36) अ॒ग्निः पृ॑थि॒व्या-म्पृ॑थि॒व्या म॒ग्निर॒ग्निः पृ॑थि॒व्याम् ।
37) पृ॒थि॒व्या-म्पृ॒ष्टः पृ॒ष्टः पृ॑थि॒व्या-म्पृ॑थि॒व्या-म्पृ॒ष्टः ।
38) पृ॒ष्टो विश्वा॒ विश्वाः᳚ पृ॒ष्टः पृ॒ष्टो विश्वाः᳚ ।
39) विश्वा॒ ओष॑धी॒ रोष॑धी॒-र्विश्वा॒ विश्वा॒ ओष॑धीः ।
40) ओष॑धी॒ रौष॑धी॒ रोष॑धी॒रा ।
41) आ वि॑वेश विवे॒शा वि॑वेश ।
42) वि॒वे॒शेति॑ विवेश ।
43) वै॒श्वा॒न॒र-स्सह॑सा॒ सह॑सा वैश्वान॒रो वै᳚श्वान॒र-स्सह॑सा ।
44) सह॑सा पृ॒ष्टः पृ॒ष्ट-स्सह॑सा॒ सह॑सा पृ॒ष्टः ।
45) पृ॒ष्टो अ॒ग्निर॒ग्निः पृ॒ष्टः पृ॒ष्टो अ॒ग्निः ।
46) अ॒ग्नि-स्स सो अ॒ग्निर॒ग्नि-स्सः ।
47) स नो॑ न॒-स्स स नः॑ ।
48) नो॒ दिवा॒ दिवा॑ नो नो॒ दिवा᳚ ।
49) दिवा॒ स स दिवा॒ दिवा॒ सः ।
50) स रि॒षो रि॒ष-स्स स रि॒षः ।
॥ 47 ॥ (50/53)

1) रि॒षः पा॑तु पातु रि॒षो रि॒षः पा॑तु ।
2) पा॒तु॒ नक्त॒न्नक्त॑-म्पातु पातु॒ नक्त᳚म् ।
3) नक्त॒मिति॒ नक्त᳚म् ।
4) जा॒तो य-द्यज् जा॒तो जा॒तो यत् ।
5) यद॑ग्ने अग्ने॒ य-द्यद॑ग्ने ।
6) अ॒ग्ने॒ भुव॑ना॒ भुव॑ना ऽग्ने अग्ने॒ भुव॑ना ।
7) भुव॑ना॒ व्यख्यो॒ व्यख्यो॒ भुव॑ना॒ भुव॑ना॒ व्यख्यः॑ ।
8) व्यख्यः॑ प॒शु-म्प॒शुं-व्यँख्यो॒ व्यख्यः॑ प॒शुम् ।
8) व्यख्य॒ इति॑ वि - अख्यः॑ ।
9) प॒शुन्न न प॒शु-म्प॒शुन्न ।
10) न गो॒पा गो॒पा न न गो॒पाः ।
11) गो॒पा इर्य॒ इर्यो॑ गो॒पा गो॒पा इर्यः॑ ।
11) गो॒पा इति॑ गो - पाः ।
12) इर्यः॒ परि॑ज्मा॒ परि॒ज्मेर्य॒ इर्यः॒ परि॑ज्मा ।
13) परि॒ज्मेति॒ परि॑ - ज्मा॒ ।
14) वैश्वा॑नर॒ ब्रह्म॑णे॒ ब्रह्म॑णे॒ वैश्वा॑नर॒ वैश्वा॑नर॒ ब्रह्म॑णे ।
15) ब्रह्म॑णे विन्द विन्द॒ ब्रह्म॑णे॒ ब्रह्म॑णे विन्द ।
16) वि॒न्द॒ गा॒तु-ङ्गा॒तुं-विँ॑न्द विन्द गा॒तुम् ।
17) गा॒तुं-यूँ॒यं-यूँ॒य-ङ्गा॒तु-ङ्गा॒तुं-यूँ॒यम् ।
18) यू॒य-म्पा॑त पात यू॒यं-यूँ॒य-म्पा॑त ।
19) पा॒त॒ स्व॒स्तिभि॑-स्स्व॒स्तिभिः॑ पात पात स्व॒स्तिभिः॑ ।
20) स्व॒स्तिभि॒-स्सदा॒ सदा᳚ स्व॒स्तिभि॑-स्स्व॒स्तिभि॒-स्सदा᳚ ।
20) स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ ।
21) सदा॑ नो न॒-स्सदा॒ सदा॑ नः ।
22) न॒ इति॑ नः ।
23) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
24) अ॒ग्ने॒ शो॒चिषा॑ शो॒चिषा᳚ ऽग्ने अग्ने शो॒चिषा᳚ ।
25) शो॒चिषा॒ शोशु॑चान॒-श्शोशु॑चान-श्शो॒चिषा॑ शो॒चिषा॒ शोशु॑चानः ।
26) शोशु॑चान॒ आ शोशु॑चान॒-श्शोशु॑चान॒ आ ।
27) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी ।
28) रोद॑सी अपृणा अपृणा॒ रोद॑सी॒ रोद॑सी अपृणाः ।
28) रोद॑सी॒ इति॒ रोद॑सी ।
29) अ॒पृ॒णा॒ जाय॑मानो॒ जाय॑मानो ऽपृणा अपृणा॒ जाय॑मानः ।
30) जाय॑मान॒ इति॒ जाय॑मानः ।
31) त्व-न्दे॒वा-न्दे॒वा-न्त्व-न्त्व-न्दे॒वान् ।
32) दे॒वाग्ं अ॒भिश॑स्ते र॒भिश॑स्ते-र्दे॒वा-न्दे॒वाग्ं अ॒भिश॑स्तेः ।
33) अ॒भिश॑स्ते रमुञ्चो अमुञ्चो अ॒भिश॑स्ते र॒भिश॑स्ते रमुञ्चः ।
33) अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ ।
34) अ॒मु॒ञ्चो॒ वैश्वा॑नर॒ वैश्वा॑नरामुञ्चो अमुञ्चो॒ वैश्वा॑नर ।
35) वैश्वा॑नर जातवेदो जातवेदो॒ वैश्वा॑नर॒ वैश्वा॑नर जातवेदः ।
36) जा॒त॒वे॒दो॒ म॒हि॒त्वा म॑हि॒त्वा जा॑तवेदो जातवेदो महि॒त्वा ।
36) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
37) म॒हि॒त्वेति॑ महि - त्वा ।
38) अ॒स्माक॑ मग्ने अग्ने॒ ऽस्माक॑ म॒स्माक॑ मग्ने ।
39) अ॒ग्ने॒ म॒घव॑थ्सु म॒घव॑थ्स्वग्ने अग्ने म॒घव॑थ्सु ।
40) म॒घव॑थ्सु धारय धारय म॒घव॑थ्सु म॒घव॑थ्सु धारय ।
40) म॒घव॒थ्स्विति॑ म॒घव॑त् - सु॒ ।
41) धा॒र॒याना॒म्यना॑मि धारय धार॒याना॑मि ।
42) अना॑मि क्ष॒त्र-ङ्क्ष॒त्र मना॒म्यना॑मि क्ष॒त्रम् ।
43) क्ष॒त्र म॒जर॑ म॒जर॑-ङ्क्ष॒त्र-ङ्क्ष॒त्र म॒जर᳚म् ।
44) अ॒जर(ग्म्॑) सु॒वीर्य(ग्म्॑) सु॒वीर्य॑ म॒जर॑ म॒जर(ग्म्॑) सु॒वीर्य᳚म् ।
45) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
46) व॒य-ञ्ज॑येम जयेम व॒यं-वँ॒य-ञ्ज॑येम ।
47) ज॒ये॒म॒ श॒तिन(ग्म्॑) श॒तिन॑-ञ्जयेम जयेम श॒तिन᳚म् ।
48) श॒तिन(ग्म्॑) सह॒स्रिण(ग्म्॑) सह॒स्रिण(ग्म्॑) श॒तिन(ग्म्॑) श॒तिन(ग्म्॑) सह॒स्रिण᳚म् ।
49) स॒ह॒स्रिणं॒-वैँश्वा॑नर॒ वैश्वा॑नर सह॒स्रिण(ग्म्॑) सह॒स्रिणं॒-वैँश्वा॑नर ।
50) वैश्वा॑नर॒ वाजं॒-वाँजं॒-वैँश्वा॑नर॒ वैश्वा॑नर॒ वाज᳚म् ।
॥ 48 ॥ (50/57)

1) वाज॑ मग्ने अग्ने॒ वाजं॒-वाँज॑ मग्ने ।
2) अ॒ग्ने॒ तव॒ तवा᳚ग्ने अग्ने॒ तव॑ ।
3) तवो॒तिभि॑ रू॒तिभि॒ स्तव॒ तवो॒तिभिः॑ ।
4) ऊ॒तिभि॒रित्यू॒ति - भिः॒ ।
5) वै॒श्वा॒न॒रस्य॑ सुम॒तौ सु॑म॒तौ वै᳚श्वान॒रस्य॑ वैश्वान॒रस्य॑ सुम॒तौ ।
6) सु॒म॒तौ स्या॑म स्याम सुम॒तौ सु॑म॒तौ स्या॑म ।
6) सु॒म॒ताविति॑ सु - म॒तौ ।
7) स्या॒म॒ राजा॒ राजा᳚ स्याम स्याम॒ राजा᳚ ।
8) राजा॒ हिक॒(ग्म्॒) हिक॒(ग्म्॒) राजा॒ राजा॒ हिक᳚म् ।
9) हिक॒-म्भुव॑नाना॒-म्भुव॑नाना॒(ग्म्॒) हिक॒(ग्म्॒) हिक॒-म्भुव॑नानाम् ।
10) भुव॑नाना मभि॒श्री र॑भि॒श्री-र्भुव॑नाना॒-म्भुव॑नाना मभि॒श्रीः ।
11) अ॒भि॒श्रीरित्य॑भि - श्रीः ।
12) इ॒तो जा॒तो जा॒त इ॒त इ॒तो जा॒तः ।
13) जा॒तो विश्वं॒-विँश्व॑-ञ्जा॒तो जा॒तो विश्व᳚म् ।
14) विश्व॑ मि॒द मि॒दं-विँश्वं॒-विँश्व॑ मि॒दम् ।
15) इ॒दं-विँ वीद मि॒दं-विँ ।
16) वि च॑ष्टे चष्टे॒ वि वि च॑ष्टे ।
17) च॒ष्टे॒ वै॒श्वा॒न॒रो वै᳚श्वान॒रश्च॑ष्टे चष्टे वैश्वान॒रः ।
18) वै॒श्वा॒न॒रो य॑तते यतते वैश्वान॒रो वै᳚श्वान॒रो य॑तते ।
19) य॒त॒ते॒ सूर्ये॑ण॒ सूर्ये॑ण यतते यतते॒ सूर्ये॑ण ।
20) सूर्ये॒णेति॒ सूर्ये॑ण ।
21) अव॑ ते॒ ते ऽवाव॑ ते ।
22) ते॒ हेडो॒ हेड॑स्ते ते॒ हेडः॑ ।
23) हेडो॑ वरुण वरुण॒ हेडो॒ हेडो॑ वरुण ।
24) व॒रु॒ण॒ नमो॑भि॒-र्नमो॑भि-र्वरुण वरुण॒ नमो॑भिः ।
25) नमो॑भि॒रवाव॒ नमो॑भि॒-र्नमो॑भि॒रव॑ ।
25) नमो॑भि॒रिति॒ नमः॑ - भिः॒ ।
26) अव॑ य॒ज्ञेभि॑-र्य॒ज्ञेभि॒रवाव॑ य॒ज्ञेभिः॑ ।
27) य॒ज्ञेभि॑रीमह ईमहे य॒ज्ञेभि॑-र्य॒ज्ञेभि॑रीमहे ।
28) ई॒म॒हे॒ ह॒विर्भि॑र्-ह॒विर्भि॑रीमह ईमहे ह॒विर्भिः॑ ।
29) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ।
30) क्षय॑न्न॒स्मभ्य॑ म॒स्मभ्य॒-ङ्क्षय॒न् क्षय॑न्न॒स्मभ्य᳚म् ।
31) अ॒स्मभ्य॑ मसुरासुरा॒स्मभ्य॑ म॒स्मभ्य॑ मसुर ।
31) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
32) अ॒सु॒र॒ प्र॒चे॒तः॒ प्र॒चे॒तो॒ अ॒सु॒रा॒सु॒र॒ प्र॒चे॒तः॒ ।
33) प्र॒चे॒तो॒ राज॒-न्राज॑-न्प्रचेतः प्रचेतो॒ राजन्न्॑ ।
33) प्र॒चे॒त॒ इति॑ प्र - चे॒तः॒ ।
34) राज॒न्नेना॒(ग्ग्॒) स्येना(ग्म्॑)सि॒ राज॒-न्राज॒न्नेना(ग्म्॑)सि ।
35) एना(ग्म्॑)सि शिश्रथ-श्शिश्रथ॒ एना॒(ग्ग्॒) स्येना(ग्म्॑)सि शिश्रथः ।
36) शि॒श्र॒थः॒ कृ॒तानि॑ कृ॒तानि॑ शिश्रथ-श्शिश्रथः कृ॒तानि॑ ।
37) कृ॒तानीति॑ कृ॒तानि॑ ।
38) उदु॑त्त॒म मु॑त्त॒म मुदुदु॑त्त॒मम् ।
39) उ॒त्त॒मं-वँ॑रुण वरुणोत्त॒म मु॑त्त॒मं-वँ॑रुण ।
39) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
40) व॒रु॒ण॒ पाश॒-म्पाशं॑-वँरुण वरुण॒ पाश᳚म् ।
41) पाश॑ म॒स्मद॒स्म-त्पाश॒-म्पाश॑ म॒स्मत् ।
42) अ॒स्म दवावा॒स्म द॒स्मदव॑ ।
43) अवा॑ध॒म म॑ध॒म मवावा॑ध॒मम् ।
44) अ॒ध॒मं-विँ व्य॑ध॒म म॑ध॒मं-विँ ।
45) वि म॑द्ध्य॒म-म्म॑द्ध्य॒मं-विँ वि म॑द्ध्य॒मम् ।
46) म॒द्ध्य॒मग्ग्​ श्र॑थाय श्रथाय मद्ध्य॒म-म्म॑द्ध्य॒मग्ग्​ श्र॑थाय ।
47) श्र॒था॒येति॑ श्रथाय ।
48) अथा॑ व॒यं-वँ॒य मथाथा॑ व॒यम् ।
49) व॒य मा॑दित्यादित्य व॒यं-वँ॒य मा॑दित्य ।
50) आ॒दि॒त्य॒ व्र॒ते व्र॒त आ॑दित्यादित्य व्र॒ते ।
॥ 49 ॥ (50/55)

1) व्र॒ते तव॒ तव॑ व्र॒ते व्र॒ते तव॑ ।
2) तवाना॑ग॒सो ऽना॑गस॒स्तव॒ तवाना॑गसः ।
3) अना॑गसो॒ अदि॑तये॒ अदि॑त॒ये ऽना॑ग॒सो ऽना॑गसो॒ अदि॑तये ।
4) अदि॑तये स्याम स्या॒मादि॑तये॒ अदि॑तये स्याम ।
5) स्या॒मेति॑ स्याम ।
6) द॒धि॒क्राव्.ण्णो॑ अकारिष मकारिष-न्दधि॒क्राव्.ण्णो॑ दधि॒क्राव्.ण्णो॑ अकारिषम् ।
6) द॒धि॒क्राव्.ण्ण॒ इति॑ दधि - क्राव्.ण्णः॑ ।
7) अ॒का॒रि॒ष॒-ञ्जि॒ष्णो-र्जि॒ष्णोर॑कारिष मकारिष-ञ्जि॒ष्णोः ।
8) जि॒ष्णो रश्व॒स्याश्व॑स्य जि॒ष्णो-र्जि॒ष्णो रश्व॑स्य ।
9) अश्व॑स्य वा॒जिनो॑ वा॒जिनो॒ अश्व॒स्याश्व॑स्य वा॒जिनः॑ ।
10) वा॒जिन॒ इति॑ वा॒जिनः॑ ।
11) सु॒र॒भि नो॑ न-स्सुर॒भि सु॑र॒भि नः॑ ।
12) नो॒ मुखा॒ मुखा॑ नो नो॒ मुखा᳚ ।
13) मुखा॑ कर-त्कर॒-न्मुखा॒ मुखा॑ करत् ।
14) क॒र॒-त्प्र प्र क॑र-त्कर॒-त्प्र ।
15) प्र णो॑ नः॒ प्र प्र णः॑ ।
16) न॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि नो न॒ आयू(ग्म्॑)षि ।
17) आयू(ग्म्॑)षि तारिष-त्तारिष॒दायू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि तारिषत् ।
18) ता॒रि॒ष॒दिति॑ तारिषत् ।
19) आ द॑धि॒क्रा द॑धि॒क्रा आ द॑धि॒क्राः ।
20) द॒धि॒क्रा-श्शव॑सा॒ शव॑सा दधि॒क्रा द॑धि॒क्रा-श्शव॑सा ।
20) द॒धि॒क्रा इति॑ दधि - क्राः ।
21) शव॑सा॒ पञ्च॒ पञ्च॒ शव॑सा॒ शव॑सा॒ पञ्च॑ ।
22) पञ्च॑ कृ॒ष्टीः कृ॒ष्टीः पञ्च॒ पञ्च॑ कृ॒ष्टीः ।
23) कृ॒ष्टी-स्सूर्य॒-स्सूर्यः॑ कृ॒ष्टीः कृ॒ष्टी-स्सूर्यः॑ ।
24) सूर्य॑ इवे व॒ सूर्य॒-स्सूर्य॑ इव ।
25) इ॒व॒ ज्योति॑षा॒ ज्योति॑षेवे व॒ ज्योति॑षा ।
26) ज्योति॑षा॒ ऽपो अ॒पो ज्योति॑षा॒ ज्योति॑षा॒ ऽपः ।
27) अ॒पस्त॑तान तताना॒पो अ॒पस्त॑तान ।
28) त॒ता॒नेति॑ ततान ।
29) स॒ह॒स्र॒सा-श्श॑त॒सा-श्श॑त॒सा-स्स॑हस्र॒सा-स्स॑हस्र॒सा-श्श॑त॒साः ।
29) स॒ह॒स्र॒सा इति॑ सहस्र - साः ।
30) श॒त॒सा वा॒जी वा॒जी श॑त॒सा-श्श॑त॒सा वा॒जी ।
30) श॒त॒सा इति॑ शत - साः ।
31) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ ।
32) अर्वा॑ पृ॒णक्तु॑ पृ॒णक्त्वर्वा ऽर्वा॑ पृ॒णक्तु॑ ।
33) पृ॒णक्तु॒ मद्ध्वा॒ मद्ध्वा॑ पृ॒णक्तु॑ पृ॒णक्तु॒ मद्ध्वा᳚ ।
34) मद्ध्वा॒ सग्ं स-म्मद्ध्वा॒ मद्ध्वा॒ सम् ।
35) स मि॒मेमा सग्ं स मि॒मा ।
36) इ॒मा वचा(ग्म्॑)सि॒ वचा(ग्म्॑)सी॒मेमा वचा(ग्म्॑)सि ।
37) वचा॒(ग्म्॒)सीति॒ वचा(ग्म्॑)सि ।
38) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा ।
39) मू॒र्धा भुवो॒ भुवो॑ मू॒र्धा मू॒र्धा भुवः॑ ।
40) भुव॒ इति॒ भुवः॑ ।
41) मरु॑तो॒ य-द्य-न्मरु॑तो॒ मरु॑तो॒ यत् ।
42) यद्ध॑ ह॒ य-द्यद्ध॑ ।
43) ह॒ वो॒ वो॒ ह॒ ह॒ वः॒ ।
44) वो॒ दि॒वो दि॒वो वो॑ वो दि॒वः ।
45) दि॒व-स्सु॑म्ना॒यन्त॑-स्सुम्ना॒यन्तो॑ दि॒वो दि॒व-स्सु॑म्ना॒यन्तः॑ ।
46) सु॒म्ना॒यन्तो॒ हवा॑महे॒ हवा॑महे सुम्ना॒यन्त॑-स्सुम्ना॒यन्तो॒ हवा॑महे ।
46) सु॒म्ना॒यन्त॒ इति॑ सुम्न - यन्तः॑ ।
47) हवा॑मह॒ इति॒ हवा॑महे ।
48) आ तु त्वा तु ।
49) तू नो॑ न॒स्तु तू नः॑ ।
50) न॒ उपोप॑ नो न॒ उप॑ ।
॥ 50 ॥ (50/55)

1) उप॑ गन्तन गन्त॒नोपोप॑ गन्तन ।
2) ग॒न्त॒नेति॑ गन्तन ।
3) या वो॑ वो॒ या या वः॑ ।
4) व॒-श्शर्म॒ शर्म॑ वो व॒-श्शर्म॑ ।
5) शर्म॑ शशमा॒नाय॑ शशमा॒नाय॒ शर्म॒ शर्म॑ शशमा॒नाय॑ ।
6) श॒श॒मा॒नाय॒ सन्ति॒ सन्ति॑ शशमा॒नाय॑ शशमा॒नाय॒ सन्ति॑ ।
7) सन्ति॑ त्रि॒धातू॑नि त्रि॒धातू॑नि॒ सन्ति॒ सन्ति॑ त्रि॒धातू॑नि ।
8) त्रि॒धातू॑नि दा॒शुषे॑ दा॒शुषे᳚ त्रि॒धातू॑नि त्रि॒धातू॑नि दा॒शुषे᳚ ।
8) त्रि॒धातू॒नीति॑ त्रि - धातू॑नि ।
9) दा॒शुषे॑ यच्छत यच्छत दा॒शुषे॑ दा॒शुषे॑ यच्छत ।
10) य॒च्छ॒ताध्यधि॑ यच्छत यच्छ॒ताधि॑ ।
11) अधीत्यधि॑ ।
12) अ॒स्मभ्य॒-न्तानि॒ तान्य॒स्मभ्य॑ म॒स्मभ्य॒-न्तानि॑ ।
12) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
13) तानि॑ मरुतो मरुत॒स्तानि॒ तानि॑ मरुतः ।
14) म॒रु॒तो॒ वि वि म॑रुतो मरुतो॒ वि ।
15) वि य॑न्त यन्त॒ वि वि य॑न्त ।
16) य॒न्त॒ र॒यिग्ं र॒यिं-यँ॑न्त यन्त र॒यिम् ।
17) र॒यिन्नो॑ नो र॒यिग्ं र॒यिन्नः॑ ।
18) नो॒ ध॒त्त॒ ध॒त्त॒ नो॒ नो॒ ध॒त्त॒ ।
19) ध॒त्त॒ वृ॒ष॒णो॒ वृ॒ष॒णो॒ ध॒त्त॒ ध॒त्त॒ वृ॒ष॒णः॒ ।
20) वृ॒ष॒ण॒-स्सु॒वीर(ग्म्॑) सु॒वीरं॑-वृँषणो वृषण-स्सु॒वीर᳚म् ।
21) सु॒वीर॒मिति॑ सु - वीर᳚म् ।
22) अदि॑ति-र्नो नो॒ अदि॑ति॒रदि॑ति-र्नः ।
23) न॒ उ॒रु॒ष्य॒तू॒रु॒ष्य॒तु॒ नो॒ न॒ उ॒रु॒ष्य॒तु॒ ।
24) उ॒रु॒ष्य॒ त्वदि॑ति॒ रदि॑ति रुरुष्यतूरुष्य॒त्वदि॑तिः ।
25) अदि॑ति॒-श्शर्म॒ शर्मादि॑ति॒रदि॑ति॒-श्शर्म॑ ।
26) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु ।
27) य॒च्छ॒त्विति॑ यच्छतु ।
28) अदि॑तिः पातु पा॒त्वदि॑ति॒रदि॑तिः पातु ।
29) पा॒त्वग्ंह॑सो॒ अग्ंह॑स स्पातु पा॒त्वग्ंह॑सः ।
30) अग्ंह॑स॒ इत्यग्ंह॑सः ।
31) म॒ही मु॑ वु म॒ही-म्म॒ही मु॑ ।
32) ऊ॒ षु सू॑ षु ।
33) सु मा॒तर॑-म्मा॒तर॒(ग्म्॒) सु सु मा॒तर᳚म् ।
34) मा॒तर(ग्म्॑) सुव्र॒ताना(ग्म्॑) सुव्र॒ताना᳚-म्मा॒तर॑-म्मा॒तर(ग्म्॑) सुव्र॒ताना᳚म् ।
35) सु॒व्र॒ताना॑ मृ॒तस्य॒ र्तस्य॑ सुव्र॒ताना(ग्म्॑) सुव्र॒ताना॑ मृ॒तस्य॑ ।
35) सु॒व्र॒ताना॒मिति॑ सु - व्र॒ताना᳚म् ।
36) ऋ॒तस्य॒ पत्नी॒-म्पत्नी॑ मृ॒तस्य॒ र्तस्य॒ पत्नी᳚म् ।
37) पत्नी॒ मव॒से ऽव॑से॒ पत्नी॒-म्पत्नी॒ मव॑से ।
38) अव॑से हुवेम हुवे॒माव॒से ऽव॑से हुवेम ।
39) हु॒वे॒मेति॑ हुवेम ।
40) तु॒वि॒क्ष॒त्रा म॒जर॑न्ती म॒जर॑न्ती-न्तुविक्ष॒त्रा-न्तु॑विक्ष॒त्रा म॒जर॑न्तीम् ।
40) तु॒वि॒क्ष॒त्रामिति॑ तुवि - क्ष॒त्राम् ।
41) अ॒जर॑न्ती मुरू॒ची मु॑रू॒ची म॒जर॑न्ती म॒जर॑न्ती मुरू॒चीम् ।
42) उ॒रू॒चीग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण मुरू॒ची मु॑रू॒चीग्ं सु॒शर्मा॑णम् ।
43) सु॒शर्मा॑ण॒ मदि॑ति॒ मदि॑तिग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण॒ मदि॑तिम् ।
43) सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् ।
44) अदि॑तिग्ं सु॒प्रणी॑तिग्ं सु॒प्रणी॑ति॒ मदि॑ति॒ मदि॑तिग्ं सु॒प्रणी॑तिम् ।
45) सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् ।
46) सु॒त्रामा॑ण-म्पृथि॒वी-म्पृ॑थि॒वीग्ं सु॒त्रामा॑णग्ं सु॒त्रामा॑ण-म्पृथि॒वीम् ।
46) सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ।
47) पृ॒थि॒वी-न्द्या-न्द्या-म्पृ॑थि॒वी-म्पृ॑थि॒वी-न्द्याम् ।
48) द्या म॑ने॒हस॑ मने॒हस॒-न्द्या-न्द्या म॑ने॒हस᳚म् ।
49) अ॒ने॒हस(ग्म्॑) सु॒शर्मा॑णग्ं सु॒शर्मा॑ण मने॒हस॑ मने॒हस(ग्म्॑) सु॒शर्मा॑णम् ।
50) सु॒शर्मा॑ण॒ मदि॑ति॒ मदि॑तिग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण॒ मदि॑तिम् ।
50) सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् ।
51) अदि॑तिग्ं सु॒प्रणी॑तिग्ं सु॒प्रणी॑ति॒ मदि॑ति॒ मदि॑तिग्ं सु॒प्रणी॑तिम् ।
52) सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् ।
53) दैवी॒न्नाव॒न्नाव॒-न्दैवी॒-न्दैवी॒न्नाव᳚म् ।
54) नाव(ग्ग्॑) स्वरि॒त्राग्​ स्व॑रि॒त्रान्नाव॒न्नाव(ग्ग्॑) स्वरि॒त्राम् ।
55) स्व॒रि॒त्रा मना॑गस॒ मना॑गसग्ग्​ स्वरि॒त्राग्​ स्व॑रि॒त्रा मना॑गसम् ।
55) स्व॒रि॒त्रामिति॑ सु - अ॒रि॒त्राम् ।
56) अना॑गस॒ मस्र॑वन्ती॒ मस्र॑वन्ती॒ मना॑गस॒ मना॑गस॒ मस्र॑वन्तीम् ।
57) अस्र॑वन्ती॒ मा ऽस्र॑वन्ती॒ मस्र॑वन्ती॒ मा ।
58) आ रु॑हेम रुहे॒मा रु॑हेम ।
59) रु॒हे॒मा॒ स्व॒स्तये᳚ स्व॒स्तये॑ रुहेम रुहेमा स्व॒स्तये᳚ ।
60) स्व॒स्तय॒ इति॑ स्व॒स्तये᳚ ।
61) इ॒माग्ं सु स्वि॑मा मि॒माग्ं सु ।
62) सु नाव॒न्नाव॒(ग्म्॒) सु सु नाव᳚म् ।
63) नाव॒ मा नाव॒न्नाव॒ मा ।
64) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् ।
65) अ॒रु॒ह॒(ग्म्॒) श॒तारि॑त्राग्ं श॒तारि॑त्रा मरुह मरुहग्ं श॒तारि॑त्राम् ।
66) श॒तारि॑त्राग्ं श॒तस्फ्या(ग्म्॑) श॒तस्फ्या(ग्म्॑) श॒तारि॑त्राग्ं श॒तारि॑त्राग्ं श॒तस्फ्या᳚म् ।
66) श॒तारि॑त्रा॒मिति॑ श॒त - अ॒रि॒त्रा॒म् ।
67) श॒तस्फ्या॒मिति॑ श॒त - स्फ्या॒म् ।
68) अच्छि॑द्रा-म्पारयि॒ष्णु-म्पा॑रयि॒ष्णु मच्छि॑द्रा॒ मच्छि॑द्रा-म्पारयि॒ष्णुम् ।
69) पा॒र॒यि॒ष्णुमिति॑ पारयि॒ष्णुम् ।
॥ 51 ॥ (69, 78)

॥ अ. 11 ॥




Browse Related Categories: