View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

बुध ग्रह पंचरत्न स्तोत्रम्

प्रियंगु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ 1

आत्रेय गोत्रजो अत्यंत विनयो विश्वपावनः ।
चांपेय पुष्प संकाश श्चारण श्चारुभूषणः॥ 2

सत्यवाक् सत्ससंकल्प सत्यबंधु स्सदादरः ।
सर्वरोग प्रशमन स्सर्व मृत्युनिवारकः ॥ 3

सिंहारूढं चतुर्भुजां खड्गं चर्म गदाधरम् ।
सोमपुत्रं महासौम्यं ध्यायेत् सर्वार्थ सिद्धदम् ॥ 4

बुधोबुधार्चित सौम्यसौम्यः चित्त श्शुभप्रदः ।
वरदांकित मुद्रितं देवं तं सौम्यं प्रणमाम्यहम् ॥ 5




Browse Related Categories: