देवानांच ऋषीणांच गुरुकांचन सन्निभम् ।
बुद्धि मंतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 1 ॥
वराक्षमालां दंडं च कमंडलधरं विभुम् ।
पुष्यरागांकितं पीतं वरदां भावयेत् गुरुम् ॥ 2 ॥
अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा ॥ 3 ॥
आंगीरसाब्दसंजात अंगीरस कुलोद्भवः ।
इंद्रादिदेवो देवेशो देवताभीष्टदायिकः ॥ 4 ॥
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम् ॥ 5 ॥